४६ सत्तचत्तालीसतिम परिच्छेद

सत्तचत्तालीसतिम परिच्छेद

पञ्‍चराजको

१.
अच्‍चये पितुनो राजा, उपराजा अहोसि सो।
समत्थो सक्‍कुमित्तानं, कातुं निग्गह संगहे॥
२.
सेना नामसि सप्पञ्‍ञा, महेसी तस्स राजिनो।
खुद्दपुत्ता पीया’तीव, रञ्‍ञो कल्याणदस्सना॥
३.
अदासि युवराजत्तं, जेट्ठपुत्तस्स अत्तनो।
आदिपादे’परेकासि, राजिनीपि च धीतरो॥
४.
दत्वा ठानन्तरं राजा, तेसं तेसं यथारहं।
जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि॥
५.
अथ केनापि सो गन्त्वा, हेतुना मणिहीरकं।
वसन्तो किर अस्सोसि, पच्‍चन्तो कुपितो इति॥
६.
ततो सेनापतिञ्‍चेव, जेट्ठपुत्तञ्‍च अत्तनो।
गन्त्वा साधेथ तं देस-मीति पेसेसि सज्‍जुकं॥
७.
तेसु तत्थोपयातेसु, पिसुना भेदचिन्तका।
वत्वा यंकिञ्‍चि भिन्दिंसु, ते उभोपि नराधिपे॥
८.
ततो द्वे वेरिनो हुत्वा, देसं गण्हितुमारभुं।
राजा सुत्वा खणेनेव, दुरतिस्स मुपागमि॥
९.
ते उभो तत्थ घातेत्वा, तेसं सब्बं समादिय।
हन्त्वा तं पक्खिये सब्बे, पुळत्थिनगरं गमि॥
१०.
तदा रोहणदेसम्हि, भोगाधिपतिनो सुतो।
दाठासिवादिपादस्स, महिन्दो नाम खत्तियो॥
११.
पितुनो सो’परिज्झित्वा, रञ्‍ञो सन्तिकमागमा।
दिस्वा राजापि सन्तुट्ठो, तं सङ्गण्हि यथारहं॥
१२.
तेन मेत्तिं थिरं कातुं, धीतरं देव नामिकं।
तस्स दत्वान पाहेसि, बलं रोहणमेवसो॥
१३.
सो गन्त्वा राजसेनाय, मद्दापेत्वान रोहणं।
जम्बुदीपं पलापेत्वा, पितरं रोहणं लभि॥
१४.
महाविहारे कारेसि, सलाकग्गं थिरं सुभं।
खोलक्खियमुनिन्दस्स, परिहाराय दापयि॥
१५.
महानामव्हयं गामं, पूजयित्वा यथाबलं।
वड्ढमानदुमिन्दस्स, जिण्णं गेहञ्‍च कारिय॥
१६.
रुक्खणत्थाय तस्सा;दा, कोट्ठागामं बहुदयं।
नीलारामस्स पादासि, काळुस्सं नाम गामकं॥
१७.
लोहरूपस्स पादासि, आरामस्स च गामकं।
जिण्णञ्‍च पटिसङ्खासि, पटिमायो च कारयि॥
१८.
पासादे चेतियो चेव, विहारे च अनप्पके।
पुळत्थिनगरे’कासि, वेज्‍जसालं महादयो॥
१९.
तथा पण्डा वियञ्‍चेव, भोगगामसमायुतं।
पिट्ठसप्पिनमन्धानं, सालायो च तहिं तहिं॥
२०.
पोत्थकेसु लिखापेत्वा, अट्टे सम्मा विनिच्छिते।
राजगेहे ठपापेसि, उक्‍कोटनभयेन सो॥
२१.
नागवड्ढननामस्स, भोगगामे बहू अदा।
लेखे’पुब्बे न वारेत्वा, पालेत्वा पुब्बसासनं॥
२२.
पितरा च महादानं, पुञ्‍ञमञ्‍ञम्पि वा कतं।
सब्बं तमविनासेत्वा, निच्‍चं सो रक्खि सादरो॥
२३.
महेसी च महारञ्‍ञो, पुञ्‍ञानि बहुकारयि।
कण्टकं चेतियं कासि, देवी चेतियपब्बते॥
२४.
