एकतिंसतिम परिच्छेद
धातुनिधानम्
१.
धातुगब्भम्हि कम्मानि, निट्ठापेत्वा अरिन्दमो।
सन्निपातं कारयित्वा, सङ्घस्स इधमब्रवि॥
२.
धातुगब्भम्हि कम्मानि, मया निट्ठापि तानि हि।
सुवे धातुं निधेस्सामि, भन्ते जानाथ धातुयो’’॥
३.
इदं वत्वा महाराजा, नगरं पाविसी ततो।
धातु आहरकं भिक्खुं, भिक्खुसङ्घो विचिन्तिय॥
४.
सोणुत्तरं नामयतिं, पूजापरिवेणवासि कं।
धाताहरण कम्मम्हि, छळभिञ्ञं नियोजयि॥
५.
चारिकं चरमानम्हि, नाथे लोकहितायहि।
नन्दुत्तरो’ति नामेन, गङ्गातीरम्हि माणवो॥
६.
निमन्तेत्वा’भिसम्बुद्धं, सह सङ्घं अभोजयि।
सत्थापयोगपट्ठाने, ससङ्घोनावमारुहि॥
७.
तत्थ भद्दजिथेरो तु, छळभिञ्ञो महिद्धिको।
जलपक्खलितट्ठानं, दिस्वा भिक्खू इदं वदी॥
८.
‘‘महा पनादभूतेन, मया वुत्तो सुवण्णयो।
पासादो पतितो एत्थ, पञ्चवीसतियोजको॥
९.
तं पापुणित्वा गङ्गाय, जलं पक्खिलि तं इध।
भिक्खू असद्दहन्ता तं, सत्थुनो तं निवेदयुं॥
१०.
सत्था’ह ‘‘कङ्खं भिक्खुनं, विनोदेही’’तिसोततो।
ञापेतुं ब्रह्मलोके’पि, वसवत्तिसमत्थ तं॥
११.
इद्धिया नभमुग्गन्त्वा, सत्ततालसमे ठितो।
दूस्सथूपं ब्रह्मलोके, ठपेत्वा वड्ढिते करे॥
१२.
इधा’नेत्वा दस्सयित्वा, जनस्स पुन तं तहिं।
ठपयित्वा यथाठाने, इद्धिया गङ्गामागतो॥
१३.
पादङ्गुट्ठेन पासादं, गहेत्वा थुपिकायसो।
उस्सापेत्वान दस्सेत्वा, जनस्स खिपि तं तहिं॥
१४.
नन्दुत्तरो माणवको, दिस्वा तं पाटिहारियं।
परायत्तमहं धातुं, पहुआनयितुं सियं॥
१५.
इति पत्थयि तेनेतं, सङ्घो सोणुत्तरं यतिं।
तस्मिं कम्मे नियोजेसि, सोळसवस्सिकं अपि॥
१६.
‘‘आहरामि कुतो धातुं’’, इति सङ्घमपुच्छिसो।
कथेसि सङ्घो थेरस्स, तस्स ता धातुयो इति॥
१७.
‘‘परिनिब्बान मञ्चम्हि, निपन्नो लोक नायको।
धातूहिपिलोकहि तं, कातुं देविन्द मब्रुवि॥
१८.
देविन्द’ट्ठसु दोणेसु, मम सारिरधाथुसु।
एकं दोणं रामगामे, कोळियेहि च सक्कतं॥
१९.
नागलोकं ततो नितं, ततो नागेहि सक्कतं।
लंकादिपे महाथूपे, निधानाय भविस्सति॥
२०.
महाकस्सपत्थेरोपि, दीघदस्सी महायति।
धम्मासोक नरिन्देन, धातुवित्थारकारको॥
२१.
राजगहस्स सामन्ते, रञ्ञा अजातसत्तुना।
कारापेन्तो महाधातुं, निधानं साधु सङ्खतं॥
२२.
सत्त दोणानि धातूनं, आहरित्वान कारयि।
रामगामम्हि दोणन्तु, सत्तुचित्तञ्ञुन’ग्गहि॥
२३.
महाधातुनिधानं तं, धम्मासोकोपि भूपति।
पस्सित्वा अट्ठमं दोणं, आणापेतुंमकिं अका॥
२४.
महाथूपे निधानत्थं, विहितं तं जिनेनि’ति।
धम्मासोकं निवारेसुं, तत्थ खिणासवायति॥
२५.
रामगामम्हि थूपोतु, गङ्गातीरे कतो ततो।
भिज्जिगङ्गाय ओघेन, सोतु धातु करण्डको॥
२६.
