अट्ठचत्तालीसतिम परिच्छेद
एकराजको
१.
ततो तस्सा’नुजो सेनो, छत्तं उस्सापयी पुरे।
पियं’व पुत्तं पस्सन्तो, सत्ते सब्बे महाधनो॥
२.
चरियं पुब्बराजूनं, समाचरि यथाभतं।
अपुब्बम्पि च वत्तेसि, चरियं धम्मसंहितं॥
३.
भिक्खूनं भिक्खूनीनञ्च, ञातीनं दीपवासिनं।
मच्छानं मिगपक्खीनं, कत्तब्बं स समाचरि॥
४.
महिन्दं परतीरं सो, गतं योजियमारयि।
एवं सो सुविसोधेसि, रज्जपच्चत्थिके’खिले॥
५.
महादानं पवत्तेसि, याचकानं धनेसिनं।
भिक्खूनं ब्राह्मणानञ्च, मनुञ्ञं राजभोजनं॥
६.
अहेसुं अनुजातस्स, महिन्दो कस्सपो तथा।
उदयोति तयो तेसु, महिन्दो युवराजको॥
७.
हुत्वा तस्सानुवत्तन्तो, सक्कच्चं तमुपट्ठहि।
सङ्घानामासि राजस्स, भरिया तस्स राजिनी॥
८.
कीळनत्थं समुद्दस्स, गते राजिनि पट्टनं।
उदयो आदिपादोसो, ओहीनो नगरे तदा॥
९.
नालनामं गहेत्वान, धीतरं माणिलानिया।
रक्खितं राजरक्खाय, पुळत्थिनगरं अगा॥
१०.
राजा तस्मिं अकुज्झित्वा, सन्धिं कत्वा अकुप्पियं।
महादीपादं पेसेत्वा, तोसत्वा तं इधानयि॥
११.
एवं समग्गा ते आसुं, ततो पट्ठाय खत्तिया।
रक्खन्ता सासनं लोकं, वसिंसु सुसमाहिता॥
१२.
ततो केनचि कालेन, पण्डुराजा महाबलो।
जम्बुदीपा इधा’गम्म, दीप गण्हितुमारभि॥
१३.
राजा सुत्वा महासेनं, पेसुयित्थ तदन्तिकं।
अमच्चानं विवादेन, थद्धोतारो नाराधिपो॥
१४.
पण्डुराजा विनासेन्तो, सब्बं तं देसमुत्तरं।
खन्धावारं निवेसेसि, महातालितगामके॥
१५.
वसन्ता दमिळा एत्थ, बहवो ये तहिं तहिं।
सब्बे तं पक्खियाहेसुं, ततो सो बलवा अहु॥
१६.
तत्थ गन्ता महासेना, रञ्ञो युज्झितुमारभि।
हत्थिक्खन्धगतो पण्डु-राजापि समुपाविसि॥
१७.
अहु दमिळसेनासा, पस्सन्ति सामिनो मुखं।
सम्पत्तबलहुस्साहा, तदत्थे चत्तजीविता॥
१८.
दीपसेना तु सामिन-मभावेन निरुस्सुक्का।
युज्झन्ति परिभिन्दित्वा, पलायित्थ ततो ततो॥
१९.
ओतरित्थमहासेना, पण्डुराजास्स तङ्खणे।
मारसेनाव गच्छन्ति, विचुण्णेन्ति महाजनं॥
२०.
राजा सेनाय भिन्नत्तं, सुक्का सब्बं समादिय।
हत्थसारं पुरं हित्वा, मलयाभिमुखो गतो॥
२१.
ततो हत्थिं समारुय्ह, युवराजा महिन्दको।
युज्झन्तो सकसेनाय, पलातत्तं समेक्खिय॥
२२.
एकेनमे न सक्का वे, सब्बे एतेहि मारितुं।
एतेसं न च नीचानं, हत्थेसु मरणं सुखं॥
२३.
