चतुत्तिंसतिम परिच्छेद
एकादसराजदीपनो
१.
तदच्चये महाचूली-महातिस्सो अकारयि।
रज्जं चुद्दसवस्सानि, धम्मेन च समेन च॥
२.
सहत्थेन कतं दानं, सो सुत्वान महप्फलं।
पठमेयेव वस्सम्हि, गन्त्वा अञ्ञातवेसवा॥
३.
कत्वान सालिलवनं, लद्धाय भतिया ततो।
पिण्डपातं महासुम्म-थेरस्सा’दा महीपति॥
४.
सोण्णगिरिम्हि पुन सो, तीणिवस्सानि खत्तियो।
गुळयन्तम्हि कत्वान, भतिंलद्धा गुळे ततो॥
५.
ते गुळे आहरापेत्वा, पुरं आगम्म भूपति।
भिक्खुसङ्घस्स पादासि, महादानं महीपति॥
६.
तिंसभिक्खुसहस्सस्स, अदा अच्छादनानि च।
द्वादसन्नं सहस्सानं, भिक्खूनीनं तथेव च॥
७.
कारयित्वा महीपालो, विहारं सुप्पतिट्ठितं।
सट्ठिभिक्खु सहस्सस्स, तिचीवरमदापयि॥
८.
तिंस सहस्स सङ्खानं, भिक्खुनीनञ्च दापयि।
मण्डवापि विहारं सो, तथा अभयगल्लकं॥
९.
वङ्गुपट्टङ्गगल्लञ्च, दीघबाहुकगल्लकं।
वालगाम विहारञ्च, राजा सोयेव कारयि॥
१०.
एवं सद्धाय सो राजा, कत्वा पुञ्ञानिनेकधा।
चतुद्दसन्नं वस्सानं, अच्चयेन दिवं अगा॥
११.
वट्टगामणिनो पुत्तो, चोरनागोति विस्सुतो।
महाचूळिस्सरज्जम्हि, चोरो हुत्वा चरितदा॥
१२.
महाचूळे उपरते, रज्जं कारयि आगतो।
अत्तनो चोरकाले सो, निवासं येसुनालभि॥
१३.
अट्ठरसविहारे ते, विद्धंसापेसि दुम्मति।
रज्जं द्वादसवस्सानि, चोरनागो अकारयि॥
१४.
लोकन्तरिक निरयं, पापोसोउपपज्जथ।
तदच्चये महाचूळ्हि-रञ्ञो पुत्तो अकारयि॥
१५.
रज्जं तीणेव वस्सानि, राजातिस्सो’ति विस्सुतो।
चोरनागस्स देवीतु, वीसमं वीसमानुला॥
१६.
वीसं दत्वान मारेसि, बलत्थेरत्तमानसा।
तस्मिंयेवबलत्थेसा, अनुलारत्तमानसा॥
१७.
तिस्सं वीसेनघातेत्वा, तस्स रज्जमदासिसा।
सीवो नाम बलत्थोसो, जेट्ठदोवारिको तहिं॥
१८.
कत्वा महेसिं अनुलं, वस्सं मासद्वया’चिकं।
रज्जं कारेसि नगरे, वटुके दमिळे’नुला॥
१९.
रत्ता वीसेन तं हन्त्वा, वटुके रज्जमप्पयि।
वटुको दमिळो सो हि, पुरे नगरवड्ढकी॥
२०.
महेसिं अनुलं कत्वा, वस्सं मासद्वयाधिकं।
रज्जं कारेसि नगरे, अनुला तत्थ आगतं॥
२१.
पस्सित्वा दारुभतिकं, तस्मिं सारत्तमानसा।
हन्त्वा विसेन वटुकं, तस्स रज्जं समप्पयि॥
२२.
दारुभतिकतिस्सो सो, महेसिं करियानुलं।
एकमासाधिकं वस्सं, पुरे रज्जमकारयि॥
२३.
कारेसि सो पोक्खरणिं, महामेघवने लहुं।
निलीये नाम दमिळे, सा पुरोहितब्राह्मणे॥
२४.
