३७ अट्ठतिंसतिम परिच्छेद

अट्ठतिंसतिम परिच्छेद

दसराजको

१.
महानाम सुतो आसि, दमिळी कुच्छिसम्भवो।
सोत्थिसेनो, तथासङ्घो-धीता चा’सि महेसिया॥
२.
सोत्थिसेनो तदा रज्‍जं, पत्वा सङ्घयनासितो।
तस्मिंयेव दिने भेरिं, चरापेत्वा तदा तु सा॥
३.
अत्तनो सामिकस्सदा, छत्तग्गाहकजन्तुनो।
छत्तग्गाहकवापिं सो, कत्वा संवच्छरे मतो॥
४.
अथ मच्‍चो महापञ्‍ञो, सहायो तस्स तं मतं।
अन्तोवत्थुम्हि झापेत्वा, वीहिचोरं महाबलं॥
५.
रज्‍जयोग्गोति चिन्तेत्वा, कत्वा तं भूपतिं रहो।
अन्तोयेव निवासेत्वा, राजा रोगातुरो इति॥
६.
यसं रज्‍जं विचारेसि, छणे पत्ते महाजना।
राजा चे अत्थि अम्हेहि, सद्धिं मेतूति घोसयुं॥
७.
तं सुत्वा नरपालो सो, सब्बलङ्कारमण्डितो।
समानंते महानागे, नेसयोग्गा ममा’तिसो॥
८.
दाट्ठाधातुघरठाने, सुवा नागं समादिसि।
रञ्‍ञो आणाति वुत्ते सो, अगा आरुय्ह तं पुरं॥
९.
कत्वा पदक्खिणं गन्त्वा, पाचिनद्वारतो बहि।
पठमे चेतियठाने, धातुनागं समप्पयि॥
१०.
महाचेतित्तये हत्थि-पाकारे’कासि तोरणं।
मित्तसेनो बहुं पुञ्‍ञं, कत्वा वस्सेन सो चुतो॥
११.
मित्तसेनं रणे हन्त्वा, दमिळो पण्डुनामको।
आगतो परतीरम्हा, लङ्कारज्‍जमकारयि॥
१२.
जना कुलीना सब्बेपि, रोहणं समुपागता।
ओरगङ्गाय इस्सेरं, दमिळा एव कप्पयुं॥
१३.
ये सुभस्स बलट्ठस्स, भीतामोरियवंसजा।
बलायित्वा नरावासं, कप्पयिंसु तहिं तहिं॥
१४.
तेसमञ्‍ञतमो नन्दि-वापि गामे कुटिम्बको।
धातुसेनव्हयो आसि, दाठानामो च तं सुतो॥
१५.
गामे अम्बिलयागुम्हि, वसं पुत्ते दुवे लभि।
धातुसेनं सिलातिस्स-बोधिंच सम्पजातिके॥
१६.
मातुसो दरियो तेसं, सद्धो पब्बज्‍ज वत्तति।
दीघसन्दकतावासे, धातुसेनापि माणवो॥
१७.
सन्तिके तस्स पब्बज्‍ज-रुक्खमूलम्हि एकदा।
सज्झायति पविस्सित्थ, मेघो नागोतुपस्सिय॥
१८.
परिक्खिपित्वा भोगेहि, छादयित्वा फणेन च।
पोत्थकञ्‍च कुमारञ्‍च, रक्खितं पस्सि मातुलो॥
१९.
सीसे आकिरि सङ्कारं, तस्स रुट्ठो परोयति।
तस्मिं चित्तं न दूसेसि, तम्पि दिस्वान मातुलो॥
२०.
उत्तमो वत’यं सत्तो, राजा हेस्सति निच्छयं।
रक्खितब्बो’ति आदाय, तं विहारमुपागतो॥
२१.
गोणिसादि विहारे’यं, कत्तब्बो नीतिमा इति।
सिक्खापेसि कुमारं तं, पण्डुको तं विजानिय॥
२२.
गण्हथेतन्तिपेसेसि, सेवके तस्सारत्तियं।
दिस्वान सुपिनं थेरो, नीहरित्थ कुमारकं॥
२३.
