सत्तवीसतिम परिच्छेद
लोहपासादमहो
१.
ततो राजा विचिन्तेसि, विस्सुतं सुस्सुतं सुतं।
महापञ्ञो सदा पुञ्ञो, पञ्ञाय कतनिच्छयो॥
२.
‘‘दीपप्पसादको थेरो, राजिनो अय्यकस्स मे।
एवं किराहनत्ता ते, दुट्ठगामणिभूपति॥
३.
महापुञ्ञो महाथूपं, सोण्णमालिं मनोरमं।
वीसंहत्थसतं उच्चं, कारेस्सति अनागते॥
४.
पुनो उपोसथागारं, नानारतनमण्डितं।
नवभूमं करित्वान, लोहपासाद मेव च॥
५.
इति चिन्तिय भूमिन्दो, लिखित्वेवं ठपापितं।
पेक्खापेन्तो राजगेहे, ठितं एव करण्डके॥
६.
सोवण्णपट्टं लद्धान, लेखं तत्थ अवाचयि।
‘‘चत्तालीससतं वस्सं, अतिक्कम्म अनागते॥
७.
काकवण्णसुतो दुट्ठ-गामणिमनुजाधिपो।
इदञ्चिदञ्च एवञ्च, कारेस्सती’’ति वाचितं॥
८.
सुत्वा हट्ठो उदानेत्वा, अप्पोट्ठेसि महीपति।
ततो पातो’व गन्त्वान, महामेघवनं सुभं॥
९.
सन्निपातं कारयित्वा, भिक्खुसङ्घस्स अब्रवि।
‘‘विमानतुल्यं पासादं, कारयिस्सामि वो अहं॥
१०.
दिब्बं विमानं पेसेत्वा, तदा लेखं अदाथ मे’’।
भिक्खुसङ्घो विसज्जेसि, अट्ठ खीणासवे तहिं॥
११.
कस्सपमुनिनो काले, असोको नाम ब्राह्मणो।
अट्ठ सलाकभत्तानि, सङ्घस्स परिणामिय॥
१२.
भरणिं नाम दासिं सो, ‘‘निच्चं देही’’ति अब्रवि।
दत्वा सा तानि सक्कच्चं, यावजीवं ततो चुता॥
१३.
आकासट्ठविमानम्हि, निब्बत्तिरुचिरे सुभे।
अच्छरानं सहस्सेन, सदा’सि परिवारिता॥
१४.
तस्सा रतनपासादो, द्वादसयोजनुग्गतो।
योजनानं परिक्खेपो, चत्तालीसञ्च अट्ठ च॥
१५.
कूटागारसहस्सेन, मण्डितो नवभूमिको।
सहस्सगब्भसम्पन्नो, राजमानो चतुम्मुखो॥
१६.
सहस्ससङ्खसंवुत्ति, सीहपञ्जर नेत्तवा।
सकिङ्कणिकजालाय, सज्जितो वेदिकाय च॥
१७.
अम्बलट्ठिकपासादो, तस्स मज्झे ठितो अहु।
सन्तमतो दिस्समानो, पग्गहितधजाकुलो॥
१८.
तावतिंसञ्च गच्छन्ता, दिस्वा थेरं तमेव ते।
हिङ्गुलेन तदा लेखं, लेखयित्वा पटे ततो॥
१९.
निवत्तित्वान आगन्त्वा, पटं सङ्घस्स दस्सयुं।
सङ्घो पटं गहेत्वा तं, पाहेसि राजसन्तिकं॥
२०.
तं दिस्वा सुमनो राजा, आगम्माराम मुत्तमं।
आलेखतुल्यं कारेसि, लोहपासाद मुत्तमं॥
२१.
कम्मारम्भनकालेव, चतुद्वारम्हि भोगवा।
अट्ठसतसहस्सानि, हिरञ्ञानि ठपापयि॥
२२.
पुटसहस्स वत्थानि, द्वारे द्वारे ठपापयि।
गुळ तेलसक्खरमधु-पुरा चानेक चाटियो॥
२३.
‘‘अमूलककम्म मेत्थ, न कातब्ब’’न्ति भासिय।
अग्घापेत्वा कतं कम्मं, तेसं मूलमदापयि॥
२४.
हत्थसतं हत्थसतं, आसि एकेक पस्सतो।
उच्चतो तत्तकोयेव, पासादो हि चतुम्मुखो॥
२५.
