सत्ततिंसतिम परिच्छेद
पञ्चराजको
१.
जेट्ठतिस्सच्चये तस्स, महासेनो कनिट्ठको।
सत्तवीसतिवस्सानि, राजा रज्जमकारयि॥
२.
तस्स रज्जाभिसेकं तं,
कारेतुं परतीरतो।
सो सङ्घमित्तत्थेरो तु,
कालं ञत्वा इधागतो॥
३.
तस्साभिसेकं कारेत्वा, अञ्ञं किच्चञ्चनेकधा।
महाविहार विद्धंसं, कातुकामो असञ्ञतो॥
४.
अविनयवादिनो एते, महाविहारवासिनो।
विनयवादी मयं राज, इति गाहिय भूपभिं॥
५.
महाविहारवासिस्स , आहारं देति भिक्खुनो।
यो सो सतं दण्डियो’ति, रञ्ञा दण्डं ठपापयि॥
६.
उपद्दुता तेहि भिक्खू, महाविहारवासिनो।
महाविहारं छड्डेत्वा, मलयं रोहणं अगुं॥
७.
तेन महाविहारो’यं, नववस्सानि छड्डितो।
महाविहारवासीहि, भिक्खूहि आसि सुञ्ञको॥
८.
‘‘होति अस्सामिकं वत्थु, पुतुविसामिनो’’इति।
राजानं सञ्ञापेत्वा सो, थेरो दुम्मति दुम्मतिं॥
९.
महाविहारं नासेतुं, लद्धानुमति राजतो।
तथा कातुं मनुस्से सो, योजेसि दुट्ठमानसो॥
१०.
सङ्घमित्तस्स थेरस्स, सेवको राजवल्लभो।
सोणामच्चो दारणो च, भिक्खवो च अलज्जिनो॥
११.
भिन्दित्वा लोहपासादं, सत्तभूमक मुत्तमं।
घरे नानप्पकारे च, इतो’भयगिरिं नयुं॥
१२.
महाविहारा नीतेहि, पासादेहि बहूहि च।
अभयगिरिविहारोयं, बहुपासादको अहु॥
१३.
सङ्घमित्तं पापमित्तं, थेरं सोणञ्च सेवकं।
आगम्म सुबहुं पापं, अकासि सो महीपति॥
१४.
महासिलापटिमं सो, पाचिनतिस्सपब्बता।
आनेत्वा’भयगिरिम्हि, पतिट्ठापेसि भूपति॥
१५.
पटिमाघरं बोधिघरं, धातुसालं मनोरमं।
चतुसालञ्च कारेसी, सङ्खरी कुक्कुटव्हयं॥
१६.
सङ्घमित्तेन थेरेन, तेन दारुणकम्मुना।
विहारो सो’भयगिरि, दस्सनेय्यो अहु तदा॥
१७.
मेघवण्णाभयो नाम, रञ्ञो सब्बत्थ साखको।
सखा अमच्चो कुज्झित्वा, महाविहारनासने॥
१८.
चोरो हुत्वान मलयं, गन्त्वा लद्धमहब्बलो।
खन्धावारं निवेसेसि, दुरतिस्सकवापियं॥
१९.
तत्रा’गतं तं सुत्वा, सहायं सो महीपति।
युद्धाह पच्चुग्गन्त्वान, खन्धावारं निवेसयि॥
२०.
साधुं पानञ्च मंसञ्च, लभित्वा मलयागतं।
‘‘न सेविस्सं सहायेन, विना रञ्ञा’’ति चिन्तिय॥
२१.
आदाय तं सयंयेव, रत्तिं निक्खम्म एकको।
रञ्ञो सन्तिकमागम्म, तमत्थं पटिवेदयि॥
२२.
तेना’भतं तेन सह, विस्सत्थो परिभुञ्जिय।
‘‘कस्मा चोरो अहु मे त्वं, ‘‘इति राजा अपुच्छितं॥
२३.
‘‘तया महाविहारस्स, नासितत्ता’’ति अब्रुवि।
‘‘विहारं वासयिस्सामि, खेममेतं ममच्चयं॥
२४.
इच्छेव मब्रवी राजा, राजानं सो खमापयि।
तेन सञ्ञापितो राजा, नगरंयेव आगमि॥
२५.
राजानं सञ्ञपेत्वा सो, मेघवण्णाभयो पन।
रञ्ञा सह न आगञ्छि, दब्बसम्भारकारणा॥
२६.
वलभा भरिया रञ्ञो, एकं लेखकधीतिका।
महाविहारनासम्हि, दुक्खितं तं विनासकं॥
२७.
थेरं मारापयि कुद्धा, संगहेत्वान वड्ढकिं।
थूपारामं विनासेतुं, आगतं दुट्ठमानसं॥
२८.
मारापेत्वा सङ्घमित्त-त्थेरं दारुणकारकं।
सोणामच्चदारणञ्च, घातयिंसु असञ्ञका॥
२९.
आनेत्वा दब्बसम्भारं, मेघवण्णाभयो तु सो।
महाविहारेनेकानि, परिवेणानि कारयि॥
३०.
अभयेनभयो तस्मिं, वूपसन्ते तु भिक्खवो।
महाविहारं वासेसुं, आगन्त्वान ततो ततो॥
३१.
राजा महाबोधिघरे, पच्छिमाय दिसाय तु।
कारेत्वा लोहरूपानि, ठपापेसि दुवे तु सो॥
३२.
दक्खिणारामवासिम्हि, कुहके जिम्हमानसे।
पसीदित्वा पापमित्ते, तिस्सत्थेरे असञ्ञते॥
३३.
