चतुचत्तालीसतिम परिच्छेद
तिराजको
१.
अच्चये हत्थदाठस्स, अग्गबोधिकुमारको।
कणिट्ठो राजिनो आसि, सिरिसङ्घादि बोधिको॥
२.
धम्मराजा अयं आसि, सम्मा दस्सनसञ्ञुतो।
तस्मा सो पुञ्ञकम्मानि, अप्पमेय्यानि वत्तयि॥
३.
निकायत्तयवासीनं, भत्तग्गमवलोकयि।
महापाळिञ्च वड्ढेसि, माघातञ्चेव कारयि॥
४.
ठानन्तरञ्च दापेसि, यथारह मनालयो।
सिपगोत्तादियोग्गेहि, संगतेहि च संगहि॥
५.
यत्थ कत्थचि दिस्वापि, भिक्खवो सो महामति।
सक्कत्वा सोभणापेसि, परित्तं सासनोगधं॥
६.
थेरं सो उपसङ्कम्म, नागसालनिवासिनं।
दाठासिवं महापञ्ञं, सीलवन्तं बहुस्सुतं॥
७.
सक्कच्च नं ततो सुत्वा, सम्मासम्बुद्धसासनं।
धम्मे’तीवपसीदित्वा, सब्बसन्तिकरो इति॥
८.
सुत्वा थेरियवादानं, पुब्बञातीनमत्तनो।
पापानं दुट्ठचित्तानं, अपकारे कते बहू॥
९.
विहारे परिवेणे च, जिण्णेपाकतिके अका।
भोगगामे च दापेसि, तत्थ तत्थ बहूदये॥
१०.
विच्छिन्नपच्चये चाका, तदात्यं कुरिते विय।
दासकेपि च सङ्घस्स, यथाठाने ठपापयि॥
११.
पधानघर मेतस्स, थेरस्स’कासनामकं।
पटिग्गहेत्वा तं सो’पि, सङ्घस्सा’दा महामती॥
१२.
भोगगामे च तस्सा’दा, भरत्तालं किहिम्बिलं।
कतकञ्च तुलाधारं, अन्धकारकमेव च॥
१३.
अन्धकारं अन्तुरेळिं, बालवं द्वारनायकं।
महानिकड्ढिकञ्चेव, पेळहाळं तथापरं॥
१४.
एते अञ्ञे च सो दत्वा, भोगगामे नरिस्सरो।
दासि आरामिके चेव, अत्तनो किर ञातके॥
१५.
तथा द्विन्नं निकायानं, विहारे मन्दपच्चये।
दिस्वापि च सुत्वा वा, भोगगामे बहू अदा॥
१६.
बहुना किन्तुवुत्तेन, निकायेसु’पि तीसु’पि।
अदा गामसहस्सं सो, बहुप्पादं निराकुलं॥
१७.
अनुस्सरन्तो सो तिण्णं, रतनानं गुणे वरे।
एकावलिं गहेत्वान, अक्खमाल मका किर॥
१८.
एवं सब्बप्पयोगेहि, सो’हु धम्मपरायनो।
सब्बे तमनुसिक्खन्ता, हेसु धम्मकरा नरा॥
१९.
दमिळो पोत्थकुट्ठवो, तस्स कम्मकरो तदा।
माटम्बियव्हं कारेसि, पधानघरमब्भुतं॥
२०.
बूककल्ले अम्बवापिं, तन्तवायिकचाटिकं।
गामं निट्ठिलवेट्ठिञ्च, तस्सा’दा सो सदा सकं॥
२१.
कप्पूरपरिवेणे च, कुरुन्दपिल्लके तथा।
महाराजघरे चेव, पासादे सो’व कारयि॥
२२.
अञ्ञत्था’दा तयो गामे, विहारेसु महाधनो।
पोत्थसातव्हयो पञ्ञो, विहारे जेतनामके॥
२३.
सेनापतिराजनामं, परिवेणं समापयि।
महाकन्दो च दमिळो, परिवेणं सनामकं॥
२४.
चुल्लपन्थं तथा एको, सेहालउपराजकं।
उपराजा सकारेसि, सङ्घतिस्सो’पि राजिनो॥
२५.
