४५ छचत्तालीसतिम परिच्छेद

छचत्तालीसतिम परिच्छेद
१.
…वासं-कत्वा सुलभपच्‍चयं।
दासि धम्मरुचिनं सो, राजिनी दीपकम्पि च॥
२.
कारेत्वान परिच्छेदं, महानेत्तादि पादिकं।
तेसमेव अदा कोळु-वाते सो देवतिस्सकं॥
३.
वहत्थले च सो कत्वा, कदम्बगोननामकं।
देवपाळिम्हि कत्वान, गीरिव्हनगरं तथा॥
४.
कत्वा अन्तरसोब्भम्हि, देवनामं विहारकं।
राजमातिकमारामं, कत्वा’दा पंसुकूलिनं॥
५.
गोकण्णकविहारे’का, पधानघरमेव च।
जिण्णगेहञ्‍च कारेसि, वड्ढमानकबोधिया॥
६.
सङ्घमित्तव्हये चेव, अञ्‍ञत्थ च महायसो।
तत्थ तत्थ विहारेसु, नवकम्ममकारयि॥
७.
छब्बीसति सहस्सानि, सुवण्णानं समप्पिय।
जिण्णानि पटिसङ्खासि, राजा चेतियपब्बते॥
८.
तालवत्थुविहारञ्‍च, कारेत्वा पण्णभत्तकं।
विहारस्स महासेन-नरिन्दव्हस्स दापयि॥
९.
गोण्डिगामिकवापिञ्‍च, छिन्‍नं बन्धि यथा पुरा।
दानभण्डञ्‍च सो सब्बं, सब्बेसं दासि पाणिनं॥
१०.
उपोसथं उपवसति, सद्धिं दीपजनेहि सो।
धम्मञ्‍च तेसं देसेति, दातुं लोकुत्तरं सुखं॥
११.
कम्मं सोवग्गियं तस्स, रज्‍जे सब्बो समाचरि।
यं करोति महीपालो, तं तस्स कुरुते जनो॥
१२.
तस्मा राजा महापञ्‍ञो, धम्ममेव समाचरे।
सो निवुत्थनिवुत्थम्हि, ठाने होति महायसो॥
१३.
सम्पत्तपरिवारो च, अन्ते गच्छति निब्बुतिं।
अत्तत्थञ्‍च परत्थञ्‍च, तस्मा पस्सेय्य बुद्धिमा॥
१४.
अत्तना यदि एकेन, विनितेन महाजना।
विनयं यन्ति सब्बेपि, कोतं नासेय्य पण्डितो॥
१५.
पयोगो यो हि सत्तानं, लोहद्वय हितावहो।
सो तेन अकतो नत्थि, रत्तन्दिवमतन्दिना॥
१६.
अत्तनो सो निवत्थानि, वत्थानि सुखुमानि च।
पंसूकूलिकभिक्खूनं, चीवरत्थाय दापयि॥
१७.
अट्ठानविनियोगोपि, सङ्गहो वा विरूपको।
सावज्‍जो परिभोगो वा, तस्स नाहोसि सब्बसो॥
१८.
ये ये सत्ता यदा हारा, तेसं तं तं सदापयि।
ये येन सुखी होन्ति, ते ते तेन सुखापयी॥
१९.
एवं पुञ्‍ञानि कत्वान, छब्बस्सानि नराधिपो।
अगमा देवराजस्स, सन्तिकं सन्तियावहो॥
२०.
अथ तस्स नुजो राजा, कस्सपो होति खत्तियो।
समत्थो रज्‍जभारस्स, वहितुं पुब्बवुत्तिनो॥
२१.
पिता विय नियं पुत्तं, सो सङ्गण्हि महाजनं।
दानेन पेय्यवज्‍जेन, अत्थस्स चरियाय च॥
२२.
ठानन्तरञ्‍च दापेसि, तस्स तस्स यथारहं।
सयं भुञ्‍जित्थ भोगेपि, सब्बदुक्खविवज्‍जितो॥
२३.
गीहिनञ्‍चेव भिक्खूनं, ब्रह्मणानञ्‍च खत्तियो।
वत्तापयि सकावारे, माघातञ्‍चेव कारयि॥
२४.