महाविहारसीमन्ते , उय्याने जोतिनामके।
जेतवनविहारं सो, वारयन्तोपि कारयि॥
३४.
ततो सीमं समुग्घातुं, भिक्खुसङ्घमयाचिसो।
अदातुकामा तं भिक्खू, विहारम्हा अपक्कमुं॥
३५.
इध सीमासमुग्घातं, परेहि करियमानकं।
कोपेतुं भिक्खवो केचि, निलीयिंसु तहिं तहिं॥
३६.
महाविहारो नवमासे, एवं भिक्खूहि वज्जितो।
‘‘समुग्घातं करिम्हा’’ति-परे भिक्खू अमञ्ञिसुं॥
३७.
ततो सीमासमुग्घाते, ब्यापारे परिनिट्ठिते।
महाविहारं वासेसुं, इधागन्त्वान भिक्खवो॥
३८.
तस्स विहारगाहिस्स, तिस्सत्थेरस्स चोदना।
अन्तिमवत्थुना आसि, भूतत्थं सङ्घमज्झगा॥
३९.
विनिच्छिय महामच्चो, तथा धम्मिकसम्मतो।
उप्पब्बाजेसि धम्मेन, तं अनिच्छाय राजिनो॥
४०.
सोयेव राजा कारेसि, विहारं मणिहीरकं।
तयो विहारे कारेसि, देवालयं विनासिय॥
४१.
गोकण्णं एरकापिल्लं, कलन्दब्राह्मणगामके।
मिगगामविहारञ्च, गङ्गसेनकपब्बतं॥
४२.
पच्छिमाय दिसायाथ, धातुसेनञ्च पब्बतं।
राजा महाविहारञ्च, कोकवातम्हि कारयि॥
४३.
रूपारम्मविहारञ्च, चूळविट्टञ्च कारयि।
उत्तराभयसव्हे च, दुवे भिक्खूनुपस्सये॥
४४.
कालवेळकयक्खस्स, ठाने थूपञ्च कारयि।
दीपम्हि जिण्णकावासे, बहू च पटिसङ्खरि॥
४५.
सङ्घत्थेरसहस्सस्स, सहस्सग्घमदासि सो।
थेरदानञ्च सब्बेसं, अनुवस्सञ्च चीवरं॥
४६.
अन्नपानादिदानस्स, परिच्छेदो न विज्जति।
सुभिक्खत्थाय कारेसि, सो’व सोळस वापियो॥
४७.
मणिहीरमहावापिं , जल्लुरं खाणुनामकं।
महामणिं कोकवातं, मोरकपरकवापिकं॥
४८.
कुब्बाहकं वाहकञ्च, रत्तमालकण्डकम्पि च।
तिस्सवड्ढमानकञ्च, वेळङ्गविट्ठिकम्पि च॥
४९.
महागल्लचीरवापिं, महादारगल्लकम्पि च।
काळपासाणवापिञ्च, इमा सोळस वापियो॥
५०.
गङ्गाय पब्बवव्हंसो, महामातिञ्च कारयि।
एवं पुञ्ञमपुञ्ञञ्च, सुबहुं सो उपाचिनीति॥
५१.
असाधुसङ्गमेनेवं, यावजीवं सुभासुभं।
कत्वा गतो यथाकम्मं, सो महासेनभूपति॥
५२.
तस्मा असाधुसंसग्गं, आरका परिवज्जिय।
अहिं वा’सि विसं खिप्पं, करेय्य’त्थहितं बुधो॥
५३.
अहु राजा सिरिमेघ-वण्णो तस्स सुतो ततो।
वन्धाता विय लोकस्स, सब्बसम्पत्तिदायको॥
५४.
महासेनेन पापानं, वसगेन विनासिते।
महाविहारे सब्बेपि, सन्निपातिय भिक्खवो॥
५५.
उपसङ्कम्म वन्दित्वा, निसिन्नो पुच्छि सादरो।
‘‘पितरा सङ्घमित्तस्स, सहायेन विनासितं॥
५६.
किं किमेवा’’ति आहंसु, भिक्खवो तं नरिस्सरं।
‘‘सीमायुग्घाटनं कातुं, वायमित्वापि ते पिता॥
५७.
नासक्खि अन्तोसीमायं, भिक्खूनं विज्जमानतो।
भूमिगब्भनिलीनाहि, सत्तासुं एत्थ भिक्खवो॥
५८.
अमच्चो सोणामच्चो च, सङ्घमित्तो च पापियो।
राजानं सञ्ञापेत्वान, अपुञ्ञं तेन कारयुं॥
५९.
भिन्दित्वा लोहपासादं, सत्तभूमकमुत्तमं।
घरे नानप्पकारे च, इतो’भयगिरिं नयुं॥
६०.
मासके चतुबुद्धेहि, निवुत्थे चेतियङ्गणे।
वपापेसुञ्च दुप्पञ्ञा, पस्स बालसमागमं’’॥
६१.
तं सुत्वा पितुकम्मं सो, निब्बिन्नो बालसङ्गमे।
पितरा नासितं तत्थ, सब्बं पाकतिकं अका॥
६२.
लोहपासादमगदो’व, कासि पासादमुत्तमं।
रञ्ञो महापनादस्स, दस्सेन्तो विय भूतले॥
६३.
परिवेणानि सब्बानि, नासितानि निवेसयि।
भोगे आरामिकानञ्च, यथाठाने ठपेसि सो॥
६४.
पितरा पच्चयानञ्च, पच्छिन्नत्ता विबुद्धिना।
छिद्दावासं घनावासं, विहारं’कासि बुद्धिमा॥
६५.
