१५ सोळसम परिच्छेद

सोळसम परिच्छेद

चेतियपब्बतविहार पटिग्गहको

१.
पुरे चरित्वा पिण्डाय, करित्वा जनसङ्गहं।
राजगेहम्हि भुञ्‍जन्तो, कारेन्तो राजसङ्गहं॥
२.
छब्बसदिवसे थेरो, महामेघवने वसी।
आसळ्हसुक्‍कपक्खस्स, तेरसे दिवसे पन॥
३.
राजगेहम्हि भुञ्‍जित्वा, महारञ्‍ञो महामति।
महा’प्पमादसुत्तन्तं, देसयित्वा ततो च सो॥
४.
विहारकरणं इच्छं, तत्थ चेतियपब्बते।
निक्खम्म पुरिमद्वारा, अगा चेतियपब्बतं॥
५.
थेरं तत्थ गतं सुत्वा, रथं आरुय्ह भूपति।
देवियो द्वे च आदाय, थेरस्सानुपदं अका॥
६.
थेरा नागचतुक्‍कम्हि, नहात्वा रहदे तहिं।
पब्बतारोहणत्थाय, अट्ठंसु पटिपाटिया॥
७.
राजा रथा तदो’रुय्ह, सब्बे थेरे’भिवादयि।
उण्हे किलन्ते किंराज, आगतोसी’ति अहुते॥
८.
तुम्हाकं गमनासङ्की, आगतोम्ही’ति भासिते।
इधेव वस्सं वसितुं, आगतम्हा’ति भासिय॥
९.
तस्सूपनायिकं थेरो, खन्धकं खन्धकोविदो।
कथेसि रञ्‍ञो तं सुत्वा, भागिनेय्यो च राजिनो॥
१०.
महारिट्ठो महामच्‍चो, पञ्‍चपञ्‍ञासभातुहि।
सद्धिं जेट्ठकनिट्ठेहि, राजानमभितो ठितो॥
११.
याचित्वा तदहु चेव, पब्बजुं थेरसन्तिके।
पत्तारहत्तं सब्बेपि, ते खुरग्गे महामती॥
१२.
कन्तकचेतियठाने, परितो तदहेव सो।
कम्मानि आरभापेत्वा, लेणानि अट्ठसट्ठियो॥
१३.
अगमासि पुरं राजा, थेरा तत्थेव ते वसुं।
काले पिण्डाय नगरं, पविसन्ता’नुकम्पका॥
१४.
निट्ठिते लेणकम्मम्हि, आसळ्हिपुण्णमासियं।
गन्त्वा अदासि थेरानं, राजा विहारदक्खिणं॥
१५.
द्वत्तिंसमाळकानञ्‍च, विहारस्स च तस्स खो।
सीमं सीमातिगो थेरो, बन्धित्वा तदहेव सो॥
१६.
तेसं पब्बज्‍जापेक्खानं, अकासि उपसम्पदं।
सब्बेसं सब्बपठमं, बद्धे तुम्बरुमाळके॥
१७.
एते द्वासट्ठि अरहन्तो, सब्बे चेतियपब्बते।
तत्थ वस्सं उपगन्त्वा, अकंसु राजसङ्गहं॥
१८.
देवमनुस्सगणगणितं तं,
तञ्‍च गणं गुणवित्थतकित्तिं।
यानमुपच्‍च च मानयमाना,
पुञ्‍ञचयं विपुलं अकरिंसूति॥
सुजनपसादसंवेगत्थाय कते महावंसे
चेतियपब्बतविहारपटिग्गहको नाम
सोळसमो परिच्छेदो।