तेचत्तालीसतिम परिच्छेद
चतुराजको
१.
ततो विजितसङ्गामो, कस्सपो पुरितासयो।
महापाळिम्हि सङ्घस्स, समिद्धं भोजनं अका॥
२.
नागसाला निवासिं सो, महाधम्मकथिं यतिं।
महापूजाय पूजेत्वा, सद्धम्मं तेन वाचयि॥
३.
वसन्तं भातुआवासे, समुद्दिस्स लिखापयि।
कटन्धकारवासिं सो, पाळि सब्बं ससङ्गहं॥
४.
जिण्णं सङ्खरिकम्मञ्च, नवं कारेसि चेतिये।
सङ्घभोगमनेकञ्च, तत्थ तत्थ पवत्तयि॥
५.
नानामणिसमुज्जोतं, कासि चूळमणित्तयं।
सतं पण्डुपलासानं, वत्थदानेन तप्पयि॥
६.
तस्सासुं बहवो पुत्ता, जेट्ठो तेसञ्च माणको।
सब्बे ते न वयप्पत्ता, बालाविगतबुद्धिनो॥
७.
ततो सो ब्याधिना फुट्ठो, अतेकिच्छेन केनचि।
पुत्ता मे बालका सब्बे, ने’ते रज्जक्खमा इति॥
८.
वसन्तं रोहणे देसे, भागिनेय्यं महामतिं।
आहुय सब्बं पादासि, रज्जं पुत्तेहि अत्तनो॥
९.
गन्धमालादिपूजाहि, पूजयित्वान चेतिये।
भिक्खुसङ्घं खमाधपसि, दत्वान चतुपच्चयं॥
१०.
एवं धम्मं चरित्वान, मित्तामच्चजनेसु च।
गतो नवहि वस्सेहि, यथाकम्मं नराधिपो॥
११.
कत्वा कत्तब्बकिच्चं सो, मातुलस्स सगारवो।
सङ्गहन्तो जनं माणो, दमिळे नीहरापयि॥
१२.
एकतो दमिळा हुत्वा, निब्बासेम इमं इति।
तस्मिं ठिते बहिद्धाव, अग्गहेसुं पुरं सयं॥
१३.
हत्त दाठस्स पेसेसि, जम्बुदीपगतस्स ते।
आगन्तुंतव कालोति, सासनं रज्जगाहणे॥
१४.
माणो’पि सङ्घं पेसेसि, सासनं पितुरोहणं।
पिता सुत्वान तं आगा, न चीरेनेव रोहणा॥
१५.
उभे ते मन्तयित्वान, अकंसु सन्धिलेसकं।
उमिळेहि ततो जाता, सब्बे ते समवुत्तिनो॥
१६.
ततो सो पितरं रज्जे, अभिसिञ्चित्थ माणको।
सो’भिसित्तो निकायानं, सहस्सानं तयं अदा॥
१७.
सङ्घं रट्ठञ्च सङ्गय्ह, सब्बं राजकुलट्ठितं।
भण्डं पेसेसि सत्तूहि, रक्खणत्थाय रोहणं॥
१८.
हत्थदाठोपि सुत्वान, दमिळानं तु सासनं।
खणेना’गा इमं दीपं, गहेत्वा दमिळ्हं बलं॥
१९.
तदा ते दमिळा सब्बे, परिभूता इध ठिता।
आयन्तमेव तं गन्त्वा, परिवारेसु मञ्जसे॥
२०.
माणोपि सुत्वा तं सब्बं, नायं कालोति युज्झितुं।
पेसेत्वा पितुराजानं, सद्धिं सारेन रोहणं॥
२१.
पुब्बदेसं सयं गन्त्वा, सङ्गण्हन्तो जनं वसी।
लद्धा दमिळपक्खं सो, गहेत्वा राजकं पुरं॥
२२.
दाठोपतिस्सो राजाति, नामं सावेति अत्तनो।
मातुलं विय तं लोको, तेन नामेन वोहरि॥
२३.
पितुच्छपुत्तमानेत्वा, अग्गबोधि सनामकं।
ठपेत्वा युवराजत्ते, देसञ्चा’दासि दक्खिणं॥
२४.
ठानन्तरञ्च पादासि, निस्सितानं यथारहं।
सासनस्स च लोकस्स, सब्बं कत्तब्बमाचरि॥
२५.
महापाळिम्हि दापेसि, सवत्थं दधिभत्तकं।
खीरं पायासकञ्चेव, धम्मं सुणि उपोसथि॥
२६.
कारेत्वा सब्बपूजायो, देसा पेत्वान देसनं।
एवमादीहि पुञ्ञेहि, अत्तानं’कासि भद्दकं॥
२७.
कस्सपस्स विहारस्स, दत्वासेनव्हगामकं।
महागल्लञ्च पादासि, पधानघरकस्स सो॥
२८.
