४१ द्विचत्तालीसतिम परिच्छेद

द्विचत्तालीसतिम परिच्छेद

छ राजको

१.
सङ्घतिस्सो ततो आसि, असिग्गाहो महीपति।
सासनस्स च रट्ठस्स, वुद्धिकामो नये रतो॥
२.
ठानन्तरं यथारहं, दत्वा सङ्गण्हिसो जनं।
तदा खुद्दकराजस्स, मोग्गल्‍लानो चमूपति॥
३.
वसन्तो रोहणे सुत्वा, सङ्घतिस्सस्स राजतं।
खन्धवारं सयुद्धत्थं, महागल्‍ले निवेसयि॥
४.
सङ्घतिस्सो च सुत्वा तं, बलकायमपेसयि।
युज्झितुं तेन तज्‍जेसि, मोग्गल्‍लानो महब्बलो॥
५.
ततो हत्थस्समादाय, गन्त्वा रत्तिविहारकं।
बलं सो सन्‍निपातेन्तो, वासं तत्थेव कप्पयि॥
६.
राजा सुत्वा पुना’गन्त्वा, कदल्‍लादीनिवातके।
युज्झित्वा तं पलापेत्वा, पेसेत्वा बलमत्तनो॥
७.
सयं पुरमुपागञ्छि, सोपि नट्ठं सवाहिनिं।
पुन पाकतिकं कत्वा, करेहेरमुपागमि॥
८.
रञ्‍ञो सेनापति पुत्तं, पेसेत्वा चोरसन्तिकं।
येन केनचि लेसेन, सयं दुक्खिव दुम्मनो॥
९.
आतुरो विय बाळ्हं सो, होसि मञ्‍चपरायनो।
राजा सुत्वा पवत्तितं, उपसङ्कम्म तङ्खणे॥
१०.
मा त्वं सोचि कुमारस्स, सम्मानेत्वानुसासिय।
हन्द त्वं नगरं रक्ख, नते सक्‍का मया सह॥
११.
युद्धमण्डलमागन्तुं, गिलानत्ताति योजयि।
उब्बासिते जने सब्बे, विच्छिन्‍ने राजभोजने॥
१२.
महापाळिम्हि सम्पक्‍कं, रञ्‍ञो भोजनमाहरुं।
राजा द्विस्वा’ति निबिन्‍नो, याव मन्दो न हेस्सति॥
१३.
एक्‍को पीति विचिन्तेत्वा, युद्धाय समासा’गमा।
सद्धिं पुत्तेन आरुय्ह, हत्थिंसन्‍नद्धवाहनो॥
१४.
थोकेनेव बलेनागा, पाचिनतिस्सपब्बतं।
एवं उभयतो चूळ-सङ्गामे पच्‍चुपट्ठिते॥
१५.
सेनापतिसमित्तद्दु, युद्धमारभि पच्छतो।
पुत्तो दिस्वा नरिन्दस्स, घातेस्सामि इमं इति॥
१६.
आह राजा निवारेसि, मा ते रुच्‍चि बलं इदं।
नेव सक्‍का’धिवासेतुं, अतिमन्दं हनिस्सति॥
१७.
दुविन्‍नं बलकायानं, राजामज्झगतो अहु।
ततो सेना द्विधा’होसि, चोरसेनापतीपति॥
१८.
रञ्‍ञो नागो मधुकव्ह रुक्खच्छायं समाविसि।
तदा छत्तं पतितस्स, साखमाहच्‍च भूमियं॥
१९.
चोरस्स सेना तं दित्वा, हरित्वा सामिनो अदा।
सो तं उस्सापयिछत्तं, ठत्वापब्बतमुद्धनि॥
२०.
तदा राजबलं राजा, नुनमेसोति चिन्तिय।
गन्त्वा तं परिवारेसि, राजा आसि तदेकको॥
२१.
हत्थिक्खन्धा तदोरुय्ह-पुत्तं’मच्‍चञ्‍च सोहदं।
उपाविसि समीपम्हि, मेरुमज्‍जरकाननं॥
२२.
