चत्तालीसतिम परिच्छेद
अट्ठराजको
१.
तस्सच्चये कुमारादि-धातुसेनोति विस्सुतो।
अहु तस्स सुतो राजा, देवरूपो महाबलो॥
२.
कारिते पितरा’कासि, विहारे नवकम्मकं।
कारेत्वा धम्मसङ्गीतिं परिसोधेति सासनं॥
३.
सन्तप्पेसि महासङ्घं, पच्चयेहि चतूहिपि।
कत्वा पुञ्ञानि’नेकानि, नवमे हायने’तिगा॥
४.
तित्तिसेनो सुतो तस्स, राजा हुत्वा अनेकधा।
कत्वा पुञ्ञानि रज्जं तं, मासम्पि नवमे जहि॥
५.
सिवो तं मातुलो हन्त्वा, हुत्वा राजा अनप्पकं।
पुञ्ञं कत्वो’पतिस्सेन, पञ्चवीस दिने हतो॥
६.
उपतिस्सो ततो आसि, राजा हन्त्वान सीवकं।
मोग्गल्लानस्स भगिनी, सामिको धजिनीपति॥
७.
राजा ठानन्तरादीहि, कत्वान जनसङ्गहं।
सीलाकाळस्स पादासि, सह भो कनधीवरं॥
८.
एको पुत्तो अहु रञ्ञो, उपतिस्सस्स कस्सपो।
ससोळस सहायेहि, सूरो सूपेहि सञ्ञुतो॥
९.
एक वुत्तिसहायेहि, दानमान महाधनो।
धम्मट्ठो वीरियाजीवि, साधु जेट्ठपचायको॥
१०.
सिला काळोततो रज्ज-लोभवञ्चित मानसो।
दक्खिणं मलयं गन्त्वा, सङ्गण्हित्वा महा बलं॥
११.
विलुम्पमानो पच्चन्ति, सम्पत्तो नगरन्तिकं।
तं सुत्वा कस्सपो जेट्ठो, वरमारुय्ह कुञ्जरं॥
१२.
अस्सा सेत्वान पितरं, समादाय सहायके।
निक्खम्म नगरा गच्छि, सिलाकालस्स दस्सनं॥
१३.
एवं सत्त’ट्ठ वारेसु, पलातो लीनवुत्तिको।
हत्थे कत्वा उपायेन, देसे पाचिन पच्छिमे॥
१४.
युज्झितुं पुन पाचिन-तिस्स पब्बतमागमि।
कस्सपोपि सहायेहि, सद्धिमारुय्ह दन्तिनं॥
१५.
तत्थ गन्त्वा पलापेत्वा, चोरं पब्बतमत्थकं।
आरोपेसि महानागं, तेना’सि गिरिकस्सपो॥
१६.
मानत्थद्धो सिलाकाळो, भिय्यो रट्ठं पभिन्दिय।
सब्बं हत्थगतं कत्वा, अजेय्य बलवाहनो॥
१७.
आगम्म नगरं रुन्धि, सत्थाहं राजसेवका।
युज्झित्वा विरला आसुं, ततो चिन्तेसि कस्सपो॥
१८.
एते नगररोधेन, सब्बे भिज्जन्ति पाणिनो।
परिहीनं बलं राजा, अन्धको च महल्लको॥
१९.
मेरुकन्दरके कत्वा, मातरं पितरञ्च मे।
अङ्गहेत्वा बलं पच्छा, चोरो निग्गण्हि यो इति॥
२०.
रत्तियं सो सहाये च, राजसाधनमेवच।
आदाय पितरो चेव, मलयं गन्तुमारभि॥
२१.
तदा मग्गमजानन्ता, सम्मूळा मग्गदेसका।
नगरस्स समीपेव, सम्भमिंसु इतो ततो॥
२२.
सिलाकाळो पवत्तिं तं, सुत्वा सङ्गम्म वेगसा।
परिवारेसि सङ्गामो, तत्थ भिंसनको अहु॥
२३.
देवासुररणाकारे, वत्तमाने महाहवे।
पतितेसु सहायेसु, सीदमाने महागजे॥
२४.
हत्थारोहस्स दत्वा, छिन्दित्वा सीसमत्तनो।
पुञ्छित्वा लोहितं कत्वा, कोसियं असि पुत्तिकं॥
२५.
हत्थिकुम्भे उभो हत्थे, ठपेत्वान अवत्थरि।
उपतिस्सोपि तं सुत्वा, सोकसल्लाहतो मरि॥
२६.
एवं दियड्ढवस्सेन, उपतिस्से दिवंगते।
राजा’होसि सिलाकाळो, पुब्बनामेन एकतो॥
२७.