परिवेणस्स मोरस्स, अकासि सकगामकं।
थूपारामस्स पुण्णोळिं, दत्वा सक्कासि चेतियं॥
२९.
कप्पूरपरिवेणं सो, कारेसि अभयुत्तरे।
विहारं तिपुथुल्लव्हं, कत्वा तस्सेव दापयि॥
३०.
तस्मिं करोन्ते वारेसुं, सीमायन्तो’ति भिक्खवो।
थेरिया ते किबाहेत्वा, बलं तथेव कारयि॥
३१.
अथ ते ते थेरिया भिक्खू, दुम्मञ्ञू तत्थ राजिनि।
अस्सद्धं तं विदित्वान, पत्तनिक्कुज्जनं करुं॥
३२.
वुत्तञ्हि मुनिना तेन, अस्सद्धो यो उपासको।
अलाभाय च भिक्खूनं, चेतेत’क्कोसति च ते॥
३३.
पत्तनिकुज्जनं तस्स, कत्तब्बन्ति ततो हि ते।
तस्स तं कम्ममकरुं, लोको मञ्ञित्थ अञ्ञथा॥
३४.
आदायु कुज्जितं पत्तं, चरन्तो भिक्खुभिक्खकं।
निकुज्जेय्य घरद्वारे, तस्सा’ति कथिकं करुं॥
३५.
तस्मिं सो समये फुट्ठो, ब्याधिना महतामरि।
वस्सम्हि नवमे राजा, सम्पत्तो जीवितक्खयं॥
३६.
दप्पुलोपि ततो राजा, गतो रोहणकं सकं।
वासं कप्पेसि तत्थेव, करोन्तो पुञ्ञसञ्चयं॥
३७.
इतो पट्ठाय वक्खाम, तस्स वंसमनाकुलं।
वुच्चमानम्हि एत्थेव, तस्मिं होति असङ्करो॥
३८.
जातो ओक्काकवंसम्हि, महातिस्सोति विस्सुतो।
आसि एको महापुञ्ञो, समाकिण्णगुणाकरो॥
३९.
तस्से’का भरिया आसि, सङ्घपिवाति वीस्सुता।
धञ्ञपुञ्ञगुणूपेता, धीता रोहणसामिनो॥
४०.
तस्सापुत्ता तयो आसुं, पठमो अग्गबेधिको।
दुतियो दप्पुलो नाम, ततियो मणिअक्खिको॥
४१.
एकाव धीता तस्सासि, राजनमगमा च सा।
जेट्ठो रोहणनामस्स, देसस्सा’सि सयं वसी॥
४२.
महापाळिं स कारेसि, महागामे महाधनो।
दाठग्गबोधिनामञ्च, परिवेणं तहि वंसो॥
४३.
काणगामम्हि काणानं, गिलानानञ्च सालके।
विहारे पटिमाव्हे च, महन्तं पटिमाघरं॥
४४.
पतिट्ठपेसि कत्वान, बुद्धतत्थ सिलामयं।
महन्तनामं सप्पञ्ञो, इद्धीहि विय निम्मितं॥
४५.
सालवाणञ्च कारेसि, विहारं अत्तनामकं,
परिवेणविहारञ्च, तथा काजरगामकं॥
४६.
नवकम्मानि कारेत्वा, धम्मसालविहारके।
सयं वच्चकुटी एस, तत्थ सोधेसि बुद्धिमा॥
४७.
उच्चिट्ठं भिक्खुसङ्घस्स, भोजनं परिभुञ्जिय।
मण्डगामञ्च सङ्घस्स, गामं’दासि मसादवा॥
४८.
पुञ्ञाने’तानिचञ्ञानि, कत्वा तस्मिं दिवङ्गते।
आसी तस्सा’नुजो तत्थ, सामि दप्पुलनामको॥
४९.
इस्सेरं तत्थ वत्तेसि, सम्पमद्दिय सत्त वो।
महादानं पवत्तेसि, निस्सङ्कं रोहणं अगा॥
५०.
तस्स तुट्ठो जनो आह, महासामीति एसनो।
ततो पट्ठाय तं लोको-महासामीति वोहरि॥
५१.
सुत्वान तं सिलादाठो, नरिन्दो सकधीतरं।
तस्स पादासि सन्तुट्ठो, गुणेहि बहुकेहि च॥
५२.
युजराजत्तमस्सादा, रज्जयोग्गोति मानितुं।
माणवम्मादयो तस्स, पुत्ता आसुं महासया॥
५३.
पासाणदिपवासिस्स, महाथेरस्स सन्तिके।
धम्मं सुत्वा पसीदित्वा, तस्मिं तं बहुमानितुं॥
५४.
विहारं रोहणे कत्वा, तस्स पादासि सोपि तं।
चातुद्दिसियसङ्घस्स, परिभोगाय विस्सज्जि॥
५५.
अम्बमाला विहारादि, विहारे कारयि बहू।
खदिरालिविहारञ्च, कत्वा देव मपूजयि॥
५६.
