तेवीसतिम परिच्छेद
योधलाभो
१.
बललक्खणरूपेति ,
तेजोजवगुणेहि च।
अग्गो हुत्वा महाकायो,
सो च कण्डूलवारणो॥
२.
नन्दीमित्तो सुरनिमिलो, महासोणो गोट्ठयिम्बरो।
थेरपुत्ताभयो भरणो, वेळुसुमनो तथेव च॥
३.
खञ्जदेवो फुस्सदेवो, लभिय्य वसभोपि च।
एते दस महायोधा, तस्सा’हेसुं महब्बला॥
४.
अहु एळारराजस्स, मित्तो नाम चमूपति।
तस्स कम्मन्तगामम्हि, पाचीनखण्डराजिया॥
५.
चित्तपब्बतसामन्ता, अहु भगिनिया सुतो।
कोसोहितवत्थगुय्हो, मातुलस्सेव नामतो॥
६.
दूरम्पि परिसप्पन्तं, दहरं तं कुमारकं।
आबज्झ नन्दिया कट्यं, निसदम्हि अबन्धिसु॥
७.
निसदं कड्ढतो तस्स, भूमियं परिसप्पतो।
उम्मारातिक्कमे नन्दि, सा छज्जति यतो ततो॥
८.
नन्दिमित्तोति ञायित्थ, दसनागबलो अहु।
वुद्धो नगरमागम्म, सो उपट्ठासि मातुलं॥
९.
थूपादीसु असक्कारं, करोन्तो दमिळे तदा।
ऊरुं अक्कम्मपादेन, हत्थेन इतरं तुसो॥
१०.
गहेत्वा सम्पदालेत्वा, बहिक्खपतिं थामवा।
देवा अन्तरधापेन्ति, तेन खित्तं कळेवरं॥
११.
दमिळानं खयं दिस्वा, रञ्ञो आरोचयिं सुतं।
‘‘सहोट्टं गण्हथेतं’’ति, वुत्तं कातुं न सक्खिसुं॥
१२.
चिन्तेसि नन्दिमित्तो सो, ‘‘एवम्पि करतो मम।
जनक्खयो केवलञ्हि, नत्थि सासनजोतनं॥
१३.
रोहणे खत्तिया सन्ति, पसन्नं रतनत्तये।
तत्थ कत्वा राजसेवं, गण्हित्वा दमिळे’खिले॥
१४.
रज्जं दत्वा खत्तियानं, जोतेस्सं बुद्धसासनं’’।
इति गन्त्वा गामणिस्स, तं कुमारस्स सावयि॥
१५.
मातुया मन्तयित्वा सो, सक्कारं तस्स कारयि।
सक्कतो नन्दिमित्तो सो, योधो वसि तदन्तिके॥
१६.
काकवण्णो तिस्सराजा, वारेतुं दमिळिसदा।
महागङ्गाय तित्थेसु, रक्खं सब्बेसु कारयि॥
१७.
अहु दीघाभयो नाम, रञ्ञो’ञ्ञ भरिया सुतो।
कच्छकतित्थे गङ्गाय, तेन रक्खमकारयि॥
१८.
सो रक्खाकरणत्थाय, समन्ता योजनद्वये।
महाकुलम्हा एकेकं, पुत्तं आणापयि तहिं॥
१९.
कोट्ठिवाले जनपदे, गामे खण्डकविट्ठिके।
सत्तपुत्तो कुलपति, सङ्घो नामा’सि इस्सरो॥
२०.
तस्सापि धूतं पाहेसि, राजपुत्तो सुतत्थिको।
सत्तमो निमिलो नाम, दसहत्थिबलो सुतो॥
२१.
तस्स अकम्मसीलत्ता, खीयन्ता छपि भातरो।
रोचयुं तस्स गमनं, न तु माता पिता पन॥
२२.
कुज्झित्वा सेसभातूनं, पातोयेव तियोजनं।
गन्त्वा सुरग्गमेयेव, राजपुत्तं अपस्सिसो॥
२३.
सो तं विमंसनत्थाय, दूरे किच्चे नियोजयि।
चेतिय पब्बता सन्ने, द्वार मण्डलगामके॥
२४.
ब्राह्मणो कुण्डलो नाम, विज्ज ते मे सहायको।
समुद्दपारे भण्डानि, तस्स विज्जन्ति सन्तिके॥
२५.
गन्त्वा तं तेन दिन्नानि, भण्डकानि इधा’हर।
इति वत्वान भोजेत्वा, लेखं दत्वा विस्सज्जयि॥
२६.