कारिते पितरा जोति वनेचे’सो विहारके।
कम्मं विप्पकतं सब्बं, निट्ठापेसि नरिस्सरो॥
६६.
थेरस्सा’थ महिन्दस्स, समणिन्दस्स सुनुनो।
सुत्वान मनुजिन्दो सो, पवत्तिं सब्बमादितो॥
६७.
पसीदित्वा गुणे तस्स, राजा दिप्पपसादके।
‘‘इस्सरो वत दीपस्स, थेरो’’ इति विचिन्तिय॥
६८.
पटिबिम्बं सुवण्णस्स, कत्वा तम्माण निस्सितं।
पुब्बकत्तिकमासस्स, पब्बपक्खे तु सत्तमे॥
६९.
दिने नेत्वा चेतियम्ब-थले थेरम्बसञ्ञिते।
तत्रट्ठमे निवासेत्वा, ततो तु नवमे पन॥
७०.
महासेनं गहेत्वा सो, देवसेना समूपमं।
ओरोधे नगरे चेव, गेहरक्खणके विना॥
७१.
लंकादीपे च सकले, सब्बे आदाय भिक्खवो।
विस्सज्जेत्वा मनुस्से च, नगरे चारकट्ठिते॥
७२.
पट्ठपेत्वा महादानं, अयञ्चाखिलपाणिनं।
पूजं सब्बोपहारेहि, करोन्तो च अनूपमं॥
७३.
पच्चुग्गमनमेतस्स, दीपसत्थुस्स सत्थुनो।
वरपुत्तस्स सो कत्वा, देवराजा’व सत्थुनो॥
७४.
चेतियम्बथला याव, नगरं साधुसज्जयि।
मग्गं वेसालितो याव, सावत्थिनगरं यथा॥
७५.
विस्सज्जेत्वा तहिं भोगं, सब्बं थेरस्स सो पिता।
राजा मोग्गलिपुत्तस्स, थेरस्सा’गमने विय॥
७६.
दत्वा तत्थ महादानं, कपणद्धिवनिब्बके।
भिक्खवोपि च तोसेत्वा, पच्चयेहि चतूहि’पि॥
७७.
थेरस्सा’गमने एवं, पस्सतूति महाजने।
गहेत्वा तंमहन्तेन, सक्कारेन महायसो॥
७८.
तम्हा ओरुय्ह सो महा, सयं हुत्वा पुरेचरो।
भिक्खवो चापि कत्वान, परिवारे समन्ततो॥
७९.
थेरस्स बिम्बं सोवण्णं, खिरसागरमज्झगो।
सञ्झा घनपरिक्खित्तो, हेममेरु’व सोभथ॥
८०.
वेसालिनगरं सुत्तं, देसेतुं लोकनायको।
अगमा एवमेवाति, दस्सेसि च महाजनं॥
८१.
एवं करोन्तो सक्कार-सम्मानं सो नरासभो।
नगरस्स’स्स पाचिन-द्वारपस्से सयंकतं॥
८२.
उपसङ्कम्म सायण्हे, विहारं सोत्थिया करं।
तीहं तत्थापि वासेसि, बिम्बं तं जिनसुनुनो॥
८३.
नगरं साधुसज्जेत्वा, ततो द्वादसमे दिने।
सत्थुस्सा’दिप्पवेसम्हि, पुरं राजगहं यथा॥
८४.
पटिमं नीहरित्वा तं, विहारं सोत्थिया करं।
नगरे सागराकारे, वत्तमाने महामहे॥
८५.
महाविहारं नेत्वान, तेमासं बोधियङ्गणे।
निवासेत्वा पवेसेत्वा, तेनेव विधिना पुरं॥
८६.
राजगेहसमीपम्हि, पुब्बदक्खिणकोणके।
पटिबिम्बस्स कारेसि, तस्स साधुनिवेसनं॥
८७.
कारेत्वा इद्धियादीनं, पटिमायो विसारदो।
थेरेन सह तत्थे’व, निवेसेसि महापति॥
८८.
आरक्खं पट्ठपेत्वा, पूजाय च परिब्बयं।
अनुसंवच्छरं कातुं, एवमेव नियोजयि॥
८९.
तस्साणमनुरक्खन्ता , राजा तब्बंसिका इध।
याव’ज्जपरिरक्खन्ति, तं विधिं न विनासिय॥
९०.
पवारणादिने नेत्वा, विहारं नगरा ततो।
कातुं तेरसियं पूजं, अनुवस्सं नियोजयि॥
९१.
विहारे अभये तिस्स-वसभे बोधिपादपे।
सिलावेदिञ्च कारेसि, पाकारञ्च मनोहरं॥
९२.
नवमे तस्स वस्सम्हि, दाठाधातुं महेसिनो।
ब्राह्मणीकाचि आदिय, कालिङ्गम्हा इधानयि॥
९३.
दाठाधातुस्स वंसम्हि, वुत्तेन विधसनं।
गहेत्वा बहुमानेन, कत्वा सम्मा न मुत्तमं॥
९४.
पक्खिप्त्वा करण्डम्हि, विसुद्धफलिकुम्भव्हे।
देवानंपियतिस्सेन, राजवत्थुम्हि कारिते॥
९५.
धम्मचक्कव्हये गेहे, वड्ढयित्थ महीपति।
ततो पट्ठाय तं गेहं, दाठाधातुघरं अहु॥
९६.
राजा सतसहस्सानं, नवकं पुण्नमानसो।
विस्सज्जेत्वा ततो’कासि, दाठाधातु महामहं॥
९७.
