दसम परिच्छेद
पण्डुकाभयाभिसेको
१.
उम्मादचित्तायाणत्ता , दासी आदाय दारकं।
समुग्गे पक्खिपित्वान, द्वारमण्डल के अगा॥
२.
राजपुत्ता च मिगवं, गता तुम्बरकन्दरे।
दिस्वा दासिं कुहिं यासि, किं मे कन्ति च पुच्छिसुं॥
३.
द्वारमण्डलकं यामि, धीतुमेगुळपूवकं।
इच्चाह ओरोपेहीति, राजपुत्तं कमब्रवुं॥
४.
चित्तो च कालवेलो च, तस्सा’रक्खाय निग्गता।
महन्तं सूकरवेसं, तं खणंयेव दस्सयुं॥
५.
ते तं समनुबन्धिंसु, सासमादाय तत्र’गा।
दारकञ्च सहस्सञ्च, आयुत्तस्स अदारहो॥
६.
तस्मिंयेव दिने तस्स, भरिया जनयी सुतं।
यमके जनयी पुत्ते, भरियं मे’ति पोसितं॥
७.
सो सत्तवस्सिको चा’सि, तं विजानिय मातुला।
गन्तुं सरसि कीळन्ते, दारके च पयोजयुं॥
८.
जलट्ठं रुक्खसुसिरं, जलच्छादितछिद्दकं।
निमुज्जमानो छिद्देन, पविसित्वा चिरट्ठितो॥
९.
ततो तथेव निक्खम्म, कुमारे सेसदारके।
उपच्च पुच्छियन्तोपि, वञ्चेत’ञ्ञवचोहि सो॥
१०.
मनुस्सेहा’गतेहेसो, निवासेत्वान वत्थकं।
कुमारो वारिमो गय्ह, सुसिरम्हि ठितो अहु॥
११.
वत्थकानि गणेत्वान, मारेत्वा सेसदारके।
गन्त्वा आरोचयुं सब्बे, दारका मारिता इति॥
१२.
गतेसु तेसु सो गन्त्वा, आयुत्तकघरं सकं।
वसं अस्सासितो तेन, अहू द्वादसवस्सिको॥
१३.
पुन सुत्वान जीवन्तं, कुमारं तस्स मातुलं।
तत्थ गोपालके सब्बे, मारेतुं सन्नियोजयुं॥
१४.
तस्मिं अहनि गोपाला, लद्धा एकं चतुप्पदं।
अग्गिं आहरितुं गामं, पेसेतुं तं कुमारकं॥
१५.
सो गन्त्वा घरमायुत्त-पुत्तकंयेव पेसयि।
पादा रुजन्ति मे तेहि, अग्गिं गोपालसन्तिकं॥
१६.
तत्थ अङ्गार मंसञ्च,
खादिस्ससि तुवं इति।
ने सि सो तं वचो सुत्वा,
अग्गिं गोपालसन्तिकं॥
१७.
तस्मिं खणे पेसिता ते, परिक्खिपिय मारयुं।
सब्बे गोपे मारयित्वा, मातुलानं निवेदयुं॥
१८.
तथो सोळसवस्सं तं, विजानिंसु च मातुला।
माता सहस्सञ्चा’दासि, तस्सा रक्खञ्च आदिसि॥
१९.
आयुत्तो मातुसन्देसं, सब्बं तस्स निवेदिय।
दत्वा दासं सहस्सञ्च, पेसेसि पण्डुलन्तिकं॥
२०.
पण्डुलब्राह्मणो नाम, भोगवा वेदपारगो।
दक्खिणस्मिं दिसाभागे, वसी पण्डुलगामके॥
२१.
कुमारो तत्थ गन्त्वान, पस्सि पण्डुलब्राह्मणं।
‘‘त्वं पण्डुकाभयो तात’’, इति पुच्छिय ब्याकते॥
२२.
तस्स कत्वान सक्कारं, आह राजा भविस्ससि।
समसत्ततिवस्सानि, रज्जं त्वं कारयिस्ससि॥
२३.
सिप्पं उग्गण्ह ताताति, सिप्पुग्गहमकारयी।
चन्देन तस्स पुत्तेन, खिप्पं सिप्पं समापितं॥
२४.
अदा सतसहस्सं सो, योधसङ्गहकारणा।
योधेसु सङ्गहितेसु, तेन पञ्चसतेसु सो॥
२५.
सियुं याय गयितानि, पण्णानि कनकानि तं।
महेसिं कुरुचन्दञ्च, मम पुत्तं पुरोहितं॥
२६.
इभि वत्वा धनं दत्वा, सयोधं निहरि ततो।
सो नामं सावयित्वान, ततो निक्खम्म पुञ्ञवा॥
२७.