समुद्दं पविसित्वान, द्विधा भिन्ने जले तहिं।
नानारतनपिट्ठम्हि, अट्ठारस्मिं समाकुलो॥
२७.
नागा दिस्वा करण्डं तं, काळनागस्स राजिनो।
मञ्जेरिकनागभवनं, उपगम्म निवेदयुं॥
२८.
दसकोटिसहस्सेहि, गन्त्वा नागेहि सो तहिं।
धातू ता अभिपूजेन्तो, नेत्वान भवनं सकं॥
२९.
सब्बरतनमयं थूपं, तस्सोपरिघरं तथा।
मापेत्वा सह नागेहि, सदा पूजेसि सादरो॥
३०.
आरक्खामहती तत्थ, गन्त्वा धातुइधानय।
सुवे धातुनिधानञ्हि, भूमिपालो करिस्सति’’॥
३१.
इच्चेवं सङ्घवचनं, सुत्वा साधूति सो पन।
पत्तब्बकालं पेक्खन्तो, परिवेण मगासकं॥
३२.
भविस्सति सुवे धातु, निधानन्ति महीपति।
चारेसि नगरे भेरिं, सब्ब किच्चं विधाय तं॥
३३.
नगरं सकलञ्चेव, इधागामिञ्च अञ्जसं।
अलङ्कारयि सक्कच्चं, नगरे च विभूसयि॥
३४.
सक्को देवानमिन्दो च, लंकादीपमसेसकं।
आमन्तेत्वा विस्सकम्मं, अलङ्कारयिनेकधा॥
३५.
नगरस्स चतुद्वारे, वत्तभत्तंहि नेकधा।
महाजनोपभोगत्थं, ठपापेसि नराधिपो॥
३६.
उपोसथे पन्नरसे, अपरन्हे सुमानसो।
पण्डितो राजकिच्चेसु, सब्बालङ्कार मण्डितो॥
३७.
सब्बाहि नाटकत्थीहि, योधेहि सायुधेहि च।
महता च बलोघेन, हत्थिवा जिरथेहि च॥
३८.
नानाविधविभूसेहि, सब्बतो परिवारितो।
आरुय्ह सुरथं अट्ठा, सुसेत च सुसिन्धवं॥
३९.
भूसितं कण्डूलं हत्थिं, कारेत्वा पुरतोसुभं।
सुवण्णचङ्गोटधरो, सोतच्छत्तस्स हेट्ठातो॥
४०.
अट्ठुत्तर सहस्सानि, नागरनारियो सुभा।
सुपुण्णघटभूसायो, तं रट्ठं परिवारयुं॥
४१.
नानापुप्फसमुग्गानि, तथेव दण्डदीपिका।
तत्तका तत्तका एव, धारयित्वान इत्थियो॥
४२.
अट्ठुत्तर सहस्सानि, दारका समलङ्कता।
गहेत्वा परिवारेसुं, नानावण्णधजे सुभे॥
४३.
नानातूरियघोसेहि, अनेकेहि तहिं तहिं।
हत्थसरथसद्देहि, भिज्जन्ते विय भूतले॥
४४.
यन्तो महामेघवनं, सिरिया सो महायसो।
यन्ते’व नन्दनवनं, देवराजा असोभथ॥
४५.
रञ्ञो निग्गमनारम्भे, महातूरिय रवंपुरे।
परिवेणे निसिन्नो’व, सुत्वा सोणुत्तरो यति॥
४६.
निमुज्जित्वा पुथुविया, गन्त्वान नागमन्दिरं।
नागराजस्स पुरतो, तत्थ पातूरहुलहुं॥
४७.
वुट्ठाय अभिवादेत्वा, पल्लङ्के तं निवेसील।
सक्करित्वान नागिन्दो, पुच्छि आगत देसकं॥
४८.
तस्मिं वुत्ते अथोपुच्छि, थेरागमनकारणं।
पत्वा’धिकारं सब्बं सो, सङ्घ सन्देस मब्रुवि॥
४९.
महाथूपे निधानत्थं, बुद्धेन विहिता इध।
तव हत्थगता धातु, देहिता किर मे तुवं॥
५०.
तं सुत्वा नागराजासो, अतीव दोमनस्सि तो।
‘‘पहू अयञ्हि समणो, बलक्कारेन गण्हितुं॥
५१.
तस्मा अञ्ञत्थ नेतब्बा, धातुयो’’इति चिन्तिय।
तत्थ ठितं भागिनेय्यं, आकारेन निवेदयि॥
५२.
