पञ्चवीसतिम परिच्छेद
दुट्ठगामणि विजयो
१.
दुट्ठगामणिराजा’थ , कत्वान जनसङ्गहं।
कुन्ते धातुं निधापेत्वा, सयोग्गबलवाहनो॥
२.
गन्त्वा तिस्समहारामं, वन्दित्वा सङ्घमब्रवि।
‘‘पारगङ्गं गमिस्सामि, जोतेतुं सासनं अहं॥
३.
सक्कातुं भिक्खवो देथ, अम्हेहि सहगामिनो।
मङ्गलञ्चेव रक्खा च, भिक्खूनं दस्सनं हिनो॥
४.
अदासि दण्डकम्मत्थं, सङ्घो पञ्चसतं यती।
भिक्खुसङ्घतमादाय, ततो निक्खम्म भूपति॥
५.
सोधापेत्वान मलये, इधागमनमञ्जसं।
कण्डुलं हत्थिमारुय्ह, योधेहि परिवारितो॥
६.
महता बलकायेन, युद्धाय अभिनिक्खमि।
महागामेन सम्बद्धा, सेनागा’गुत्तहालकं॥
७.
महियङ्गणमागम्म, छत्तं दमिळमग्गही।
घातेत्वा दमिळे तत्थ, आगन्त्वा अम्बतित्थकं॥
८.
गङ्गा परिखासम्पन्नं, तित्थम्बदमिळं पन।
युज्झं चतूहि मा सेहि, कतहत्थं महब्बलं॥
९.
मातरं दस्सयित्वान, तेन लेसेन अग्गहि।
ततोओरुय्ह दमिळे, सत्तराजे महब्बले॥
१०.
एकाहेनेव गण्हित्वा, खेमं कत्वा महब्बलो।
बलस्सा’दा धनं तेन, खेमारामोति वुच्चति॥
११.
महाकोट्ठन्तरे सोब्भे, दोणो गवरमग्गही।
हालकोले इस्सरियं, नाळिसोब्भम्हि नाळिकं॥
१२.
दीघाभयगल्लकम्हि, गण्हि दीघाभयम्पि च।
कच्छिपिट्ठे कपिसीसं, चतुमासेन अग्गहि॥
१३.
कोटनगरे कोटञ्च, ततो हालवहाणकं।
वहिट्ठे वहिट्ठदमिळं, गामणिम्हि च गामणिं॥
१४.
कुम्भगामम्हि कुम्भञ्च, नन्दिगामम्हि नन्दिकं।
गण्हि खाणुं खाणुगामे, द्वे तु तम्बुण्णमे पन॥
१५.
मातुलं भागिनेय्यञ्च, तम्बउण्णमनामके।
जम्बुचग्गही सोसो च, गामो’हु तं तदव्हयो॥
१६.
‘‘अजानित्वा सकंसेनं, घातेन्ति सजना’’ इति।
सुत्वान सच्चकिरियं, अकरी तत्थ भूपति॥
१७.
रज्जसुखाय वायामो, नायं मम कदाचिपि।
सम्बुद्ध सासनस्सेव, ठपनाय अयं मम॥
१८.
तेन सच्चेन मेसेना-कायोपगतभण्डिकं।
जालवण्णंव होतूति, तं तथेवतदा अहु॥
१९.
गङ्गातीरम्हि दमिळा, सब्बे घातितसेसका।
विजितं नगरं नाम, सरणत्थाय पाविसुं॥
२०.
फासुके अङ्गणठाने, खन्धावारं निवेसयि।
तं खन्धावार…..ठीति, नामेना’होसि पाकटं॥
२१.
विजितनगरगाहत्थं, वीमंसन्तो नराधिपो।
दिस्वा’यन्तं नन्दिमित्तं, विसज्जापेसि कण्डुलं॥
२२.
गण्हितुं आगतं हत्थिं, नन्दीमित्तो करेहितं।
उभो दन्ते पीळयित्वा, उक्कुटिकं निसीदयि॥
२३.
हत्थिना नन्दिमित्तो तु, यस्मा यत्थ अयुज्झि सो।
तस्मा तत्थ ततो गामो, हत्थिपोरोति वुच्चति॥
२४.
