चतुवीसतिम परिच्छेद
द्वेभातिकयुद्धम्
१.
हत्थस्स थरुकम्मस्स, कुसलो कतुपासनो।
सो गामणिराजसुतो, महागामे वसी तदा॥
२.
राजा राजसुतं तिस्सं, दीघवापिम्हि वासयि।
आरक्खितुं जनपदं, सम्पन्न बलवाहनं॥
३.
कुमारो गामणिकाले, सम्पस्सन्तो बलं सकं।
‘‘युज्झिस्सं दमिळेही’’ति, पितुरञ्ञो कथापयी॥
४.
राजा तं अनुरक्खन्तो, ‘‘ओरगङ्गं अलं’’ इति।
वारेसि यावततियं, सो तथेव कथापयी॥
५.
पिता मे पुरिसो होन्तो, ने’वं वक्खति तेनि’दं।
पिलन्धतूति पेसेसि, इत्थालङ्कारमस्स सो॥
६.
राजा’ह तस्स कुज्झित्वा, ‘‘करोथ हेमसङ्खलिं।
ताय तं बन्धयिस्सामि, ना’ञ्ञथा रक्खियो हि सो॥
७.
पलायित्वान मलयं, कुज्झित्वा पितुनो अगा।
दुट्ठत्तायेव पितरि, आहु तं दुट्ठगामणि॥
८.
राजा’थ आरभी कातुं, महामङ्गलचेतियं।
निट्ठिते चेतिये सङ्घं, सन्निपातयि भूपति॥
९.
द्वादसा’सुं सहस्सानि, भिक्खू चित्तलपब्बता।
ततो ततो द्वादसेव, सहस्सानि समागमुं॥
१०.
कत्वान चेतियमहं, राजा सङ्घस्स सम्मुखा।
सब्बे योधे समानेत्वा, कारेसि सपथं तदा॥
११.
‘‘पुत्तानं कलहट्ठानं, न गच्छिस्साम नो’’इति।
अकंसु सपथं सब्बे, तं युद्धं तेन नागमुं॥
१२.
चतुसट्ठि विहारे सो, कारापेत्वा महीपति।
तत्तकानेव वस्सानि, ठत्वा मरितहिं तदा॥
१३.
रञ्ञो सरीरं गाहेत्वा, छन्नयानेन राजिनि।
नेत्वा तिस्स महारामं, तं सङ्घस्स निवेदयि॥
१४.
सुत्वा तिस्सकुमारो तं, आगन्त्वा दीघवापितो।
सरीरकिच्चं कारेत्वा, सक्कच्चं पितुनो सयं॥
१५.
मातरं कण्डुलं हत्थिं, आदियित्वा महब्बलो।
भातुभया दीघवापिं, अगमासि लहुं ततो॥
१६.
तं पवत्तिं निवेदेतुं, दुट्ठगामणि सन्तिकं।
लेखं दत्वा विसज्जेसुं, सच्चेमच्चा समागता॥
१७.
सो गुत्तहालमागन्त्वा, तत्थ चारे विसज्जिय।
महागाममुपगन्त्वा, सयं रज्जे’भिसेचयि॥
१८.
मातत्थं कण्डूलत्थञ्च, भातुलेखं विसज्जयि।
अलद्धा यावततियं, युद्धाय समुपागमि॥
१९.
अहु द्विन्नं महायुद्धं, चूळङ्गणियपिट्ठियं।
तत्थ नेकसहस्सानि, पतिंसु राजिनो नरा॥
२०.
राजा च तिस्सामच्चो च, वळवादीघुतुनिका।
तयोयेव पलायिंसु, कुमारो अनुबन्धिते॥
२१.
उभिन्नमन्तरे भिक्खू, मन्तयिंसु महीधरं।
तं दिस्वा ‘‘भिक्खुसङ्घस्स, कम्मं’’ इति निवत्ति सो॥
२२.
कप्पकन्दरनज्जासो, जवमालितित्थमागतो।
राजा’ह तिस्समच्चं तं, ‘‘छातज्झत्ता मयं’’इति॥
२३.
सुवण्णसरके खित्त-भत्तं नीहरितस्स सो।
सङ्घे दत्वा भुञ्जनतो, कारेत्वा चतुभागकं॥
२४.
‘‘घोसेहि काल’’मिच्चा’ह,
तिस्सो कालमघोसयि।
सुणित्वा दिब्बसोतेन,
रञ्ञो सक्खाय दायको॥
२५.
थेरो पियङ्गु दीपट्ठो, थेरं तत्थ नियोजयि।
तिस्सं कुटुम्बिकसुतं, सो तत्थ नभसा’गमा॥
२६.
तस्स तिस्सो करापत्त-आदाया’दासि राजिनो।
सङ्घस्स भागं सम्भागं, राजा पत्ते खिपापयि॥
२७.
सम्भागं खिपि तिस्सो च, सम्भागं वळवापि च।
न इच्छितस्साभागञ्च, तिस्सो पत्तम्हि पक्खिपि॥
२८.
भत्तस्स पुण्णपत्तं तं, अदाथेरस्स भूपति।
अदा गोतमथेरस्स, सो गन्त्वा नभसा लहुं॥
२९.
भिक्खूनं भुञ्जमानानं, दत्वा आलोपभागसो।
पञ्चसतानं सो थेरो, लद्धेहि तु तदन्तिका॥
३०.
भागेहि पत्तं पूरेत्वा, आकासे खिपि राजिनो।
दिस्वा’ गतं गहेत्वा तं, तिस्सो भोजिसि भूपतिं॥
३१.