लद्धबलो नगरके, कासपब्बत सन्तिके।
सत्तसतानि पुरिसे, सब्बेसं भोजनानि च॥
२८.
ततो नरसहस्सेन, द्विसतेन कुमारको।
गिरिकण्ड पब्बतं नाम, अगमा परिवारितो॥
२९.
गिरिकण्डसिवो नाम, पण्डुकाभय मातुलो।
तं पण्डुवासुदेवेन, दिन्नं भुञ्जति देसकं॥
३०.
सो करिससतं पक्कं, तदा लावेति खत्तियो।
तस्स धीता रूपवती, पाली नामा’सि खत्तिया॥
३१.
सा महापरिवारेन, यानमारुय्ह सोभनं।
पितुभत्तं गाहयित्वा, लावकानञ्च गच्छति॥
३२.
कुमारस्स मनुस्सानं, दिस्वा तत्थ कुमारिकं।
आरोचेसुं कुमारस्स, कुमारो सहसा’गतो॥
३३.
द्वेधा तं परिसं कत्वा, सतं यानमपेसयि।
तदन्तिकं सपरिसा, कत्थ यासीति पुच्छितं॥
३४.
ताय वुत्तेतु सब्बस्मिं, तस्संसारत्त मानसो।
अत्तनो संविभागत्थं, भन्तेना’याचि खत्तियो॥
३५.
सासमोरुय्ह यानम्हा, अदा सोवण्णपातिया।
भत्तं निग्रोध मूलस्मिं, राजपुत्तस्स खत्तिया॥
३६.
गण्हि निग्रोधपण्णानि, भोजेतुं सेसके जने।
सोवण्णभाजनाना’सुं, तानि पण्णानि तं खणे॥
३७.
तानि दिस्वा राजपुत्तो, सरित्वा दिजभासितं।
महेसिभाव योग्गामे, कञ्ञालद्धाति तुस्सिसो॥
३८.
सब्बे भोजापयी तेसा, तं न खीयित्थ भोजनं।
एकस्स पटिविसो’व, गहितो तत्थ दिस्सथ॥
३९.
एवं पुञ्ञगुणूपेता, सुकुमारी कुमारिका।
सुवण्णपालि नामेन, ततोप्पभुत आसि सा॥
४०.
तं कुमार गहेत्वान, यानमारुय्ह खत्तियो।
महब्बल परिब्यूळ्हो, अनुसंणी अपक्कमि॥
४१.
तं सुत्वान पिता तस्सा, नरे सब्बे अपेसयि।
ते गन्त्वा कलहं कत्वा, तज्जिता तेहि आगमुं॥
४२.
कलहनगरं नाम, गामो तत्थ कते अहु।
तं सुत्वा भातरो तस्सा, पञ्चयुद्धायु’पागमुं॥
४३.
सब्बे ते पण्डुलसुतो, चन्दोयेव अघातयि।
लोहित वाहखण्डोति, तेसं युद्धमही अहु॥
४४.
महता बल काधयन,
ततो सो पण्डुकाभयो।
गङ्गाय पारिमे तिरे,
दोळपब्बतकं अगा॥
४५.
तत्थ चत्तारि वस्सानि, वसि तं तत्थ मातुला।
सुत्वा ठपेत्वा राजानं, तं युद्धत्थमुपागमुं॥
४६.
खन्धावारं निवेसेत्वा, धूमरक्खाग सन्तिके।
भागिनेय्येन युज्झिंसु, भागिनेय्यो तु मातुले॥
४७.
अनुबन्धी ओरगङ्गं, मलापेत्वा निवत्तिय।
तेसञ्च खन्धावारम्हि, दुवे वस्सानि सो वसी॥
४८.
गन्त्वो’पतिस्सगामं ते, तमत्थं राजिनो’ब्रवुं।
राजालेखं कुमारस्स, सरहस्सं सपाहिणि॥
४९.
‘‘पुञ्जस्सु पारगङ्गं त्वं, मा’गा ओरंततो’’इति।
तं सुत्वा तस्स कुज्जिंसु, भातरो नव राजिनो॥
५०.
उपत्थम्भो त्वमेवा’सि, चिरं तस्स इदानि तु।
रट्ठं ददासि तस्मा त्वं, मारेस्सामा’ति अब्रवुं॥
५१.
सो तेसं रज्जमप्पेसि, ते तिस्सं नाम भातरं।
सब्बेव सहिता’कंसु, रज्जस्स परिनायकं॥
५२.
एसो वीसतिवस्सानि, अभयो’भय दायको।
तत्थो’पतिस्सगामम्हि, राजा रज्जमकारयि॥
५३.
वसन्ति धूमरक्खागे, सरे तुम्बरियङ्गणे।
चरते वळवा रुपा, यक्खी चेतियनामिका॥
५४.