वीमंसित्वा उभो राजा, विजितं नगरं अगा।
योधानं दक्खिणद्वारे, सङ्गामो आसि भिंसनो॥
२५.
पुरत्थिमम्हि द्वारम्हि, सो वेळुसुमनो पन।
अनेक सङ्खे दमिळे, अस्सारुळ्हे अघातयि॥
२६.
द्वारं थकेसुं दमिळा, राजा योधे विसज्जयि।
कण्णुलो नन्दिमित्तो च, सुरनिमिलो च दक्खिणे॥
२७.
महासोणो च गोट्ठो च,
थेर पुत्तो च ते तयो।
द्वारेसु तीसु कम्मानि,
इतरेसु तदा करुं॥
२८.
नगरं तं तिपरिखं, उच्चपाकार गोपितं।
अयोकम्मकतद्वारं, अरीहि दुप्पधंसियं॥
२९.
जाणूहि ठत्वा दाठाहि, भिन्दित्वान सिलायुधा।
इट्ठका चेव हत्थि सो, अयोद्वारमुपागमि॥
३०.
गोपुरट्ठा तु दमिळा, खिपिंसु विविधा’युधे।
पक्कं अयोगुळञ्चेव, कथिकञ्च सिलेसिकं॥
३१.
पिट्ठिं खित्ते सिलेसम्हि, धूपायन्ते’थ कण्डुलो।
वेदनट्टो’दकठानं, गन्त्वान तत्थ ओगही॥
३२.
न इदं सुरापाणं ते, अयोद्वार विघाटनं।
गच्छ द्वारं विघाटेहि, इच्चाहगोट्ठयिम्बरो॥
३३.
सो मानं जनयित्वान, कोञ्चं कत्वा गजुत्तमो।
उदका उट्ठहित्वान, थले अट्ठासि दप्पवा॥
३४.
हत्थिवज्जे वियोजेत्वा, सिलेसं ओसधं अका।
राजा आरुय्ह हत्थिं तं, कुम्भे फुसियपाणिना॥
३५.
‘‘लंकादीपम्हि सकले, रज्जं ते तात कण्डुल।
दम्मी’’ति तं तोसयित्वा, भोजेत्वा वरभोजनं॥
३६.
वेठयित्वा साटकेन, कारयित्वा सुवम्मितं।
सत्तगुणं माहिसचम्मं, बन्धेत्वा चम्मपिट्ठियं॥
३७.
तस्सो’ परितेलचम्मं, दापेत्वा तं विसज्जयि।
असनीविय गज्जन्तो, सो गहेत्वा’पद्दवे सह॥
३८.
पदरं विज्झि दाठाहि, उम्मारं पदसा’हनि।
सद्धारबाहं तं द्वारं, भूमियं सरवं पति॥
३९.
गोपुरे दब्बसम्भारं, पतन्तं हत्तिपिट्ठियं।
बाहाहि परिहरित्वान, नन्दीमित्तो पवट्टयि॥
४०.
दिस्वान तस्स किरियं, कण्डुलो तुट्ठमानसो।
दाठापीठनवेरं तं, छड्ढेसि पठमं कतं॥
४१.
अत्थनो पिट्ठितोयेव, पवेसत्थाय कण्डुलो।
निवत्तित्वान ओलोकि, योधं तत्थ गजुत्तमो॥
४२.
‘‘हत्थिनाकतमग्गेन, नप्पवेक्खामहं’’इति।
नन्दीमित्तो विचिन्तेत्वा, पाकारं हनि बाहुना॥
४३.
सो अट्ठारसहत्थुच्चो, पतिअट्ठुसभो किर।
ओलोकि सुरनिमलं, अनिच्छं सोपि तं पथं॥
४४.
लङ्घयित्वान पाकारं,
नगरब्भन्तरे पति।
भिन्दित्वा द्वारमेकेकं,
गोट्ठो सोणोव पाविसि॥
४५.
हत्ती गहेत्वा रथचक्कं, मित्तो सकटपञ्जरं।
नाळिकेरतरुं गोट्ठो, निम्मलो खग्गमुत्तमं॥
४६.
तालरुक्खं महासोणो, थेरपुत्तो महागदं।
विसुं विसुं वीथिगता, दमिळे तत्थ चुण्णयुं॥
४७.