तं अम्बसामणेरादि-सिलाकाळोति वोहरुं।
तित्थं तेरसवस्सानि, दिपं धम्मेन पालयि॥
२८.
महापाळिम्हि दापेसि, पच्चग्घं राजभोजनं।
वेज्जसालासु भोगे च, वड्ढेसि जनताहितो॥
२९.
अन्वहं पूजयि बोधिं, पटिमायो च कारयि।
सब्बेसं दीपवासीनं, भिक्खूनं’दा तिचीवरं॥
३०.
माघातं कारयिदीपे, सब्बेसंयेव पाणिनं।
आनितं अत्तना केस-धातुं सम्मा अपूजयि॥
३१.
रहेरदकवारञ्च, अदासि अभयुत्तरे।
पुरत्थिमा थेरीयानं, विहारकुन्थनाम सो॥
३२.
आनेत्वा आसनं तत्थ, ठपेसि दुमराजके।
यावजीवं पवत्तेसि, पुञ्ञकम्ममसङ्खियं॥
३३.
मोग्गल्लानो तथा दाठा, पभुति चो’पतिस्सको।
पुत्तो तस्सा’सुमग्गस्स, देसं दत्वा पुरत्थिमं॥
३४.
दत्वा ठानन्तरञ्चादि-पादसञ्ञं विसज्जयि।
गन्त्वा तत्थ वसाहीति, सोपि गन्त्वा तहिं वसि॥
३५.
ठानं मलयराजग्गं, देसं दत्वान दक्खिणं।
रक्खणत्थं समुद्दस्स, मज्झिमं तु नियोजयि॥
३६.
उपतिस्सं तु वासेसि, सन्तिकेयेव अत्तनो।
विसेसेन ममायन्तो, यूनं कल्यानदस्सनं॥
३७.
तस्स द्वादसमे वस्से, इतो कासि पुरं गतो।
धम्मातु मिधा’नेसि, ततो वाणिज माणवो॥
३८.
राजा दिस्वा’समत्थो सो, धम्माधम्मविचारणे।
हेमसञ्ञाय दीपम्हि, पतन्तो सलभो विय॥
३९.
बुद्धधम्मोति सञ्ञाय, तं गहेत्वान साधुकं।
कत्वा सक्कारसम्मानं, गेहे राजघरन्तिके॥
४०.
ठपेत्वा अनुवस्सं तु, नेत्वा जेतवनं महं।
कातुं कारेसि चारित्तं, हितं मन्त्वान पाणिनं॥
४१.
एवं कत्वा सिलाकाळो, पुञ्ञकम्ममनप्पकं।
पत्ते तेरसमे वस्से, यथाकम्ममुपागमि॥
४२.
दाठप्पभुतिको रज्जं, गहेत्वा भातरंसकं।
अक्कमोति निवारेन्तं, मारापेसि विबुद्धिको॥
४३.
मोग्गल्लानो’थ तं सुत्वा, अप्पत्तं रज्जमग्गहि।
अकारणे मे मारेसि, कणिट्ठं धम्मवादीनं॥
४४.
कारापेस्सामहम्पज्ज, रज्जन्ति परिकुप्पिय।
समादाय महासेनं, अगाराहेर पब्बतं॥
४५.
राजापि सुत्वा सन्नद्ध-बलकायो करिन्दके।
पब्बते सिविरं बन्धि, मोग्गल्लानो निसम्मतं॥
४६.
सापराधान ते मे वा, मनुस्सा दीपवासिनो।
एकस्मिञ्च मते रज्ज-मुभिन्नंयेव नोसिया॥
४७.
तस्मा अञ्ञेन युज्झन्तु, उभोयेव मयं इध।
हत्थियुद्धं करोमाति, रञ्ञो पेसेसि सासनं॥
४८.
सोपि साधूति वत्वान, बद्धपञ्चायुधो गजं।
आरुय्ह मुनिनो मारो विय ओत्थरि तावदे॥
४९.
मोग्गल्लानोपि सन्नद्धो, आरुय्ह करीनं वरं।
तत्था’गो अञ्ञमञ्ञं ते, पापुणिंसु महागजा॥
५०.
सद्दो सूयित्थ सङ्घट्टे, असनिराव सन्निभो।
दन्तघातेन उट्ठासि, जाला विज्जुल्लता विय॥
५१.
सञ्झाघनसभागा’सुं, गजा लोहितमक्खिता।
मोग्गल्लानगजाविद्धो, रञ्ञोओसक्कि कुञ्जरो॥
५२.
राजा आरभि तं दिस्वा, छिन्दितुं सीसमत्तनो।
मोग्गल्लानो’थ वन्दन्तो, याचि’मे’वं किरीइति॥
५३.