तस्मिं निक्खन्तमत्तम्हि, सेवकं परिवारिय।
परिवेणे न पस्सिंसु, ततो निक्खम्म ते उभो॥
२४.
दक्खिणस्मिं दिसाभागे, गोण नामं महानदिं।
पत्वा सम्पुण्णमट्ठंसु, गन्तुकामापि वेगसा॥
२५.
यथा नदियं वारेति, अम्हे तं त्वम्पि वारय।
वापिंगहेत्वा एत्थे’ति, वत्वा थेरो तदा नदिं॥
२६.
ओतरित्थकुमारेन, सद्धिं दिस्वान ते उभो।
नागराजा तदा एको, पिट्ठिं पादासि तेन सो॥
२७.
उत्तरित्वा कुमारं तं, नेत्वा पच्‍चन्तमावसं।
लद्धा खीरोदनं सुत्वा, सेसं पत्तेन तस्स’दा॥
२८.
चित्तकारेन थेरम्हि, भत्तं पक्खिप्प भूमियं।
भुञ्‍जि थेरोपि तं जानि, भुञ्‍ज ते यं महिं इति॥
२९.
पण्डुराजापि कत्वान, रज्‍जं वस्सम्हि पञ्‍चमे।
चुतो पुत्तो पिपारिन्दो, ततियो तस्स भातुको॥
३०.
कणिट्ठो खुद्दपारिन्दो, कुब्बं रज्‍जं महामहिं।
धातुसेनानुगे सब्बे, विहेठेसि महाजने॥
३१.
सङ्गहेत्वा जने साधु-सेनो युज्‍जित्थ राजिना।
सो सोळसहि वस्सेहि, पुञ्‍ञपापकरोमतो॥
३२.
निरितरो ततो आसि, राजामासद्वयेन तं।
धातुसेनो विनासेसि, तेन कत्वा महाहवं॥
३३.
हते तस्मिं महीपाले, दाठियो दमिळो ततो।
राजा वस्सत्थ ये हुत्वा, धातुसेनहतोततो॥
३४.
पिट्ठियो दमिळो सत्त-मासेन निधनं गतो।
धातुसेनेन युज्झित्वा, वंसो पच्छिज्‍जि दामिळो॥
३५.
अथा’सि राजालङ्कायं, धातुसेनो इराधिपो।
भातरा सह दीपम्हि, दमिळे दीपघातके॥
३६.
उपायेहि अनेकेयि, एकवीसप्पमाणके।
खन्धवारे निवेसेत्वा, कत्वा युद्धमसेसतो॥
३७.
सोधेत्वा मेदिनिं साधु, कत्वा च सुखितंजनं।
सासनञ्‍च यथाठाने, ठपेसि परनासितं॥
३८.
दमिळे ये’नुवत्तिंसु, कुलीना कुलगामवा।
ते मं वा सासनं वा नो, रक्खिंसू’ति पकुप्पिय॥
३९.
तेसं गामे गहेत्वान, गामे स्वाकासिरक्खके।
रोहणा’गम्म ते सब्बे, कुलीना तमुपट्ठहुं॥
४०.
तेसं सक्‍कारसम्मानं, यथायोगमकासि सो।
अमच्‍चे अत्तनो दुक्ख-सहायेचा’भि तोसयि॥
४१.
बन्धापेत्वा महागङ्गं, केदारे’का थिरोदके।
महापाळम्हि भिक्खूनं, सालिभत्तञ्‍च दापयि॥
४२.
पङ्गुरोगा तुरट्टानं, सालायोकासि बुद्धिमा।
काळवापिंच गण्हित्वा, बन्धि गोणं महानदिं॥
४३.
महाविहारं कत्वान, पन्तियुत्तमनाकुलं।
तथा बोधिघरञ्‍चेव, दस्सनेय्य मकारयि॥
४४.
भिक्खवो परितोसेत्वा, पच्‍चयेहि चतूहिपि।
धम्मासोको’व सोकासि, सङ्गहं पिटकत्तये॥
४५.
अट्ठारसविहारे च, थेरियान मकारयि।
सम्पन्‍नभोगे दीपम्हि, अट्ठारस च वापियो॥
४६.
काळवापी विहारो च, कोटिपस्सावनामको।
दक्खिण गिरिनामो च, विहारो वड्ढमानको॥
४७.
