द्वत्तिंसतिम परिच्छेद
तुसितपुरगमनम्
१.
अनिट्ठिते छत्तकम्मे, सुधाकम्मे च चेतिये।
मारणन्तिकरोगेन, राजा आसि गिलानको॥
२.
तिस्सं पक्कोसयित्वा सो, कनिट्ठं दीघवापितो।
‘‘थूपे अनिट्ठितं कम्मं, निट्ठापेहीति अब्रवि॥
३.
भातुनो दुब्बलत्तासो, तुन्नवायेहि कारिय।
कञ्चुकं सुद्धवत्थेहि, तेन छादिय चेतियं॥
४.
चित्तकारेहि कारेसि, वेदिकं तत्थ साधुकं।
पन्तिपुण्णघटानञ्च, पञ्चङ्गुलकपन्तिकं॥
५.
छत्ताकारेहि कारेसि, छत्तं वेळुमयं तथा।
खरपत्तमये चन्द-सूरिये मुद्धवेदियं॥
६.
लाखाकुङ्कुमकेहे’तं, चित्तयित्वा सुचित्तितं।
रञ्ञो निवेदयि’’थूपे, कत्तब्बं निट्ठितं’’इति॥
७.
सिविकाय निपज्जित्वा, इधागन्त्वा महीपति।
पदक्खिणं करित्वान, सिविकाये’व चेतियं॥
८.
वन्दित्वा दक्खिणद्वारे, सयने भूमिसन्थते।
सयित्वा दक्खिणपस्सेन, सो महाथूप मुत्तमं॥
९.
सयित्वा वामपस्सेस, लोहपासाद मुत्तमं।
पस्सन्तो सुमनो आसि, भिक्खुसङ्घपुरेक्खतो॥
१०.
गिलानपुच्छनत्थाय, आगताहि ततो ततो।
छन्नवुतिकोटियो भिक्खू, तस्मिं आसुं समागमे॥
११.
गणसज्झायमकरुं, वग्गबन्धेन भिक्खवो।
थेरपुत्ताभयं थेरं, तत्था’दिस्वा महीपति॥
१२.
अट्ठवीस महायुद्धं, युज्झन्तो अपराजयं।
यो सो न पच्चुदावत्तो, महायोधो वसी मम॥
१३.
मच्चुयुद्धम्हि सम्पत्ते, दिस्वा मञ्ञे पराजयं।
इदानि सो मं नो पेति, थेरो थेरपुत्तभयो॥
१४.
इति चिन्तयि सोथेरो, जानित्वा तस्स चिन्तितं।
करिन्दनदिया सिसे, वसं पञ्जलिपब्बते॥
१५.
पञ्चखीणासवसत-परिवारेन इद्धिया।
नभसागम्म राजानं, अट्ठासि परिवारिय॥
१६.
राजा दिस्वा पसन्नो तं, पुरतो च निसीदिय।
तुम्हे दसमहायोधे, गण्हित्वान पुरे अहं॥
१७.
युज्झिं इदानि एको’व, मच्चुना युद्धमारभिं।
मच्चुसत्तुं पराजेतुं, न सक्कोमी’’ति आह च॥
१८.
आह थेरो ‘‘महाराज-मा भायि मनुजाधिप।
किलेससत्तुं अजित्वा, अजेय्यो मच्चुसत्तुको॥
१९.
सब्बम्पि सङ्खारगतं, अवस्संयेव भिज्जति।
‘‘अनिच्चा सब्बसङ्खारा’’, इति वुत्तंहि सत्थुना॥
२०.
लज्जा सारज्जरहिता, बुद्धेपे’ति अनिच्चता।
तस्मा अनिच्चा सङ्खारा, दुक्खा’नत्ताति चिन्तय॥
२१.
दुतिये अत्ताभावेपि, धम्मच्छन्दो महाहिते।
उपट्ठिते देवलोके, हित्वा दिब्बं सुखं तुवं॥
२२.
इधागम्म बहुं पुञ्ञं, अकासि च अनेकधा।
करणम्पेकरज्जस्स, सासनुज्जोतनायते॥
२३.
महापुञ्ञकतं पुञ्ञं, यावज्जदिवसा तया।
सब्बंनुस्सरमेवं ते, सुखं सज्जु भविस्सति॥
२४.
थेरस्सवचनं सुत्वा, राजा अत्तमनो अहु।
‘‘अवस्सयो मच्चुयुद्धेपि, त्वं मे सी’’ति अभासितं॥
२५.
तदा च आहरापेत्वा, पहट्ठो पुञ्ञ पोत्थकं।
वाचेतुं लेखकं आह, सो तं वाचेसि पोत्थकं॥
२६.
एकूनसतविहारा, महाराजेन कारिता।
एकूनवीसकोटीहि, विहारो मरिच वट्टि च॥
२७.
उत्तमो लोहपासादो,
तिंसकोटीहि कारितो।
महाथूपे अनग्घानि,
कारिता चतुवीसति॥
२८.
महाथूपम्हि सेसानि, कारितानि सुबुद्धिना।
कोटिसहस्सं अग्घन्ति, महाराजा’’ति वाचयि॥
२९.