कारेत्वा जयसेनञ्‍च, पब्बतं गामिकस्सदा।
भिक्खुसङ्घस्स सा गामं, महुम्मारञ्‍च तस्स दा॥
२५.
सिलामेघव्हयं कत्वा, भिक्खुनीनमुपस्सयं।
सिलामेघव्हये दासि, भिक्खुनीनञ्‍च पच्‍चये॥
२६.
गामाये’सुं पुराकीता, विहारो तत्थ साधनं।
दत्वा ते मे चयित्वान, विहारस्सेव दापयि॥
२७.
छादयित्वा महारुक्खे, सब्बे चेतियपब्बते।
नानारागे धजे चेव, पटाकायो च पूजयि॥
२८.
पुब्बारामकभागम्पि, पासादं पटिसङ्खरि।
उस्सानविट्ठिं दुब्भोगं, सुभोगं तस्स कारयि॥
२९.
विहारं गिरिभण्डञ्‍च, नट्ठं पाकतिकं करि।
भोगगामे च दापेसि, भिक्खूनं तन्‍निवासिनं॥
३०.
अम्बुय्यानम्हि आवासं, कत्वा दप्पुळपब्बतं।
भिक्खूनं तिसतस्सा’दा, सम्पन्‍नचतुपच्‍चयं॥
३१.
कारेत्वा नीलगल्‍लञ्‍च, आरामं सो मनोरमं।
दकवारं बहुप्पादं, तस्स दापेसि कारिय॥
३२.
अरिकारि विहारे च, पटिसङ्खासि जिण्णकं।
सलाकग्गञ्‍च पासादं, अपुब्बंयेव कारयि॥
३३.
वाहदीपे सकारेसि, सेनग्गबोधिपब्बतं।
धम्मं तीसु निकायेसु, वाचयित्थ बहुस्सुते॥
३४.
गण्हापेसि च भिक्खूनं, अयोपत्तेसु गण्ठिके।
पुञ्‍ञन्ति वुत्तं सब्बं सो, न किञ्‍चि परिवज्‍जयि॥
३५.
कुलीनानमनाथानं, इत्थीनं’दा पिळन्धनं।
भोजनं भोजनत्थीनं, बहु सो दासि रत्तियं॥
३६.
गुन्‍नं सस्सानि पादासि, काकादीनञ्‍च भत्तकं।
तण्डुलञ्‍च कुमारानं, मधुफाणितसंयुत्तं॥
३७.
एवं पुञ्‍ञानि कत्वान, नरिन्दो सो सपारिसो।
भुत्वा पञ्‍चसु वस्सेसु, मेदिनिं सम्परिच्‍चजि॥
३८.
ततो तस्स सुतो आसि, सीहळानं रथेसतो।
सब्बरूपगुणोपेतो, महिन्दो नाम खत्तियो॥
३९.
सो धम्मिकसीलामेघो, इच्‍चासि धरणीतले।
धम्मदीपो धम्मधजो, सुद्धधम्मपरायनो॥
४०.
पुब्बकेहि नरिन्देहि, कतं धम्मपथानुगं।
सब्बं कासि अहापेत्वा, अधम्मं तु विवज्‍जयि॥
४१.
राजारतनपासादे, कातुं सो नवकम्मकं।
सब्बकालेसु दापेसि, गेट्ठुम्बदकवारकं॥
४२.
जिण्णञ्‍च पटिसङ्खासि, पुञ्‍ञकम्ममकासि च।
रज्‍जं कत्वान चतूसु, वस्सेसु निधनं गतो॥
४३.
अग्गबोधि ततो राजा, छत्तं उस्सापयि पुरे।
कारेन्तो सब्बसत्तानं, हितं सुखमसेसतो॥
४४.
धातुपूजं सकारेसि, सत्थुसब्बगुणारहं।
पितामहकतस्सा’पि, सम्बुद्धस्स महामहं॥
४५.
उदयग्गादिबोधिञ्‍च, परिवेणं सकारयि।
नामं गहेत्वा पितुनो, अत्तनो च नराधिपो॥
४६.
सभोगं परिवेणञ्‍च, कत्वा तं भूतनामकं।
सकाचरियकस्सा’दा, भिक्खूनं तिसतस्स च॥
४७.
राजसालाय दापेसि, चूळवापियगामकं।
गामद्वयञ्‍च दापेसि, काळूलमल्‍लवातके॥
४८.
