२८ एकूनतिंसतिम परिच्छेद

एकूनतिंसतिम परिच्छेद

थूपारम्भो

१.
एवं समत्ते सम्भारे, वेसाखपुण्णमासीयं।
पत्ते विसाखनक्खत्ते, महाथूपत्थमारभि॥
२.
हारेत्वान तहिं थूपं, थूपठानमखाणयि।
सत्थहत्थो महीपालो, थिरी कातुं मनेकधा॥
३.
योधेहि आहरापेत्वा, गुळपासाणके तहिं।
कूटेहि आहनापेत्वा, पासाणे चुण्णिते अथ॥
४.
चम्मवनद्ध पादेहि, महाहत्थीहि मद्दयि।
भूमिया थिरीभावत्थं, अत्थानत्थविचक्खणो॥
५.
आकास गङ्गापतित-ट्ठाने सतततिन्तके।
मत्तिका सुखुमा तत्थ, समन्ता तिं सयोजने॥
६.
नवनीत मत्तिका’तेसा, सुखुमत्ता पपुच्‍चति।
खीणासवा सामणेरा, मत्तिका आहरुं ततो॥
७.
मत्तिका अत्थरापेसि, तत्थ पासाणकोट्टिमे।
इट्ठका अत्थरापेसि, मत्तिको परिइस्सरो॥
८.
तस्सो परिखरसुधं, कुरुविन्दं ततोपरि।
तस्सो परिअयोजालं, मरुम्बन्तु ततोपरं॥
९.
आहटं सामणेरेहि, हिमवन्ता सुगन्धकं।
सन्थरापेसि भूमिन्दो, फळिकन्तु ततोपरि॥
१०.
सीलायो सन्थरापेसिच्छ फळिकसन्थरो परि।
सब्बत्थ मत्तिकाकिच्‍चे, नवनीतव्हया अहु॥
११.
निय्यासेन कपिट्ठस्स, सन्‍नितेन रसोदके।
अट्ठङ्गुलं बहलएता, लोहपट्टं सीलोपरि॥
१२.
मनोसिलायतिलते-लसन्‍निताय ततो परि।
सत्तङ्गुलं सज्‍जुपट्टं, सन्थरेसि रथेसभो॥
१३.
महाथूप पतिट्ठान-ठाने एवं महीपति।
कारेत्वा परिकम्मानि, विप्पसन्‍नेन चेतसा॥
१४.
आसळ्ही सुक्‍कपक्खस्स, दिवसम्हि चतुद्दसे।
कारेत्वा भिक्खुसङ्घस्स, सन्‍निपातमिदं वदि॥
१५.
महाचेतिय मत्थाय, भदन्तामङ्गलिट्ठकं।
पतिट्ठापेस्सं स्वे एत्थ, सब्बो सङ्घो समेतुनो॥
१६.
बुद्ध पूजा पयोगेन, महाजनहीतत्थिको।
‘‘महाजनो’ पोसथिको, गन्धमालादिगण्हिय॥
१७.
महाथूप पतिट्ठान-ठानं यातु सुवे’’इति।
चेतिय ठान भूसाय, अमच्‍चे च नियोजयि॥
१८.
आणापिता नरिन्देन, मुनिनो पियगारवा।
अनेकेहि पकारेहि, ते तं ठानमलङ्करुं॥
१९.
नगरं सकलञ्‍चेव, मग्गञ्‍चेव इधागतं।
अनेकेहि पकारेहि, अलङ्कारयि भूपति॥
२०.
पभाते च चतुद्वारे, नगरस्स ठपापयि।
नहापिते नहापके च, अप्पके च बहूतथा॥
२१.
वत्थानि गन्धमाला च, अन्‍नानि मधुरानि च।
महाजनत्थं भूमिन्दो, महाजनहिते रतो॥
२२.
पटियत्तानि एतानि, सादियित्वा यथारुचि।
पोराजानपदाचेव थूपठानमुपागमुं॥
२३.
सुमण्डितेहि नेकेहि, ठानन्तर विधानतो।
आरक्खितो अमच्‍चेहि, यथाठानं महीपति॥
२४.
सुमण्डिताहि नेकाहि, देवकञ्‍ञूपमाहि च।
नाटकीहि परिब्बुळ्हो, सुमण्डित पस्साधितो॥
२५.