विजितं नगरं भेत्वा, चतुमासेन खत्तियो।
तथो गिरिलकं गन्त्वा, गिरियं दमिळं हनि॥
४८.
गन्त्वा महेलनगरं, तिमहापरिखं ततो।
कदम्ब पुप्फवल्लीहि, समन्ता परिवारितं॥
४९.
एकद्वारं दुप्पवेसं, चतुमासे वसं तहिं।
गण्हि महेलराजानं, मन्तयुद्धेन भूमिपो॥
५०.
ततो’नुराधनगरं, आगच्छन्तो महीपति।
खन्धावारं निवेसेसि, परितोकासपब्बतं॥
५१.
मासम्हि जेट्ठमूलम्हि, तळाकं तत्थ कारिय।
जलं कीळि तहिं गामो, पोसोननगरव्हयो॥
५२.
तं युद्धायागतं सुत्वा, राजानं दुट्ठगामणिं।
अमच्चे सन्निपातेत्वा, एळारो आह भूमिपो॥
५३.
‘‘सो राजा च सयंयोधो,
योधा चस्स महूकिर।
अमच्चो किन्नु कातब्बं,
किन्ति मञ्ञन्ति नो इमे॥
५४.
दीघजत्तुप्पभुतयो, योधा एळारराजिनो।
‘‘सुवे युद्धं करिस्सामि’’, इति ते निच्छयं करुं॥
५५.
दुट्ठगामणिराजापि, मन्तेत्वा मातुया सह।
तस्सा मतेन कारेसि, द्वत्तिंस बलकोट्ठके॥
५६.
राजच्छत्तधरे तत्थ, ठपेसि राजरूपके।
अब्भन्तरे कोट्ठके तु, सयं अट्ठासि भूपति॥
५७.
एळारराजा सन्नद्धो, महापब्बत हत्थिनं।
आरुय्ह अगमा तत्थ, सयोग्ग बलवाहनो॥
५८.
सङ्गामे वत्तमानम्हि, दीघजत्तु महब्बलो।
आदाय खग्गफलकं, युज्झमानो भयानको॥
५९.
हत्थे अट्ठरसु’ग्गन्त्वा, नभं तं राजरूपकं।
छिन्दित्वा असिना भिन्दि, पठमं बलकोट्ठकं॥
६०.
एवं सेसेपि भिन्दित्वा, मलकोट्ठे महब्बलो।
ठितं गामणिराजेन, बलकोट्ठमुपागमि॥
६१.
योधो सो सुरनिमलो, गच्छन्तं राजिनो’परि।
सावेत्वा अत्तनो नामं, तमक्कोसि महब्बलो॥
६२.
इतरो ‘‘तं वधिस्स’’न्ति, कुद्धो आकासमुग्गमि।
इतरो ओतरन्तस्स, फलकं उपनामयि॥
६३.
‘‘छिन्दा मेतं सफलकं’’, इति चिन्तिय सो पन।
फलकं हनि खग्गेन, तं मुञ्चियि’ तरोसयि॥
६४.
कप्पेन्तो मुत्तफलकं, दीघजत्तु तहिं पति।
उट्ठाय सूरनिमिलो, पतितं सत्तिया’हनि॥
६५.
सङ्खं धमि फुस्सदेवो, सेना भिज्जित्थ दामिळि।
एळरोपि निवत्तित्थ, घातेसुं दमिळे बहू॥
६६.
तत्थ वापि जलं आसि, हतानं लोहिता विलं।
तस्मा कुलत्थवा पीति, नामतो विस्सुतं अहु॥
६७.
चरापेत्वा तहिं भेरिं, दुट्ठगामणि भूपति।
‘‘न हनिस्सतु एळारं, मंमुञ्चिय परो’’इति॥
६८.
सन्नद्धो सयमारुय्ह, सन्नद्धं कण्डुलं करिं।
एळारं अनुबन्धन्तो, दक्खिणद्वारमागमि॥
६९.
पुरदक्खिणद्वारम्हि, उभो युज्झिंसु भूमिपा।
तोमरं खिपि एळारो, गामणि तमवञ्चयि॥
७०.
विज्झापेसि च दन्तेहि, तं हत्थिं सकहत्थिना।
तोमरं खिपि एळारं, सहत्थि तत्थ सो पति॥
७१.