तस्मा वरं मे मरणं, मया एवेति चिन्तिय।
हत्थिक्खन्धगतोयेव, छिन्दि सो सीसमत्तनो॥
२४.
तं दिस्वा बहवो सीसे, तत्थ छिन्दिंसु सेवका।
तं दिस्वा दमिळी सेना, हट्ठतुट्ठा पमोदिसा॥
२५.
एतं सब्बं समेक्खित्वा, आदापादो सकस्सपो।
तुरङ्गवरमारुय्ह, सुसन्नद्धो महायुधो॥
२६.
विहारमुपसङ्कम्म, अभयं एककोव सो।
तादिसम्पि महासेनं, ओगाहेत्वा विदारयि॥
२७.
सुपण्णो विय गण्हन्तो, भूजगेन सलिलाल ये।
सो तं सब्बं निवत्तेसि, अत्तानञ्च सुगोपयि॥
२८.
अस्सो एकोव दिस्सित्थ, तुरङ्गावलिसन्निभो।
अत्तनो सो जनं कञ्चि, अपस्सन्तो’नुगामिनं॥
२९.
किं मे एकेन वेरिनं, पूरितेन मनोरथं।
कालन्तरेहं जीवन्तो, पूरेस्सं मे मनोरथं॥
३०.
तस्मा गन्तुंव युत्तन्ति, निम्फोटेत्वा महाबलं।
निब्भयोव महायोधो, कोण्डिवातमुपागमि॥
३१.
पण्डुराजा महासेना, अग्गहेसि ततो पुरं।
सीसं तं युवराजस्स, पण्डुराजस्स दस्सयुं॥
३२.
सो तं दिस्वा च झापेत्वा, राजूनं पण्डुदेसिनं।
सब्बमाळाहने किच्चं, तस्स कातुं नियोजयि॥
३३.
सब्बं सारं हरापेसि, भण्डागारम्हि राजिनो।
अग्गण्हित्थ गहेतब्बं, विहारे नगरेपि च॥
३४.
पासादे रतने सब्बे, सोवण्णंसत्थुबिम्बकं।
सिलामय मुनिन्दस्स, चक्खुभूक मणिद्वयं॥
३५.
तथा सोवण्णपट्टे च, थूपारामम्हि चेतिये।
सुवण्ण पटिमायो च, विहारेसु तहिं तहिं॥
३६.
सब्बं गहेत्वा निस्सारं, लङ्कादीप मकासि सो।
छड्डयित्थ पुरं रम्म, यक्खभक्खित रूपकं॥
३७.
राजा’पि रक्खं दत्वान, महामग्गे तहिं तहिं।
गङ्गाद्वय मुखे वासं, कप्पेसि परिसङ्कितो॥
३८.
पण्डुराजा ततो सद्धिं, कातुं सीहळसामिना।
अमच्चे तत्थ पेसेसि, दिस्वा ते सीहलाधिपो॥
३९.
सुणित्वा सासनं तेसं, सब्बं तं सम्पटिच्छिय।
दूतानं कारयित्वान, यथाकामेन सङ्गहं॥
४०.
हत्थिद्वयं सदत्वान, सब्बमाभरणम्पि च।
तस्स पेसेसि दूतेसो, अत्तनोपि हितावहे॥
४१.
पण्डुराजा सितं सब्बं, दिस्वा सन्तुट्ठमानसो।
निय्यातेत्वान दूतानं, तदहेव महापुरं॥
४२.
निक्खमित्वा पुरा गन्त्वा, न चिरेनेव पट्टनं।
तत्थ आरुय्ह नावं सो, सक देस मुपागमि॥
४३.
ततो आगम्म नगरं, सीलामेघो महीपति।
यथाठाने ठपेत्वान, दीपं वसि समाहितो॥
४४.