‘‘कोट्ठनामम्हि मलये, अक्खक्खायिक छातके।
कुण्डलानि महग्घानि, दुवे दत्वान गण्हिय॥
३०.
खीणासवानं पञ्चन्नं, महाथेरान मुत्तमो।
दिन्नो पसन्नचित्तेन, कङ्गुअम्बिलपिण्डको॥
३१.
चूळङ्गनिय युद्धम्हि, पराजित्वा पलायता।
कालं घोसापयित्वान, आगतस्स विहायसा॥
३२.
खीणासवस्स यतिनो, अत्तानमनपेक्खिय।
दिन्नं सरकभत्त’न्ति, वुत्ते आह महीपति॥
३३.
विहारमहसत्ताहे, पासादस्स महेतथा।
थूपारम्भे तु सत्ताहे, तथा धातुनिधानके॥
३४.
चातुद्दिसस्स उभतो, सङ्घस्स उभतो मया।
महारहं महादानं, अविसेसं पवत्तितं॥
३५.
महावेसाखपूजा च, चतुवीसति कारयि।
दीपे सङ्घस्स तिक्खत्तुं, तिचीवरमदापयि॥
३६.
सत्तसत्त दिनानेव, दीपे रज्जमहं इमं।
पञ्चक्खत्तुं सासनम्हि, अदासिं हट्ठमानसो॥
३७.
सततं द्वादसठाने, सप्पिना सुद्धवट्टिया।
दीपसहस्सं जालेसिं, पूजेन्तो सुगतं अहं॥
३८.
निच्चं अट्ठारसठाने, वज्जेहि विहितं अहं।
गिलान भत्तभेसज्जं, गिलानानमदापयिं॥
३९.
चतुत्तालीसठानम्हि, सङ्खतं मधुपायसं।
तत्तकेस्वेव ठानेसु, तेलुल्लोपकमेव च॥
४०.
घते पक्के महाजाल, पूवे ठानम्हि तत्तके।
तथेव सह भत्तेहि, निच्च एमव अदापयिं॥
४१.
उपोसथेसु दिवसेसु, मासे मासे च अट्ठसु।
लंकादीपे विहारेसु, दीप तेलमदापयिं॥
४२.
धम्मदानं महन्तन्ति, सुत्वा अमिसदानतो।
लोह पासादतो हेट्ठा, सङ्घमज्झम्हि आसने॥
४३.
‘‘ओसारेस्सामि सङ्घस्स, मङ्गलसुत्त’’मिच्चहं।
निसिन्नो ओसारयितुं, नासक्खिं सङ्घगारवा॥
४४.
ततोप्पभुति लंकाय, विहारेसु तहिं तहिं।
धम्मकथं कथापेसिं, सक्करित्वान देसके॥
४५.
धम्मकथिक स्सेकस्स, सप्पिफाणितसक्खरं।
नाळिं नाळिमदापेसिं, दापेसिं चतुरङ्गुलं॥
४६.
मुट्ठिकं यट्ठिमधुकं, दापेसिं साटकद्वयं।
सब्बंपिस्सरिये दानं, नमे हासेसि मानसं॥
४७.
जीवितं अनपेक्खित्वा, दुग्गतेन सता मया।
दिन्न दान द्वयंयेव, तं मे हासेसि मानसं॥
४८.
तं सुत्वा अभयो थेरो, तं दानद्वयमेव सो।
रञ्ञो चित्तप्पसादत्थं, सं वण्णेसि अनेकधा॥
४९.
तेसु पञ्चसु थेरेसु, कङ्गुअम्बिलगाहको।
मलिय देव महाथेरो, सुमनकूटम्हि पब्बते॥
५०.
नवन्नं भिक्खुसतानं, दत्वा तं परिभुञ्जि सो।
पथवीचालको धम्म, सुत्तथेरो तु तं पन॥
५१.
कल्याणिकविहारम्हि, भिक्खूनं संविभाजिय।
दसद्धस तसङ्खानं, परिभोग मकासयं॥
५२.
तलङ्गर वासिको धम्म, दिन्नत्थेरो पियङ्गुके।
दीपे दससहस्सानं, दत्वान परिभुञ्जितं॥
५३.
मङ्गणवासिको खुद्द, तिस्सत्थेरो महिद्धिको।
केलासे सट्ठिसहस्सानं, दत्वान परिभुञ्जि तं॥
५४.
महाब्यग्घो च थेरो तं, उक्कनगरविहारके।
दत्वा सतानं सत्तानं, परिभोगमकासयं॥
५५.
सरकभत्तगाही तु, थेरो पियङ्गुदीपके।
द्वादस भिक्खुसहस्सानं, दत्वान परिभुञ्जितं॥
५६.
इति वत्वा’भयत्थेरो, रञ्ञो हासेसि मानसं।
राजा चित्तं पसादेत्वा, तं थेरं इध मब्रुवि॥
५७.
‘‘चतुवीसतिवस्सानि, सङ्घस्स उपकारको।
अह मेवं होतु कायो’पि, सङ्घस्स उपकारको॥
५८.