पवेसं विनिवारेसि, उपोसथदिनेसु सो।
मच्छमंससुरादीनं, अन्तोनगरमत्तनो॥
४९.
भिक्खू वा चेतिये वा सो, वन्दित्वा निक्खमं ततो।
वालुका हा विनस्सन्तु, इति पादेसु वोधयी॥
५०.
यं यं सोवग्गियं कम्मं, कम्मं निस्सरणवहं।
वत्थुत्तये पसन्‍नो सो, कम्मं तं सब्बमाचरि॥
५१.
मातुपट्ठाननिरतो, रत्तिन्दिवमहोसिसो।
गन्त्वा तस्सा उपट्ठानं, पातोव किर भूपति॥
५२.
सीसं तेलेन मक्खेत्वा, उब्बट्टेत्वान जल्‍लिकं।
नखे विसुद्धे कत्वान, नहापेत्वान सादरं॥
५३.
अच्छादेत्वा नवं वत्थं, सुखसम्फस्समत्तनो।
वत्थं छड्डितमादाय, पेल्‍लेत्वा सयमेव तं॥
५४.
तस्स तोयेन सिञ्‍चित्वा, सीसं समकुटं सकं।
गन्धमालाहि तं सम्मा, चेतियं विह पूजिय॥
५५.
नमस्सित्वान तिक्खत्तुं, कत्वा तं सो पदक्खिणं।
दापेत्वा परिसाय’स्सा, वत्थादीनि यथारुचिं॥
५६.
सहत्थेनेव भोजेत्वा, भोजनं तं महारहं।
भुत्थावसेसं भुञ्‍जित्वा, समाकिरियमत्थके॥
५७.
भोजेत्वा परिसं तस्सा, राजभोजनमुत्तमं।
सज्‍जेत्वा वासगेहञ्‍च, सुगन्धपरिवासितं॥
५८.
सहत्था पञ्‍ञपेत्वान, सयनं तत्थ साधुकं।
पादे धोविय मक्खेत्वा, गन्धतेलेन सण्हकं॥
५९.
सम्बाहेन्तो निसीदित्वा, कत्वा निद्दमुपेतकं।
कत्वा पदक्खिणं मञ्‍चं, तिक्खत्तुं साधुवन्दिय॥
६०.
आरक्खके नियोजेत्वा, दासेकम्मकरेपि च।
तस्सा पिट्ठिमकत्वान, अपक्‍कमेव पिट्ठितो॥
६१.
ठत्वा अदस्सने ठाने, तिक्खत्तुं पुन वन्दिय।
सन्तुट्ठो तेन कम्मेन, सरन्तो तं पुनप्पुनं॥
६२.
गेहं याति सजीवन्तं, एवमेव उपट्ठहि।
एकदा दासवादेन, वन्दित्वा दासमत्तनो॥
६३.
तेनत्तनो कथापेसि, खमापेतुं सयं वचो।
अत्तानं भिक्खुसङ्घस्स, दापयित्वान मातरा॥
६४.
धनमत्थग्घनं ञत्वा, भुजिस्सो आसि बुद्धिमा।
एवं पुञ्‍ञपरो हुत्वा, कत्वा दीपस्स सङ्गहं॥
६५.
एकादसहि वस्सेहि, देवलोकमुपागमि।
तस्सानुजो दप्पुळो’थ, राजा होसि तदच्‍चये॥
६६.
सब्बं पुब्बकराजूनं, चरियं सो समाचरि।
तदा महिन्दनामस्स, पुत्तारोहणसामिनो॥
६७.
पितरा निहटा’गञ्छुं, राजानं मातुलं सकं।
सो ते दिस्वा पवत्तिं तं, सुत्वा दत्वा महाबलं॥
६८.
पाहेसि पितरा युद्धं, कातुं बन्धु हिते रते।
महिन्दोपि तथाभावं, विदित्वा रोहणाधिपो॥
६९.
युद्धं पटिपदेयेव, तेसं’कासि महाबलो।
ते उभोपि पलायिंसु, दत्वा सेनाय नायकं॥
७०.
पुनागन्त्वा महीपालं, सेवमाना इधा’वसुं।
पितापि तेन सन्तुट्ठो, अञ्‍ञेन सकबन्धुना॥
७१.
युज्झन्तो मरणं गञ्छि, ञातिसोपि मतो किर।
तदा’दा भागिनेय्यस्स, राजा कित्तग्गबोधिनो॥
७२.