मोग्गल्‍लानो ततो लद्ध-जयो वाहनमादिय।
सेनापतिंच मित्तद्दुं, तस्स पुत्तञ्‍च पापिनं॥
२३.
उपागम्म पुरं राजा, आसी लङ्का तलाधिपो।
ततो चिन्तेसि जीवन्ते, सत्तुम्हि न सुखं इति॥
२४.
सो सुत्वा पुब्बराजस्स, पुत्तो एत्थाति कुज्झिय।
आणापेसि च तस्सा’सु, हत्थपादानि छिन्दितुं॥
२५.
उपक्‍कमि तदा रञ्‍ञा, आणत्तो पुरिसो खणे।
छिन्दितुं हत्थपादं सो, कुमारो रोदि दुम्मनो॥
२६.
पूवखादकहत्थं मे, छिन्देय्यं चे तदा अहं।
खादिसं तेन पूवेति, हं सुत्वा राजकम्मिको॥
२७.
रोदित्वा परिदेवित्वा, राजाणाय दुखद्दितो।
वामं हत्थञ्‍च पादञ्‍च, तस्स छिन्दि नराधमो॥
२८.
जेट्ठतिस्सो पलायित्वा, रञ्‍ञो पुत्तो’परो अगा।
अञ्‍ञतो मलयं देसं, मेरुकन्दरनामकं॥
२९.
राजा’थ ससुता’मच्‍चो, गन्त्वा वेळुवनं रहो।
चोदितो तत्थ भिक्खूहि, कासावानि समादियि॥
३०.
भिक्खुवेसं गहेत्वान, रोहणं गन्तुमानसो।
मणिहीरं समागञ्छि, तत्रठा राजसेवका॥
३१.
सञ्‍जानित्वा तयोपेते, तेसं पादेवरुज्झिय।
सासनं तस्स पेसेसुं, राजा सुत्वा विसेसतो॥
३२.
तुट्ठो आणापयि गन्त्वा, सीघमादाय तेजने।
ततो सीहगिरिंनेत्वा, तिस्सङ्कं निरुपद्दवं॥
३३.
सीसं गण्हथ तत्थेव, रञ्‍ञो च तनयस्स च।
अमच्‍चं पन जीवन्त-मानेय्याथ मम’न्तिकं॥
३४.
मनुस्सा एवमाणत्ता, ते गहेत्वा तयोजने।
नेत्वा सीहगिरिंकातुं, यथावुत्तमुपक्‍कमुं॥
३५.
ततो राजसुतो आह, पुरिसे कम्मकारके।
सीसं मे पठमं छेत्वा, देथ मय्हं सुखं इति॥
३६.
राजपोसा तथा’कासुं, पच्छाछिन्दिंसु राजिनो।
सीसं पस्सथ बालानं, कम्मं कम्मविदूजना॥
३७.
एवं अनिच्‍चा भोगाहि, अधुवा असयंवसी।
तत्थ लग्गा कथं निच्‍चं, सुखं भो न गवेसथ॥
३८.
रञ्‍ञो सासनमाहंसु, अमच्‍चस्स हितेसिनो।
तं सुत्वान हसित्वान, इदं वचनमब्रवि॥
३९.
छिन्‍नसीसो मया दिट्ठो, मयि जीवति सामिको।
ठपेत्वा हम्पि सेवामि, अहो अञ्‍ञञ्हि सामिकं॥
४०.
इध तं मारयित्वान, छायं तस्स हरिस्सथ।
अहो अञ्‍ञाणका तुम्हे, मञ्‍ञे उम्मत्तका इति॥
४१.
इति वत्वान सो पादे, गहेत्वा सामिनो सयि।
तस्स ते हरणोपायं, अपस्सन्ता यथा तथा॥
४२.
तस्सापि सीसं छेत्वान, मच्‍चा आदाय तीणि’पि।
रञ्‍ञो दस्सेतुमाहच्‍च, राजा तुसित्थ निब्भयो॥
४३.
दुट्ठसेना पतिस्सा’दा, ततो मलयराजतं।
असिग्गाहकठानम्हि, तस्स पुत्तं ठपेसि च॥
४४.
