२५ छब्बीसतिम परिच्छेद

छब्बीसतिम परिच्छेद

मरिचवट्टिकविहारमहो

१.
एकच्छत्तं करित्वान, लंकारज्‍जं महायसो।
नानन्तरं संविदहि, योधानं सो यथारहं॥
२.
थेरपुत्ताभयो योधो, दिय्यमानं न इच्छितं।
पुच्छितोव किमत्थन्ति, युद्धमत्थीति अब्रवि॥
३.
एकरज्‍जे कते युद्धं, किनामत्तीति पुच्छितो।
युद्धं किलेस चोरेहि, करिस्सामि सुदुज्‍जयं॥
४.
इच्‍चेव माह तं राजा, पुनप्पुनं निसेधयि।
पुनप्पुनं सोयाचित्वा, रञ्‍ञोनुञ्‍ञाय पब्बजि॥
५.
पब्बजित्वा च कालेन, अरहत्तमपापुणि।
पञ्‍चखीणासवसत-परिवाएरा अहोसि च॥
६.
छत्तमङ्गल सत्ताहे, गते गतभयो’ भयो।
राजा कता भिसेकोव, महता विभवेन सो॥
७.
तिस्सवापि’मगा कीळ-विधिना समलङ्क तं।
कीळितुं अभिसित्तानं, चारित्तञ्‍चा नुरक्खितुं॥
८.
रञ्‍ञो परिच्छदं सब्बं, उपायनसतानि च।
मरिचवट्टिविहारस्स, ठानम्हि ठपयिंसु च॥
९.
तत्थेव थूपठानम्हि, सधातुं कुन्तमुत्तमं।
ठपेसुं कुन्तधरका, उजुकं राजमानुसा॥
१०.
सहोरोधो महाराजा, कीळित्वा सलिले दिवा।
सायमाहं गमिस्साम, कुन्तं वड्ढेथ भो’’इति॥
११.
चालेतुं तं न सक्खिंसु, कुन्तं राजाधिकारिका।
गन्धामालाहि पूजेसुं, राजसेनासमागता॥
१२.
राजा महन्तं अच्छेरं, दिस्वा तं हट्ठमानसो।
विधाय तत्थ आरक्खं, पविसित्वा पुरं ततो॥
१३.
कुन्तं परिक्खिपापेत्वा, चेतियं तत्थ कारयि।
थूपं परिक्खिपापेत्वा, विहारञ्‍च अकारयि॥
१४.
तीहि वस्सेहि निठासि, विहारो सो नरिस्सरो।
सङ्घं ससन्‍निपातेसि, विहरमहाकारणा॥
१५.
भिक्खुनं सतसहस्सानि, तदा भिक्खुनियो पन।
नवुति च सहस्सानि, अभविंसु समागता॥
१६.
तस्मिं समागमे सङ्घं, इदमाक महीपति।
‘‘सङ्घं भन्ते विसरित्वा, भुञ्‍जिं मरिचवट्टिकं॥
१७.
हस्से’तं दण्डकम्मं मे, भवतूति अकारयि।
सचेतियं मरिचवट्टि-विहारं सुमनोहरं॥
१८.
पतिग्गण्हातु तं सङ्घो, इति सो दक्खिणोदकं।
पातित्वा भिक्खुसङ्घस्स, विहारं सुमनो अदा॥
१९.
विहारे तं समन्तापि, महन्तं मण्डपं सुभं।
कारेत्वा तत्थ सङ्घस्स, महादानं पवत्तयि॥
२०.
पादे पतिट्ठापेत्वापि,
जले अभयवापिया।
कतो सो मण्डपो आसि,
सेसो कासे कथावका॥
२१.
सत्ताहं अन्‍नपानादिं, दत्वान मनुजाधिपो।
अदा सामणकं सब्बं, परिक्खारं महारहं॥
२२.
अहु सतसहस्सग्घो, परिक्खारो स आदिको।
अन्ते सहस्सग्घनको, सब्ब सङ्घो च तंलभि॥
२३.
युद्धे दाने च सूरेन, सूरिना रतनत्तये।
पसन्‍नामलचित्तेन, सासनुजोत नत्थिना॥
२४.
रञ्‍ञा कतञ्‍ञुना तेन, थूपकारापनादितो।
विहार महनन्तानि, पूजेतुं रतनत्तयं॥
२५.
परिच्‍चत्तधनाने’त्थ, अनग्घानि विमुञ्‍चिय।
सेसानि होन्ति एकाय, ऊनवीसतिकोटियो॥
२६.
तोगा दसद्धविध दोसविदूसितापि,
पञ्‍ञाविसेस सहितेहि जनेहि पत्ता।
होन्तेव पञ्‍चगुणयोग गहितसारं,
इच्‍चस्स सारगहणे मतिमायतेय्याति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
मरिचवट्टिकविहारमहोनाम
छब्बीसतिमो परिच्छेदो।