मच्छतित्थे दुवे चेव, आवासं हेळिगामकं।
वणिज्‍जगाममारामं, कस्सपादीगिरिं तथा॥
२५.
तथा अम्बतनव्हञ्‍च, पधानघर मुत्तमं। भोगगामञ्‍च…
[एत्थकस्सपस्स रज्‍जपटिबद्धाय कथाय ऊनता दिस्सति॥]
२६.
तेसं सब्बकनिट्ठोपि, महिन्दो नाम खत्तियो।
सम्पत्तरज्‍जो नाहोसि, राजा रज्‍ज धुरन्धरो॥
२७.
तस्सपि किर निलव्हो, सहायो चीरसत्थुतो।
मतो पुब्बेव तस्मा, सो सरन्तो तं न इच्छितं॥
२८.
अहोरज्‍जम्पि दीपम्हि, न मञ्‍ञित्थ सुखावहं।
अभावेन सहायस्स, सहाया’तीव दुल्‍लभा॥
२९.
तेनेव वुत्तं मुनिना, धम्मा येकेचि लोकिया।
तथा लोकुत्तरा चेव, धम्मा निब्बानगामिनो॥
३०.
कल्याणमित्तं आगम्म, सब्बे ते होन्ति पाणिनं।
तस्मा कल्याणमित्तेसु, कत्तब्बो’ति सदा दरो॥
३१.
आदिपादोव सो तस्मा, हुत्वा रज्‍जं विचारयि।
पालेतुंयेव दीपम्हि, जिवन्तो विय पाणिनो॥
३२.
कस्सपस्स सभातुस्स, पुत्तं सो अग्गबोधिकं।
ठपेत्वा ओपरज्‍जम्हि, दत्वा भोगमनप्पकं॥
३३.
देसं दत्वान पाचिनं, वसितुं तत्थ पेसिय।
देसं दक्खिणमादासि, राज पुत्तस्स अत्तनो॥
३४.
महापाळिम्हि दानञ्‍च, दापेसि दसवाहणं।
सब्बे भोगे समे’कासि, याचनानं सह’त्तना॥
३५.
अदत्वा याचकानं सो, नु किञ्‍चि परिभुञ्‍जति।
भुत्तं वा सतिया देति, द्वि गुणं अत्तभुत्ततो॥
३६.
सकनामं सकारेसि, भिक्खुनी न मुपस्सयं।
पादानगरगल्‍लञ्‍च, आराम मरियादकं॥
३७.
महिन्दतटमारामं, सम्पत्त चतुपच्‍चयं।
अञ्‍ञम्पि बहुधा कासि, पुञ्‍ञं पुञ्‍ञगुणेरतो॥
३८.
तिणी वस्सानि कारेत्वा, रज्‍जमेव महामति।
गवेसन्तो सहायं’व, देवलोकमुपागमि॥
३९.
वसन्तो दक्खिणे देसे, अग्गबोधि कुमारको।
केनापि करणीयेन, नगरं आगतो अहु॥
४०.
तस्मिं तत्थ वसन्तम्हि, आदिपादो महिन्दको।
मतो आसि ततो तस्स, रज्‍जं हत्थगतं अहु॥
४१.
सो तं हत्थगतं कत्वा, सण्ठपेत्वान सासनं।
पाचिन देसपतिनो, अग्गबोधिस्स पेसयि॥
४२.
स आगन्त्वा अहु राजा, सिलामेघोति सञ्‍ञितो।
ओपरज्‍जे कुमारञ्‍च, अभिसिञ्‍चित्थ भूपति॥
४३.
सो राजा नं नियोजेत्वा, चिन्ता भारं विमुञ्‍चिय।
भोगे भुञ्‍जथ तुम्हेति, सयं रज्‍जं विचारयि॥
४४.
यथायोगं जनस्सेस-कासि निग्गहसंगहे।
देसे उब्बिनयं सब्बं, मग्गं पापेसि चक्खुमा॥
४५.
एवं तेसु वसन्तेसु, ओतारं पापकम्मिनो।
न लभन्ता विचिन्तेसुं, भिन्दितब्बा इमे इति॥
४६.