पण्णवल्‍लकभूतो च, भल्‍लातकसनामको।
पासाणसिन्‍ने देसम्हि, धातुसेनो च पब्बतो॥
४८.
मं गनो थूपविट्ठि च, धातुसेनोपि उत्तरे।
पाचिन कम्बविट्ठि च, तथा अन्तरमे गिरि॥
४९.
अन्ताळि धातुसेनो च, कस्सपिट्ठिक पुब्बको।
रोहणेदायगामो च, सालवाणो विभीसनो॥
५०.
विहारो भल्‍लिवाणो च, अट्ठारसनरुत्तमो।
पादूलकं हम्बलट्ठि, महादत्थादिवापि यो॥
५१.
खुद्दके च विहारेसो, अट्ठारसनरुत्तमो।
वापीयो च तथाकत्वा, तेसमेव तु दापयि॥
५२.
पञ्‍चवीसति हत्थञ्‍च, मयूरपरिवेणकं।
हरित्वा’कासिपासाद-मेकवीसति हत्थकं॥
५३.
कुमारसेनस्स’पेत्वा, पुब्बभोगं विसोधयि।
काळवापिम्मिभागद्धं, खेत्तानञ्‍च सतद्वयं॥
५४.
लोह पासदके जिण्णे, नवकम्ममकारयि।
महाथूपेसु छत्तानि, तीसु जिण्णानि कारयि॥
५५.
देवानंपियतिस्सेन, कतं बोधिमहं विय।
सिन्हानपूजं बोधिस्स, वरबोधिस्स कारयि॥
५६.
धावना लोभनावायो, तत्थ पूजेसि सोळस।
अलङ्कारं मुनिन्दस्स, अभिसेकञ्‍च कारयि॥
५७.
महाबोधि पतिट्ठाना, ओरं लङ्काय भूमिपा।
याव द्वादसमं वस्सं, बोधिपूजमकारयुं॥
५८.
महामहिन्दत्थेरस्स , कारेत्वा पटिबिम्बकं।
थेरस्सा’लाहनं नेत्वा, कातुं पूजं महारहं॥
५९.
दत्वा सहस्सं दीपेतुं, दीपवंसं समादिसि।
ठितानं तत्थ भिक्खूनं, दातुञ्‍चाणापयिगुळं॥
६०.
भिक्खुस्स अत्तनो सीसे, सङ्कारोकिरणं सरं।
लाभं नादासि वुत्थस्स, परिवेणस्स अत्तनो॥
६१.
फातिकम्मं बहुं’कासि, विहारे अभयुत्तरे।
सिलासत्थुस्स कारेसि, मन्दिरञ्‍च समण्डपं॥
६२.
बुद्ध दासकतेनेत्ते, नट्ठे’नग्घमणि द्वयं।
अकासि नेत्तं सत्थुस्स, रंसि चूळामणिंतथा॥
६३.
मणिहि घननीलेहि, केसा वत्तं सुमुत्तमं।
हेमपट्टं तथेवुण्ण-लोमं सोवण्ण चीवरं॥
६४.
पादजालं सुवण्णस्स, पदुमं दीपमुत्तमं।
नानारागम्बरं तत्थ, पूजयित्थ असंखियं॥
६५.
अकासि पटिमा गेहे, बहुमङ्गलचेतिये।
बोधिसत्ते तथा’कासि, काळसेलस्स सत्थुनो॥
६६.
उपसुम्भव्हयस्सापि, लोकनाथस्स कारयि।
रंसीचूळामणिञ्‍चेव, अभिसेकव्हयस्स च॥
६७.
बुद्धबिम्बस्स कारेसि, पुब्बे वुत्तं पिळन्धनं।
वामपस्सम्हि बोधिस्स, बोधिसत्तघरं तथा॥
६८.
मेत्तेय्यस्स च कारेसि, सब्बं राजपिळन्धनं।
समन्ता योजने तस्स, तदा रक्खञ्‍च योजयि॥
६९.
कारापेसि विहारेसु, धातुराजव्हपन्तियो।
तथा सतसहस्सेन, महाबोधिघरं वरं॥
७०.
थूपारमम्हि थूपस्स, पूजं जिण्णविसोधनं।
दाठा धातुघरेचापि, जिण्णस्स पटिसङ्खरं॥
७१.