अनुसंवच्छरं नेत्वा, विहारमभयुत्तरं।
तस्स पूजाविधिं कातु, मेव रूपं नियोजयि॥
९८.
अट्ठारस विहारे च, कारापेसि महीपति।
अनुकम्पाय पाणीनं, वापियो च थिरोदिका॥
९९.
बोधि पूजादि पुञ्ञानि, अप्पमेय्यानि कारिय।
अट्ठवीसतिमे वस्से, गभो सो तस्स या गति॥
१००.
कुमारो जेट्ठतिसो’थ, भाता तस्स कनिट्ठको।
छत्तं लङ्घेसि संकायं, दन्तसिप्पम्हि कोविदो॥
१०१.
कत्वा कम्मानि चत्रानि, दुक्करानि महीपति।
सिप्पायतन मेतं सो, तिक्खापेसि बहूजने॥
१०२.
अणत्तो पितुना’कासि, इद्धिहि विय निम्मितं।
बोधिसत्त सरूपञ्च, रूपं साधु मनोहरं॥
१०३.
अपसयञ्च पल्लङ्कं, छत्तं रतनमण्डपं।
चित्रदन्तमयं किञ्चि, तस्स कम्मं तहिं तहिं॥
१०४.
कत्वा सो नववस्सानि, लंकादीपानुसासनं।
अनेकानि च पुञ्ञानि, यथाकम्ममुपागमि॥
१०५.
बुद्धदासो ततो तस्स, पुत्तो आसि महीपति।
गुणानं आकरो सब्ब-रतनानं’व सागरो॥
१०६.
सुखं सब्बपयोगेहि, करोन्तो दीपवासिनं।
रक्खमालकमन्दं’व, पुरं वस्सवणो धनी॥
१०७.
पञ्ञा पुञ्ञगुणूपेतो, विसुद्ध्करुणालयो।
तथा दसहि राजूनं, धम्मेहि समुगागतो॥
१०८.
चतस्सो अगति हित्वा, कारयन्तो विनिच्छयं।
जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि॥
१०९.
चरियं बोधिसत्तानं, दस्सेन्तो सक्खिपाणिनं।
पिता’व पुत्ते सो सत्ते, अनुकम्पित्थ भूपति॥
११०.
दळिद्दे धनदानेना-कासि पुण्णमनोरथे।
सुखिते सब्बभोगानं, जीवितस्स च गुत्तिया॥
१११.
साधवो सङ्गहेना’थ, निग्गहेन असाधवो।
गिलाने वेज्जकम्मेन, सङ्गहेसि महापति॥
११२.
अथेक दिवसं राजा, हत्थिक्खन्धवरं गतो।
तिस्सवापिं नहानत्तं, गच्छमानो महापथे॥
११३.
अद्दसे’कं महानागं, कुच्छिरोग समप्पितं।
पुत्तभाग विहारस्स, पस्से वम्मिकमत्थके॥
११४.
उत्तान मुदरे रोगं, दस्सेतुं गण्डसञ्ञितं।
निपन्नंसो’थ चिन्तेसि, ततो रोगीति निच्छयं॥
११५.
अथो’रुय्ह महानागं, महानाग समीपगो।
एवमाह महानागो, महानागमनागवा॥
११६.
‘‘कारणं ते महानाग, ञातमागमने मया।
कुम्हे खलु महातेजा, खिप्पं कुप्पितसीलिनो॥
११७.
तस्मा फुसित्वा तं कम्मं, कातुं सक्का न ते मया।
अफुसित्वापि नो सक्का, किन्नुकातब्बमेत्थी’ति॥
११८.
एवं पुत्ते फणिन्दो सो, केवलं फणमत्तनो।
बिलस्स’न्तो पवेसेत्वा, निप्पज्जित्थ समाहितो॥
११९.
अथे’न मुपसङ्कम्म, उच्छङ्गगतमत्तनो
सत्थं गहेत्वा फालेत्वा, उदरं तस्स भोगिनो॥
१२०.
नीहरित्वा ततो दोसं, कत्वा भेसज्ज मुत्तमं।
सप्पं तं तङ्खणेनेव, अकासि सुखितं तदा॥
१२१.
अत्तान मेवं थोमेसि, ‘‘महाकारुञ्ञतं मम।
तिरच्छानापि जानिंसु, साधु रज्जन्ति मे कतं॥
१२२.
दिस्वा सुखितमत्तानं, पन्नगोसो महीपतिं।
पूजेतुं तस्स पादासि, महग्घं मणिमत्तनो॥
१२३.
सिलामयाय सम्बुद्ध-पटिमाय अकारयि।
मिणिं तं नयनं राजा, विहारे अभयुत्तरे॥
१२४.
एकोपि भिक्खु भिक्खन्तो, गामम्हि थुसवित्थिके।
सुक्खं भिक्खं लभित्वान, खीरभिक्खाय सञ्चरं॥
१२५.
खीरं सप्पाणकं लद्धा, परिभुञ्जित्थ कुच्छियं।
पाणका बलवो हुत्वा, उदरं तस्स खादिसुं॥
१२६.
ततो सो उपसङ्कम्म, तं निवेदेसि राजिनो।
राह ‘‘जातो सुलो’यं, कदा हारेसि कीदिसं॥
१२७.
सो आह’’ थुसवित्थिम्हि, गामे खीरेन भोजने।
भुत्ते’ति राजा अञ्ञासि, खीरं सप्पाणकं’’इति॥
१२८.