राजानमुपसङ्कम्म, अवोचुं पिसुनं रहो।
तुवं राजासि नामेन, राजा अञ्‍ञो सभावहो॥
४७.
उपराजा अयं रज्‍जं, गण्हिस्सति महाजनं।
सङ्गय्ह न चिरेनेव, होति राजा न संसयो॥
४८.
तं सुत्वान महीपालो, परिभिज्‍जि कुमारके।
कुमारोपि विधित्वा तं, चोरो हुत्वान राजिन्दो॥
४९.
पलायित्वा सकं देसं, सङ्गण्हित्वा तहिं जने।
महन्तं बलमादाय, कातुं सङ्गाम मारभि॥
५०.
कदल्यादिनिवातम्हि, सङ्गामो भिंसनो अहु।
गतो तत्थ पराजित्वा, कुमारो मलयं वसो॥
५१.
ततो राजा कतञ्‍ञू सो, उपकारं सभातुनो।
चिन्तेत्वा रज्‍जदानादिं, परिदेवित्थ पाकटं॥
५२.
कुमारोपि च तं सुत्वा, अहोसि मुदुचित्तको।
एवं ते अञ्‍ञमञ्‍ञस्स, सिनिद्धन्तं पकासयुं॥
५३.
राजा गन्त्वा सयंयेव, मलयं एकको वंसो।
कुमारं तं समादाय, आगमित्थ सकं पुरं॥
५४.
होति निस्संसयं [एवंपि चित्तो] अतीव सो।
विवाहं तेन कारेसि, धीतरं सङ्घनामिकं॥
५५.
ताय सद्धिं वसन्तो सो, विस्सत्थो तेन राजिना।
पहारं ताय पादासि, दुट्ठो दोसम्हि किस्मिंचि॥
५६.
पितरं सा उपागम्म, करुणं रोदितम्पति।
अकारणे मं मारेति, दिन्‍नो वो सामिको इति॥
५७.
सोपि तं सुतमत्तेव, दुक्‍कतं वत मे इति।
पब्बाजेसि लहुं गन्त्वा, भिक्खूनी न मुपस्सयं॥
५८.
अग्गबोधिसनामोथ, तस्सा मातुल पुत्तको।
सुचिरेनेव कालेन, तस्सं सा रत्तमानसो॥
५९.
कालो’यन्ति विदित्वान, तमादाय पलायितुं।
अञ्‍ञतो तं गहेत्वान, गतो एकोव रोहणं॥
६०.
अग्गबोधिं नरिन्दो सो, अग्गबोधि नमादिय।
अग्गबोधिं निहन्तुं तं, रोहणं तमुपावीसि॥
६१.
अग्गबोधि निसेधेत्वा, अग्गबोधिं सभातरं।
अपरे पब्बते हन्तु-मग्गबोधिं सयं गतो॥
६२.
कसिणं रोहणं हत्थ-गतं कत्वा महा बलो।
युज्झित्वा तेन तं गण्हि, भरियं सङ्घमत्तनो॥
६३.
ततो पट्ठाय सुखिता, समग्गा ते तयो जना।
विस्सट्ठा अञ्‍ञमञ्‍ञेसु, विहरिंसु यथारुचिं॥
६४.
वापारनिं अकारामं, तथा माणग्गबोधिकं।
सभत्तुद्देसभोगञ्‍च, विहारे अतियुत्तरे॥
६५.
हत्थि कुच्छिविहारे च, विहारे पुन पिट्ठिके।
महादीपरिवेणे च, पासादे वाहदीपके॥
६६.
थूपारामम्हि गेहस्स, द्वारे च परिजिण्णके।
कासि पाकतिकं तत्थ, थम्भे च परिवत्तयि॥
६७.
एवं कत्वान पुञ्‍ञानि, पुञ्‍ञानि च यथाबलं।
चत्तालीसतिमे वस्से, यथाकम्म मुपागमि॥
६८.
अथोपराजा राजा’सि, अग्गबोधि सिरीधरो।
तनयो सो महिन्दस्स, आदिपादस्स धीमतो॥
६९.
सासनम्पि च लोकञ्‍च, सङ्गणित्थ यथारहं।
ओपरज्‍जे’भिसिञ्‍चत्थ, महिन्दं पुत्तमत्तनो॥
७०.