सब्बरूपगुणोपेतं, धितरं देव नामिकं।
सो दप्पुळं ठपेत्वान, सेवत्थं तस्स राजिनो॥
७३.
सयं सेनङ्गमादाय, रोहणं समुपागमि।
रोहणाधिपति हुत्वा, सब्बाकारसमप्पितो॥
७४.
पुत्तधीताहि वड्ढेन्तो, वासं तत्थेव कप्पयि।
राजाकासि दुमिन्दस्स, घरं जिण्णं नवं थिरं॥
७५.
सोवण्णखचितं कम्मं, मङ्गलेन च तस्स सो।
अत्तनो राजभावस्स, सत्थुपारमिताय च॥
७६.
सम्मानुच्छविकं कत्वा, महापूजं पवत्तयि।
जिण्णं कारेसि पासादं, हत्थिकुच्छिविहारके॥
७७.
वाहदीपस्स आरामं, लावरावञ्‍च पब्बतं।
विहारे जेतनामे च, कत्वा सोवण्णयं मुनिं॥
७८.
वड्ढेत्वा बोधिगेहम्हि, पूजंकासि अचिन्तियं।
अनुसंवच्छरं दीपे, वत्थदानं पवत्तयि॥
७९.
महापाळिञ्‍च वड्ढेसि, भत्तग्गमवलोकयी।
तुलाभारञ्‍च दापेसि, जिण्णञ्‍च पटिसङ्खरि॥
८०.
चारित्तं पुब्बराजूनं, पालेसि मनवज्‍जियं।
तस्सा’सि वजिरो नाम, सेनापति महापति॥
८१.
कच्छवालं सकारेसि, आरामं पंसुकूलिनं।
थूपारामम्हि थूपस्स, घरं छादेसि साधुकं॥
८२.
इट्ठकाहि सुवण्णाहि, हेमद्वारे च कारयि।
एवं सोळसवस्सानि, कत्वा रज्‍जं नराधिपो॥
८३.
अगमा सब्बसत्तानं, गन्तब्बं देसमेव सो।
तस्मिं राजिनि सम्पत्ते, देवलोकं तदा अहु॥
८४.
अग्गबोधिसनामो’थ, आणाभेरिं चरापयि।
पिता तस्स सभातुस्स, पुत्तं महिन्दनामकं॥
८५.
रज्‍जत्थं सकपुत्तानं, आदिपादं न कारयी।
आदरं सो सबन्धूनं, कनिट्ठानम्पि कातवे॥
८६.
असहन्तो पलायित्थ, परतीरं समाकुलो।
ते समागमनं सुत्वा, पेसयित्वा महाबलं॥
८७.
कारेत्वा युद्धमेतेहि, सीसं तेसं सगण्हयि।
निकायेसु विचारेत्वा, कत्तब्बं सब्बमेव सो॥
८८.
दीपे’पि सकले कासि, पापाचारनिवारणं।
भिक्खू चूळविहारेसु, यागुं गण्हन्ति सब्बदा॥
८९.
महाविहारे तं सुत्वा, राजा निब्बिन्‍नमानसो।
कण्ठपिट्ठिमहागामं तथा याबालगामकं॥
९०.
तेलगामं बहुदञ्‍च, दकवारं पदापिय।
यागुं गहेतुं योजेसि, विहारेसु’पि भिक्खवो॥
९१.
ततो पट्ठाय तं यागुं, सब्बे गण्हिंसु सादरा।
दीपे भेरिंच रापेत्वा, सन्‍निपातिय याचके॥
९२.
सुवण्णं सोपदापेसि, यथिच्छं दिवसत्तयं।
एवमादिं स कत्वान, पुञ्‍ञवं वस्सेहि तीहि च॥
९३.
वत्थुत्तयपसादस्स, फलं पस्सितुमत्तनो।
राजा दिब्बेन यानेन, गच्छन्तो विय सो मरि॥
९४.
एवं अनिच्‍चा वत सब्बदेहिनो।
सब्बञ्‍ञूनोपेव मुपेति मच्‍चुं।
पहाय तस्मा भवरागजातं।
बुधो सुबुद्धिविभवे भवेय्य॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्‍चराजको नाम
सत्तचत्तालीसतिमो परिच्छेदो।