एको दिस्वान सेनङ्गं, उत्तपादं मनोरमं।
आरोचेसि कुमारस्स, वळवे’त्ती’दिसी इति॥
५५.
कुमारो रस्मिमादाय, गहेतुं तं उपागमि।
पच्छतो अगतं दिस्वा, भीता तेजेन तस्ससा॥
५६.
धावि’नन्तरधायित्वा, धावन्ति मनुबन्धिसो।
धावमाना सरं हं सा, सत्तक्खत्तुं परिक्खिपि॥
५७.
ओतरित्वा महागङ्गं, उत्तरित्वा ततो पन।
धुमरक्खं पब्बतं तं, सत्तक्खत्तुं परिक्खिपि॥
५८.
तं सरं पुन तिक्खत्तुं, परिक्खिपि ततो पुन।
गङ्गं कच्छकतित्थेन, समोतरि तहिं तु सो॥
५९.
गहेसितं वालधिस्मिं, तालपत्तञ्च तोयगं।
तस्स पुञ्ञानुभावेन, सो अहोसि महा असि॥
६०.
उच्चारेसि असिं दज्जं, ‘‘मारोमी’’ति तमाह सा।
रज्जं गहेत्वा ते दज्जं, सामि मामं अमारयि॥
६१.
गीवाय तं गहेत्वा सो, विज्झित्वा असिकोटिया।
नासाय रज्जुया बन्धि, सा अहोसि वसानुगा॥
६२.
गन्त्वा तं धुमरक्खं सो, तमारुय्ह महब्बलो।
तत्थ चत्तारि वस्सानि, धूमरक्खन गे वसि॥
६३.
ततो निक्खम्म सबलो, आगम्मा’रिट्ठपब्बतं।
सुद्धिकालमपेक्खन्तो, तत्थ सत्तसमावसि॥
६४.
द्वे मातुले ठपेत्वान, तस्स सेसट्ठमातुला।
युद्धसज्जा अरिट्ठं तं, उपसङ्कम्म पब्बतं॥
६५.
खन्धावारं नगरके, निवेसेत्वा चमूपतिं।
दत्वा परिक्खिपापेसुं, समन्ता’रिट्ठपब्बतं॥
६६.
यक्खिनिया मन्तयित्वा, तस्सा वचनयुत्तिया।
दत्वा राजपरिक्खारं, पण्णाकारा युवानि च॥
६७.
‘‘गण्हाथ सब्बाने’तानि, खमापेस्सामि वो अहं’’।
इति वत्वान पेसेसि, कुमारो पुरतो बलं॥
६८.
गण्हिस्सामि पविट्ठन्ति, विस्सट्ठेसु तु तेसु सो।
आरुय्ह यक्खवळवं, महाबलपुरक्खतो॥
६९.
युद्धाय पाविसि यक्खी, महाराव मरापिसा।
अन्तो बहिबलञ्चस्स, उक्कुट्ठिं महतिं अका॥
७०.
कुमारपुरिसा सब्बे, परसेना नरे बहू।
घातेत्वा मातुले च’त्थ, सीसरासिं अकंसु ते॥
७१.
सेनापति पालयित्वा, गुम्बट्ठानं सपाविसि।
सेनापति गुम्बको’ति, तेन एस पवुच्चति॥
७२.
उपरिट्ठमातुलसिरं, सीसरासिं सपस्सिय।
लाबुरासी’व इच्छाह, तेना’सि लाबुगामको॥
७३.
एवं विजितसङ्गामो, ततो सो पण्डुकाभयो।
अय्यकस्सा’नुराधस्स, वसनठानमागमि॥
७४.
अत्तनो राजगेहं सो, तस्स दत्वान अय्यको।
अञ्ञत्थवासं कप्पेसि, सो तु तस्मिं घरे वसि॥
७५.
पुच्छापेत्वान नेमित्तं, वत्थुविज्जा’विदुं तथा।
नगरं पवरं तस्मिं, गामेयेव अमापयि॥
७६.
निवासत्ता’नुराधानं, अनुराधपुरं अहु।
नक्खत्तेना’नुराधेन, पतिट्ठापित ताय च॥
७७.
आणापेत्वा मातुलानं, छत्तं जातस्सरे इध।
धोवापेत्वा धारयित्वा, तं सरेयेव वारिना॥
७८.
अत्तनो अभिसेकं सो, कारेसि पण्डुकाभयो।
सुवण्णपालिं देविं तं, महेसित्ते भिसेचयि॥
७९.
अदा चन्दकुमारस्स, पोरोहिच्चं यथाविधि।
ठानन्तरानि सेसानं, भच्चानञ्च यथारहं॥
८०.