महाबोधिस्स कारेसि, घरं जिण्णं नवं थिरं।
आरामे द्वे च कारेसि, कळन्दं मल्‍लवातकं॥
७१.
धम्मकम्मेहि सक्‍कच्‍चं, सोधेसि जिनसासनं।
विनिच्छनन्तो धम्मेन, छिन्दि कूटट्टकारके॥
७२.
भेसज्‍जञ्‍च गिलानानं, मङ्गलं चावमङ्गलं।
लङ्कादीपम्हि सकले, सयमेव विचारयी॥
७३.
सलाकभत्तं दापेसि, निकायत्तय वासिनं।
भोजनं पंसुकूलीनं, अत्तयोग्गं महारहं॥
७४.
एवमादीनि कत्वान, पुञ्‍ञानि ससयं वसी।
चुतो’सि छहि वस्सेहि, पुलत्थिनगरे वसं॥
७५.
ततो पुब्बेव तस्सासि, पुत्तो सो युवराजको।
मतो किर ततो रज्‍जं, अपुत्तं तं तदा अहु॥
७६.
पुत्तो महिन्दो नामा’सि, सिला मेघस्स राजिनो।
रज्‍जयोग्गो महापुञ्‍ञो, लोकसङ्गण्ह नक्खमो॥
७७.
तस्स जातदिनेयेव, राजा नक्खत्तपाठके।
पुच्छित्वा रज्‍जयोग्गोति, सुत्वा तेहि वियाकतं॥
७८.
दत्वा तेसं धनं साधु, पवत्तिं तं निगूहयि।
अथ नं सो वयप्पत्तं, कत्वा सेनापतिंसकं॥
७९.
रज्‍जं वस्सेव कत्वान, सब्बं हत्थे सयंवसी।
सो धम्मेन विचारेसि, राज किच्‍चं महामति॥
८०.
मतेपि तस्मिं तस्मा सो, अग्गबोधाभिधानिनो।
सेनापच्‍चं न गण्हित्थ, नयञ्‍ञू तस्स हत्थको॥
८१.
तदा केनचि गन्त्वा सो, करणीयेन राजिनो।
समुद्दतीरे वसति, महातित्थम्हि पट्टने॥
८२.
सुत्वा सो चूळपितुनो, मरणं वेगसा’गमा।
चोरा रज्‍जं गहेत्वान, नासेय्युं नगरं इति॥
८३.
ततो उत्तरदेसम्हि, मण्डलीका सरट्ठिया।
अच्छिन्दित्वान तं देसं, छिन्‍नराजकरं करुं॥
८४.
सो तं सुत्वा महासेनो, गन्त्वा उत्तरदेसकं।
सब्बे निम्मथयित्वान, मण्डली केसरट्ठिये॥
८५.
गन्त्वा रञ्‍ञो मतठानं, दिस्वा देविं परोदिय।
अस्सासेत्वा यथाकालं, इदं वचनमब्रवि॥
८६.
माचिन्तेसि महादेवी, मतो मे सामिको इति।
रक्खिस्सामि अहं दीपं, तुम्हे रज्‍जं करिस्सथ॥
८७.
तुण्हिभूता’धिवासेत्वा, पियसा पापबुद्धिका।
रहो योजयी तं हन्तुं, वत्थुकामा यथारुचिं॥
८८.
सेनापति तं ञत्वान, तस्सा’रक्खं विधाय सो।
तं पक्खियेहि युज्झित्वा, पलापेसि महाजनं॥
८९.
ततो देविं सबन्धेत्वा, पक्खिपित्वान यानके।
आदाय तं पुरं गन्त्वा, रज्‍जं गण्हि ससाधनं॥
९०.
अत्थि दप्पुळ नामो’पि,
सिला मेघस्स राजिनो।
भागिनेय्यो महासेनो,
आदिपादो महा धनो॥
९१.
सो सेनं सन्‍निपातेत्वा, वसन्तो काळवापियं।
कातुं सङ्गाम मागञ्छि, सङ्गगामप्पदेसकं॥
९२.