रागेन रत्ता अनुला, तेन संवासकामिनी।
दारुभतिकतिस्संतं, वीसं दत्वान घातिय॥
२५.
निलीयस्स अदा रज्जं, सोपि निलीयब्राह्मणो।
तं महेसिं करित्वान, निच्चं ताय उपट्ठितो॥
२६.
रज्जं कारेसि छम्मासं, अनुराधपुरे इध।
द्वत्तिंसाय बलत्थेहि, वत्थुकामा यथारुचिं॥
२७.
वीसेन तं घातयित्वा, निलीयं खत्तियानुला।
रज्जं सा अनुलादेवी, चतुमासमकारयि॥
२८.
महाचूळिकराजस्स, पुत्तो दुतियको पन।
कूटकण्णतिस्सो नाम, भीतो सो’नुलदेविया॥
२९.
पलायित्वा पब्बजित्वा, काले पत्तबलो इध।
आगन्त्वा घातयित्वा, तं अनुलं दुट्ठमानसं॥
३०.
रज्जं कारेसि द्वावीसं, वस्सानि मनुजाधिपो।
महाउपोसथागारं, अका चेतियपब्बते॥
३१.
घरस्स तस्स पुरतो, सिलाथूपमकारयि।
बोधिं रोपेसि तत्थेव, सोव चेतियेपब्बते॥
३२.
पेलगामविहारञ्च, अन्तरगङ्गाय कारयि।
तत्थेव वण्णकं नाम, महामातिकमेव च॥
३३.
अम्बदुग्गमहावापिं, भयोलुप्पलमेव च।
सत्तहत्थुच्चपाकारं, पुरस्स परिखं तथा॥
३४.
महावत्थुम्हि अनुलं, झापयित्वा असञ्ञतं।
अपनीय ततो थोकं, महावत्थुमकारयि॥
३५.
पदुमस्सरवनुय्यानं, नगरेयेव कारयि।
मता’स्स दन्ते धोवित्वा, पब्बजि जिनसासने॥
३६.
कुलसन्तके घरट्ठाने, मातुभिक्खुनुपस्सयं।
कारेसि दन्तगेहन्ति, विस्सतो आसि तेन सो॥
३७.
तदच्चये तस्स पुत्तो, नामको भातिकाभयो।
अट्ठवीसतिवस्सानि, रज्जं कारेसि खत्तियो॥
३८.
महादाट्ठिकराजस्स, भातिकत्तामहीपति।
दीपे ‘‘भातिकराजा’’ति, पाकटो आसि धम्मिको॥
३९.
कारेसि लोहपासादे, पटिसङ्खारमेत्थसो।
महाथूपे वेदिका द्वे, थूपव्हे’पोसथव्हयं॥
४०.
अत्तनो बलिमुज्झित्वा, नगरस्स समन्ततो।
रोपापेत्वा योजनम्हि, सुमनान’ज्जुकानि च॥
४१.
पादवेचिकतो याव, धुरच्छत्तानराधिपो।
चतुरङ्गलबहलेन, गन्धेन उरुचेतियं॥
४२.
लिम्पापेत्वान पुप्फानि, वण्टेहि तत्थ साधुकं।
निवेसित्वान कोरेसि, थूपं मालागुलोपमं॥
४३.
पुनद्वङ्गुलबहलाय, मनोसिलाय चेतियं।
लिम्पापेत्वान कारेसि, तथेव कुसुमाचितं॥
४४.
पुन सोपानतो याव, धुरच्छत्ताव चेतियं।
पुप्फेहि ओकिरापेत्वा, छादेसि पुप्फरासिनो॥
४५.
उट्ठापेत्वान यन्तेहि, जलं अभयवापितो।
जलेहि थूपं सेवन्तो, बलपूजमकारयि॥
४६.
सकटसतेन मुत्तानं, सद्धिं तेलेन साधुकं।
मद्दापेत्वा सुधापिण्डं, सुधाकम्ममकारयि॥
४७.
पवालजालं कारेत्वा, तं खिपापिय चेतिये।
सोवण्णानि पदुमानि, चक्कमत्तानि सन्धिसु॥
४८.