तदेव अस्सो एकोपि, सिरावेध तिकिच्छियो।
राजा तस्स सिरावेधं, कत्वा आदाय लोहितं॥
१२९.
पायेत्वा समणं आह, मुहुत्तं वीतिनामय।
‘‘अस्सलोहितमण’’न्ति, तं सुत्वा समणोवमि॥
१३०.
पाणका लोहितेनेव, निक्खमिंभु सुखी अहु।
भिक्खुं राजा निवेदेसि, कुच्छिमेवं पनत्तनो॥
१३१.
‘‘एकसत्थपहारेन , पाणका समणो हयो।
कता अरोगा सम्ममे, वेज्जकम्म महो’’इति॥
१३२.
पिवन्तो तोयमेको हि,
देड्डुभण्डं मजानिय।
अज्झोहरितदा आसि,
ततो जातो’ति देड्डुभो॥
१३३.
अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो।
राजानं मगमा राजा, निदानं तस्स पुच्छिय॥
१३३.
अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो।
राजानं मगमा राजा, निदानं तस्स पुच्छिय॥
१३४.
अएन्ता सप्पो’ति विञ्ञाय, सत्ताहमुपवासिय।
सुन्हातसु विलित्तञ्च, सयने साधु सन्थते॥
१३५.
सयापेसि ततो सो’ति, निद्दाय मुखमत्तनो।
विवरित्वा तदा सुत्तो, ततो तस्स मुखन्तिके॥
१३६.
मंसपेसिं ठपापेसि, सरज्जुं तस्स निग्गतो।
गन्धेन तं डंसित्वान, अन्तो विसितुमारभि॥
१३७.
रज्जुया’थ गहेत्वान, समाकड्ढिक पाणियं।
उदके पातयित्वान, इदं वचनमब्रवि॥
१३८.
‘‘वेज्जो अहोसि सम्मास-म्बुद्धस्स किर जीवको।
कम्मं विज्जति लोकस्स, कतं किंतेन दुक्करं॥
१३९.
ईदिसं कसिरासो’पि, कम्मं नत्थे’त्थ संसयो।
सब्बादरेन कुब्बन्तो, अहो पुञ्ञो दयो मम॥
१४०.
तथा हेल्लोलिगामम्हि, चण्डालि मुळ्हगब्भिनिं।
जातं सत्तसु वारेसु, सगब्भं सुखितं अका॥
१४१.
वातबोधेन एको’पि, भिक्खु उट्ठापितो अहु।
गोपानसी गतेतम्हि, दुक्खामोचेसि बुद्धिमा॥
१४२.
पिवन्तस्सापि मण्डूक, जीबयुत्तं जलं लहुं।
नासिका बिलतो गन्त्वा, बीजमारुय्ह मत्थकं॥
१४३.
भिज्जित्वा आसि मण्डूको, सो वुद्धो तत्थ गच्छति।
मेघस्सा’गमने तेन, सो’निब्बज्जति माणवो॥
१४४.
फालेत्वा मत्थकं राजा, मण्डूकमपनीय सो।
कपालानि घटेत्वान-कासि पाकतिकं खणे॥
१४५.
हितत्थं दीपावासिनं, गामे गामे महीपति।
कारेत्वा वेज्जसालायो, वज्जे तत्थ नियोजयि॥
१४६.
सब्बेसं वज्जसत्थानं, कत्वा सारत्थसङ्गहं।
ठपेसि वेज्जे दीपस्स, तिकिच्छत्थमनागते।
योजेसि वेज्ज मेकेकं, राजा गाम द्विपञ्चके॥
१४७.
अदा विसद्ध खेत्तानं, वेज्जानमुपजीवनं।
वेज्जेहत्थीनमस्सानं, बलस्स च नियोजयि॥
१४८.
पिट्ठसप्पिनमन्वानं, सालायो च तहिं तहिं।
कारेसि सह भोगेन, सालायो च महापथे॥
१४९.
निच्चमस्सोसि सद्धम्मं, सक्कत्वा धम्मभाणके।
धम्मभाणकवट्टञ्च, पट्ठपेसि तहिं तहिं॥
१५०.
साटकन्तरतो कत्वा, सत्थ वट्टिं महादयो।
दिट्ठे दिट्ठे पमोचेसि, दुक्खम्हा दुक्खिते जने॥
१५१.
अथेक दिवसं राजा, राजाभरण मण्डितो।
सद्धिं गच्छति सेनाय, देवेहि विय वासवो॥
१५२.
तं दिस्वा सिरिसोभग्ग-मग्गं पत्तं मही पतिं।
राजिद्धिहि विराजन्तं, बद्धवेरो भवन्तरे॥
१५३.
कुट्ठि एको पकुप्पित्वा, हट्ठेनाहनिया’वतिं।
पोथेन्तो तञ्च पोथेन्तो, भूमिं कत्तरयट्ठिया॥
१५४.
अक्कोसेसि अनेकेहि, अक्कोसवचनेहि च।
विप्पकारंमिमं दिस्वा, दूरतो’व महीपति॥
१५५.
‘‘नाहं सरामि सत्तस्स, कस्सा’पि कतमप्पियं।
पुब्बवेरी अयं जातु, निब्बापेस्सामितं’’ इति॥
१५६.
अणापेसि समीपट्ठं, पुरिसं ‘‘गच्छ कुट्ठिनो।
अमुकस्सा’भिजानाहि, चित्ताचार’’न्ति सो ततो॥
१५७.
सहायो विय कुट्ठिस्स, समीपम्हि निसीदिय।
‘‘रुट्ठो किमत्थं भो त्व’’न्ति, पुच्छि सब्बमवोच सो॥
१५८.