याचमानेपि सोमानं, मानेन्तो छिन्दिकन्धरं।
छड्डेसि छहि सो रज्जं, मासेहि दिवसेहि च॥
५४.
मोग्गल्लानो ततो राजा, आसि दीपे महाबलो।
मातुलञ्च पटिच्चेमं, चूलनामेन वोहरुं॥
५५.
आसाधारणकावेय्यो, वत्थुत्तय परायणो।
दानसंयम सोचेय्यो, सोरच्चादिगुणालयो॥
५६.
दानेन पियवाचाय, अत्थस्स चरियाय च।
समानत्तस्सभावेन, सङ्गहेसि महाजनं॥
५७.
पिण्डपातविहारेहि, भेसज्जच्छादनेहि च।
भिक्खुसङ्घञ्हि सङ्गण्हि, धम्मिकाय च गुत्तिया॥
५८.
अतिरेकाय पूजाय, पूजेत्वा धम्मभाणके।
पिटके तीणि वाचेसि, सद्धिमट्ठकथाय सो॥
५९.
कुमारे उपलालेत्वा, निवापेन यथारुचिं।
सज्झापेसि सदा धम्मं, धम्मदीपो महामति॥
६०.
धम्मदीपञ्च सो कत्वा, कुञ्जरसेखरेनि सा।
धम्मावासाने वाचेसि, पुरम्हि पुरिसुत्तमो॥
६१.
बन्धापेसि कदम्बञ्च, नदिंपब्बतमज्झतो।
पत्तपसाणवापिञ्च, धनवापिं गरितरं॥
६२.
गण्हापेसि सदीघायु-हेतु कम्मन्ति सादरो।
लिखापेसि च सद्धम्मं, वत्थुपूजञ्च कारयि॥
६३.
लोकं सो अनुकम्पित्वा, मातापुत्तंव ओरसं।
दत्वा भुत्वा यथाकामं, वस्से वीसतिमे मरि॥
६४.
महेसी तस्स घातेत्वा, विसयोगेन ञातके।
पुत्तं रज्जे’भिसिञ्चित्वा, सयं रज्जं विचारयि॥
६५.
तथाभिसित्तो सो कित्ति-सिरिमेघो नराधिपो।
तिपुपत्तेहि छादेसि, दुमिन्दधरमादितो॥
६६.
कपणद्धिवणिब्बानं, महादानं पवत्तयि।
मग्गपालो तथाकारो, अहु सब्बोपभोगियो॥
६७.
महेसी सा सदा आसि, पधाना सब्बकम्मसु।
रज्जं तस्सा’सि तेनेव, हेट्ठुपरियवत्तिकं॥
६८.
राजापादा महामच्चा’-हेसुं लञ्चपरायना।
दुब्बले च विहेठेसुं, बली जानपदा नरा॥
६९.
सिलाकाळस्स कालम्हि, गामे सङ्गिल्लनामके।
भयवसीव्हयो पोसो, अहु मोरियवंसजो॥
७०.
अहोसि पुत्तो सीवस्स, अग्गबोधि सनामको।
भागिनेय्योपि तस्सासि, महानागोति विस्सुतो॥
७१.
भागिनेयो महानागो, अग्गबोधि च सुन्दरो।
उळारज्झासयत्ता सो, महानागो महब्बलो॥
७२.
हित्वा कस्सककम्मानि, चोरकम्ममका वने।
गोधं लद्धान पेसेसि, मातुलानिय सन्तिकं॥
७३.
गोधं दिस्वा’वसा ञत्वा, धञ्ञपच्छिमपेसयि।
कम्मारस्सा’पि पेसेसि, ससं सोपि तथेवका॥
७४.
बीजं भगिनी मायाचि, बीजगाहञ्च तस्स सा।
दासञ्च ञत्वा पेसेसि, अन्नपानादिना रहो॥
७५.
तदा दुब्भिक्खकालम्हि, एको मन्तधरो नरो।
भिक्खालाभाय सद्धेहि, भिक्खुवेसेन भिक्खति॥
७६.
तं गामं पविसित्वा सो, अलद्धा किञ्चि भोजनं।
अभिभूतो जिघच्छाय, कम्पमानो निगच्छति॥
७७.
तं दिस्वा करुणायन्तो, महानागो महादयो।
पत्तमादाय गामन्त-माहिण्डित्वापि सब्बसो॥
७८.
यागुमत्तम्पि नालत्थ, ततो उत्तरसाटकं।
दत्वा आहरि आहारं, सो तं भुत्वा पसीदिय॥
७९.
रज्जारहमिमं दीपे, करिस्सामीति चिन्तिय।
तमादाय खणेना’गा, गोकण्णकमहण्णवं॥
८०.