थूपत्तयम्पि छादेसि, वत्थेहि अहतेहि सो।
तथा लङ्कातले सब्बे, थूपेकासि महुस्सवं॥
४५.
केसधातुञ्‍च नाथस्स, दाठाधातुं तथेव च।
महाबोधिं ससक्‍कच्‍चं, महापूजाय सक्‍करि॥
४६.
सब्बं वेसाखपूजादिं, चारित्तंनुगतं अका।
धम्मकम्मेन सोधेसि, सब्बं सुगतसासनं॥
४७.
पिटकानञ्‍च सज्झायं, महापूजाय कारयि।
लाभं दत्वा तिरेकेन, पूजयित्थ बहुस्सुते॥
४८.
भिक्खूनं दीपवासीनं, सब्बेसं चीवरं अगा।
आवासेसु च सब्बेसु, कथिनं अत्थरापयि॥
४९.
पटिमायो च कारेसि, जिण्णञ्‍च पटिसङ्खरि।
लोणक्खेत्तञ्‍च पादासि, सङ्घस्स तिसताधिकं॥
५०.
कारपिट्ठिम्हि कारेसि, मोग्गल्‍लान विहारकं।
विहारा पिट्ठिगामञ्‍च, सगामं वटगामकं॥
५१.
तथा चेतियगेहञ्‍च’-कासि रक्खविहारके।
विहारं नं बहुन्‍नं सो, भोगगामे बहू अदा॥
५२.
एवं पुञ्‍ञानी सो’कासि, अप्पमेय्यानि भूमिपो।
सम्पत्तीनमनिचत्तं, सरन्तो पुब्बराजिनो॥
५३.
तदा केनचि दोसेन, कुद्धोमलयराजिनो।
सरित्वा पुब्बराजस्स, कतं तेन विरूपकं॥
५४.
उपायेन गहेत्वान, हत्थपादञ्‍च छेदयि।
तं सुत्वा सो असिग्गाहो, सपुत्तो रोहणंगतो॥
५५.
वसन्तो तत्थ सो कत्वा, हत्थे जनपदं लहुं।
जेट्ठसिस्समुपगञ्छि, निलीनं मलये ठितं॥
५६.
सद्धिं तेनसघातेन्तो, रट्ठं जनपदं खणे।
दोळपब्बतमागम्म, खन्धावारं निवेसयि॥
५७.
राजा सुत्वान तं सब्बं, सन्‍नद्धबलवाहनो।
खन्धावारं निवेसेसि, गन्त्वा तस्सेव सन्तिकं॥
५८.
तदा पज्‍जररोगेन, मनुस्साराजिनो बहू।
उपद्दुता मता आसुं, तं सुत्वा सो असिग्गहो॥
५९.
युद्धमारभिवेगेन, रञ्‍ञो सेनातिदुब्बला।
पभिज्‍जित्वा पलायित्थ, राजापच्छा पलायि सो॥
६०.
दिस्वा एकाकिनं यन्तं, सीहपब्बतसन्तिके।
असिग्गाहो महाराजं, मारयित्थ सपरिसं॥
६१.
ओहीनं पच्छतो जेट्ठ-तिस्सम्पि पन मारितुं।
सासनं तस्स पेसेसि, एहि राजा भवाहीति॥
६२.
सो तञ्‍ञत्वा पलायित्वा, निवत्तो मलयं अगा।
कथञ्हि लद्धं किच्छेन, रज्‍जंसो देति मे इति॥
६३.
एवं खो दल्‍लनामं सो, मोग्गल्‍लानं नरिस्सरं।
मारेत्वा छहि वस्सेहि, सम्पत्तबलवाहनो॥
६४.
अथा’गन्त्वा असिग्गाहो, अनुराधपुरं वरं।
राजा हुत्वा पवत्तेसि, आणाचक्‍कं महीतले॥
६५.
स सिलामेघवण्णव्हो, सङ्घं बोधिञ्‍च वन्दिय।
थूपत्तयञ्‍च सक्‍कासि, महापाळिञ्‍च वड्ढयि॥
६६.
