सत्तरसम परिच्छेद
धातुआगमनो
१.
वुत्थवस्सो पवारेत्वा, कत्तिकपुण्णमासियं।
अवोचे’दं महाराजं, महाथेरो महामति॥
२.
चिरदिट्ठो हि सम्बुद्धो, सत्था नो मनुजाधिप।
अनाथवासं अवसिम्ह, नत्थि नो पूजियं इध॥
३.
‘‘भासित्थ ननु भन्तेमे, सम्बुद्धो निब्बुतो’’ इति।
आह धातूसु दिट्ठेसु, दिट्ठो होति जिनो’’ इति॥
४.
विदितो वो अधिप्पायो, थूपस्स कारणे मया।
कारेस्सामि अहं थूपं, तुम्हे जानाथ धातुयो॥
५.
मन्तेहि सुमनेनाति, थेरो राजानमब्रवि।
राजा’ह सामणेरं तं, कुतो लच्छाम धातुयो॥
६.
विभूसयित्वा नगरं, मग्गञ्च मनुजाधिप।
उपोसथी सपरिसो, हत्थिं आरुय्ह मङ्गलं॥
७.
सेतच्छत्तं धारयन्तो, तालावचरसंहितो।
महानागवनुय्यानं, सायन्हसमये वज॥
८.
धातुभेदञ्ञुनो राज, धातुयो तत्थ लच्छसि।
इच्छाह सामणेरो सो, सुमनो तं सुमानसं॥
९.
थेरो’थ राजकुलतो, गन्त्वा चेतियपब्बतं।
आमन्तिय सामणेरं, सुमनं सुमनो गतिं॥
१०.
एहि त्वं भद्र सुमन, गन्त्वा पुप्फपुरं वरं।
अय्यकं ते महाराजं, एवं नो वचनं वद॥
११.
सहायो ते महाराज, महाराजा मरुप्पियो।
पसन्नो बुद्धसमये, थूपं कारेतुमिच्छति॥
१२.
मुनिनो धातुयो देहि, पत्तं भुत्तञ्च सत्थुना।
सरीरधातुयो सन्ति, बहवो हि तवन्तिके॥
१३.
पत्तपूरा गहेत्वा ता, गन्त्वा देवपुरं वरं।
सक्कं देवानमिन्दं तं, एवं नो वचनं वद॥
१४.
तिलोकदक्खिणेय्यस्स, दाठाधातु च दक्खिणा।
तवन्तिकम्हि देविन्द, दक्खिणक्खकधातु च॥
१५.
दाठं त्वमेव पूजेहि, अक्खकं देहि सत्थुनो।
लंकादीपस्स किच्चेसु, मापमज्ज सुराधिप॥
१६.
‘‘एवं भन्ते’’ति वत्वा सो, सामणेरो महिद्धिको।
तङ्खणंयेव अगमा, धम्मासोकस्स सन्तिकं॥
१७.
सालमूलम्हि ठपितं, महाबोधिं तहिं सुतं।
कत्तिकच्छणपूजाहि, पूजियं तञ्च अद्दस॥
१८.
थेरस्स वचनं वत्वा, राजतो लद्धधातुयो।
पत्तपूरं गहेत्वान, हिमवन्तमुपागमि॥
१९.
हिमवन्ते ठपेत्वान, सधातुं पत्तमुत्तमं।
देविन्दसन्तिकं गन्त्वा, थेरस्स वचनं भणि॥
२०.
चूळामणि चेतियम्हा, गहेत्वा दक्खिणक्खकं।
सामणेरस्स पादासि, सक्को देवानमिस्सरो॥
२१.
तं धातुं धातुपत्तञ्च, आदाय सुमनो ततो।
आगम्म चेतियगिरिं, थेरस्स’दासि तं यति॥
२२.
महानागवनुय्यानं, वुत्तेना विधिना’गमा।
सायन्हासमये राजा, राजसेना पुरक्खतो॥
२३.
ठपेसि धातुयो सब्बा, थेरो तत्थेव पब्बते।
मिस्सकं पब्बतं तस्मा, आहु चेतिय पब्बतं॥
२४.
ठपेत्वा धातुपत्तं तं, थेरो चेतियपब्बते।
गहेत्वा अक्खकं धातुं, सङ्केतं सगणो’गमा॥
२५.
सचायं मुनिनो धातु, छत्तं नमतु मे सयं।
जण्णुकेहि करीधातु, धातुचङ्कोटको अयं॥
२६.
सिरस्मिं मे पतिट्ठातु, आगम्म सह धातुको।
इति राजा विचिन्तेसि, चिन्तितं तं तथा अहु॥
२७.
अमतेना’भिसित्तोव, अहु हट्ठो’ति भूपति।
सीसतो तं गहेत्वान, हत्थिक्खन्धे ठपेसितं॥
२८.
हट्ठो हत्ती कुञ्चनादं, अका कम्पित्थ मेदिनी।
ततो नागो निवत्तित्वा, सथेर बलवाहनो॥
२९.
पुरत्थिमेन द्वारेन, पविसित्वा पुरं सुभं।
दक्खिणेन च द्वारेन, निक्खमित्वा ततो पुन॥
३०.
थूपारामे चेतियस्स, ठानतो पच्छतो कतं।
पमोजवत्थुं गन्त्वान, बोधिठाने निवत्तिय॥
३१.
पुरत्थावदनो अठा, थूपठानं तदा हितं।
कदम्बपुप्फआदारि-वल्लीहि चितकं अहु॥
३२.
मनुस्सदेवो देवेहि, तं ठानं रक्खितं सुचिं।
सोधापेत्वा भूसयित्वा, तङ्खणंयेव साधुकं॥
३३.
