४० एकचत्तालीसतिम परिच्छेद

एकचत्तालीसतिम परिच्छेद

द्विराजको

१.
महानागनरिन्दस्स , भागिनेय्यो सुभागियो।
सो अग्गबोधिराजासि, अग्गबोधिगतासयो॥
२.
तेजेन बाहुं सोम्मेन, चन्दं सम्पुण्णमण्डलं।
सुमेरुमचलन्तेन, गम्भिरेन महोदधिं॥
३.
वसुन्धरा पकम्पेन, मारुतं सम्पवुत्तिया।
बुद्धियामरमन्तारं, सुद्धिया सरदम्बरं॥
४.
कामभोगेन देविन्द, मत्थेन च नरिस्सरं।
धम्मेन सुद्धवासेट्ठं, विक्कमेन मिगाधिपं॥
५.
राजधम्मेहि रज्जेहि, चक्कवत्तिनरिस्सरं।
वेस्सन्तरञ्च दानेन, अनुगन्त्वा जने सुतो॥
६.
मातुलं उपराजव्हे, भातरं युवराजके।
भागिनेय्यञ्च मलय-राजठाने ठपेसि सो॥
७.
ठानन्तरे यथायोगं-सेट्ठामच्चे ठपेसि च।
जनं सङ्गहवत्थूही, राजधम्मेहि चग्गहि॥
८.
देसं सयोग्गं पादासि, युवराजस्स दक्खिणं।
वसं तत्थ सिरीवड्ढ-मानवापिं सगाहयि॥
९.
कत्वा गिरिविहारञ्च, सङ्घिकं तस्स दापयि।
खेत्तानं द्विसतं सङ्घ-भोगत्थाय महामति॥
१०.
अदा मलयराजस्स, दाठानामं सधीतरं।
परिवेणं सीरिसङ्घ-बोधिनामञ्च कारयि॥
११.
महासिवस्स कारेसि, परिवेणं सनामकं।
परिवारो’पि तस्सासि, एवं पुञ्ञपरायनो॥
१२.
कत्वा साधुपचारेन, पोराणं सङ्गहं विधिं।
अन्तरायं विसोधेतुं, जिण्णञ्च पटिसङ्खरि॥
१३.
कवयो तस्स रज्जम्हि, सीहळाय निरुत्तिया।
कावेय्ये बहुके’कासुं, विचित्रनयासालिनो॥
१४.
विहारे दक्खिणे कासि, पासादं सुमनोहरं।
अका नवहि वस्सेहि, दिपे कण्टकसोधनं॥
१५.
कुरुन्दनामं कारेत्वा, विहारं सब्बसङ्घिकं।
वापिं तन्नामकं नाळि-केरारामं तियोजनं॥
१६.
महासिवव्हये चेव, सस्सं कारयितुं अदा।
लाभसक्कारसम्मान-मारामिकसतं तदा॥
१७.
विहारं तं समीपम्हि, कत्वा अम्बिलपस्सवं।
गामं तन्नामकं चादा, थेरियानं तपस्सीनं॥
१८.
उत्तरवल्लिविहारस्स, रतनं दीघवण्णितं।
दत्वा गामं पतिट्ठेसि, सत्थुबिम्बं सिलामयं॥
१९.
केळिवाते च कारेसि, सुमनं नाम पब्बतं।
महातेलवटंबोधि-घरे पासाणवेदिकं॥
२०.
कारेत्वा लोहपासादं, पासादमहने अदा।
छत्तिंसानं सहस्सानं, भिक्खूनं सो तिचीवरं॥
२१.
गामं दत्वा नियोजेसि, आरक्खं धीतु नामकं।
हत्थिकुच्छिविहारेपि, पासादं कासि बुद्धिमा॥
२२.
दाठा सिवस्स ठत्वान, ओवादे साधु भिक्खुनो।
समाचरन्तो धम्मेन, सक्कच्चं तमुपट्ठहि॥
२३.
मूगसेनापतिं चाका, विहारं सो विसालकं।
गामं लज्जिकमेतस्स, दास भोगाय’दासि च॥
२४.