पासादमनुरारामं, मुत्तोलम्बं सुजिण्णकं।
सीरिवड्ढञ्च पासादं, तथा तक्कम्बिलं परं॥
५७.
सोधेत्वा भिक्खवो तत्थ, द्वत्तिंस परिवासयि।
सब्बपच्चयदानेन, सन्तप्पेत्वा महीमति॥
५८.
अदा केवट्टगम्भीरं, गामं नागविहारके।
तथा राजविहारस्स, गोन्नगामं समादियि॥
५९.
अदा तीसविहारस्स, तथाकन्तिकपब्बकं।
चित्तलपब्बतस्सा’दा, गामं सो गोन्नविट्ठिकं॥
६०.
दत्वा रियाकरस्सेस, गामं सोमालवत्थुकं।
अकासि पटिमागेहं, तथेव सुमनोहरं॥
६१.
तत्रट्ठस्स जिनस्सा’का, उण्णलोमं महग्घियं।
हेमपट्टञ्च कारेसि, सब्बं पूजाविधिं स’का॥
६२.
चेतिये परिजिण्णे सो, सुधाकम्मेन रञ्जयि।
तिपञ्चहत्थं कारेसि, मेत्तेय्यं सुगतं परं॥
६३.
एवमादिनि पुञ्ञानि, अप्पमेय्यानि सो विभू।
अकासि च सयं साधु, परिवारेही कारयि॥
६४.
परिवारा च तस्सासुं, बहूपुञ्ञकरा नरा।
विहारा नेकका आसुं, कता तेहि सप्पच्चया॥
६५.
कदाचि मग्गं गच्छं सो, अरञ्ञम्हि अगामके।
सेनं संविदहित्वान, वासं कप्पेसि रत्तियं॥
६६.
सुनहातविल्लित्तो सो, सुभुत्तोसयने सुखे।
निपन्नेसु घरे रम्मे, निद्दायितुमुपक्कमि॥
६७.
अलभन्तो तदा निद्दं, किन्नु खो इति कारणं।
पवत्तिं उपधारेन्तो, दिवसे सब्बमत्तनो॥
६८.
अदिस्वा कारणं अन्तो, अवस्सं बहि हेस्सति।
इति चिन्तिय योजेसि, मनुस्सेतं गवेसितुं॥
६९.
एवमाह च निस्सङ्कं, अय्यका मम रत्तियं।
तेमेन्ता रुक्खमूलस्मिं, ठिता आनेथ ते इति॥
७०.
तेपि गन्त्वा गवेसन्ता, दीपहत्था महाजना।
महागामा’गते भिक्खू, रुक्खमूलगते तदा॥
७१.
ते गन्त्वा सासनं रञ्ञो, आरोचेसुं पधाविसो।
दिस्वा च भिक्खु सन्तुट्ठो, नेत्वा वासघरं सकं॥
७२.
निच्चदानाय भिक्खूनं, ठपिते रत्तचीवरे।
तेसं दत्वान तिन्तानि, चीवरानि समादिय॥
७३.
सुक्खापिय च कत्वान, पादधोवनकादिकं।
निसीदापिय ते सब्बे, सयने साधु सन्थते॥
७४.
भेसज्जं पटियादेत्वा, सयमेवो’पनामिय।
पच्चूसेपि च कत्वान, कत्तब्बं भोजनादिकं॥
७५.
दत्वा कप्पिय कारे’थ, विस्सज्जेसि यथारुचिं।
एवं पुञ्ञरतस्सेव, तस्सा’सि दिवसं गतं॥
७६.
एवं पुञ्ञपरेतस्मिं, वसमाने नरुत्तमे।
रट्ठं जनपदं सब्बं, योजेत्वा पुञ्ञकम्मेसु॥
७७.
माणो पाचिनदेसम्हि, वसन्तो बलसङ्गहं।
कत्वान पितुनो सेनं, धनं चेवा हरापिय॥
७८.
कातुं सङ्गाममागञ्छि, तिपुचुल्लसगामकं।
दाठोपतिस्सो तं सुत्वा, तम्बलंगा महाबलो॥
७९.
तत्था’कंसु महायुद्धं, अञ्ञमञ्ञं समागता।
योधा दाठो पतिस्सस्स, माणं सङ्गंव मारयुं॥
८०.
तं सुत्वा दप्पुलो सोपि, सोकसल्लहतो मरि।
सत्ताह मनुराधम्हि, वसं रज्जमकारयि॥
८१.
रोहणे तीणि वस्सानि, एस रज्जमकारयि।
तस्मा तस्स कथा आसि, रोहणम्हि इधापि च॥
८२.
एवं परेमारिय आहवम्हि,
किच्छेन लद्धाव नरेन भोगा।
आसुं खणे विज्जुलतोप भोगा,
को बुद्धिमा तेसु रतिं करेय्य॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
चतुराजको नाम
तेचत्तालीसतिमो परिच्छेदो।