सेनापति पवत्तिं तं, सुत्वा सम्पन्‍नवाहनो।
देविञ्‍च तं समादाय, अगमा तत्थ सज्‍जुकं॥
९३.
तेसं तत्थसि सङ्गामो, उभिन्‍नं लोमहंसनो।
आदिपादो तदासेनं, ओहीयन्तं समेक्खिय॥
९४.
पलायित्वा आरुहित्थ, अच्छसेलं सवाहनो।
पलापेत्वान तं तत्थ, सेनापति सुखं वसि॥
९५.
सुञ्‍ञंति नगरं सुत्वा, मण्डलीकापि उत्तरे।
देसे सब्बे समागम्म, अग्गहेसुं पुरं तदा॥
९६.
सो हि ते पटिबाहेसि, सूरो धीरपरक्‍कमो।
अथागम्म पुरं रज्‍जं, विचारेसि यथानयं॥
९७.
भिक्खुसङ्घस्स लोकस्स, मच्छानं मिगपक्खिनं।
ञातीनं बलकायस्स, कत्तब्बं सब्बमाचरि॥
९८.
पच्छा अनु बलप्पत्तो, दप्पुलो मलयं गतो।
भागिनेय्यो दुवे चेव, पक्‍कोसित्वान रोहणा॥
९९.
रट्ठे जनपदे सब्बे, आदाय बहुवाहनो।
रत्तियं पुरमागम्म, समुद्दो विय ओत्थरि॥
१००.
बलकायो पुरं रुन्धि, उग्घोसेन्तो समन्ततो।
हेसितेन तुरङ्गानं, कोञ्‍चनादे नदन्तिनं॥
१०१.
ताळावचर सद्दानं, काहळानं रवेन च।
गज्‍जितेन भटानञ्‍च, आकासं न तदा फलि॥
१०२.
तदा सेनापति दिस्वा, महासेनं पमोदिय।
आरोचेसि अवत्तिं तं, बलकायस्स अत्तनो॥
१०३.
राजपुत्ता तयो एते, महन्तं बलमादिय।
नगरं नो’परुन्धिंसु, किन्तु कत्तब्ब मेत्थ वो॥
१०४.
एवं वुत्ता तमाहंसु, सूरा तस्स रणत्थिनो।
देवासेवा दिनेयेव, सेवकानं न जीवितं॥
१०५.
एवं भूते सचे काले, ओहीना जीविभत्थिनो।
पोसेसि सामि किं काल-मेत्तकं नो यथा सुखं॥
१०६.
वुत्ते एवं सउस्साहो, बलं सज्‍जिय रत्तियं।
उग्गते अरुणे हत्थि-मारुय्ह कतकम्मकं॥
१०७.
द्वारेने’केन निक्खम्म, पतन्तो असनी विय।
सद्धिं यो धसहस्सेहि, सङ्गामं कासि दुस्सहं॥
१०८.
बलं तं आदिपादस्स, निप्फोटेत्वा ततो ततो।
सन्‍निपातिय एकज्झं, नियत्तिं सम्पवेदयि॥
१०९.
हतावसेसे आदाय, आदिपादोपि दप्पुळो।
पुब्बण्हेव पराजित्वा, पलायित्वा’ग रोहणं॥
११०.
राजपुत्ते दुवे चेव, रोहणम्हा तदा गते।
जीवग्गाहं सगाहेत्वा, ते आदाय पुरं गतो॥
१११.
एवं पत्तजयो सूरो, दीपे जाते निराकुले।
पाचिनदेसं साधेतुं, पेसयित्थ सवाहने॥
११२.
तेपि गन्त्वान देसं तं, उत्तरं देसमेव च।
साधयित्वा’चिरेनेव, सङ्गहेसुं महाबलं॥
११३.
राजापि तं महादेविं, भरियं कासि अत्तनो।
परिच्‍चत्तुञ्‍च मारेतुं, न सक्‍कायन्ति चिन्तिय॥
११४.
तेसं संवासमन्वाय, गब्भो आसि पतिट्ठितो।
पुत्तं विजायि साधञ्‍ञ-पुञ्‍ञलक्खणसञ्‍ञुत्तं॥
११५.