चत्तालीस सहस्सेहि, नरेहि परिवारितो।
नाना तूरिय सङ्घुट्ठो, देवराज विलासवा॥
२६.
महाथूप पतिट्ठानं, ठानाठान विचक्खणो।
अपरण्हे उपागञ्छि, नन्दयन्तो महाजनं॥
२७.
अट्ठुत्तरसहस्सं सो, साटकानिट्ठपापिय।
पुटबद्धानि मज्झम्हि, चतुपस्से ततो पन॥
२८.
वत्थानि रासींकारेसि, अएनकानि महीपति।
मधुसप्पि गुळादीहि च, मङ्गलत्थं ठपापयि॥
२९.
नानादेसेहिपा’गञ्छुं, बहवो भिक्खवो इध।
इध दीपट्ठसङ्घस्स, का कथाव इधागमे॥
३०.
थेरो’ सीति सहस्सानि, भिक्खू आदाय आगमा।
राजगहस्स सामन्ता, इन्दगुत्तो महागणी॥
३१.
सहस्सानि’सिपतना, भिक्खूनं द्वादसा’दिय।
धम्मसेनो महाथेरो, चेतियठानमागमा॥
३२.
सट्ठिभिक्खुसहस्सानि, आदाय इधमागमा।
पीयदस्सी महाथेरो, जेताराम विहारतो॥
३३.
वेसाली महावनतो, थेरोरु बुद्धरक्खितो।
अट्ठारस सहस्सानि, भिक्खू आदाय आगमा॥
३४.
कोसम्बी घोसितारामा, थेरोरु धम्मरक्खितो।
तिंसभिक्खुसहस्सानि, आदाय इध आगमा॥
३५.
आदायुज्‍जेनीयं थेरो, दक्खिण गिरितो यति।
चत्तारीस सहस्सानि, अगोरु सङ्घरक्खितो॥
३६.
भिक्खूनं सतसहस्सं, सट्ठसहस्सानि चा’दिय।
पुप्फपुरे’सोकरामा, थेरो मित्तिण्ण नामको॥
३७.
दुवे सतसहस्सानि, सहस्सानि असीति च।
भिक्खू गहेत्वानु’त्तिण्णो, थेरो कस्मिरमण्डला॥
३८.
चत्तारीसत सहस्सानि, सहस्सानि च सट्ठि च।
भिक्खू पल्‍लवभोगम्हा, महादेवो महामती॥
३९.
योननगरा’लसन्दासो, योन महाधम्मरक्खितो।
थेरो तिंस सहस्सानि, भिक्खू आदाय आगमा॥
४०.
वञ्झाटविवत्तनिया, सेनासना तु उत्तरो।
थेरो सट्ठिसहस्सानि, भिक्खू आदाय आगमा॥
४१.
चित्तगुत्तो महाथेरो, बोधिमण्डविहारतो।
तिंस भिक्खुसहस्सानि, आदियित्वा इधागमा॥
४२.
चन्दगुत्तो महाथेरो, वनवासपदेसतो।
आगासीति सहस्सानि, आदियित्वा यती इध॥
४३.
सूरियगुत्तोमहाथेरो, केलासम्हा विहारतो।
छन्‍नवुति सहस्सानि, भिक्खूआदाय आगमा॥
४४.
भिक्खूनं दीपवासिनं, आगतानञ्‍च सब्बसो।
गणनाय परिच्छेदो, पोराणेहि न भासितो॥
४५.
समागतानं सब्बेसं, भिक्खुनं तं समागमे।
वुत्ता खीणासवायेव, ते छन्‍नवुतिकोटियो॥
४६.
ते महाचेतियठानं, परिवारेत्वा यथारहं।
मज्झे ठपेत्वा ओकासं, रञ्‍ञो अट्ठंसु भिक्खवो॥
४७.
पविसित्वा तहिं राजा, भिक्खुसङ्घं तथा ठितं।
दिस्वा पसन्‍नचित्तेन, वन्दित्वा हट्ठमानसो॥
४८.
गन्धमालाहि पूजेत्वा, कत्वान तिपदक्खिणं।
मज्झे पुण्णघटठानं, पविसित्वा समङ्गलं॥
४९.