अञ्ञेसु बहवो आसुं, विहारे एवमादिके।
भस्स रञ्ञो’ नुवत्तन्ता, एवं धम्मीहि पाणिनो॥
२६.
पापं वापि हि पुञ्ञं वा,
पधानोयं करोति यो।
लो को तं तं करोतेव,
तं विजनेय्य पण्डितो॥
२७.
जेट्ठनामा महापुञ्ञा, महेसी तस्स राजिनो।
जेट्ठारामञ्च कारेसि, भिक्खूनीनमुपस्सयं॥
२८.
तस्सा’दासि च द्वे गामे, पक्कपासाणभूमियं।
तम्बुद्धं भेलगामञ्च, आरामिकसतं तथा॥
२९.
अका मलयराजापि, धातुगेहं महारहं।
मण्डलगिरिविहारम्हि, चेतियस्स महाधनो॥
३०.
लोहपासादके सो’व, छादेसि मज्झकूटकं।
बोधितिस्सविहारञ्च, बोधितस्सो महायसो॥
३१.
दीपे मण्डलिका सब्बे, तत्थ तत्थ यथाबलं।
विहारे परिवेणे च, कारयिंसु अनप्पके॥
३२.
तस्स कालो नरिन्दस्स, पुञ्ञकम्ममयो इध।
अतिवित्थारभीतेन, सब्बसो न विचारितं॥
३३.
पुब्बकोपि कथामग्गो, आकुलो विय भातिमे।
यथापधानं कथितं, हेतूनं उपलक्खणं॥
३४.
अथापरेन कालेन, पुलत्थिनगरं गतो।
वासं तत्थेव कप्पेसि, करोन्तो पुञ्ञसञ्चयं॥
३५.
अतेकिच्छियरोगेन, सम्फुट्ठो कालमत्तनो।
मरणस्स विदित्वान, तमाहुयमहाजनं॥
३६.
ओवदित्वान धम्मेन, मरणं सो उपागमि।
महाजनो मते तस्मिं, बाळ्हसोको परोदिय॥
३७.
कत्वा आळहणे तस्स, किच्चं सब्बमसेसतो।
तस्साळाहणभस्मम्पि, कत्वा भेसज्जमत्तनो॥
३८.
राजा भण्डञ्च तं सब्बं, सब्बञ्च बलवाहनं।
सम्मा आदाय गोपेत्वा, नगरं समुपागमि॥
३९.
एवं सोळसमे वस्से, राजा आसि दिवङ्गतो।
पोत्थकुट्ठोपि दमिळो, रज्जं तस्स विचारयि॥
४०.
उपराजं गहेत्वान, दाठासिवं खिपापयि।
चारको विहितुं सम्मा, रक्खावरण मादिसि॥
४१.
विना रञ्ञा न सक्काति, मेदिनिं परिभुञ्जितुं।
आनेत्वा दत्तनामकं, धनपिट्ठप्पधानकं॥
४२.
उप्पन्नं राजवंसम्हि, रज्जे तं अभिसिञ्चिय।
तस्स नामं ठपेत्वान, सयं सब्बं विचारयि॥
४३.
दन्तो सो धनपिट्ठिम्हि, विहारं सकनामकं।
कारयित्वान पुञ्ञानि, अञ्ञानिपि समाचिनि॥
४४.
समकन्तु सो ठत्वा’व, वस्सद्वय महुमतो।
पोत्थकुट्ठो मतेतस्मिं, पुन अञ्ञम्पि माणवं॥
४५.
हत्थदाठं समाहूय, उण्हा नगरसम्भवं।
तम्पि रज्जे भिसिञ्चित्वा, यथा पुब्बं सयंवसी॥
४६.
काळदीघाविकं कत्वा, पधानघरकं तथा।
पुञ्ञमञ्ञं छमासेहि, सो’पि मच्चुवसं गतो॥
४७.
एवं विदित्वा बहुपद्दवानि।
धनानि धञ्ञानि च वाहनानि।
विहाय रज्जेसु रतिंसप्पञ्ञा।
मनुञ्ञपुञ्ञाभिरता भवेय्युं॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
तिराजको नाम
चतुचत्तालीसतिमो परिच्छेदो।