पायासं’दासि सङ्घस्स, सप्पिफाणितसङ्खतं।
छातके अतिकिच्छम्हि, परिस्सावनमेव च॥
६७.
सब्बदानेन सङ्गण्ही, कपणद्धिवणिब्बके।
पूवमूलधनंचा’दा, कुमारानं महादयो॥
६८.
विहारे अभये बुद्धं, पूजयित्थ सीलामयं।
जिण्णञ्‍च गेहं तस्सा’का, नानारतनचित्तिकं॥
६९.
कोलवापिञ्‍च दत्वान, आरक्खत्थं जिनस्स सो।
पूजं सब्बोपहारेहि, सब्बकालं पवत्तयि॥
७०.
एवं तस्मिं महीपाले, वसन्ते पुञ्‍ञभाजने।
नायको सिरिनागव्हो, जेट्ठतिस्सस्स मातुलो॥
७१.
गन्त्वान परतीरं सो, आदाय दमिळे बहू।
आगन्त्वा उत्तरं देसं, गण्हितुं तमुपक्‍कमि॥
७२.
राजापि सुत्वा तं गन्त्वा, युज्झित्वा राजमित्तके।
गामे हन्त्वान तं तेन, दमिळे सद्धिमागते॥
७३.
हतसेसे गहेत्वान, कत्वा परिभवं बहुं।
अदासि दासे कत्वान, विहारेसु तहिं तहिं॥
७४.
एवंसम्पत्तविजये, पुरमागम्मभूमिपे।
सब्बं रट्ठं विसोधेत्वा, वसन्ते अकुतो भये॥
७५.
भिक्खुबोधी सनामो’थ, विहारे अभयुत्तरे।
दुस्सीले बहुले दिस्वा, पब्बज्‍जाय नवोपि सो॥
७६.
राजानमुपसङ्कम्म, धम्मकम्ममयाचथ।
राजा ते नेव कारेसि, धम्मकम्मं विहारके॥
७७.
दुस्सीला निहटा तेन, सब्बे मन्तिय एकतो।
रहो तं मारयित्वान, तं कम्मं पटिबाहय्युं॥
७८.
राजा सुत्वा तदा कुद्धो, सब्बेगण्हिय एकतो।
अका पोक्खरणी पाले, छिन्‍नहत्थे सबन्धने॥
७९.
अञ्‍ञे तत्थ सतं भिक्खू, जम्बुदीपे खिपापयि।
सरन्तो तस्स उस्साहं, परिसोधेसि सासनं॥
८०.
भिक्खू थेरियवादे सो, कातुं तेहि उपोसथं।
आराधेत्वा पटिक्खित्तो, पकुप्पित्वा अनादरो॥
८१.
अक्‍कोसित्वा च भासित्वा, वाचाहि फरुसाहि सो।
भिक्खू ते अक्खमापेत्वा, दक्खिणं देसमज्झगा॥
८२.
तस्स सो महता फुट्ठो, रोगेन मरिसज्‍जुकं।
एवं नवहि वस्सेहि, परिच्‍चजि महीतलं॥
८३.
तस्स पुत्तो ततो अग्ग-बोधि नामो कुमारको।
आसि राजासिरिसङ्घ-बोधिनामेन विसुतो॥
८४.
कणिट्ठं भातरं माणं, ओपरज्‍जे’भिसञ्‍चिय।
तस्सा’दा दक्खिणं देसं, सयोग्गबलवाहनं॥
८५.
राजा सो पुब्बराजूनं, पवत्तं न विनासिय।
रट्ठं धम्मेन पालेसि, सङ्घञ्‍च बहुमानयि॥
८६.
जेट्ठतिस्सो’थ तं सब्बं, सुणित्वा मलये ठितो।
अरिट्ठं गिरिमागम्म, सङ्गहेसि महाजनं॥
८७.
कत्वा हत्थगते पुब्ब-दक्खिणे सुसमानसे।
कमेन पुरमागन्तु-मारभित्थ महाबलो॥
८८.
दाठासिव ममच्‍चञ्‍च, गहेतुं पच्छिमं दिसं।
पेसयित्वा सयं गामे, वसित्थ सिरिपिट्ठिके॥
८९.