अथ तत्थ निसीदित्वा, सञ्जपन्तो यथाविधिंम।
मन्तोना’नेसि नागिन्दं, फुस्सपुण्णमरत्तियं॥
८१.
महानागं फुसाहीति, महानागं नियोजयि।
सो भीतो पुरिमे यामे, आगतं तं न सम्भुसी॥
८२.
तथा मज्झिमयामेपि, पच्छिमे पन नङ्गले।
गहेत्वा खिपि तीहेव, अङ्गुलीहि सतं छुपि॥
८३.
सो तं ब्याकासि तं दित्वा, सबलं मे परिस्समं।
तीहि राजूहि युज्झित्वा, चतुत्थं त्वं निघातिय॥
८४.
वुड्ढो तीणेव वस्सानि, राजा हुत्वा न जीवसि।
तथा हेस्सन्ति राजानो, तयो ते वंसजा नरा॥
८५.
गन्त्वा सेवस्सु राजानं, पच्छा पस्ससि मेखलं।
इति वत्वान पेसेसि, सोपि गन्त्वा नरिस्सरं॥
८६.
पस्सित्वा तमुपट्ठासि, राजा रोहणकम्मिकं।
तं अकासि तदुट्ठानं, भण्डमाहरि सो बहुं॥
८७.
राजा तस्मिं पसीदित्वा, अन्धसेनापतिव्हयं।
दत्वा ठानन्तरं तस्स, गन्तुं तत्थेव योजयि॥
८८.
भयसीवस्स पुत्तञ्च, भागिनेय्यञ्च अत्तनो।
आदाय गन्त्वा तं देसं, परिवत्तेसि सब्बसो॥
८९.
पच्चेकभोगं कत्वान, रोहणं तत्थ सो वसं।
दाठप्पभूतिना कातुं, युद्धंगन्त्वा महब्बलो॥
९०.
मोग्गल्लानभया गन्त्वा, रोहणञ्च तहिं वसी।
सुत्वा कित्तिसिरीमेघवण्ण-रञ्ञो रज्जे समञ्जसं॥
९१.
रज्जं गहेतुं कालोति, सीघं आगम्म रोहणा।
एकूनविसे दिवसे, मारयित्वा महीपतिं॥
९२.
सयं हुत्वा महीपालो, देसं कत्वा यथा पुरे।
भागिनेय्यस्स पाहेसि, पण्णमागच्छतूति सो॥
९३.
आगच्छन्तो निमित्तेन, निवत्तित्वा मरित्थ सो।
ततो मातुलपुत्तं’का, उपरज्जं कतञ्ञुको॥
९४.
आलवालं दुमिन्दस्स, कत्वा हेममयं घरं।
छादापेसि मुनिन्दस्स, पटिमायो च सन्दहि॥
९५.
महाचेतित्तये कासि, सुधाकम्मञ्च चुम्बटं।
हत्थिवेदिञ्च कारेत्वा, चित्तकम्ममकारयि॥
९६.
पेसकारकगामं सो, जम्बेलव्हयमुत्तरे।
महाविहारेचाबन्धि, गामं तिन्तिणिकव्हयं॥
९७.
उद्धगामम्हि वसभ-गामं जेतवनस्स’दा।
वत्थदानं निकायेसु, तीसु चेव पवत्तयि॥
९८.
खेत्तानं हिसतं दत्वा, विहारे जेतनामके।
यागुं तत्थ पवत्तेसि, भिक्खूनं सब्बकालिकं॥
९९.
सहस्स दूरतिस्सव्हा, खेत्तं दत्वा तपस्सिनं।
महाविहारवासीनं, यागुं निच्चं पवत्तयि॥
१००.
चिरमातिकवारञ्च, तत्थेव’दा गुणे रतो।
मयूरपरिवेणे च, नवकम्ममकारयि॥
१०१.
कासिखण्डे महादेव-रत्तकुरवनामके।
विहारे अनुरारामं, जिण्णञ्च पटिसङ्खरी॥
१०२.
कमं सोवग्गिकं कत्वा, एवमादिं नरिस्सरो।
अगमा तीहि वस्सेहि, देवराजसहब्यतं॥
१०३.
अट्ठेते कुट्ठचित्ता’परिमितविभवा राजराजेनरूपा।
राजानो राजमाना नरकरितुरगासूरसेनारथेहि।
अन्ते हित्वा’खिलं तं विगतपरिजना’ळाहनं सङ्खतासुं।
सप्पञ्ञो तं सरन्तो भवतु भवसुखं वन्तुकामो हितेसी॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
अट्ठराजको नाम
चत्तालीसतिमो परिच्छेदो।