ततो विजितसङ्गामो, सयोग्गबलवाहनो।
लंकं एकातपत्तं सो, कत्वान पाविसि पुरं॥
७२.
पुरम्हि भेरिं चारेत्वा, समन्ता योजने जने।
सन्निपातिय कारेसि, पूजं एळारराजिनो॥
७३.
तं देहपतितठाने, कूटागारेन झापयि।
चेतियं तत्थ कारेसि, परिहारमदासि च॥
७४.
अज्जापि लंकापतिनो, तं पदेससमीपगा।
तेनेव परिहारेन, न वादापेन्ति तूरियं॥
७५.
एवं द्वत्तिंस दमिळ, राजानो दुट्ठगामणि।
गण्हित्वा एकच्छत्तेन, लंकारज्जमकासि सो॥
७६.
विजिते नगरे भिन्ने, योधो सो दीघजत्तुको।
एळारस्स निवेदेत्वा, भागिनेय्यस्स योधतं॥
७७.
तस्स हल्लुक नामस्स, भागिनेय्यस्स अत्तनो।
पेसयी चागमत्थाय, तस्स सुत्वान हल्लुको॥
७८.
एळारदड्ढदिवसा, सत्तमे दिवसे इध।
पुरिसानं सहस्सेहि, सट्ठिया सह ओतरि॥
७९.
ओतिण्णो सो सुणित्वापि, पतनं तस्स राजिनो।
‘‘युज्झिस्सामी’’ति लज्जाय, महातित्थं इधागमा॥
८०.
खन्धावारं निवेसेसि, गामे कोळम्बहालके।
राजा तस्सा’गमं सुत्वा, युद्धाय अभिनिक्खमि॥
८१.
युद्धसन्नह सन्नद्धो, हत्थिमारुय्ह कण्डुलं।
हत्थस्स रथयो धेहि, पन्तीहि च अनुनको॥
८२.
उम्मादफुस्सो देवो सो, दीपे अग्गधनुग्गहो।
दसड्ढायुधसनद्धो, सेसयोधा च अन्वगुं॥
८३.
पवत्ते तुमूले युद्धे, सन्नद्धो भल्लुको तहिं।
राजाभिमुख मायासि, नागराजा तु कण्डुलो॥
८४.
तं वेगमन्दिभावत्थं, पच्चोसक्कि सनिं सनिं।
सेनापि सद्धिं तेनेव, पच्चोसक्कि सनिं सनिं॥
८५.
राजाह ‘‘पुब्बे युद्धेसु, अट्ठवीसतिया अयं।
न पच्चोसक्कि किं एतं, फुस्सदेवा’’ति आह सो॥
८६.
जयो नो परमो देव, जयभूमि मयं गजो।
पच्चोसक्कति पेक्खन्तो, जयठानम्हि ठस्सति॥
८७.
नागो’थ पच्चोसक्कित्वा, फुस्सदेवस्स पस्सतो।
महाविहारसीमन्ते, अट्ठासि सुप्पतिट्ठितो॥
८८.
तत्रट्ठितो नागराजा, भल्लुको दमिळो तहिं।
राजाभिमुखमागन्त्वा, उप्पण्डेसि महीपति॥
८९.
मुखं पिधाय खग्गेन, राजा अक्कोसि तं पन।
‘‘रञ्ञो मुखम्हि पातेमि’’, इति कण्डञ्च सो खिपि॥
९०.
आहच्च सो खग्गतलं, कण्डो पपति भूमियं।
‘‘मुखे विद्धो’’ति सञ्ञाय, उक्कट्ठिं भल्लुको अका॥
९१.
रञ्ञो पच्छा निसिन्नो भो, फुस्सदेवो महब्बलो।
कण्ड खिपिमुखे तस्स, घट्टेन्तो राजकुण्डलं॥
९२.
राजानं पादतो कत्वा, पतमानस्स तस्स तु।
खिपित्वा अपरं कण्डं, विज्झित्वा तस्स जण्डुकं॥
९३.
राजानं सीसतो कत्वा, पातेसी लहुहत्थको।
भल्लुके पतिते तस्मिं, जयनादो पवत्तथ॥
९४.
फुस्सदेवो तहिंयेव, ञापेतुं दोस मत्तनो।
कण्डवल्लिं सकं छेत्वा, पसतं लोहितं सयं॥
९५.