राजा निसम्म तंसब्बं, उपराजं विसज्‍जयि।
सबलं पच्छिमं देसं, सो गन्त्वा तं पलापयि॥
९०.
पोतकंव कुलावम्हि, सक्‍का हन्तुन्ति दारकं।
मायेत्तं आगतं राजा, कुमारा’मच्‍च मग्गही॥
९१.
जेट्ठतिस्संपि एतंव, गण्हिस्सामीति चिन्तिय।
थोकेनेव बलेनागा, निरासङ्कोतिविक्‍कमो॥
९२.
जेट्ठसिस्सोपि तं सुत्वा, सन्‍नद्धबलवाहनो।
सागरो भिन्‍नवेलोव, राजसेनं समोत्थरि॥
९३.
राजसेना पभिज्‍जित्थ, राजा आरुय्ह कुञ्‍जरं।
एको अञ्‍ञातवेसेन, पलायित्वा खणेन सो॥
९४.
छट्ठे मासम्हि रज्‍जम्हा, नावमारुय्ह सज्‍जुकं।
जम्बुदीपमगाहित्वा, धनं देसञ्‍च ञातके॥
९५.
जेट्ठतिस्सो ततो हुत्वा, पुरे राजायथा पुरे।
सब्बं किच्‍चं पवत्तेसि, परिपालेसि सासनं॥
९६.
महादारगिरिं सो’दा, विहारे अभयुत्तरे।
महाविहारस्सा’दासि, महामेत्तव्हबोधिकं॥
९७.
गोण्डिगामञ्‍च पादासि, राजा जेतवनस्स सो।
मातुलङ्गणकञ्‍चेव, गामञ्‍चो दुम्बरङ्गणं॥
९८.
महानागस्स पादासि, पधानघरकस्स सो।
कस्सपस्स गिरिस्सापि, आहारं अम्बिलापिकं॥
९९.
गामं कक्खलवित्थिञ्‍च, अदावेळुवनस्स सो।
गङ्गामाति विहारस्स, केहेतं गामकं अदा॥
१००.
अन्तरागङ्गसव्हस्स, चुल्‍लमातिकगामकं।
मयेत्तिकस्सपावासे, सहन्‍न नगरं अदा॥
१०१.
काळवापि विहारस्स, उदव्हं गाममादिसि।
एते चञ्‍ञेच सो भोग-गामेहि परिपूरयि॥
१०२.
जिण्णं सतसहस्सेहि, तीहि सो पटिसङ्खरि।
भिक्खूनं दीपवासीनं, तिचीवरमदासि च॥
१०३.
जम्बुदीपगतस्सा’सुं , रञ्‍ञो सोदरिया नरा।
तत्थ तत्थ निलीना ते, देसं हन्तुमुपक्‍कमुं॥
१०४.
सुत्वा तं जेट्ठतिस्सो’थ, काळवापिंउपच्‍च सो।
युज्झन्तो तेहि तत्थेव, वासं’कासि सवाहनो॥
१०५.
परतीरं गतो राजा, गहेत्वा दमिळं बलं।
काळवापिमुपागम्म, कातुं युद्धमुपक्‍कमि॥
१०६.
जेट्ठतिस्सोपि सन्‍नद्ध बलकायो धनायुधो।
जम्बुदीपं गमापेत्वा, अमच्‍चं दाठसिवकं॥
१०७.
वम्मितं गजमारुय्ह, युज्झन्तो अत्तनो बलं।
ओहीयमानं दिस्वान, आरुळ्हं अत्तना सह॥
१०८.
महामच्‍चवचो वेदं, सन्देसं मे महेसिया।
आरोचेहि यथाकामं, पच्छा तव करिस्सति॥
१०९.
पब्बजित्वा महादेवी, सज्झायित्वा च आगमं।
अभिधम्मं कथेत्वान, पत्तिं देहीति राजिनो॥
११०.
इच्‍चेतं सासनं दत्वा, दमिळे आगतागते।
याव युद्धं निहन्त्वान, आयुम्हि खयमागते॥
१११.