दाठाधातुकरुण्डञ्‍च, रंसिञ्‍च घनकोट्टिमं।
महग्घमनिसंकिण्णं, सुवण्ण पदुमानि च॥
७२.
दाठाधातुम्हि पूजेसि, पूजाचाका असङ्खिया।
चीवरादीनि दापेसि, भिक्खूनं दीपवासिनं॥
७३.
कारापेत्वा विहारेसु, नवकम्मं तहिं तहिं।
पाकारे च घरेत्वा’का, सुधाकम्मं मनोहरं॥
७४.
महाचेतित्तये कत्वा, सुधाकम्मं महारहं।
सुवण्णछत्तं कारेसि, तथा वजिरचुम्बटं॥
७५.
महाविहारे पापेन, महासेनेन नासिते।
वसिसुं धम्मरुचिका, भिक्खू चेतियपब्बते॥
७६.
कत्वा अम्बत्थलं थेर-वादानं दातु कामको।
याचितो तेहि तेसं’व, अदासि धरणी पति॥
७७.
दातु पठाननावञ्‍च, कारेत्वा कंसलोहजं।
दानवट्टं पवत्तेसि, अम्बणेभि द्विपञ्‍चहि॥
७८.
अन्तो बहि च कारेत्वा, नगरस्स जिनालये।
पटिमायो च पूजेसि, धम्मासोकसमो’समो॥
७९.
तस्स पुञ्‍ञानि सब्बानि, वत्थु पटिपदं नरो।
को हि नाम समत्थोति, मुखमत्तं निदस्सितं॥
८०.
तस्स पुत्तदुवे आसुं, कस्सपो भिन्‍नमातिको।
समानमातिको चेव, मोग्गल्‍लानो महब्बलो॥
८१.
तथा पाणसमा एका, दुहिता च मनोरमा।
भागिनेय्यस्स पादासि, सेनापच्‍चञ्‍च तञ्‍च सो॥
८२.
विना दोसेन ताळेसि, कसायूरुसु सो’पितं।
राजा दिस्वान दुहितु-वत्थं लोहितमक्खितं॥
८३.
ञत्वा तं मातरं तस्स, नग्गं झपेसि कुज्झिय।
ततोप्पभुतिसो बद्ध-वेरो सङ्गम्म कस्सपं॥
८४.
रज्‍जे नेतं पलोभेत्वा, भिन्दित्वा पितुअन्तरे।
सङ्गहेत्वा जनं जव-गाहं गाहापयी पतिं॥
८५.
उस्सापेसि ततो छत्तं, कस्सपो पितुपक्खिये।
विनासेत्वा जने लद्ध-सब्बपापसहायको॥
८६.
मोग्गल्‍लानो ततो तेन,
कातुकामो महाहवं।
अलद्ध बलताय’गा,
जम्बुदीप बलत्थिको॥
८७.
महारज्‍ज विनासेन, वियोगेन च सूनुनो।
बद्धनागारवासेन, दुक्खितम्पि दुराधिपं॥
८८.
दुक्खापेतुमपञ्‍ञोसो, आह कस्सपराजकं।
निधि राजकुलेराज-गुत्त ते पितरा इति॥
८९.
ने’ति गुत्ते न जानासि, चित्तमेतस्स भूमिप।
मोग्गल्‍लानस्स कापेति, निधिंसोति तदब्रूवि॥
९०.
सुत्वा तं कुपितो दूते, पाहेसी पितुसन्तिकं।
आचिक्खतु निधिठान-मिति वत्वा नराधमो॥
९१.
मारेतु अम्हे पापस्स, तस्सुपायो’ति चिन्तिय।
तुण्ही अहोसि ते गन्त्वा, राजकस्स निवेदयुं॥
९२.
ततो’तीव पकुप्पित्वा, पेसयित्थ पुनप्पुनं।
साधु दिस्वा सहायम्मे, न्हत्वान काळवापियं॥
९३.
परिस्सामीति चिन्तेत्वा, आह दूते सचे ममं।
काळवापिंसमापेति, सक्‍का ञातुन्ति ते गता॥
९४.