सुवण्णखीले पटिमुक्‍कं, परिब्भमनदण्डकं।
राजतेन कतं सुद्धं, सुद्धपीति बलोदयो॥
५०.
गाहयित्वा अमच्‍चेन, मण्डितेन सुजातिना।
अभिमङ्गलभूतेन, भूतभूतिपरायणो॥
५१.
महन्तं चेतियावट्टं, कारेतुं कतनिच्छयो।
भमापयितु मारद्धो, परिकम्मित भूमियं॥
५२.
सिद्धत्थो नाम नामेन, महाथेरो महिद्धिको।
तथाकरोन्तं राजानं, दीघदस्सी निवारयि॥
५३.
‘‘एवं महन्तं थूपञ्‍च, अयं राजा’रभिस्सति।
थूपे अनिट्ठितेयेव, मरणं अस्स हेस्सति॥
५४.
भविस्सति महन्तो च, थूपोदुप्पटिसङ्खरो।
इति सो नागतं पस्सं, महन्तत्तं निवारयि॥
५५.
सङ्घस्स च अनुञ्‍ञाय, थेरो सम्भावनायच।
महन्तं कत्तुकामो’पि, गण्हित्वा थेरभासितं॥
५६.
थेरस्स उपदेसेन, तस्स राजा अकारयि।
मज्झिमं चेतियावट्टं, पतिट्ठापेतुमिट्ठिका॥
५७.
सोवण्णरजते चेव, घटे मज्झेट्ठपापयि।
अट्ठट्ठ अट्ठितुस्साहो, परिवारिय ते पन॥
५८.
अट्ठुत्तरसहस्सञ्‍च, ठपापेसि नवे घटे।
अट्ठुत्तरे अट्ठुत्तरे, वत्थानं तु सते पन॥
५९.
इट्ठिकापवरा अट्ठ, ठपापेसि विसुं विसुं।
सम्मतेन अमच्‍चेन, भूसितेन अनेकधा॥
६०.
ततो एकं गाहयित्वा, नानामङ्गलसङ्खते।
पुरित्थिमदिसाभागे, पठमं मङ्गलित्थिकं॥
६१.
पतिट्ठापेसि सक्‍कच्‍चं, मनुञ्‍ञे गन्धकद्दमे।
जातिसुमन पुप्फेसु, पूजितेसु तहिं पन॥
६२.
अहोसि पुथवीकम्पो, सेसा सत्तापि सत्तहि।
पत्तिट्ठापेस’ मच्‍चेहि, मङ्गलानि च कारयि॥
६३.
एवं असाळ्हमासस्स, सुक्‍कपक्खे’भिसम्मते।
उपोसथे पन्‍नरसे, पतिट्ठापेसि इट्ठिका॥
६४.
चतुद्दिसं ठिते तत्थ, महाथेरे अनासवे।
वन्दित्वा पूजयित्वा च, सुप्पतितो कमेन सो॥
६५.
पुब्बुत्तरं दिसं गन्त्वा, पियदस्सिं अनासवं।
वन्दित्वान महाथेरं, अट्ठासि तस्स सन्तिके॥
६६.
मङ्गलं तत्थ वड्ढेन्तो, तस्स धम्ममभासिसो।
थेरस्स देसना तस्स, जनस्सा’होसि सात्थिका॥
६७.
चत्तालीससहस्सानं, धम्माभिसमयो अहु।
चत्तालीससहस्सानं, सोतापत्तिफलं अहु॥
६८.
सहस्सं सकदागामि, अनागामि च तत्तका।
सहस्संयेव अरहन्तो, तत्थ’हेसुं गिहीजना॥
६९.
अट्ठारससहस्सानि, भिक्खूभिक्खुनियो पन।
चुद्दसेव सहस्सानि, अरहत्ते पतिट्ठयुं॥
७०.
एवम्पपसन्‍नमतिमा रतनत्तयम्हि,
चागामिमुत्तमनसाजनताहि तेन।
लोकत्थसिद्धि परमा भवतीति ञत्वा,
सद्धादिनेकगुणयोग रतिं करेय्याति॥
सुजनप्पसादसं वेगत्थाय कते महावंसे
थूपारम्भो नाम
एकूनतिंसतिमो परिच्छेदो।