महानागस्स पुञ्ञत्थं, रञ्ञो तंनामकं अका।
महाथेरस्स तञ्चा’दा, राजा तेपिटकस्स सो॥
२५.
अत्तनो सदिसानञ्च, योगीनं विगतालयो।
भिक्खूनं चतुसट्ठीनं, विहारं तं तदा अदा॥
२६.
कत्वा तस्सेव महा-परिवेणनिवासिनो।
भिन्नोरुदीपं दत्वान, वट्टकाकारपिट्ठितो॥
२७.
दक्खिणगीरिदळ्हव्हे, महानागे च पब्बते।
काळवापादिके चा’का, विहारे पोसथालये॥
२८.
विहारे अभये’कासि, महापोक्खरणिं तथा।
चेतियपब्बते चाका, नागसोण्डिं थिरोदिकं॥
२९.
महिन्दतटवाविञ्च, कारापेत्वान साधुकं।
एतिस्सा मरियादाय, थेरं नेतुं नियोजयि॥
३०.
महामहिन्द थेरम्हि, तंठानसमुपागतो।
तरच्छा एव नेतुन्ति, कतिकञ्चेव कारयि॥
३१.
छत्तं सोण्णञ्च कारेसि, निकायेसुपि तीसु सो।
सत्ताट्ठनव वारेसु, महग्घरतनेहि च॥
३२.
महातूपे चतुब्बीस-भारं छत्तं सुवण्णयं।
तत्थ तत्थ च पूजेसि, महग्घं रतनुत्तमं॥
३३.
दाठाधातुघरं कत्वा, विचित्ररतनुज्जलं।
कासि हेमकरण्डञ्च, लोहनावञ्च पाळियं॥
३४.
मणिमेखलनामञ्च, बन्धापेसि सबन्धनं।
महामातिञ्च गण्हेसि, मणिहीरकवापियं॥
३५.
तदा एको महाथेरो, जोतिपालकनामको।
पराजेसि विवादेन, दीपे वेतुल्लवादिनो॥
३६.
दाठापभुतिनामो’थ, आदिपादो’तिलज्जितो।
हत्थमुक्खिप्पि तं हन्तुं, गण्डो सञ्जायि तंखणे॥
३७.
राजा तस्मिं पसीदित्वा, विहारेयेव वासयि।
मानेन तं अनागम्म, दाठापभूमतो किर॥
३८.
दत्वा महादिपादत्तं, भागिनेय्यग्गबोधिनो।
रक्खितुं तं नियोजेसि, थेरं सोपि तमाचरि॥
३९.
नीलगेहपरिच्छेदं, कत्वा तस्सेव सो अदा।
कत्वेवं बहुधा पुञ्ञं, चतुत्तिंसे समे मतो॥
४०.
अग्गबोधि ततो आसि, राजा पुब्बस्स राजिनो।
महल्लकत्तानं खुद्द-नामेन परिदीपयुं॥
४१.
सो दीपं परिपालेसि, पुब्बचारित्तकोविदो।
अकासि च महेसिं सो, मातुलधीतुमत्तनो॥
४२.
सङ्घभद्दं असिग्गाहं, कासि बन्धुं महेसिया।
यथारहमदा चेव, ठानन्तरमनालयो॥
४३.
कत्वा वेळुवनं राजा, सागलीनं नियोजयी।
जम्बुरन्तरगल्लञ्च, कासि मातिकपिट्ठिकं॥
४४.
रञ्ञो तस्से’व रज्जम्हि, कालिङ्गेसु महीपति।
सत्तानं मरणं युद्धे, दिस्वा संविग्गमानसो॥
४५.
इमं दीपमुपागम्म, पब्बज्जा कतनिच्छयो।
जोतिपालम्हि पब्बजि, राजा सक्कासि तं चिरं॥
४६.
पधानठानं तस्स’का, विहारे मत्तपब्बते।
तस्सामच्चो महेसी च, तथेवा’गम्म पब्बजुं॥
४७.
रञ्ञो महेसी सुत्वान, तस्स पब्बज्जमुत्तमं।
सक्कच्चं तमुपट्ठासि, रतनव्हञ्च कारयि॥
४८.
