एकवीसतिम परिच्छेद
वञ्च राजको
१.
उत्तियस्स कनिट्ठो तु, महासिवो तदच्चये।
दस वस्सानि कारेसि, रज्जं सुजन सेवको॥
२.
भद्दसालम्हि सो थेरे, पसीदित्वा मनोरमं।
कारेसि पुरिमायन्तु, विहारं नगरङ्गणं॥
३.
महासिवकनिट्ठो तु, सुरतिस्सो तदच्चये।
दसवस्सानि कारेसि, रज्जं पुञ्ञेसु सादरो॥
४.
दक्खिणाय दिसायं सो, विहारं नगरं गणं।
पुरिमाय हत्थिक्खन्धञ्च, गोकण्णगिरिमेव च॥
५.
वङ्गुत्तरे पब्बतम्हि, पाचिन पब्बतव्हयं।
रहेणकसमीपम्हि, तथा कोळम्बकाळकं॥
६.
अरिट्ठपादे मं गुलकं, पुरिमाय’च्छ गल्लकं।
गिरिनेलपनायकण्डं, नगरस्सुत्थराय तु॥
७.
पञ्चसता नेव मादि-विहारे पुथवी पति।
गङ्गाय ओरपारञ्हि, लंकादीपे तहिं तहिं॥
८.
पुरे रज्जा च रज्जे च, सट्ठीवस्सानि साधुकं।
कारेसि रम्मे धम्मेन, रतनत्तय गारवो॥
९.
सुवण्णपिण्डतिस्सोति, नामं रज्जा तस्सा अहु।
सुरतिस्सोति नामन्तु, तस्सा’पुरज्जपत्तिया॥
१०.
अस्सनाविकपुत्ता द्वे, दमिळा सेनगुत्तिका।
सुरतिस्समहीपालं, तं गहेत्वा महब्बला॥
११.
दुवे वीसतिवस्सानि, रज्जं धम्मेन कारयुं।
ते गहेत्वा असेलो तु, मुटसिवस्स अत्रजो॥
१२.
सोदरियानं भातूनं, नवमो भतुको ततो।
अनुराधपुरे रज्जं, दसवस्सानि कारयि॥
१३.
चोळरट्ठा इध गम्म, रज्जत्थं उजुजातिको।
एळारो नाम दमिळो, गहेत्वा’सेलभूपतिं॥
१४.
वस्सानि चत्तारीसञ्च, चत्तारि च अकारयि।
रज्जं वोहारसमये, मज्झत्तो मित्तसत्तुसु॥
१५.
सयनस्स सिरोपस्से, घण्टं सुदीघयोत्तकं।
लम्बापेसि वीरावेतुं, इच्छन्तेहि विनिच्छयं॥
१६.
एको पुत्तो च धीता च, अहेसुं तस्स राजिनो।
रथेन तिस्सवापिं सो, गच्छन्तो भूमिपालजो॥
१७.
तरुणं वच्छकं मग्गे, निपन्नं सहधेनुकं।
गीवं अक्कम्मचक्केन, असञ्चिच्च अघातयि॥
१८.
गन्त्वान धेनुघण्टं तं, घट्टेसि घट्टितासया।
राजा तेनेव चक्केन, सीसं पुत्तस्स छेदयि॥
१९.
दिजपोतं तालरुक्खे, एको सप्पो अभक्खयि।
तम्पोतमाता सकुणी, गन्त्वा घण्टमघट्टयि॥
२०.
आणापेत्वान तं राजा, कुच्छिं तस्स विदाळिय।
पोतं तं नीहरापेत्वा, ताले सप्पमसप्पयि॥
२१.
रतनग्गस्स रतन-त्तयस्स गुणसारतं।
अजानन्तोपि सो राजा, चारित्तमनुपालयं॥
२२.
चेतियदब्बतं गन्त्वा, भिक्खुसङ्घं पवारिय।
आगच्छन्तो रथगतो, रथस्स युगकोटिया॥
२३.
अकासि जिनथूपस्स,
एकदेसस्स भञ्जनं।
अमच्चा ‘‘देव थूपोनो,
तया भिन्नो’ति आहु तं॥
२४.
असञ्चिच्च कते‘पे’स, राजा ओरुय्ह सन्दना।
‘‘चक्केन मम सीसम्पि, छिन्दथा’ति पथेसयि॥
२५.
‘‘परहिंसं महाराज, सत्था नो नेव इच्छति।
थूपं पाकतिकं कत्वा, खमापेही’’ति आहु तं॥
२६.
ते ठपेतुं पञ्चदस, पासाणे पतिते तहिं।
कहापण सहस्सानि, अदा पञ्चदसे वसो॥
२७.
अका महल्लिका वीहिं, सो सेतुं आतपे खिपि।
देवो अकाले वस्सित्वा, तस्सा विहिं अतेमयि॥
२८.
वीहिं गहेत्वा गन्त्वा सा, घण्टं तं समघट्टयि।
अकालवस्सं सुत्वा तं, विस्सज्जेत्वा तमत्तिकं॥
२९.
राजा धम्मम्हि वत्तन्तो, ‘‘काले वस्सं लभे’’इति।
तस्सा विनिच्छयत्थाय, उपवासं निपज्जि सो॥
३०.
बलिग्गाही देवपुत्तो, रञ्ञो तेजेन ओत्थटो।
गन्त्वा चातुमहाराज-सन्तिकं तं निवेदयि॥
३१.
ते तमादाय गन्त्वान, सक्कस्स पटिवेदयुं।
सक्को पज्जुन्नमाहुय, काले वस्सं उपादियि॥
३२.
बलिग्गाही देवपुत्तो, राजिनो तं निवेदयि।
ततोप्पभुति तं रज्जे, दिवा देवो न वस्सथ॥
३३.
रत्तिं देवो’नु सत्ताहं, वस्सियामम्हि मज्झिमे।
पुण्णान’हेसुं सब्बत्थ, खुद्दका वाटकानिपि॥
३४.
अगतिगमनदोसो मुत्तमत्तेन एसो,
अनुपहत कुदिट्ठिपीदिसिं पापुणी’द्धिं।
अगतिगमनदोसं सुद्धदिट्ठिसमानो,
कथमिधहि मनुस्सो बुद्धिमा नो जहेय्याति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
एकवीसतिमो परिच्छेदो।