रञ्‍ञो आहंसु राजापि, तुट्ठहट्ठो धनत्थिको।
पेसेसि दूते दत्वान, रथं जिण्णेन वाजिना॥
९५.
एवं गच्छति भूपाले, पाजेन्तो रथिको रथं।
खादन्तो लाजमस्सापि, किञ्‍चि मत्तं अदासि सो॥
९६.
तं खादित्वा पसीदित्वा, तस्मिं पाणमदा तदा।
मोग्गल्‍लानस्स तं कातुं, सङ्गहं द्वारनायकं॥
९७.
एवं सम्पत्तियो नाम, चला विज्‍जुल्‍लतोपमा।
तस्मा तासु पमज्‍जेय्य, को हि नाम सचेतनो॥
९८.
राजा एतीतिसुत्वान, थेरो सो तस्स सोह दो।
लद्धा मासोदनं मंसं, साणुणञ्‍च वरं सरं॥
९९.
राजा रोचेति एतन्ति, गोपयित्वा उपाविसि।
गन्त्वा राजापि वन्दित्वा, एकमन्तमुपाविसी॥
१००.
एवं निसिन्‍ना सम्पत्त-रज्‍जा विय उभोपि ते।
अञ्‍ञमञ्‍ञा’भिलापेन, निब्बापेसुं महादरं॥
१०१.
भोजयित्वान तं थेरो, ओवदित्वा अनेकधा।
अप्पमादे नियोजेसि, दस्सेत्वा लोकधम्मतं॥
१०२.
ततो वापी मुपगम्म, ओग्गय्हित्वा यथा सुखं।
न्हयित्वा पिवित्वा च, आहेवं राजसेवके॥
१०३.
एत्तकं मे धनं भो’ति, सुत्वा तं राजसेवका।
आपरित्वा पुरंरञ्‍ञो, निवेदेसुं निरिस्सरो॥
१०४.
धनं रक्खति पुत्तस्स, दीपे भिन्दति मानुसे।
जीवन्तो’यंती कुज्झित्वा, आणापेसि चमूपतिं॥
१०५.
मारेहि पितरं मेति, दिट्ठा पिट्ठीति वेरिनो।
हट्ठतुट्ठो तिरुट्ठोसो, सब्बालङ्करमण्डितो॥
१०६.
राजानमुपसङ्कम्म, पुरतो च’स्स चङ्कमि।
राजादिस्वा च चिन्तेसि, पापियो’यं मतं मम॥
१०७.
कायं विय दुक्खापेत्वा, नरकं हेतु मिच्छति।
रोसुप्पादेन तस्सेव, किंपुरेमि मनोरथं॥
१०८.
इति मेत्तायमानो तं, आह सेनापतिं पति।
मोग्गल्‍लाने त्वयिचेव, एकचित्तो अहं इति॥
१०९.
हसंचालेसि सीसंसो, दिस्वा तं जानिभूपति।
‘‘नून मारेति अज्‍जा’’ति, तदा साहसिकोपि सो॥
११०.
नग्गं कत्वान राजानं, ससङ्खलिक बन्धनं।
पुरत्थाभिमुखं कत्वा, अन्तोबन्धिय भित्तियं॥
१११.
मत्तिकाय विलिम्पेसि, एवं दिस्वापि पण्डितो।
को हि रज्‍जेय्य भोगेसु, जीवितेपि यसेपि वा॥
११२.
धातुसेनो नरिन्दो सो, एवं पुत्तहतो गतो।
अट्ठारसहि वस्सेहि, देवराजस्स सन्तिकं॥
११३.
काळवापी मयं राजा, कारापेन्तो समाहितं।
पस्सित्वा भिक्खुमेतन्तु, वुट्ठापेतुं समाधितो॥
११४.
असक्‍कोन्तो खिपापेसि, पंसुं भिक्खुस्स मत्थके।
सन्धिट्ठिको विपाकोयं, तस्स कम्मस्स दीपितो॥
११५.
दसापिते राजवरा सभोगा,
उपागमुं मच्‍चुमुखं सभोवा।
अनिच्‍चतं भोगवतो धने च,
दिस्वा सपञ्‍ञो विभवं इच्छे॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
दसराजको नाम
अट्ठतिंसतिएमा परिच्छेदो।