रञ्‍ञो सा’तिपिया आसि, ततो पट्ठाय सोपि खो।
पुत्तस्स तस्स पादासि, ओपरज्‍जं सभोगियं॥
११६.
ठिता पाचिनदेसम्हि, आदिपादा निसम्मतं।
विना सो’यन्ति अम्हाकं, उभो हुत्वान एकतो॥
११७.
द्वीसु पस्सेसु सेनञ्‍च, समादाय महाधनं।
सन्धिंभातरमाहूय, कत्वारोहण देसतो॥
११८.
गङ्गातीरम्हि वासं ते, कप्पयिंसु महब्बला।
राजा सब्बं निसम्मे’तं, मण्डलीके तहिं तहिं॥
११९.
आराधेत्वा गहेत्वान, दुट्ठे मारिय केचन।
रक्खं दत्वान नगरे, कत्तब्बं साधुयोजिय॥
१२०.
महासेनङ्गमादाय, महेसिञ्‍च तमादिय।
खन्धावारं निवेसेति, महुम्मारम्हि गामके॥
१२१.
तस्सागमनमञ्‍ञाय, आदिपादापि ते तयो।
कोविळारव्हये गामे, महायुद्धं पवत्तयुं॥
१२२.
अथ राजा महासेनो, समुग्घातेसि तं बलं।
दप्पुळो सो पलायित्थ, आदि पादा दुवे हता॥
१२३.
तत्थापि लद्धविजयो, पुरमागम्मभूमिपो।
राजकिच्‍चं विचारेसि, महादानं पवत्तयि॥
१२४.
महाबोधि दुमिन्दस्स, महाचेतित्तयस्स च।
धातूनम्पि च सक्‍कच्‍चं, महापूजामकारयी॥
१२५.
रोहणं समुपागम्म, दप्पुळो सो तमागतो।
बलं सम्पटिपादेसि, युज्झितुं पुन राजिना॥
१२६.
राजा सो पुत्तनत्तानं, देसं कातुं निराकुलं।
थूपारामम्हि सब्बेपि, सन्‍निपातिय भिक्खवो॥
१२७.
अञ्‍ञेपि च महापञ्‍ञे, युत्ता युत्तिविसारदे।
राजधम्मेसु सब्बेसु, निपुणो नयकोविदो॥
१२८.
आरोचेत्वा पवत्तिं तं, तेहि सम्मा पकासितो।
चतुरङ्गमहासेनो, सब्बूपकरणानुगो॥
१२९.
दीपे सब्बत्थ योजेत्वा, कत्तब्बं नगरेपि च।
निक्खन्तो न चिरेनेव, अगमा मारपब्बतं॥
१३०.
सम्मद्दित्वान तं देसं, खिप्पं पब्बतमारुही।
तं दिस्वा रोहणे सब्बे, भीता तं वसमागमुं॥
१३१.
ततो सन्धिं करित्वान, दप्पुळेन सदप्पको।
हत्थी अस्से च मणयो, गहेत्वा तस्स हत्थतो॥
१३२.
गाळ्हगङ्गञ्‍च कत्वान, सीमं रोहणभोगिनं।
ओरगङ्गं समादाय, राजभोगमकारयि॥
१३३.
दीपमेवं महातेजो, कत्वा विगतकण्टकं।
एकातपत्तो आगम्म, पुरं वसि यथासुखं॥
१३४.
परिवेणं सकारेसि, राजा दामविहारकं।
तथा सन्‍निरतित्थञ्‍च, पुलत्थिनगरे विभू॥
१३५.
महालेखञ्‍च कारेसि, परिवेणमभया चले।
तथा रतनपासादं, तथेव सुमनोहरं॥
१३६.
अनेकभूमं कारेत्वा, वेजयन्तमिवापरं।
तथा सतसहस्सेहि, तीहि चेव महाधनो॥
१३७.
जम्बोनदतुवण्णस्स, सहस्सेहि च सट्ठिहि।
बिम्बं सत्थुस्स कारेत्वा, नग्घं चूळामणियुतं॥
१३८.
पूजं सब्बोपहारेन, कारेत्वान महारहं।
पासादमहने सब्बं, रज्‍जं ओस्सज्‍जि अत्तनो॥
१३९.