वेळुप्पदमिळं नाम, दिस्वा युज्झितुमागतं।
तम्बुलत्थवियं हत्थे, रक्खन्तो छुरिकं तदा॥
११२.
ततो निक्‍करणिं सम्मा, गहेत्वा सीसमत्तनो।
छेत्वा हत्थिम्हि अप्पेत्वा, छुरिकं कोसियं खिपि॥
११३.
उग्घोसयि महासेना, महामच्‍चोपि सो तदा।
गन्त्वा’भियोगं वत्वान, सीसच्छेदम्हि राजिनो॥
११४.
सन्देसं देविया वत्वा, ताय पब्बज्‍जसासने।
समापितो भिधम्मम्हि, सद्धिमट्ठकथाय हि॥
११५.
धम्मासना समोरुय्ह, निसीदिय महीतले।
एहि रञ्‍ञो महाकारं, दस्सेही’ति नियोजितो॥
११६.
निसज्‍ज पुरतो तस्सा, छिन्दित्वा सीसमत्तनो।
खिपित्वा छुरिकं आह, एवं देवो मतो इति॥
११७.
सा तं दिस्वा-तिसोकेन, फालेत्वा हदयं मता।
एवं पञ्‍चहि मासेहि, राजा सो तिदिवं गतो॥
११८.
एवं विजितसङ्गामो, सत्तवो अभिमद्दिय।
रज्‍जं पाकतिकं कत्वा, विहरन्तो पुरे वरे॥
११९.
उपराजस्स नामेन, कारितस्स पन’त्तना।
महल्‍लराजा सव्हस्स, पधानघरकस्स सो॥
१२०.
अद्धा गामद्वयं राजा, हङ्कारं सामुगामकं।
केहेल्‍लराजभागञ्‍च, सब्बेपि परिचारके॥
१२१.
तथा जेतवनस्स’दा, महामणिकगामकं।
मयेत्तिकस्सपावासं, सालगामेन पूजयि॥
१२२.
अम्बिल्‍लपदरं चा’दा, चेतियस्स गिरिस्स सो।
पुलत्थिनगरे कासि, महापानादि दीपकं॥
१२३.
अमच्‍चा तस्स मारेसुं, माणव्हं युवराजकं।
अन्तोपुरे’परज्झित्वा, दत्वापि सममेत्तिकं॥
१२४.
ततो कस्सपनामं सो, कणिट्ठं सकभातरं।
पालेन्तो सन्ततिं राजा, ओपरज्‍जे’भिसेचयि॥
१२५.
माणस्स मरणं सुत्वा, गहेत्वा दमिळे लहुं।
दाठासिवो समागञ्छि, गामं तिन्तिणी नामकं॥
१२६.
तस्सागमनमञ्‍ञाम, निक्खमित्वा सवाहनो।
युज्झन्तो द्वारसे वस्से, जम्बुदीपं पलातवा॥
१२७.
पहाय सब्बं गच्छन्तो, सञ्‍ञाणत्थाय अत्तनो।
एकावलिं गहेत्वाव, एकाकी सो हि निक्खमि॥
१२८.
एकावलिं विनाचेव, राजा हुत्वा यथाविधिं।
अहु दाठोपतिस्सोति, विसुतो धरणी तले॥
१२९.
इतरो लद्धओकासो, रज्‍जमग्गहि युज्झिय।
अञ्‍ञमञ्‍ञं पलापेसुं, एवं ते अन्तरन्तरा॥
१३०.
एवं उभिन्‍नं राजूनं, सङ्गामेना’भिपीळितो।
लोको उपद्दुतो-सब्बो विहीनधनधञ्‍ञवा॥
१३१.
दाठोपतिस्सो नासेसि, सब्बं पुब्बकराजूनं।
गण्ही तीसु निकायेसु, सारं धातुघरेसु च॥
१३२.
सुवण्णपटिमायो सो, सुवण्णं गण्हि भिन्दिय।
सोण्णमालादिकं सब्बं, पूजाभण्डं निराकरि॥
१३३.
थूपारामे तथागण्हि, सोवण्णं थुपिकं घरे।
महग्घरतनाकिण्णं, छत्तं भिन्दित्थ चेतिये॥
१३४.