नामेन वासुलदत्तो, जानित्वा तस्स इङ्गितं।
गन्त्वा तं चेतियघरं, गिलित्वान करण्डकं॥
५३.
सिनेरुपादं गन्त्वान, कुण्डलावट्टकोसयि।
तियोजनसतं दीघो, भोगोयोजनवट्टवा॥
५४.
अनेकानि सहस्सानि, मापेत्वान फणानि च।
धूपायति पज्जलति, सयित्वा सो महिद्धिको॥
५५.
अनेकानि सहस्सानि, अत्तना सदिसे अहि।
मापयित्वा सयापेसि, समन्ता परिवारिते॥
५६.
बहू देवा च नागा च, ओसरिंसु तहिं तदा।
‘‘युद्धं उभिन्नं नागानं, पसिस्साम मयं’’इति॥
५७.
मातुलो भागिनेय्येन, हटाता धातुयो इति।
ञत्वा’नह थेरं तं, धातुनत्थि मे सन्तिके इति॥
५८.
आदितोप्पभुतिथेरो, तासं धातूनमागमं।
वत्वान नागराजं तं, ‘‘देहि धातू’’ति अब्रुवि॥
५९.
अञ्ञथा सञ्ञापेतुं तं, थेरं सो उरगाधिपो।
आदाय चेतिय घरं, गन्त्वा तं तस्स वण्णयि॥
६०.
अनेकधा अनेकेहि, रतनेहि सुसङ्खतं।
चेतियं चेतियघरं, पस्स भिक्खु सुनिम्मितं॥
६१.
लंकादीपम्हि सकले, सब्बानि रतनानिपि।
सोपानन्ते पाटिकम्पि, नाग्घन्त’ञ्ञेसु का कथा॥
६२.
महासक्कारठानम्हा, अप्पसक्कारठान कं।
धातूनं नयनं नाम, नयुत्तं भिक्खुवो इदं॥
६३.
‘‘सच्चाभिसमयो नाम, तुम्हाकं हीन विज्जति।
सच्चाभिसमयठानं, नेतुं युत्तञ्हि धातुयो’’॥
६४.
‘‘संसार दुक्ख मोक्खाय, उप्पज्जन्ति तथागता।
बुद्धस्सायमधिप्पायो, तेननेस्साम धातुयो॥
६५.
धातुनिधानं अज्जे’व, सो हि राजा करिस्सति।
तस्मा पपञ्चमकरित्वा, लहुं मे देहि धातुयो’’॥
६६.
नागोआहसचे भन्ते, तुवं पस्ससि धातुयो।
गहेत्वा याहि तं थेरो, तिक्खत्तुं तं भणापिय॥
६७.
सुखुमं करं मापयित्वा, थेरो तत्रठितो’वसो।
भागिनेय्यस्स वदने, हत्थं पक्खिप्प तावदे॥
६८.
धातुकरण्डं आदाय, ‘‘तिट्ठ नागा’’ति भासिय।
निमुज्जित्वा पथवियं, परिवेणम्हि उट्ठहि॥
६९.
नागराजा गतो भिक्खु, अम्हेहि वञ्चितो’’इति।
धातु आनयनत्थाय, भागिनेय्यस्स पाहिणि॥
७०.
भागिनेय्यो’थ कुच्छिम्हि, अपस्सित्वा करण्डकं।
परिदेवमानो आगन्त्वा, मातुलस्स निवेदयि॥
७१.
तदा सो नागराजापि, ‘‘वञ्चितम्ह मयं’’इति।
परिदेवि नागा सब्बेपि, परिदेविंसु पीळिता॥
७२.
भिक्खु नागस्स विजये, तुट्ठा देवा समागता।
धातुयो पूजयन्ताता, तेनेव सह आगमुं॥
७३.
परिदेवमाना आगन्त्वा, नागा सङ्घस्स सन्तिके।
बहुधा परिदेविंसु, धाताहरण दुक्खिता॥
७४.
तेसं सङ्घो’नुकम्पाय, थोकं धातुमदापयि।
ते तेन तुट्ठा गन्त्वान, पूजा भण्डानि आहरुं॥
७५.
सक्को रतनपल्लङ्कं, सोण्णचङ्कोटमेव च।
आदाय सह देवेहि, तं ठानं समुपागतो॥
७६.
थेरस्स उग्गतठाने, कारिते विस्सकम्मुना।
पतिट्ठपेत्वा पल्लङ्कं, सुभे रतनमण्डपे॥
७७.
मातुकरण्डमादाय, तस्स थेरस्स हत्थतो।
चङ्कोटके ठपेत्वान, पल्लङ्के पवरेठपि॥
७८.