महाथूप दस्सनठाने, सङ्घस्स कम्ममाळके।
सरीरं सङ्घदासस्स, तुम्हे झापेथ मे’’इति॥
५९.
कनिट्ठं आह ‘‘भो तिस्स, महाथूपे अनिट्ठितं।
निट्ठापेहि तुवं सब्बं, कम्मं सक्कच्च साधुकं॥
६०.
सायं पातो च पुप्फानि, महाथूपम्हि पूजय।
तिक्खत्तुं उपहारञ्च, महाथूपस्स कारय॥
६१.
पटियादितञ्च यं वत्तं, मया सुगत सासने।
सब्बं अपरिहापेत्वा, तात वत्तय तं तुवं॥
६२.
सङ्घस्स तात किच्चेसु, मा पमज्जित्थ सब्बदा’’।
इतं तं अनुसासित्वा, तुण्ही आसि महीपति॥
६३.
तङ्खणं गणसज्झायं, भिक्खुसङ्घो अकासि च।
देवता छ रथे चेव, छहि देवेहि आनयुं॥
६४.
याचुं विसुं विसुं देवा, राजानं ते रथे ठिता।
‘‘अम्हाकं देवलोकं त्वं, एहि राजमनोरमं’’॥
६५.
राजा तेसं वचो सुत्वा, ‘‘याव धम्मं सुणोमहं।
अधिवासेथ तावा’’ति, हत्थाकारेन वारयि॥
६६.
वारेति गणसज्झाय, मीभि मन्त्वान भिक्खवो।
सज्झायं ठपयुं राजा, पुच्छितं ठानकारणं॥
६७.
‘‘आगमेथा’’ति सञ्ञाय, दिन्नत्ता’ति वदिंसु ते।
राजा ‘‘नेतं तथा भन्ते’’, इति वत्वान तं वदि॥
६८.
तं सुत्वान जना केचि, ‘‘भीतो मच्चुभया अयं।
लालप्पती’’ति मञ्ञिंसु, तेसं कङ्खाविनोदनं॥
६९.
कारेतुं अभयत्थेरो, राजानं एवमाह सो।
‘‘जानापेतुं कथं सक्का, आनीता ते रथा’’इति॥
७०.
पुप्फदानं खिपापेसि, राज नभसि पण्डितो।
तानि लग्गानि लम्बिंसु, रथीसासु विसुं विसुं॥
७१.
आकासे लम्बमानानि, तानि दिस्वा महाजनो।
कङ्खं पटिविनोदेसि, राजा थेरमभासितं॥
७२.
‘‘कतमो देवलोको हि,
रम्मो भन्ते’’ति सो ब्रुवि।
‘‘तुसिनानं पुरं राज,
रम्मं’’इति सतं मतं॥
७३.
बुद्धभावाय समयं, ओलोकेन्तो महादयो।
मेत्तेय्यो बोधिसत्तो हि, वसते तुसिते पुरे॥
७४.
थेरस्स वचनं सुत्वा, महाराजा महामती।
ओलोकेन्तो महाथूपं, निपन्नोव निमीलयि॥
७५.
चवित्वा तंखणंयेव, तुसिता अहटे रथे।
निब्बत्तित्वा ठितोयेव, दिब्बदेहो अदिस्सथ॥
७६.
कतस्स पुञ्ञकम्मस्स, फलं दस्सेतुमत्तनो।
महाजनस्स दस्सेन्तो, अत्तानं समलङ्कतं॥
७७.
रथट्ठोयेव तिक्खत्तुं, महाथूपं पदक्खिणं।
कत्वान थूपं सङ्घञ्च, वन्दित्वा तुसितं अगा॥
७८.
नाटकियो इधागन्त्वा, मकुटं यत्थ मोचयुं।
‘‘मकुटमुत्तसाला’’ति, एत्थ साला कता अहु॥
७९.
चितके ठपिते रञ्ञे, सरीरम्हि महाजनो।
यत्थारवि ‘‘राववट्टि-साला’’नाम तहिं अहु॥
८०.
रञ्ञो सरीरं झापेसुं, यस्मिं निस्सीममाळके।
सो एव माळको एत्थ, वुच्चते ‘‘राज माळको’’॥
८१.
दुट्ठगामणिराजा सो, राजा नामारहो महा।
मेत्तेय्यस्स भगवतो, हेस्सति अग्गसावको॥
८२.
रञ्ञो पिता पिता तस्स,
माता माता भविस्सति।
सद्धातिस्सो कनिट्ठो तु,
दुतियो हेस्सति सावको॥
८३.
सालिराजकुमारो यो,
तस्स रञ्ञो सुतो तुसो।
मेत्तेय्यस्स भगवतो,
पुत्तोयेव भविस्सति॥
८४.
एवं यो कुसलपरो करोति पुञ्ञं,
छादेन्तो अनियतपापकं बहुम्पि।
सो सग्गं सकले रमि वो पयाति तस्मा,
सप्पञ्ञो स ततरतो भवेय्य पुञ्ञेति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
तुसितपुरगमनं नाम
द्वत्तिंसतिमो परिच्छेदो