महापाळिम्हि नावायो, दमिळानं सदापयि।
राजगेहा निझापेसुं, सद्धिं धातुघरेन ते॥
१३५.
पच्छा विप्पटिसारी सो, देसेतुं, पापमत्तनो।
कारेसि सह भोगेन, साकवत्थुविहारकं॥
१३६.
भागिनेय्योपि रतन-दाठो इति जने सुतो।
महादीपादो हुत्वान, सभोगो तमुपट्ठहि॥
१३७.
अग्गबोधिम्हि सम्पत्ते, रज्‍जं युद्धबलेन च।
कस्सपो युवराजा सो, सेनं रक्खितुमत्तनो॥
१३८.
दुप्पञ्‍ञो सहसा भेत्वा, थूपारामम्हि चेतियं।
देवानंपियतिस्सेन, खुद्दराजेन चेव हि॥
१३९.
पुब्बकेहिच राजूहि, पूजितंधनसारकं।
अग्गहेसि दुन्‍नितीहि, पापकेहि पुरक्खतो॥
१४०.
दक्खिणस्स विहारस्स, चेतियं परिभिन्दिय।
अग्गहेसि धनं सारं, एवमञ्‍ञेपि भिन्दयि॥
१४१.
एवं करोन्तं तं राजा, दुन्‍नितिकपुरक्खतं।
नासक्खि किर वारेतुं, अहो पापा निवारिया॥
१४२.
तं वारेतु मसक्‍कोन्तो, थूपारामम्हि चेतियं।
भिन्‍नं तेन सकारेसि, सहस्सेन समङ्गलं॥
१४३.
तदा दाठोपतिस्सेन, अग्गबोधि नरिस्सरो।
जितो रोहणमेवा’गा, सज्‍जेतुं बलवाहनं॥
१४४.
तत्र ठितो सोळसमे, वस्से ब्याधिहतो मतो।
तदा तस्स कणिट्ठो सो, युवराजापि कस्सपो॥
१४५.
दाठोपतिस्स राजानं, जम्बुदीपं पलापिय।
एकरज्‍जमकादेसं, मकुटन्तु न धारयि॥
१४६.
साधूनं सङ्गमेने’स, हुत्वा विप्पटिसारको।
नासं पापस्स कम्मस्स, करिस्सामीति चिन्तिय॥
१४७.
पुप्फारामे फलारामे, वापियो’पि च कारयि।
महाचेतित्तयञ्‍चापि, महापूजाहि सक्‍करि॥
१४८.
थूपारामञ्‍च पूजेत्वा, एकंगामञ्‍च तस्सदा।
सब्बागमियभिक्खूहि, धम्मंदेसापयित्थ च॥
१४९.
कत्वा मरिचवट्टिम्हि, पासादं सुत्थिरं तहिं।
वासयित्थ महाथेरं, नागसाल निवासितं॥
१५०.
तत्रट्ठं तमुपट्ठाय, पच्‍चयेति चतूहि’पि।
अभिधम्मं कथापेसि, सद्धिमट्ठकथाय सो॥
१५१.
नागसालकमावासं, कत्वा तस्सेव’दासि सो।
महानिट्ठिलगामञ्‍च, पच्‍चयत्थाय तस्स’दा॥
१५२.
अथ दाथोपतिस्सो सो, जम्बुदीपा इधागतो।
महन्तं बलमादाय, करोन्तो तेन आहवं॥
१५३.
कस्सपेन सुसन्‍नद्ध-वाहनेन ततो मरि।
द्वादसासुं किरेतस्स, राजभूतस्स हायना॥
१५४.
तस्स दाठोपतिस्सस्स, भागिनेय्यो सनामको।
जम्बुदीपं पलायित्थ, भीतो तम्हा महारणे॥
१५५.
एवं अनिच्‍चा वत सब्बभोगा,
सुदुल्‍लभा चेव खणेव सोभा।
तस्माहि एतेसु रतिं विहाय,
भवेय्य धम्माभिमुखो हितेसी॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
छ राजको नाम
द्विचत्तालीसतिमो परिच्छेदो।