‘‘दासो मे बुद्धदासो’यं, राजाहु पुञ्ञकम्मुना।
अवमञ्ञाय मं मय्हं, परतो तो याति हत्थिना॥
१५९.
जानापेस्सामि अत्तानं, कतिपाहेन सोयदि।
हत्थं मे एति कारेत्वा, सब्बं दासान निग्गहं॥
१६०.
नो चे हत्थं ममा’याति, मारेत्वा गललोहितं।
पिविस्सामि न सन्देहो, न चिरेनेव पस्ससि’’॥
१६१.
सो गन्त्वा नरपालस्स, पवत्तिं तं निवेदयि।
‘‘पुब्बवेरि ममायन्ति, निच्छिनित्वा महामति॥
१६२.
विनो देतुमुपायेन, पुत्तंवेरन्ति वेरिनो।
‘‘साधु सङ्गणुतं त्व’’न्ति, पुरिसं तं नियेजयि॥
१६३.
सो कुट्ठिमुपसङ्कम्म, सहायो पिय आहतं।
‘‘राजानं तं विनासेतुं, चेतेत्वा कालमेत्तकं॥
१६४.
अलभन्तो सहायं मे, नासक्खि तस्स घातने।
लद्धातुम्हे नयिस्सामि, मत्थकं मे मनोरथं॥
१६५.
एथ गेहे वसित्वा मे, होथ मे अनुवत्तका।
अहमेव’स्स नासेमि, कतिपाहेन जीवितं॥
१६६.
इति वत्वान तं कुट्ठं, नेत्वा सो घरमत्तनो।
सुन्हात सुविलित्तञ्च, निवत्थसुखुमम्बरं॥
१६७.
सुभुत्तमधुराहारं, योब्बनित्थिकथादरं।
सयापेसि मनुञ्ञम्हि, सयने साधु सन्थते॥
१६८.
एते नेव नियामेन, कतिपाहं नीवासिय।
ञत्वा तं जातविस्सासं, सुखितं पिणितिन्द्रियं॥
१६९.
‘‘रञ्ञो दिन्न’’न्ति वत्वान, खज्जभोज्जादिकं अदा।
द्वत्तिक्खत्तुं निसेधेत्वा, तेन’ज्झिट्ठो नमग्गहि॥
१७०.
भूपालेन कमेना’सि, विस्सत्थो’तिव भूमिपो।
मतोति सुत्वा तस्सा-सि हदयं फलितं द्विधा॥
१७१.
एवं रोगे तिकिच्छेसि, राजा सारीरमानसे।
ठपेसि वेज्जे दीपस्स, तिकच्छत्थ मनागते॥
१७२.
पञ्चवीसतिहत्थेन, पासादे नोपसोभितं।
महाविहारेमोरव्ह-परिवेणमकारयि॥
१७३.
समणं गोळपानुञ्च, अदा गामद्वयं तहिं।
धम्मघासक भिक्खूनं, भोगे कप्पियकारके॥
१७४.
विहारे परिवेणे च, सम्पन्न चतुपच्चये।
वापियो दानसालायो, पटिमायोच कारयि॥
१७५.
तस्सेव रञ्ञो रज्जम्हि, महाधम्मकथीयति।
सुत्तानि परिवत्तेसि, सीहळायनिरुत्तिया॥
१७६.
अभीति पुत्ता तस्सा’सुं, सूराविरङ्गरूपिनो।
असीतिया सावकानं, नामकायिपदस्सना॥
१७७.
सारिपुत्तादिनामेहि, पुत्तेहि परिवारितो।
बुद्धदासो ससम्बुद्ध-राजाविय विरोचथ॥
१७८.
एवं कत्वा हितंदीप-वीसीनं तिदिवं गतो।
वस्से एकूनतिंसम्हि, बुद्धदासो नराधिपो॥
१७९.
ततो जेट्ठसुतो तस्स, उपतिस्सो’सि भूपति।
सब्बराजगुणोपेसो, निच्चसीलो महादयो॥
१८०.
दसापुञ्ञक्रियाहित्वा, दसपुञ्ञक्रिया’दीयि।
राजधम्मेच पूरेसि, राजपारमिता दस॥
१८१.
गण्हि सङ्गहवत्थूहि, चथूहि च चतुद्दिसं।
महापाळिम्हि दापेसि, राजाराजानुभोजनं॥
१८२.
उत्तरम्हि दिसाभागे, चेतियम्हा तु मङ्गला।
थूपञ्च पटिमागेहं, पटिमञ्चा’पि कारयि॥
१८४.
करोन्तो तञ्च सो राजा, माखिज्जन्तु जना इति।
कारापेसि कुमारेहि, दापेत्वा गुळकण्डुलं॥
१८५.
राजुप्पलव्हयं गिज्झ-कूटं पोक्खरपासयं।
वालाहस्सञ्च अम्बुट्ठिं, गोण्डिगोमम्हि वापिकं॥
१८६.
विहारं खण्डराजिञ्च, वापियो च थिरोदिका।
अप्पमाणानि पुञ्ञानि, कारापेसि तहिं तहिं॥
१८७.
वस्सामानेपि सो वस्से, सयने सन्निसिन्नको।
केवलं परिणामेसि, रत्तिं ‘‘खेदो जनस्सी’’ति॥
१८८.
ञत्वा अमच्चो तं नेत्वा, उय्यानं जादयीघरं।
एवं पटिच्च अत्तानं, दुक्खं नाकासि पाणिनं॥
१८९.