भातरं दुतियं कत्वा, उदयं नाम खत्तियं।
महादीपादं तस्सा’दा, सोगत्थं दक्खिणं दिसं॥
४५.
सोपि खो न चिरेनेव, कत्वा पुञ्ञं यथारहं।
रोगेनेकेन सम्फुट्ठो, पविट्ठो मच्चुनो मुखं॥
४६.
कस्सपो आदिपादोपि, पुलत्थिनगरे वसं।
योजेत्वा पण्डुराजेन, अहोसि किर मारितो॥
४७.
तदा कस्सपनामस्स, पुत्ता आसुं महारहा।
आदिपादस्स चत्तारो, धञ्ञलक्खण सञ्ञुता॥
४८.
यो सेनं सब्बपठमो, सेनो नाम कुमारको।
सूरो वीरो महुस्साहो, राजभारक्खमो समो॥
४९.
राजा महादीपादत्तं, तस्स दत्वा यथाविधिं।
भोगत्थं दक्खिणं देसं, सवाहन मुपादिसि॥
५०.
रोहणाधिपतिस्सा’सुं, पुत्ता कित्तग्गबोधितो।
चत्तारो धीतरो तिस्सो, दस्सनेय्या मनोरमा॥
५१.
तदा जेट्ठसुतं तस्स, महिन्दं नाम खत्तियं।
पितुच्छा मारयित्वान, देसं गण्हि ससाधनं॥
५२.
भातरो ते तयो तस्मिं,
संरुट्ठा भातु घातने।
आदाय भगीनी तिस्सो,
रञ्ञो सन्तिकमागमुं॥
५३.
राजापि दिस्वा तेतीव, ममायन्तो दयालुको।
सब्बे देवकुमारेव, सुखं वड्ढेसि पेमवा॥
५४.
ततो कस्सपनामं सो, तेसं जेट्ठं नरिस्सरो।
देसं तं गण्ह याहीति, दत्वा बलमपेसयि॥
५५.
सो’पि गन्त्वान तं हन्त्वा, रोहणं कसिणम्पि तं।
कत्वा हत्थगतं तत्थ, वसित्थ निरुपद्दवो॥
५६.
अथ सो भातरो द्वे’पि, सेनञ्च उदयं तथा।
पक्कोसित्वान, भाजेत्वा, देसं तेहि सहावसि॥
५७.
राजा ता साधु वड्ढेत्वा, वयपत्तासु तीसु सो।
राजकञ्ञासु धञ्ञासु, देवच्छरसू रूपिसु॥
५८.
ठपेत्वा राजिनि ठाने, उपराजस्स दापयि।
सङ्घनामं महाभोगं, दत्वा रज्जसरिक्खकं॥
५९.
कणिट्ठो उपराजस्स, महिन्दो नाम भातुको।
अत्थि सब्बगुणोपेतो, सब्बसत्थविसारदो॥
६०.
तस्सा’दासि दुवे राजा, राजकञ्ञा मनोहरा।
तिस्सव्हकित्त नामञ्च, दत्वा भोगं यथारुचिं॥
६१.
एवं करोन्तो ञातीनं, संगहं सो यथारहं।
आराधेन्तो च दानादि-सङ्गहेहि महाजनं॥
६२.
राजा दसयि राजूनं, धम्मेहि समुपागतो।
समाचरन्तो पुञ्ञानि, परिभुञ्जित्थ मेदिनिं॥
६३.
पंसुकूलिक भिक्खूनं, कत्वा’रिट्ठम्हि पब्बते।
महाभोगं अदारामं, निम्मितं विय इद्धिया॥
६४.
परिहारञ्च तस्सदा, राजारहमसेसतो।
आरामिके च बहवो, दासे कम्मकरेपि च॥
६५.
पासादं सोव कारेसि, विहारे जेतनामके।
अनेकभूमिं भूमिन्दो, बुद्धभूमिगतासयो॥
६६.