तस्मिं पासाद सेट्ठस्मिं, अहेसुं नवभूमियो।
एकेकिस्सा भूमिया च, कूटागारसतानि च॥
२६.
कूटागारानि सब्बानि, सज्झुना खचिता न’युं।
पवालवेदिका तेसं, नानारतन भूसिता॥
२७.
नानारतन चित्तानि, तासं पदुमकानि च।
सज्झकिंकिणिकापन्ति-परिक्खित्ताव ता अहु॥
२८.
सहस्सं तत्थ पासादो, गब्भा आसुं सुसङ्खता।
नानारतन खचिता, सीहपञ्जरनेत्तवा॥
२९.
नारिवाहनयानन्तु, सुत्वा वेस्सवणस्स सो।
तदा कारमकारेसि, मज्झे रतनमण्डपं॥
३०.
सीहब्यग्घादिरूपेहि, देवता रूपकेहि च।
अहु रतनमयोहे’स, थम्भेहि च विभूसितो॥
३१.
मुत्ताजालपरिक्खेपो, मण्डपन्ते समन्ततो।
पवालवेदिका चेत्थ, पुब्बे वुत्तविधा अहु॥
३२.
सत्तरतन चित्तस्स, वेमज्झे मण्डपस्स तु।
रुचिरो दन्तपल्लङ्को, रम्मो फलिकसन्थरो॥
३३.
दन्तमयापस्सये’त्थ, सुवण्णमय सूरियो।
सज्झुमये चन्दिमा च, तारा च मुत्तका मया॥
३४.
नानारतन पदुमानि, तत्थ तत्थ यथारहं।
जातकानि च तत्थेव, आसुं सोण्णलतन्तरे॥
३५.
महग्घपच्चत्थरणे, पल्लङ्के’ति मनोरमे।
मनोहरा’सिट्ठपिता, रुचिरं दन्तबीजनी॥
३६.
पवालपादुका तत्थ, फलिकम्हि पतिट्ठिता।
सेतच्छत्तं सज्झुदण्डं, पल्लङ्को’परिसोभथ॥
३७.
सत्तरतन मयानेत्थ, अट्ठमङ्गलिकानि च।
चतुप्पदानं पन्ती च, मणिमुत्तन्तरा अहुं॥
३८.
रजतानञ्च घण्टानं, पन्ती भत्तन्तलम्बिता।
पासादछत्तपल्लङ्क-मण्डपा’सुं अनग्घिका॥
३९.
महग्घ पञ्ञपापेसि, मञ्चपीठं यथारहं।
तथेव भूमत्थरणं, कम्बलञ्च महारहं॥
४०.
आचाम कुम्भिसोवण्णा, उलुङ्को च अहु तहिं।
पासाद परिभोगेसु, सेसेसु च कथा’ वका॥
४१.
चारुपाकार परिवारो,
सो चतुद्वारकोट्ठको।
पासादो’लङ्कतो सोभि,
तावतिंस सभा विय॥
४२.
तम्ब लोहिट्ठकाहे’सो,
पासादो छादितो अहु।
लोह पासाद वोहारो,
तेन तस्स अजायथ॥
४३.
नट्ठिते लोहपासादे, सो सङ्घं सन्निपातयि।
राजा सङ्घो सन्निपति, मरिचवट्टिमहे विय॥
४४.
पुथुज्जना’व अट्ठंसु, भिक्खू पठमभूमियं।
तेपिटका दुतियाय, सोतापन्नादयो पन॥
४५.
एके केयेव अट्ठंसु, ततियादीसु भूमिसु।
अरहन्तो च अट्ठंसु, उद्धं चतूसु भूमिसु॥
४६.
सङ्घस्स दत्वा पासादं, दक्खिणम्बुपुरस्सरं।
राजा’दत्थ महादानं, सत्ताहं पुब्बकं पिय॥
४७.
पासाद महचत्तानि, महाचागेन राजिना।
अनग्घानि ठपेत्वान, अहेसुं तिंसकोटियो॥
४८.
निस्सारे धननिचये विसेससारं,
ये दानं परिगणयन्ति साधुपञ्ञा।
ते दानं विपुलमपेत चित्तसङ्गा,
सत्तानं हितपरमा ददन्ति एवंति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
लोकहपासादमहो नाम
सत्तवीसतिमो परिच्छेदो।