काले तस्सा’सी दुक्खित्त-रोगदुक्खेहि पीळितो।
दीपो दीपो पमोपाप-तमसो सो सुमानसो॥
१९०.
भिक्खू पुच्छित्थ’’किंभन्ते, दुब्भिक्खादिभयद्दिते।
लोके लोकहितं नत्थि, कतं किञ्चि महेसीना॥
१९१.
गह्घारोहणसुत्तस्स, उप्पत्तिंतस्स निद्दिसुं।
सुत्वा तं सब्बसोवण्णं, बिम्बं सम्बुद्धधातुनो॥
१९२.
कत्वा सत्थुसिलापत्तं, सोदकं पाणिसम्पुटे।
ठपेत्वा तस्स ते रूप-मारोपेत्वा महारथं॥
१९३.
सयं सीलं समादाय, समादेत्वा महाजनं।
महादानं पवत्तेत्वा, अभयं तम्बपाणिनं॥
१९४.
अलङ्कत्वा च नगरं, देवलोकमनोहरं।
दीपवासीहि सब्बेहि, भिक्खूहि परिवारितो॥
१९५.
ओतरित्थ महावीथिं, भिक्खू तत्थ समागता।
भणन्ता रतनं सुत्तं, सिञ्चमाना जलं तथा॥
१९६.
राजगेहन्तिके वीति-मग्गे पाकारसन्तिके।
विचरिंसु तियामन्ते, कुरुमाना पदक्खिणं॥
१९७.
भिज्जमाने’रुणे वस्सि, महामेघो महीतले।
रोगातुराच सब्बेपि, सुखिताकंसु उस्सवं॥
१९८.
‘‘यदा दुब्भिक्खरोगादि-भयं दीपम्हि हेस्सति।
एवमेव करोन्तू’’ति, नियोजेसि नराधिपो॥
१९९.
आरुळ्हो चेतियं कुन्त-किपिल्लादिमवेक्खिय।
पुच्छित्वा मोरपिञ्चेन, ‘‘सणिकं यन्तुवनंति च॥
२००.
सङ्खं सोदकमादाय, चरता’सनधोवने।
दक्खिणपरितोणम्हि, कारेत्वा राजगेहतो॥
२०१.
उपोसथघरं बुद्ध-पटिमागेह मेव च।
पाकारेन परिक्खित्तं, उय्यानञ्च मनोरमं॥
२०२.
चातुद्दसिंपञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसमुपागतं॥
२०३.
उपोसथंसमादाय, सापदानं तहं वसी।
यावजीवञ्च सो भुञ्जि, महापाळिम्हि भोजनं॥
२०४.
चरन्तोचकलन्दान मुय्याने भत्तमत्तनो।
कत्वा निवापं दापेसि, तदज्जापि च वत्तति॥
२०५.
चोरं वज्जमुपनीतं, दिस्वा संविग्गमानसो।
छवं सुसानं आनेत्वा, खिपित्वा लोहकुम्भियं॥
२०६.
दत्वा धमं पलापेत्वा, चोरं रत्तियमुग्गते।
सूरिये कुज्झितो चोरं-वियझापयि तं छवं॥
२०७.
अका दीपम्हि सब्बेसं, चेतियानं महामहं।
थूपारामे च थूपस्स, हेमचुम्बटकञ्चुकं॥
२०८.
द्वाचत्तालीसवस्सानि, कत्वा वञ्चुंखणम्पिसो।
कत्वा पुञ्ञमुपागञ्छि, देवराजसहब्यतं॥
२०९.
रञ्ञो तस्स कनिट्ठेन, महानामेन वल्लभा।
देवी सत्थं निपातेत्वा, तमठानम्हि मारयि॥
२१०.
पब्बजित्का कनिट्ठो सो, जीवमानम्हि भातरि।
हते राजिनि भीताय, आवत्तित्वा’सि भूपति॥
२११.
महेसिंअत्तनो’कासि, महेसिं भातुघातिनिं।
गिलानसाला कारेसि, महापाळिञ्च वड्ढयि॥
२१२.
लोहद्वार रलग्गाम-कोटिपस्सवनव्हये।
तयो विहारे कत्वा’दा, भिक्खूनमभयुत्तरे॥
२१३.
विहारं कारयित्वान, धुमरक्खम्हि पब्बते।
महेसिया नयेना’दा, भिक्खूनं थेरवादीनं॥
२१४.
नवकम्मञ्च जिण्णेसु, विहारेसु सकारयि।
दानसीलरतो वत्थु-पूजको च अहु सदा॥
२१५.
बोधिमण्डसमीपम्हि, जातो ब्रोह्मणमाणवो।
विज्जासिप्पकलावेदी, तीसु वेदेसु पारगो॥
२१६.
सम्माविञ्ञातसमयो, सब्बवादविसारदो।
वादत्थि जम्बुदीपम्हि, आहिण्डन्तो पवादिको॥
२१७.
विहारमेकं आगम्म, रत्तिं पातञ्जलं मतं।
परिवत्तेसि सम्पुण्ण-पदं सुपरिमण्डलं॥
२१८.
तत्थेको रेवतोनाम, महाथेरो विजानिय।
‘‘महापञ्ञो अयं सत्थो, दमेतुं वट्टती’’ति सो॥
२१९.
‘‘को नु गद्रभरावेन, विरवन्तो’’ति अब्रवि।
‘‘गद्रभानं रवे अत्थं, किं जानासी’’ति आहतं॥
२२०.
‘‘अहं जाने’’ति वुत्तोसो, ओतारेसि सकं मतं।
वुत्तं वुत्तं वियाकासि, विरोधम्पि च दस्सयि॥
२२१.