मातुया उपकारत्ता, अत्तनो च महीपतिं।
अघातयित्वा जेट्ठं तं, मातुलं अभयं पन॥
८१.
रत्तिरज्जं अदा तस्स, अहु नगरगुत्तिको।
तदुपादाय नगरे, अहू नगरगुत्तिको॥
८२.
सस्सुरं तं अघातेत्वा, गिरिकण्डसिवम्पि च।
गिरिकण्णदेसं तस्से’व, मातुलस्स अदासि सो॥
८३.
सरं तञ्च खणापेत्वा, कारापेसि बहू दकं।
जये जलस्स गाहेन, जयवापीति अहुतं॥
८४.
कालवेलं निवासेसि, यक्खंपुर पुरत्थिमे।
यक्खं तु चित्तराजं तं, हेट्ठो अभयवापिया॥
८५.
पुब्बोपकारिं दासिं तं, निब्बत्तं यक्खयोनिया।
पुरस्स दक्खिणद्वारे, सो कतञ्ञू निवासयि॥
८६.
अन्तो नरिन्दवत्थुस्स, वळवामुखयक्खिनिं।
निवासेसि बलिं तेसं, अञ्ञेसञ्चानुवस्सकं॥
८७.
दापेसि छणकाले तु, चित्तराजेन सो सह।
समासने निसीदित्वा, दिब्बमानुसनाटकं॥
८८.
कारेन्तो’भिरमि राजा, रतिखिड्डा समप्पितो।
द्वारगामे च चतुरो, भयवापिञ्च कारयि॥
८९.
महासुसानघातनं, पच्छिमराजिनिं तथा।
वेस्सवणस्स निग्रोधं, ब्याधिदेवस्स तालकं॥
९०.
योनसभाग वत्थुञ्च, महेज्जघरमेव च।
एतानि पच्छिमद्वार-दिसाभागे निवेसयि॥
९१.
पञ्चसतानि चण्डाल-पुरिसे पुरसोधके।
दुवेसतानि चण्डाल-पुरिसे वच्चसोधके॥
९२.
दियड्ढसतचण्डाले, मतनीहारके’पि च।
सुसान गोपचण्डाले, तत्तकेयेव आदिसि॥
९३.
तेसं गामं निवेसेसि, सुसाना पच्छिमुत्तरे।
यथा विहितकम्मानि, तानि निच्चं अकंसुते॥
९४.
तस्स चण्डालगामस्स, पुब्बुत्तरदिसाय तु।
नीचसुसानकं नाम, चण्डालानमकारयि॥
९५.
तस्सुत्तरे सुसानस्स, पासाणपब्बतन्तरे।
आवासपालिझाधानं, तदा आसि निवेसिता॥
९६.
तदुत्तरे दिसाभागे, याव गामणि वापिया।
तापसानं अनेकेसं, अस्समो आसि कारितो॥
९७.
तस्सेव च सुसानस्स, पुरत्थिमदिसाय तु।
जोतियस्स निगण्ठस्स, घरं कारेसि भूपति॥
९८.
तस्मिंयेव देसस्मिं, निगण्ठो गिरिनामको।
नानापासण्डका चेव, वसिंसु समणा बहू॥
९९.
तत्थेव च देवकुलं, अकारेसि महीपति।
कुभण्डस्स निगण्ठस्स, तंनामकमहोसितं॥
१००.
ततो तु पच्छिमे भागे, झाधपालिपुरत्थिमे।
मिच्छादिट्ठिकुलानं तु, वसी पञ्चसतं तहिं॥
१०१.
परं जोतियगेहम्हा, ओरं गामणि वापिया।
सो परिब्बाजकारामं, कारापेसि तथेव च॥
१०२.
आजीवकानं गेहञ्च, ब्राह्मणवट्टमेव च।
सिविका सोत्थिसाला च, अकारेसि तहिं तहिं॥
१०३.
दसवस्साभिसेको सो, गामसीमा निवेसयि।
लंकादीपम्हि सकले, लंकिन्दो पण्डुकाभयो॥
१०४.
सो कालवेलचित्तेहि, दिस्समानेहि भूपति।
सहा’नु भोसि सम्पतिं, यक्खभूतसहाय वा॥
१०५.
पण्डुकाभयरञ्ञो च, अभयस्स च अन्तरे।
राजसुञ्ञानि वस्सानि, अहेसुं दससत्त च॥
१०६.
सो पण्डुकाभयमहीपति सत्ततिंस–
वस्सो’धिगम्म धितिमा धरणी पतित्तं।
रम्मे अनुनमनुराधपुरे समिद्धे।
वस्सानि अकारयि रज्जमेत्थाति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
पण्डुकाभयाभिसेकोनाम
दसमो परिच्छेदो।