रधञ्ञा दस्सेसि तं दिस्वा, राजा तं पुच्छि‘‘किं’’इति।
राज दण्डो कतो मेति, सो अवोच महीपति॥
९६.
कोधो दोसोति वुत्तोव,
आह कुण्डल घट्टनं।
अदोसं दोसमञ्ञाय,
किमेतं करि भातिक॥
९७.
इति वत्वा महाराजा, कतञ्ञु इध माह च।
‘‘कण्डानुच्छविको तुय्हं, सक्कारो हेस्सते महा॥
९८.
घातेत्वा दमिळे सब्बे, राजा लद्धजयो कतो।
पासाद तलमारुय्ह, सीहासनगतो तहिं॥
९९.
नाटकामच्च मज्झम्हि, फुस्सदेवस्स तं सरं।
आणापेत्वा ठपापेत्वा, पुंखेन उजुकं तले॥
१००.
कहापणेहि कण्डं तं, आसित्ते’यु परूपरि।
छादापेत्वा दापेसि, फुस्सदेवस्स तं खणे॥
१०१.
नरिन्दपासादतले, नरिन्दोथ अलङ्कते।
सुगन्धदीपुज्जलिते, नानागन्धसमायुते॥
१०२.
नाटक जनयोगेन, अच्छराहि च भूसिते।
अनग्घत्थरणत्थिण्णे, मुदुके सयने सुभे॥
१०३.
सयितो सिरिसम्पत्तिं, महतिं अपिपेक्खिय।
कतं अक्खोभिणिघातं, सरन्तो न सुखं लभि॥
१०४.
यियङ्गुदीपे अरहन्तो, ञत्वा तं तस्सतक्कितं।
अट्ठा’रहन्ते पाहेसुं, तमस्सासेतुमिस्सरं॥
१०५.
आगम्म ते मज्झायामे, राज द्वारम्हि ओतरुं।
निवेदि तब्भागमना, पासाद तलेमारुहुं॥
१०६.
वन्दित्वा ते महाराज, निसीदापिय आसने।
कत्वा विविधसक्कारं, पुच्छि आगतकारणं॥
१०७.
पियङ्गुदीपे सङ्घेन, पेसितं मनुजाधिप।
तमस्सा सयितुं अम्हे, इति राजा पुना’हते॥
१०८.
‘‘कथं नु भन्ते अस्सासो, मम हेस्सति येन मे।
अक्खोभिणिमहासेन, घातो कारापितो’’इति॥
१०९.
‘‘सग्गमग्गन्तरायो च, नत्थि ते तेन कम्मुना।
दीयड्ढमनुजा चे’त्थ, घातिता मनुजाधिप॥
११०.
सरणेसु ठितो एको, पञ्चसीलेपि चा’परो।
मिच्छादिट्ठि च दुस्सीलो, सेसा पसुसमामता॥
१११.
जोतयिस्ससि चेव त्वं, बहुधा बुद्धसासनं।
मनोविलेखं तस्मा त्वं, विनोदय नरिस्सर॥
११२.
इति वुत्तो महाराजा, तेहि अस्सासमागतो।
वन्दित्वा ते विसज्जेत्वा, सयितो पुन चिन्तयि॥
११३.
विना सङ्घेन आहारं, माभुञ्जेथ कदाचिपि’’।
इति मातापिता’हारे, सपिंसु दहरे’ वनो॥
११४.
अदत्वा भिक्खुसङ्घस्स, भुत्तं अत्थि नुखो इति।
अद्दस पातरासम्हि, एकं मरिचवट्टिकं॥
११५.
सङ्घस्स अट्ठपेत्वाव परिभुत्तं सतिं विना।
तदत्थं दण्डकम्मं मे, कत्तब्बन्ति च चिन्तयि॥
११६.
एते तेनेककोटि इध मनुजगणे घातिते चिन्तयित्वा,
कामानं हेतु एतं मनसि च कयिरा साधु आदीनवं तं।
सब्बेसं घातनिं तं मनसि च कयिरा’ निच्चतं साधु साधु,
एवं दुक्खा पमोक्खं सुभगति महवा पापुणेय्या’चीरेनाति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
दुट्ठगामणिविजयो नाम
पञ्चवीसतिमो परिच्छेदो।