ब्रह्मा छत्तमधारेसि, सन्तुस्सितो वाळबीजनिं।
मणितालवण्टं सुयामो, सक्को सङ्खं तुसोदकं॥
७९.
चत्तारो तु महाराजा, अट्ठंसु खग्गपाणिनो।
समुग्गहत्था तेत्तिंस, देवपुत्ता महिद्धिका॥
८०.
पारिच्छत्तक पुप्फेहि, पूजयन्ता तहिंठिता।
कुमारियोतु द्वत्तिंस, दण्डदीपधरा ठिता॥
८१.
पलापेत्वा दुट्ठयक्खे, यक्खसेनापति पन।
अट्ठवीसति अट्ठंसु, आरक्खं कुरुमानका॥
८२.
वीणं वादयमानो’व, अट्ठा पञ्चसिखो तहिं।
रङ्गभूमिं मापयित्वा, तिम्परुतुरिय घोसवा॥
८३.
अनेकदेवपुत्ता च, साधुगीतप्पयोजका।
महाकाळो नागराजा, थुयमानो अनेकधा॥
८४.
दिब्बतूरियानि वज्जन्ति, दिब्बसंगीति वत्तति।
दिब्बगन्धादिवस्सानि, वस्सपेन्ति च देवता॥
८५.
सो इन्दगुत्तथेरोतु, मारस्स पटिबाहनं।
चक्कवाळसमं कत्वा, लोहच्छत्तममापयि॥
८६.
मातूनं पुरतो चेव, तत्थ तत्थ च पञ्चसु।
ठानेसु गणसज्झायं, करिंस्व खिलभिक्खवो॥
८७.
तत्था’गमा महाराजा, पहट्ठो दुट्ठगामणि।
सीसेना’दाय आनीते, चङ्कोटम्हि सुवण्णये॥
८८.
ठपेत्वा धातु चङ्कोटं, पतिट्ठापिय आसने।
धातुं पूजीय वन्दित्वा, ठितो पञ्चलीको तहिं॥
८९.
दिब्बच्छत्तादिकानेत्थ, दिब्बगन्धादिकानि च।
पस्सित्वा दिब्बतूरियादि-सद्दे सुत्वा च खत्तियो॥
९०.
अपस्सित्वा ब्रह्मदेवो, तुट्ठो अच्छरियब्भुतो।
धातुछत्तेन पूजेसि, लंकारज्जे’भिसिञ्चि च॥
९१.
‘‘दिब्बच्छत्तं मानुसञ्च, विमुत्तिच्छत्तमेव च।
इति तिच्छित्तधारिस्स, लोकनाथस्स सत्थुनो॥
९२.
तिक्खत्तुमेव मे रज्जं, दम्मी’ति हट्ठमानसो।
तिक्खत्तुमेव धातूनं, लंकारज्जमदासिसो॥
९३.
पूजयन्तो धातुयोता, देवेहि मानुसेहि च।
सह चङ्कोटकेहेव, सीसेनादाय खत्तियो॥
९४.
भिक्खुसङ्घ परिब्युळ्हो, कत्वा थूपं पदक्खिणं।
पाचिनतो आहरित्वा, धातुगब्भम्हि ओतरि॥
९५.
अरहन्तो छन्नवुति-कोटियो थूपमुत्तमं।
समन्ता परिवारेत्वा, अट्ठंसु कतपञ्जली॥
९६.
ओतरित्वा धातुगब्भं, महग्घे सयनेसुभे।
ठपेस्सामिति चिन्तेन्ते, पीतिपुण्णनरिस्सरे॥
९७.
सधातु धातुचङ्कोटो, उग्गन्त्वा तस्स सीसतो।
सत्ततालप्पमाणम्हि, आकासम्हि ठितो ततो॥
९८.
सयं करण्डो विवरि, उग्गन्त्वा धातुयो ततो।
बुद्धवेसं गहेत्वान, लक्खणेब्यञ्जनुज्जलं॥
९९.
गण्डम्बमूले बुद्धो’व, यमकं पाटिहारियं।
अकंसु धरमानेन, सुगतेन अधिट्ठितं॥
१००.
तं पाटिहारियं दिस्वा, पसन्नेकग्गमानसा।
देवामनुस्सा अरहत्तं, पत्ता द्वादस कोटियो॥
१०१.
सेसा फलत्तयं पत्ता, अतीता गणनापथं।
हित्वा’थ बुद्धवेसं ता, करण्डम्हि पतिट्ठयुं॥
१०२.