बोधिसत्तञ्‍च कारेत्वा, राजानं सुमनोहरं।
सण्ठपित्थसिला मेघे, चारुं भिक्खूनुपस्सये॥
१४०.
थूपारामम्हि थुपस्स, कासि सोवण्णकञ्‍चुकं।
पट्टं कत्वा विचितत्थं, रजतं अन्तरन्तरा॥
१४१.
तस्मिंयेव च पासादं, परिजिण्णं सकारयि।
अभिधम्मं कथापेसि, कारापेत्वा महामहं॥
१४२.
महाथेरेन सतिमा, हेमसालिनिवासिना।
तत्थ पोक्खरणिञ्‍चस्स, परिभोगाय कारयि॥
१४३.
जिण्णे देवकूले कत्वा, बहुके तत्थ तत्थ सो।
देवानं पटिमायो च, कारयित्थ महारहा॥
१४४.
ब्राह्मणानञ्‍च दत्वान, पच्‍चग्घं राजभोजनं।
पायेसि खीरं सोवण्ण-तट्टकेहि ससक्खरं॥
१४५.
उसभे पङ्गुलानञ्‍च, जीविकञ्‍च सदापयी।
दमिळानन्तु पादासि, अस्से गोणे अगण्हतं॥
१४६.
अनाथा ये सलज्‍जा च, ते च सङ्गण्हि सो रहो।
असंगहितो दीपम्हि, नत्थि तेन यथारहं॥
१४७.
दातब्बोति कथं गुन्‍न-महारो सो विचिन्तिय।
सस्से खीरगते’दासि, तेसं खेत्तसहस्सके॥
१४८.
काळवापिम्हि सो वारि-सम्पातं कारयि थिरं।
पुञ्‍ञमेवं विधं तस्स, अप्पमेय्यं बहुं किर॥
१४९.
तस्स पुत्तो तदा आसि, युवराजा दिवङ्गतो।
जातो सेनापति काले, अपरो अत्थि दारको॥
१५०.
तं राजा राजपुत्तेहि, भीतो राजारहो इति।
मारेतुं तं न सक्‍कोन्ति, वड्ढपेसि यथा तथा॥
१५१.
अरीहि नगरे रुद्धे, पितरं सो किरेकदा।
उपसङ्कम्म याचित्थ, सङ्गमावचरं गजं॥
१५२.
सो दापेसि महानागं, घोरं मारकरूपमं।
कतहत्थं बलञ्‍चेव, सब्बायुध विसारदं॥
१५३.
कालोयमीति मन्त्वा सो, बन्धित्वा छुरिकं तदा।
कुञ्‍जरं वरमारुय्ह, निक्खम्म नगरा बहि॥
१५४.
विद्धंसेत्वा बलं सब्बं, दुज्‍जयं जयमग्गही।
राजा दिस्वा पसन्‍नो तं, सेनापच्‍चञ्‍च तस्स’दा॥
१५५.
एसोव किर गन्त्वान, सबलो देसमुत्तरं।
पलापेसि ससेनं तं, आदिपादञ्‍च दप्पुलं॥
१५६.
बद्धवेरो ततो’होसि, दप्पुळो तम्हि साधुकं।
महाउम्मारयुद्धम्हि, दिस्वा तमतीकोधवा॥
१५७.
सीघं पेसेसि तं हन्तुं, हत्थिमारुळ्हमत्तना।
ओविज्झिय पलापेसि, तमेस सकदन्तीना॥
१५८.
दिस्वा तमतिसन्तुट्ठो, अञ्‍ञेसञ्‍च अभावतो।
रज्‍जयोगे अदा तस्स, उपराजत्तमत्तनो॥
१५९.
एवं वीसति वस्सानि, दीपमेतं सुभुञ्‍जिय।
विपाकं पुञ्‍ञकम्मस्स, भुञ्‍जितुञ्‍च दिवङ्गतो॥
१६०.
एवं अनेकेहि नयेहि थद्धा।
जनस्स दुक्खेहि विरूपकेहि।
भोगा विनस्सन्ति खणे न सब्बे।
अहो तहिंयेव रमन्ति बाला॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
छ राजको नाम
छचत्तालीसतिमो परिच्छेदो।