अदा राजा अमच्चस्स, पाचीनकण्डराजियं।
वेत्तवासविहारञ्च, सो’दा सङ्घस्स तं यति॥
४९.
राजत्थेरेमते राजा, सोचित्वा परिदेविय।
पधानठानं कारेसि, चूळगल्लविहारके॥
५०.
पलंनगरगञ्चेव, तस्स ठानञ्हि कारयि।
एवं तदत्थं पुञ्ञानि, बहूनि’पि महीपति॥
५१.
जोतिपालित थेरम्हि, तूपारामम्हि चेतियं।
वन्दमाने पभिज्जित्वा, भागो तं पुरतो पति॥
५२.
पक्कोसित्वान राजानं, थेरो दस्सेसि दुक्खितो।
राजा दिस्वाव संविग्गो, कम्मं पट्ठपि तंखणे॥
५३.
दक्खिणक्खकधातुं सो, लोहपासादकुच्छियं।
सारक्खं ठपयित्वान, रत्तिन्दिवमपूजयि॥
५४.
नवकम्मे चिरायन्ते, थूपारामम्हि देवता।
सुपिनं तस्स दस्सेसुं, रत्तिमारामिका विय॥
५५.
सचे राजा पपञ्चेति, कातुं धातुघरं मयं।
धातुं गहेत्वा गच्छाम, यत्थतत्था’ति तंखणे॥
५६.
राजा पबुद्धो संविग्गो, न चिरेनेव कारयि।
कम्मं धातुघरेसब्बं, चित्तकम्मादिसञ्ञुत्तं॥
५७.
चतस्सो पटिमायो च, पल्लङ्के च सिलामये।
हेमच्छत्तं सिलादन्त-कम्मं गेहम्हि सब्बसो॥
५८.
महामच्चादयो’कंसु , करण्डानं सतं नव।
देवानंपियतिस्सस्स, कम्मञ्च निखिलं नवं॥
५९.
सब्बुस्साहेन कारेत्वा, महापूजं यथारहं।
आनेत्वा लोहपासादा, धातुं सब्बादरेन सो॥
६०.
जोतिपालं महाथेरं, ससङ्घं परिवारिय।
परिहारेन वड्ढेसि, धातुं धातुकरण्डके॥
६१.
धातुगेहस्स पादासि, लङ्कादीपं सहत्तना।
लाभग्गाम-मदा तस्सा, रक्खकानं महेसिया॥
६२.
नागदीपम्हि गेहञ्च, राजायतनधातुया।
उण्णलोमघरञ्चेव, छत्तमामलचेतिये॥
६३.
तत्थ गामं विहारस्स, यागुदानाय’दासि च।
विहारस्स’भयस्सा’दा, गाममङ्गणसालकं॥
६४.
नामं कत्वान सो’कासि, अत्तनो च महेसिया।
दाठग्गबोधिमावासं, विहारे अतयुत्तरे॥
६५.
देवी कपालनागं सा, विहारं साधुकारिय।
तस्से’वादा विहारस्स, सम्पन्नचतुपच्चयं॥
६६.
गेहं जेतवने कासि, राजा राजतचुम्बटं।
उदपानं मणापेसि, सोव बोधिघरन्तिके॥
६७.
गङ्गातटं वलाहस्सं, वापिं गिरितटञ्चका।
महापाळिंपि वड्ढेसि, भतनावञ्च कारयि॥
६८.
भिक्खूनीनं महेसी च, भत्तवंसं समादिसि।
एवं पुञ्ञानि कत्वा सो, दिवं’गा दसमे समे॥
६९.
एवं पुञ्ञरता नराधिपतयो सम्पन्नभोगा गमुं।
मच्चुस्सेव वसं ततोहि मतिमा सम्मा भवस्सीदिसं।
पस्सन्तो नियमं विहाय विधिना सब्बं भवे सङ्गतिं।
निब्बानाभिमुखो चरेय्य धितिमा पब्बज्जमज्झूपगो॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
द्विराजको नाम
एकचत्तालीसतिमो परिच्छेदो।