वड्ढेत्वा तत्थ कारेत्वा, सब्ब सोवण्णयं जिनं।
सण्ठपेत्वा महाभोगं, वसापेसि च भिक्खवो॥
६७.
महादि परिवेणम्हि, कारेसि सुमनोहरं।
पासाद मग्गिसन्दंड्ढं, तस्मिंयेव विहारके॥
६८.
कत्वा वीरङ्कुरारामं, विहारे अभयुत्तरे।
महासङ्घिक भिक्खूनं, थेरियानञ्च दापयि॥
६९.
पुब्बारामञ्च कारेसि, सम्पन्न चतुपच्चयं।
सद्धिं सो सङ्घनामाय, देवियापि च अत्तनो॥
७०.
महाविहारेतायेव, सद्धिं कारेसि भूमिपो।
आवासं सङ्घसेनव्हं, महाभोगं महामति॥
७१.
कारेत्वा सब्बसोवण्णं, केसधातु करण्डकं।
महापूजं पवत्तेसि, रज्जं विस्सज्जि उत्तमो॥
७२.
चेतियस्स गीरिस्सादा, काणवापिं बहुदयं।
भिक्खूनं दिपवासीनं, दापेसि च तिचीवरं॥
७३.
पुलत्थि नगरे कासि, वापियो थुसवापिया।
सेनग्गबोधिमावासं, गामारामिक सञ्ञुतं॥
७४.
तस्मिंयेव च कारेसि, महापाळिं सुभोजनं।
महापाळिञ्च सब्बेसं, महानेत्तम्पि पब्बते॥
७५.
वेज्जसालम्पि कारेसि, नगरस्स च पच्छिमे।
अनाथानं पवत्तेसि, यागुदानं सखज्जकं॥
७६.
पंसुकूलिक भिक्खूनं, पच्चेकञ्च महानसं।
कत्वा दापेसि सक्कच्चं, निच्चं भोजनमुत्तमो॥
७७.
हुत्वा महादिपादो’यं, कप्पूर परिवेणके।
उत्तराळ्हे च कारेसि, परिच्छेदे सनामके॥
७८.
तुलाभारञ्च पादासी, तिक्खत्तुं सो महाधने।
पुञ्ञमञ्ञम्पि सो’कासि, राजा नानप्पकारकं॥
७९.
सङ्घनामापि सा देवी, उत्तरम्हि विहारके।
कत्वा महिन्दसेनव्हा-वासं वासेसि भिक्खवो॥
८०.
आरद्धो दप्पुलव्हस्स, काले राजस्स धीमभो।
महादेवेन सो आसि, रम्मो दप्पुल पब्बतो॥
८१.
दारुकस्सपनामेन, तथा कस्सपराजिकं।
उभोपि ते विप्पकते, राजा सो वसमापयि॥
८२.
भद्दो सेनापति तस्स, भद्दसेनापति’व्हयं।
परिवेणम्पि कारेसि, दासभोगसमायुतं॥
८३.
उत्तरो च अमच्चो’का, विहारे अभयुत्तरे।
वासमुत्तरसेनव्हं, रम्म मुत्तरपच्चयं॥
८४.
वजिरो नाम तत्थेवा-वासं वजिरसेनकं।
कासि रक्खसनामोचा-वासं रक्खसनामकं॥
८५.
ततो वीसति वस्सेसु, पुलत्थि नगरे वसं।
पण्डुराजकतं कारं, सरन्तो सरदस्सनो॥
८६.
ददन्तो विय सेनस्स, सूरस्सावसरञ्चसो।
पहाय दीपं दीपो’व, महावात हतो गतो॥
८७.
भोगो अनिच्चा सह जीवितेन।
पगेव ते बन्धुजना सहाया।
नराधीपं पस्सथ एकमेव।
समागतं मच्चुमुखं सुघोरं॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
एक राजको नाम
अट्ठचत्तालीसतिमो परिच्छेदो।