भुञ्जित्वान सयञ्जापि, वळवञ्च अभोजयि।
सत्ताहं चुम्बटं कत्वा, राजा पत्तं विसज्जयि॥
३२.
गन्त्वान सो महागामं, समादाय बलं पुन।
सट्ठिसहस्सं युद्धाय, गन्त्वा युज्झि सभातरा॥
३३.
राजा वळवमारुय्ह, तिस्सो कण्डूल हत्थिनं।
द्वे भातरो समागञ्छुं, युज्झमाना रणे तदा॥
३४.
राजा करिं करित्व’न्तो, वळवामण्डलं अका।
तथापि छिद्दं नो दिस्वा, लङ्घा पेतुं मतिंअका॥
३५.
वळवं लङ्घयित्वान, हत्थिनं भातिको’परि।
तोमरं खिपि चम्मंव, यथा छिज्जति पिट्ठियं॥
३६.
अनेकानि सहस्सानि, कुमारस्स नरातहिं।
पतिंसु युद्धे युज्झन्ता, भिज्ज चेव महब्बलं॥
३७.
‘‘आरोहकस्स वेकल्ला, इत्थी मं लङ्घयी’’इति।
कुद्धोकरी तं चालेन्तो, रुक्खमेक मुपागमि॥
३८.
कुमारो आरुही रुक्खं, हत्थी सामिमुपागमि।
तमारुय्ह पलायन्तं, कुमारो मनुबन्धि सो॥
३९.
पविसित्वा विहारं सो, महाथेर घरंगतो।
निपज्जहेट्ठा मञ्चस्स, कुमारो भातुनोभया॥
४०.
पसारयि महाथेरो, चीवरं तत्थ मञ्चके।
राजा अनुपदं गन्त्वा, ‘‘कुहिं तिस्सो’’ति पुच्छथ॥
४१.
‘‘मञ्चे तत्थ महाराज’’, इति थेरो अवोच तं।
हेट्ठा मञ्चेति जानित्वा, ततो निक्खम्म भूपति॥
४२.
समन्ततो विहारस्स, रक्खं कारयि तं पन।
पञ्चकम्हि निपज्जेत्वा, दत्वा उपरि चीवरं॥
४३.
मञ्चपादेसु गण्हित्वा, चत्तारो दहरा यती।
मतभिक्खुनियामेन, कुमारं बहि नीहरुं॥
४४.
नीयमानन्तु तं ञत्वा, इध माह महीपति।
‘‘तिस्स त्वं कुलदेवतानं, सीसे हुत्वान निय्यासि॥
४५.
बलक्कारेन गहणं, कुलदेवेहि नत्थि मे।
गुणं त्वं कुलदेवानं, सरेय्यासि कदाचिपि’’॥
४६.
ततोयेव महागामं, अगमासि महीपति।
आणापेसि च तत्थेव, मातरं मातुगारवो॥
४७.
[वस्सानि अट्ठसट्ठिंसो, अट्ठा धम्मट्ठमानसो।
अट्ठसट्ठिविहारे च, कारापेसि महीपति॥]
४८.
निक्खामितो सो भिक्खूहि, तिस्सोराज सुतो पन।
दीघवापिं ततोयेव, अगम’ञ्ञतरो विय॥
४९.
कुमारो गोधगत्तस्स, तिस्सथेरस्स आह सो।
‘‘सापराधो अहं भन्ते, खमापेस्सामि भातरं॥
५०.
वेय्यावच्चकरा कारं, तिस्सं पञ्चसतानि च।
भिक्खुनमादियित्वा सो, थेरो राज मुपागमि॥
५१.
राजपुत्तं ठपेत्वान, थेरो सोपान मत्थके।
ससङ्घो पाविसि सद्धो, निसीदाविय भूमिपो॥
५२.
उपानयी यागुआदिं, थेरो पत्तं विधेसिसो।
‘‘किन्ति वुत्तो’ब्रवि तिस्सं, आदाय अगता’’इति॥
५३.
‘‘कुहिं चोरो’’ति वुत्तो च, ठितठानं निवेदयि।
विहारदेवी गन्त्वान, छादियठासि पुत्तक॥
५४.
राजा’ह थेरं ‘‘ञातो वो,
दासभावो इदानि नो।
सामणेरं पेसयेथ,
तुम्हे मे सत्तवस्सिकं॥
५५.
जनक्खयं विनायेव, कलहो न भवेय्य नो।
राजा सङ्घस्स दोसेसो, भंघे दण्डं करिस्सति॥
५६.
हेस्सता’गतकिच्चा वो,
यागादिं गण्हाथाति सो।
दत्वा तं भिक्खुसङ्घस्स,
पक्कोसित्वान भातरं॥
५७.
तत्थेव सङ्घमज्झम्हि, निसिन्नो भातरा सह।
भुञ्जित्वा एकतोयेव, भिक्खु सङ्घं विसज्जयि॥
५८.
सस्सकम्मानि कारेतुं, तिस्सं तत्थेव पाहिणि।
सयम्पि भेरिं चारेत्वा, सस्सकम्मानि कारयि॥
५९.
इति वेरमनेकविकप्पचितं,
समयन्ति बहुं अपि सप्पुरिसं।
इति चिन्तिय कोहि नरो मतिमा,
न भवेय्य परेसु सुसन्त मनोति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
द्वेभातिकयुद्धं नाम
चतुवीसतिमो परिच्छेदो।