ततो नव योजनञ्हि, अनुराधपुरं इदं।
पुब्बण्हेयेव गन्त्वान, सो तं ब्राह्मण मद्दस॥
२७.
‘‘न्हत्वा वापियं तात, एही’’ति आह ब्राह्मणो।
इधा’नागत पुब्बत्ता, न्हत्वान तिस्सवापियं॥
२८.
महाबोधिञ्च पूजेत्वा, थूपारामे च चेतियं।
नगरं पविसित्वान, पस्सित्वा सकलं पुरं॥
२९.
आपणा गन्धमादाय, उत्तर द्वारतो ततो।
निक्खम्मुप्पल खेत्तम्हा, गहेत्वा उप्पलानि च॥
३०.
उपागमि ब्राह्मणं तं, पुट्ठो तेना’ह सो गतिं।
सुत्वा सो ब्राह्मणो तस्स, पुब्बागममिधागमं॥
३१.
विम्हितो चिन्तयी एवं, ‘‘पुरिसा जानीयो अयं।
सचे जानेय्य एळारो, इमं हत्थे करिस्सति॥
३२.
तस्मा’यं दमिळा’सन्ने, वासेतुं नेव अरहति।
राजपुत्तस्स पितुनो, सन्तिके वासमरहति’’॥
३३.
एव मेवं लिखित्वान, लेखं तस्स समप्पयि।
पुण्णवड्ढन वत्थानि, पण्णाकारे बहूपि च॥
३४.
दत्वा तं भोजयित्वा च, पेसेसी सखिसन्तिकं।
सो वड्ढमानच्छायायं, गत्वा राजसुतन्ति कं॥
३५.
लेखञ्च पण्णाकारे च, राजपुत्तस्स अप्पयि।
तुट्ठो आह ‘‘सहस्सेन, पसादेथ इम’’न्ति सो॥
३६.
इस्सं करिंसु तस्स’ञ्ञे, राजपुत्तस्स सेवका।
सो तं दससहस्सेन, पसादापेसि दारकं॥
३७.
तस्स केसं लिखापेत्वा, गङ्गायेव नहापिय।
पुण्णवड्ढन वत्थयुगं, गन्धमालञ्च सुन्दरं।
अच्छादेत्वा विलिम्पेत्वा, मण्डयित्वा सुरूपकं॥
३८.
सीसं दुकूलपट्टेन, वेठयित्वा उपानयुं।
अत्तनो परिहारेन, भत्तं तस्स अदापयि॥
३९.
अत्तनो दससहस्स-अग्घनसयनं सुभं।
सयनत्थं अदापेसि, तस्स योधस्स खत्तियो॥
४०.
सो सब्बं एकतो कत्वा, नेत्वा मातापितन्तिकं।
मातुया दससहस्सं, सयनं पितुनो अदा॥
४१.
तंयेव रत्तिं आगन्त्वा, रक्खठाने अद्दस्सयि।
पभाते राजपुत्तो तं, सुत्वा तुट्ठमनो अहु॥
४२.
दत्वा परिच्छदं तस्स, परिवारजनं तथा।
दत्वा दससहस्सानी, पेसेसि पितुसन्तिकं॥
४३.
योधो दससहस्सानि, नेत्वा मातापितन्तिकं।
तेसं दत्वा काकवण्ण-तिस्सो राजा मुपागमि॥
४४.
सो गामणिकुमारस्स, तमप्पेसि महीपति।
सक्कतो सुरनिमिलो, योधो वसि तदन्तिके॥
४५.
कुटुम्बरिकण्णिकायं,
हुन्दरीवापि गामके।
तिसस्स अट्ठमो पुत्तो,
अहोसि सोण नामको॥
४६.
सत्तवस्सिककालेपि, तालगच्छे अलुञ्चि सो।
दस वस्सिककालम्हि, ताले लुञ्चिमहब्बलो॥
४७.
काले न सो महासोणो,
दस हत्थि बलो अहु।
राजा तं तादिसं सुत्वा,
गहेत्वा पितुसन्तिका॥
४८.
गामणिस्स कुमारस्स, अदासि पोसनत्थिको।
तेन सो लद्धसक्कारो, योधो वसि तदन्तिके॥
४९.
गिरिनामे जनपदे, गामे निच्छेलविट्ठिके।
दसहत्थिबलो आसि, महानागस्स अत्रजो॥
५०.
लकुण्टकसरीरत्ता, अहु गोट्ठक नामको।
करोन्ति केळिपरिहासं, तस्स जेट्ठा छ भातरो॥
५१.