धातुं ओरोपनत्थाय, आरभी हत्थिक्खन्धतो।
नागो न इच्छितं राजा, थेरं पुच्छित्थ तं मनं॥
३४.
अत्तनो खन्धसमके, ठाने ठपनमिच्छति।
धातुओरोपनं तेन, न इट्ठमी’ति सो ब्रवि॥
३५.
आणापेत्वा खणंयेव,
सुक्खातो’भयवापितो।
सुक्खकद्दम खण्डेहि,
चिता पेत्वान तं समं॥
३६.
अलङ्करित्वान बहुधा, राजा तं ठानमुत्तमं।
ओरोपेत्वा हत्थिक्खन्धा, धातुं तत्थ ठपेसितं॥
३७.
धातारक्खं संविधाय, ठपेत्वा तत्थ हत्थिनं।
धातुथूपस्स करणे, राजा तुरितमानसो॥
३८.
बहू मनुस्से योजेत्वा, इत्थिकाकरणे लहुं।
धातुकिच्चं विचिन्तेन्तो, सामच्चो पाविसी पुरं॥
३९.
महामहिन्दत्थेरो तु, महा मेघवनं सुभं।
सगणो अभिगन्त्वान, तत्थ वासमकप्पयि॥
४०.
रत्तिं नागो’नुपरियाति, तं ठानं सो सधातु कं।
बोधिठानम्हि सालाय, दिवाठाति सधातुको॥
४१.
वत्थुस्स तस्सो’परितो, थूपं थेरमतानु गो।
जङ्घामत्तं चितापेत्वा, कतिपाहेन भूपति॥
४२.
तत्थ धातुपतिट्ठानं, घोसापेत्वा उपागमि।
ततो ततो समन्तो च, समागमि महाजनो॥
४३.
तस्मिं समागमे धातु, हत्थिक्खन्धा नगाग्गता।
सत्ततालप्पमाणम्हि, दिस्सन्ति नभसिट्ठिता॥
४४.
विम्हापयन्ति जनतं, यमकं पाटिहारियं।
कण्णम्बमूले बुद्धो’व, अकरि लोमहंसनं॥
४५.
ततो निक्खन्तजालाहि, जलधाराहि चा’सकिं।
अयं ओभासिता’सित्ता, सब्बालंकामही महु॥
४६.
परिनिब्बानमञ्चम्हि, निपन्नेन जिनेन हि।
कतं महाअधिट्ठान-पञ्चकं पञ्चचक्खुना॥
४७.
गय्हमाना महाबोधि साखासोकेन दक्खिणा।
छिज्जित्वान सयंयेव, पतिट्ठातु कटाहके॥
४८.
पतिट्ठहित्वा सा साखा, छब्बण्णरस्मियो सुभा।
रञ्जयन्ती दिसा सब्बा, फलपत्तेहि मुच्चतु॥
४९.
ससुवण्णकटाहा सा, उग्गन्त्वान मनोरमा।
अदिस्समाना सत्ताहं, हिमगब्भम्हि तिट्ठतु॥
५०.
थूपारामे पतिट्ठन्तं, मम दक्खिणअक्खकं।
करोतु नभमुग्गन्त्वा, यमयं पाटिहारियं॥
५१.
लङ्का लङ्कारभूतम्हि, हेममालिकचेतिये।
पतिट्ठहन्तियो धातु, दोणमत्ता पमाणतो॥
५२.
बुद्धवेसधरा हुत्वा, उग्गन्त्वा नभसिट्ठिता।
पतिट्ठं तु करित्वान, यमकं पाटिहारियं॥
५३.
अधिट्ठानानि पञ्चे’व, अधिट्ठासि तथागतो।
अकासि तस्मा सा धातु, तदा तं पाटिहारियं॥
५४.
आकासा ओतरित्वा सा, अट्ठाभूपस्स मुद्धनि।
अतीवहट्ठो तं राजा, पतिट्ठापेसि चेतिये॥
५५.
पतिट्ठिताय तस्सा च, धातुया चेतिये तदा।
अहु महाभूमिचालो, अब्भुतो लोमहंसनो॥
५६.
एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया।
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो॥
५७.
तं पाटिहारियं दिस्वा, पसीदिंसु जने जना।
मत्ताभयो राजपुत्तो, कनिट्ठो राजिनो पन॥
५८.
मुनिस्सरे पसीदित्वा, याचित्वान नरिस्सरं।
पुरिसानं सहस्सेन, सह पब्बजिसासने॥
५९.
चेतारिगामतो चापि, द्वारमण्डलतोपि च।
विहीरबीजतो चापि, तथा गल्लकपिट्ठितो॥
६०.
तथो’पतिस्सगामा च, पञ्च पञ्च सतानि च।
पब्बजुं दारका हट्ठा, जातसद्धा तथागते॥
६१.
एवं पुरा बाहिरा च, सब्बे पब्बजिता तदा।
तिंस भिक्खुसहस्सानि, अहेसुं जिनसासने॥
६२.
थूपारामे थूपवरं, निट्ठापेत्वा महीपति।
रतनादीहि’नेकेहि, सदा पूजमकारयि॥
६३.
राजोरोधा खत्तिया च, अमच्चा नागरा तथा।
सब्बे जनपदा चेव, पुजा’कंसु विसुं विसुं॥
६४.
थूपपुब्बङ्गमं राजा, विहारं तत्थ कारयि।
थूपारामोति तेने’स, विहारो विस्सुतो अहु॥
६५.
सकधातुसरीरकेन चे’वं,
परिनिब्बानगतोपि लोकनाथो।
जनकायहितं सुखञ्च सम्मा,
बहुधा’कासि ठिते जिने कथावकाति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
धातुअगमनो नाम
सत्तरसमो परिच्छेदो।