ततो ओरुय्ह चङ्कोटो, रञ्ञो सीसे पतिट्ठहि।
सहिन्दगुत्तथेरेन, नाटकीहि च सो पन॥
१०३.
धातुगब्भंपरिहरं, पत्वान सयनं सुभं।
चङ्कोटं रतनपल्लङ्के, ठपयित्वा जुतिन्धरो॥
१०४.
धोवित्वान पुनोहत्थे, गन्धवासित वारिना।
चतुज्जातियगन्धेन, उब्बतेत्वा सगारवो॥
१०५.
करण्डं विवरित्वान, तागहेत्वान धातुयो।
इति चिन्तयि भूमिन्दो, महाजनहितत्थिको॥
१०६.
अनाकुलं केहिचिपि, यदि हेस्सन्ति धातुयो।
जनस्स सरणं हुत्वा, यदि ठस्सन्ति धातुयो॥
१०७.
सत्थुनिपन्नाकारेन, परिनिब्बानमञ्चके।
निपज्जन्तु सुपञ्ञत्ते, सयनम्हि महारहे॥
१०८.
इति चिन्तिय सो धातू, ठपेसि सयनुत्तमे।
तदा कारा धातुयो च, सहिंसु सयनुत्तमे॥
१०९.
आसळ्हीसुक्कपक्खस्स, पन्नरसउपोसथे।
उत्तरासळ्हनक्खत्ते, एवं धातुपतिट्ठिता॥
११०.
सह धातुपतिट्ठाना, अक्खम्पित्थ महामही।
पाटिहीरानिनेकानि, पवत्तिंसु अनेकधा॥
१११.
राजा पसन्नोधातुता, सेतच्छत्तेन पूजयि।
लंकाय रज्जं सकलं, सत्ताहानि अदासि च॥
११२.
काये च सब्बालङ्कारं, धातुगब्भम्हि पूजयि।
तथानाटकियो’मच्छा, परिसा देवतापि च॥
११३.
वत्थगुळघतादीनि, दत्वा सङ्घस्स भूपति।
भिक्खूहि गणसज्झायं, कारेत्वा’खिलरत्तियं॥
११४.
पुनाहनि पुरेभेरिं, चारेसि ‘‘सकला जना।
विन्दन्तु धातुसत्ताहं, इमं’’ति जनताहितो॥
११५.
इन्दगुत्तो महाथेरो, अदिट्ठासि महिद्धिको।
‘‘धातु वन्दितुकामाये, लंकादीपम्हि मानुसा॥
११६.
तङ्खणंयेव आगन्त्वा, वन्दित्वा धातुयो इध।
यथा सकं घरं यन्तु’’, तं यथाधिट्ठितं अहु॥
११७.
सो महाभिक्खुसङ्घस्स, महाराजा महायसो।
महादानं पवत्तेत्वा, तं सत्ताहं निरन्तरं॥
११८.
आचिक्खिधातुगब्भम्हि, किच्चं निठापितं मया।
धातुगब्भपिधानंतु, सङ्घो जानितुमरहति॥
११९.
सङ्घो ते द्वे सामणेरे, तस्मिं कम्मे नियोजयि।
पिदहिंसु धातुगब्भं, पासाणेना’हटेन ते॥
१२०.
‘‘मालेत्थ मा मिलायन्तु, गन्धासुस्सन्तुमा इमे।
मा निब्बायन्तु दीपाव, मा किञ्चापि विवज्जतु॥
१२१.
मेदवण्ण छ पासाणा, सन्धियन्तुनिरन्तरा’’।
इति घीणासवा एत्थ, सब्बमेतं अधिट्ठयुं॥
१२२.
आणापेसि महाराजा, ‘‘यथासत्तिं महाजनो।
धातुनिधानकाने’त्थ, करोतू’’ति हितत्थिको॥
१२३.
महाधातुनिधानस्स, पिट्ठिम्हि च महाजनो।
अका सहस्स धातुनं, निधानानि यथाबलं॥
१२४.
पिदहापियतं सब्बं, राजाथूपं समापयि।
चतुरस्स च यञ्चेत्थ, चेतियम्हि समापयि॥
१२५.
पुञ्ञानि एवममलानि सयञ्चसन्तो,
कुब्बन्ति सब्बविभवुत्तमपत्ति हेतु।
कारेन्ति चापिहि’खिला परिसुद्धचित्ता,
नानाविसेसजानता परिवारहेतू’’ति॥
सुजनप्पसाद संवेगत्थाय कते महावंसे
धातुनिधानं नाम
एकतिंसतिमो परिच्छेदो।