ते गन्त्वा मासखेत्तत्थं, कोट्टयित्वा महावनं।
तस्स भागं ठपेत्वान, गन्त्वा तस्स निवेदयुं॥
५२.
सो गन्त्वा तं खणंयेव, रुक्खे इम्बरसञ्ञिते।
लुञ्चित्वान समं कत्वा, भूमिं गन्त्वा निवेदयि॥
५३.
गन्त्वान भातरो तस्स, दिस्वा कम्मन्त मब्भुतं।
तस्स कम्मं कित्तयन्ता, आगच्छिंसु तदन्तिकं॥
५४.
तदुपादाय सो आसि, गोट्ठयिम्बरनामको।
तथेव राजा पाहेसि, तम्बि गामणिसन्तिकं॥
५५.
कोटिपब्बतसामन्ता, कित्तिगामम्हि इस्सरो।
रोहणो नाम गहपति, जातं पुत्तकमत्तनो॥
५६.
समान नामं कारेसि, गोट्ठकाहयराजिनो।
दारको सो बली आसि, दसद्वादसवस्सिको॥
५७.
असक्कुणेय्यपासाणे, उद्धत्तुं चतुपञ्चहि।
कीळमानो खिपि तदा, सो कीळागुळके विय॥
५८.
तस्स सोळसवस्सस्स, पिता गदमकारयि।
अट्ठतिंसङ्गुलवट्टं, सोळसहत्थदीघकं॥
५९.
कालानं नाळिकेरानं,
खन्धे आहच्च ताय सो।
ते पातयित्वा तेनेव,
यो धो सो पाकटो अहु॥
६०.
तथेव राजा पाहेसि, तम्पि गामणिसन्तिके।
उपट्ठाको महासुम्म-थेरस्सा’सि पिता पन॥
६१.
सो महासुम्मथेरस्स, धम्मं सुत्वा कुटुम्बिको।
सोतापत्तिफलं पत्तो, विहारे कोळपब्बते॥
६२.
सोतु सञ्जातसंवेगो, आरोचेत्वान राजिनो।
दत्वा कुटुम्बं पुत्तस्स, पब्बजि थेरसन्तिके॥
६३.
भावनं अनुयुञ्जित्वा, अरहत्तमपापुणि।
पुत्तो तेन’स्स पञ्ञायि, थेरपुत्ताभयो इति॥
६४.
कप्पकन्दरगामम्हि, कुमारस्स सुतो अहु।
भरणो नाम सो काले, दसद्वादसवस्सिके॥
६५.
दारकेहि वनं गन्त्वा’-नुबन्धित्वा ससे बहू।
पादेन पहरित्वान, द्विखण्डं भूमियं खिपि॥
६६.
गामिकेहि वनं गन्त्वा, सोळसवस्सिको पन।
तथेव पातेसि लहुं, मिग गोकण्णसूकरे॥
६७.
भरणो सो महायोधो,
तेनेव पाकटो अहु।
तथेव राजा वासेसि,
तम्पि गामणिसन्तिके॥
६८.
गिरिगामे जनपदे, कुटुम्बियङ्गणगामके।
कुटुम्पिवसभो नाम, अहोसि तत्थ सम्मतो॥
६९.
वेळो जनपदो तस्स, सुमनो गिरिभोजको।
सहायस्स सुते जाते, पण्णाकारपुरस्सरा॥
७०.
गन्त्वा उभो सकं नामं, दारकस्स अकारयुं।
तं वुद्धं अत्तनो गेहे, वासेसि सिरिभोजको॥
७१.
तस्से’को सिन्धवो पोसं, कञ्चिना रोहितुं अदा।
दिस्वा तु वेळुसुमनं, अयं अरोहको मम॥
७२.
अनुरूपो’ति चिन्तेत्वा,
पहट्ठो हेसितं अका।
तं ञत्वा भोजको ‘‘अस्सं,
आरोहा’’ति तमाहसो॥
७३.
सो अस्सं आरुहित्वा तं, सीघं धावयि मण्डले।
मण्डले सकले अस्सो, एकाबद्धो अदिस्सि सो॥
७४.
निसीदि धावतो च’स्स, वस्सहारो’व पिट्ठियं।
मोचेतिपि उत्तरियं, बन्धतिपि अनादरो॥
७५.
तं दिस्वा परिसा सब्बा, उक्कुट्ठिं सम्पवत्तयि।
दत्वा दससहस्सानि, तस्स सो गिरिभोजको॥
७६.
राजानुच्छविको’यंति, हट्ठो रञ्ञो अदासि तं।
राजा तं वेळुसुमनं, अत्तनोयेव सन्तिके॥
७७.