लग्गापेत्वा ततो मुत्ता-कलापे याव हेट्ठिमा।
पदुमा’लम्बयित्वान, महाथूपमपूजयि॥
४९.
गणसज्झायसद्दं सो, धातुगब्भम्हितादिनि।
सुत्वा ‘‘अदिस्वा तंना’हं, वुट्ठहिस्सन्ति निच्छितो॥
५०.
पाचिनादिकमूलम्हि, अनाहारो निपज्जथ।
थेरा द्वारं मापयित्वा, धातुगब्भं नयिंसु तं॥
५१.
धातुगब्भविभूतिंसो, सब्बं दिस्वा महीपति।
निक्खन्तो तादिसेहेव, पोत्थरूपेहि पूजयि॥
५२.
मधुगन्धेहि गन्धेहि, घटेहि सरसेहि च।
अञ्जनहरितालेहि, तथामनोसिलाहि च॥
५३.
मनोसिलासु वस्सेन, भस्सित्वा चेतियङ्गणे।
ठितासु गोप्फमत्तासु, रचिते पु’प्पलेहि च॥
५४.
थूपङ्गणम्हि सकले, पुरिते गन्धकद्दमे।
चित्तकिलञ्जछिद्देसु, रचिते पु’प्पलेहि च॥
५५.
वारयित्वा वारिमग्गं, तथेव पुरिते घटे।
दीपवट्टिहि नेकानि, कतवट्टिसिखाहि च॥
५६.
मधुकतेलम्हि तथा, तिलतेले तथेव च।
तथेव पट्टवट्टीनं, सु बहूहि सिखाहि च॥
५७.
यथावुत्तेहि एतेहि, महाथूपस्स खत्तियो।
सत्तक्खत्तुं सत्तक्खत्तुं, पूजा’कासि विसुं विसुं॥
५८.
अनुवस्सञ्च नियतं, सुधामङ्गलमुत्तमं।
बोधिसिनानपूजा च, तथेव उरुबोधिया॥
५९.
महावेसाख पूजा च, उळारा अट्ठवीसति।
चतुरासीति सहस्सानि, पूजा च अनुळारिका॥
६०.
विविधं नटनच्चञ्च, नानातूरियवादितं।
महाथूपे महापूजं, सद्धानुन्नो अकारयि॥
६१.
दिवसस्स च तिक्खत्तुं, बुद्धुप्पट्ठानमागमा।
द्विक्खत्तुं, पुप्फभेरिञ्च, नियतं सो अकारयि॥
६२.
नियतञ्चनदानञ्च, पवारणादानमेव च।
तेलफाणितवत्थादि-परिक्खारं समणारहं॥
६३.
बहुं पादासि सङ्घस्स, चेतियखेत्तमेव च।
चेतिये परिकम्मत्थं, अदासि तत्थ खत्तियो॥
६४.
सदा भिक्खुसहस्सस्स, विहारे चेतियपब्बते।
सलाकवत्तभत्तञ्च, सो दापेसि च भूपति॥
६५.
चिन्तामणिमुचेलव्हे, उपट्ठानत्तये च सो।
तथा पदुमघरे छत्त-पासादे च मनोरमे॥
६६.
भोजेन्तो पञ्चठानम्हि, भिक्खूगन्थधुरे युते।
पच्चयेहि उपट्ठासि, सदा धम्मे सगारवो॥
६७.
पोराणराजनियातं, यंकिञ्चि सासनस्सितं।
अकासि पुञ्ञकम्मंसो, सब्बं भातिकभूपति॥
६८.
तस्स भाभकराजस्स, अच्चये तं कनिट्ठको।
महादाठिमहानाग-नामो रज्जमकारयि॥
६९.
द्वादसंयेव वस्सानि, नानापुञ्ञपरायनो।
महाथूपम्हि किञ्जक्ख- पासाणे अत्थरापयि॥
७०.
वालिकामरियादञ्च, कारेसि वित्थतङ्गणं।
दीपे सब्बविहारेसु, धम्मासनमदापयि॥
७१.
अम्बत्थल महाथूपं, कारापेसि महीपति।
च येअनिट्ठमानम्हि, सरित्वा मुनिनो गुणं॥
७२.