‘‘तेनहि त्वं सकवाद-मोतारेही’’ति चोदितो।
पाळिमाहा’भिधम्मस्स, अत्थमस्स न सो’मिगा॥
२२२.
आह कस्से’समन्तो’ति, बुद्धमन्तो’ति सोब्रवि।
‘‘देहि मे त’’न्ति वुत्तेहि, ‘‘गण्हु पब्बज्जतं’’इति॥
२२३.
मन्तत्थी पब्बजित्वासो, उग्गण्हि पिटकत्तयं।
‘‘एकायनो अयं मग्गो’’, इति पच्छा तमग्गहि॥
२२४.
बुद्धस्स विय गम्भीर-घोसत्तातं वियाकरुं।
‘‘बुद्धघोसो’’ति घोसोहि, बुद्धो विय महीतले॥
२२५.
तत्थ ञाणोदयं नाम, कत्वा मकरणं तदा।
धम्मसङ्गणीया’कासि, कच्छं सो अट्ठसालिनिं॥
२२६.
पतित्तट्ठकथञ्चेव , कारामारभिबुद्धिमा।
तं दिस्वा रेवतो थेरो, इदं वचनमब्रुवि॥
२२७.
पाळिमत्तइधानितं, नत्थि अट्ठकथा इध।
तथाचरियवादा च, भिन्नरूपा न विज्जरे॥
२२८.
सीहळाट्ठकथा सुद्धा, महिन्देन मतीमता।
संगीतित्तयमारुळं, सम्मासम्बुद्धदेसितं॥
२२९.
सारिपुत्तादिगीतञ्च, कथामग्गं समेक्खिय।
एका सीहळभासाय, सीहळेसु पवत्तति॥
२३०.
तं तत्थ गन्त्वा सुत्वा तं, मागधानं निरुत्तिया।
परिवत्तेसि सा होति, सब्बलोकहिता वहा॥
२३१.
एवं वुत्तो पसन्नो सो, निक्खमित्वा ततोइमं।
दीपमागा इमस्सेव, रञ्ञोकाले महामति॥
२३२.
महाविहारं सम्पत्तो, विहारं सब्बसाधूनं।
महापधानघरं गन्त्वा, सङ्घपालस्स सन्तिका॥
२३३.
सीहळट्ठकथा सुद्धा, थेरवादञ्च सब्बसो।
‘‘धम्मसामिस्स एसोव, अधिप्पायो’’ति निच्छिय॥
२३४.
तत्थ सङ्घं समानेत्वा, ‘‘कातुमट्ठकथामम।
पोत्थके देथ सब्बे’’ति, आह वीमंसितुं सतं॥
२३५.
सङ्घो गाथाद्वयं तस्सा-दासि ‘‘सामत्तियं तव।
एत्थ दस्सेहि तं दिस्वा, सब्बे देमा’’ति पोत्थके॥
२३६.
पिटकत्तयमेत्थेव, सद्धिमट्ठकथाय सो।
विसुद्धिमग्ग नामाका, सङ्गहेत्वा समासतो॥
२३७.
ततो सङ्घं समुहेत्वा, सम्बुद्धमतकोविदं।
महाबोधिसमीपम्हि, सो तं वाचेतुमारभि॥
२३८.
देवता तस्स नेपुञ्ञं, पकासेतुं महाजने।
छादेसुं पोत्थकंसो’यि, द्वत्तिक्खत्तुम्पि तं अका॥
२३९.
वाचेतुं ततिये वारे, पोत्थके समुदाहटे।
पोत्थकद्वयमञ्ञम्पि, सण्ठापेसुं तहिं मरू॥
२४०.
वाचयिंसु तदाभिक्खू, पोत्थकत्तय मेकतो।
गन्थतो अत्थतो चापि, पुब्बापरवसेन वा॥
२४१.
थेरवादेहि पाळिहि, पदेहि ब्यञ्जनेहि च।
अञ्ञत्थत्तमहूनेव, पोत्थत्थकेसुपि तीसुपि॥
२४२.
अथ उग्घोसयि सङ्घो, तुट्ठहट्ठो तिसेसतो।
‘‘निस्संसया’यं मेत्तेय्यो’’, इति वत्वा पुनप्पुनं॥
२४३.
सद्धिमट्ठकथाया’दा, पोत्थके पिटकत्तये।
गन्थकारे वसन्तो सो, विहारे दुरसङ्करे॥
२४४.
परिवत्तेसि सब्बापि, सीहळट्ठकथा तदा।
सब्बेसं मूलभासाय, मागधाय निरुत्तिया॥
२४५.
‘‘सत्तानं सब्बभासानं, सा अहोसि हितावहा।
थेरिया चरियासब्बे, पाळिंविय तमग्गय्हं॥
२४६.
अथ कत्तब्बकिच्चेसु, गहेतु परिनिट्ठितिं।
वन्दितुं सो महाबोधिं, जम्बुदीपमुपागमि॥
२४७.
सुत्वा द्वावीसवस्सानि, महानामो महामहिं।
कत्वा पुञ्ञानि चित्रानि, यथा कम्ममुगागमि॥
२४८.
सब्बे’पे ते धरणीपतयो मच्चुमच्चेतुमन्ते,
नो सक्खिं सूपचितसुखबलासाधु सम्पन्नभोगो।
एवं सब्बे निधनवसगा होन्ति सत्ता’ति निच्चं,
रागं सम्मा विनयतुधने जीविते चापि धीमा॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
सत्ततिंसतिमो परिच्छेदो।