कारेत्वा तस्स सक्कारं, वासेसि बहुमानयं।
नकुलनगरकण्णिकायं, गामे महिन्द दोणिके॥
७८.
अभयस्स’न्तिमे पुत्तो, देवोनामा’सि थामवा।
ईसकं पन खञ्जत्ता, खञ्जदेवोति तं विदुं॥
७९.
मिगमं गामवासीहि, सह गन्त्वान सो तदा।
महिसे अनुबन्धित्वा, महन्ते उट्ठितुट्ठिते॥
८०.
हत्थेन पादे गण्हित्वा, भमेत्वा सीसमत्थके।
असुम्ह भूमिं चुण्णेति, तेसं अट्ठीनि माणवो॥
८१.
तं पवत्तिं सुणित्वाव, खञ्जदेवं महीपति।
वासेसि आहरापेत्वा, गामणिस्से’व सन्तिके॥
८२.
चित्तलपब्बता’सन्ने, गामे कपिट्ठनामके।
उप्पलस्स सुतो आसि, फुस्सदेवोति नामको॥
८३.
गन्त्वा सह कुमारेहि, विहारं सो कुमारको।
बोधिया पूजितं सङ्खं, आदाय धमिथामसा॥
८४.
असनीपातसद्दोव, सद्दो तस्स महा अहु।
उम्मत्ता विय आसुं ते, भीता सब्बेपि दारका॥
८५.
तेन सो आसि उम्माद-फुस्स देवोति पाकटो।
धनुसिप्पं अकारेसि, तस्स वंसागतं पिता॥
८६.
सद्दवेधि विज्जुवेधी, वालवेधी च सो अहु।
वालुकापुण्णसकटं, बद्धधम्मसतं तथा॥
८७.
असनो दुम्बरमयं, अट्ठसोळसअङ्गुलं।
तथा अयो लोहमयं, पट्टंदि चतुरङ्गलि॥
८८.
निब्बेधयतिकण्णेन, कण्डो तेन विसज्जितो।
थले अट्ठुसभं याति, जले तु उसभं पन॥
८९.
तं सुणित्वा महाराजा, पवत्तिं पितुसन्तिका।
तम्पि आणापयित्वान, गामणिम्हि अवासयि॥
९०.
तुलाधारनगासन्ने, विहारवापि गामके।
मत्तकुटुम्बिस्स सुतो, अहु वसभनामको॥
९१.
तं सुजातसरीरत्ता, लभिय वसभं विदुं।
सो वीसतिवस्सुद्देसम्हि, महाकायबलो अहु॥
९२.
आदाय सो कतिपयो, पुरिसेयेव आरभि।
खेत्तत्थिको महावापिं, करोन्तो तं महब्बलो॥
९३.
दसहि द्वादसहि वा, वहितब्बे धुरेहिपि।
वहन्तो पंसुपिण्डे सो, लहुं वापिं समापयि॥
९४.
तेन सो पाकटो आसि, तम्पि आदाय भूमिपो।
दत्वा तं तस्स सक्कारं, गामणिस्स अदासि तं॥
९५.
वसभोदकवारोति, कं खेत्तं पाकटं अहु।
एवं लभियावसभो, वसि गामणिसन्तिके॥
९६.
महायोधानमेतेसं, दसन्नम्पि महिपति।
पुत्तस्स सक्कारसमं, सक्कारं कारयि तदा॥
९७.
आमन्तेत्वा महायोधे, दसापि च दिसम्पति।
‘‘योधे दसदसे’केको, एसथा’ति उदाहरि॥
९८.
ते तथेवा’नयुं योधे, तेसम्पाह महीपति।
तस्स योधसहस्सापि, तथेव परियेसितुं॥
९९.
तथा तेपा’नयुं योधे, तेसम्पाहं महीपति।
पुनयोधसहस्सस्स, तथेव परियेसितुं॥
१००.
तथा तेपा’नयुं योधे, सब्बे सम्पिण्डिता तु ते।
एकादससहस्सानि, योधासतं तथा दस॥
१०१.
सब्बे ते लद्धसक्कारा, भूमिपालेन सब्बदा।
गामणिं राजपुत्तं तं, वसिंसु परिवारिय॥
१०२.
इति सुचरितजातब्भुतं,
सुणिय नरो मतिमा सुखत्तिको।
अकुसलपथतो परम्मुखो,
कुसलपथे’भिरमेय्य सब्बदाति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
योधलाभो नाम
तेवीसतिमो परिच्छेदो।