चजित्वान सकं पाणं, निपज्जित्वा सयं तहिं।
ठपयित्वा चयं तस्स, निट्ठापेत्वान चेतियं॥
७३.
चतुद्वारे ठपापेसि, चतुरो रतनग्घिके।
सुसिप्पिकेहि सुविभत्ते, नानारतनजोतिते॥
७४.
चेतिये पटिमोचेत्वा, नानारतनकञ्चुकं।
कञ्चन बुब्बुलञ्चेत्थ, मुत्तोलम्बञ्च दापयि॥
७५.
चेतिय पब्बतावट्टे, अलङ्करिय योजनं।
योजापेत्वा चतुद्वारं, समन्ता चारुवीथिकं॥
७६.
वीथिया उभतो पस्से, आपणानि पसारिय।
धजग्घिक तो रणानि, मण्डयित्वा तहिं तहिं॥
७७.
दीपमाला समुज्जोतं, कारयित्वा समन्ततो।
नटनच्चानि गीतानि, वादितानि च कारयि॥
७८.
मग्गे कदम्बनदितो, यावचेतिय पब्बता।
गन्तुं धोतेहि पादेहि, कारयि’त्थरणत्थतं॥
७९.
सनच्चगीतवादेहि, समज्जमकरुं तहिं।
नगरस्स चतुद्वारे, महा दानञ्च दापयि॥
८०.
अकासि सकले दीपे, दीपमालानिरन्तरं।
सलिलेपि समुद्दस्स, समन्ता योजनन्तरे॥
८१.
चेतियस्स महेतेन, पूजा सा कारिता सुभा।
गिरिभण्डा महापूजा, उळारा वुच्चते इध॥
८२.
समागतानं भिक्खूनं, तस्मिं पूजा समागमे।
दानं अट्ठसु ठानेसु, ठपापेत्वा महीपति॥
८३.
ताळयित्वान तत्रट्ठा, अट्ठसोवण्णभेरियो।
चतुवीससहस्सानं, महादानं पवत्तयि॥
८४.
छचीवरानि पादासि, बन्धमोक्खञ्च कारयि।
चतुद्वारेन्वापितेहि, सदा कम्ममकारयि॥
८५.
पुब्बराजूहि ठपितं, भातरं ठपितं तथा।
पुञ्ञकम्मं अहापेत्वा, सब्बं कारयिभूपति॥
८६.
अत्तानं देविंपुत्ते द्वे, हत्थिं अस्सञ्च मङ्गलं।
वारियन्तो’पि सङ्घेन, सङ्घस्सा’दासि भूपति॥
८७.
छसत सहस्सग्घकं, भिक्खुसङ्घस्स सो अदा।
सतसहस्सग्घनकं, भिक्खूनीनं गणस्स तु॥
८८.
दत्वान कप्पियं भण्डं, विविधं विधिकोविदो।
अत्तानञ्च’व सेसे च, सङ्घतो अभिनीहरि॥
८९.
कालायन कण्णिकम्हि, मणिनाग पब्बतव्हयं।
विहारञ्च कळव्हयं, कारेसि मनुजाधिपो॥
९०.
कुबु बन्धनदीतीरे, समुद्दविहारमेव च।
हुवावकण्णिके चूळ, नगपब्बतसव्हयं॥
९१.
पासाणदीपकव्हम्हि, विहारे कारिते सयं।
पानियं उपनितस्स, सामणेरस्स खत्तियो॥
९२.
उपचारे पसीदित्वा, समन्ता अट्ठयोजनं।
सङ्घभोगमदातस्स, विहारस्स महीपति॥
९३.
मण्डवापि विहारे च, सामणेरस्स खत्तियो।
तुट्ठो विहारं दापेसि, सङ्घे भोगं तथेव सो॥
९४.
इति विभवमनप्पं साधुपञ्ञा लभित्वा,
विगतमदपमादाचत्त कामपसङ्गा।
अकरियजनखेदं पुञ्ञकम्माभिरामा,
विपुलविविधपुञ्ञं सुप्पन्नाकरोन्तीति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
एकादसराजदीपनो नाम
चतुत्तिंसतिमो परिच्छेदो।