पञ्चम परिच्छेद
ततियधम्मसंगीति
१.
या महाकस्सपादीहि , महाथेरेहि आदितो।
कता सद्धम्म संगीति, थेरिया’ति पवुच्चति॥
२.
एको’व थेरवादो सो, आदिवस्ससते अहु।
अञ्ञाचरियवादातु, ततो ओरं अजायिसुं॥
३.
तेहि संगीतिकारेहि, थेरेहि दुतियेहि ते।
निग्गहिता पापभिक्खू, सब्बे दससहस्सका॥
४.
अकंसा’चरियवादं ते, महासंगीतिनामका।
ततो गोकुलिका जाता, एकब्बोहारिकापि च॥
५.
गोकुलिकेहि पण्णत्ति-वादा बाहुलिकापि च।
चेतियवादा तेस्वेव, समतासङ्घिका छ ते॥
६.
पुनापि थेरवादेहि, महिंसासकभिक्खवो।
वज्जीपुत्तकभिक्खू च, दुवे जाता इमे खलु॥
७.
जाता’थ धम्मुत्तरिया, भद्रयानिकभिक्खवो।
छन्नागारा सम्मितिया, वज्जीपुत्तियभिक्खूति॥
८.
महिंसासकभिक्खूहि, भिक्खू सब्बत्थ वादिनो।
धम्मगुत्तियभिक्खू च, जाता खलु इमे दुवे॥
९.
जाता सब्बत्थिवादीहि, कस्सपिया ततो पन।
जाता सङ्कन्तिका भिक्खू, सुत्तवादा ततो पन॥
१०.
थेरवादेन सह ते, होन्ति द्वादसि’मेपि च।
पुब्बे वुत्तछवादा च, इति अट्ठारसा खिला॥
११.
सत्तरसापि दुतिये, जाता वसस्सते इति।
अञ्ञाचरियवादा तु, ततो ओरमजायिसुं॥
१२.
हेमता राजगिरिया, तथा सिद्धत्थिकापि च।
पुब्बसेलियभिक्खू च, तथा अपरसेलिया॥
१३.
वाजिरिया छ एतेहि, जम्बुदीपम्हि भिन्नका।
धम्मरुचि च सागलिया, लंकादीपम्हि भिन्नका॥
आचरियकुलवादकथा निट्ठिता।
धम्मासोकाभिसेक
१४.
काळासोकस्स पुत्ता तु, अहेसुं दसभातिका।
बावीसतिं ते वस्सानि, रज्जं समनुसासिसुं॥
१५.
नव नन्दा ततो आसुं, कमेनेव नराधिपा।
ते’पि बावीसवस्सानि, रज्जं समनुसासिसुं॥
१६.
मोरियानं खत्तियानं, वंसे जातं सिरिधरं।
चन्दगुत्तोति पञ्ञातं, चाणक्को ब्राह्मणो ततो॥
१७.
नवमं धननन्दं तं, घातेत्वा चण्डकोधसा।
सकले जम्बुदीपस्मिं, रज्जे समभिसिञ्ची सो॥
१८.
सो चतुवीसवस्सानिं, राजा रज्जमकारयि।
तस्स पुत्तो बिन्दुसारो, अट्ठवीसति कारयि॥
१९.
बिन्दुसारसुता आसुं, सतं एको च विस्सुता।
असोको आसि तेसं तु, पुञ्ञतेजोबलिद्धिको॥
२०.
वेमातिके भातरो सो, हन्त्वा एकूनकं सतं।
सकले जम्बुदीपस्मिं, एकरज्जमपापुणि॥
२१.
जिननिब्बानतो पच्छा, पुरे तस्साभिसेकतो।
साट्ठारसं वस्ससत-द्वयमेवं विजानिय॥
२२.
पत्वा चतूहि वस्सेहि, एकरज्जं महायसो।
पुरे पाटलिपुत्तस्मिं, अत्तानमभिसेचयि॥
२३.
तस्सा’भिसेकेन समं, आकासे भूमियं तथा।
योजने योजने आणा, निच्चं पवत्तिता अहु॥
२४.
अनोतत्तो दकाकाजे, अट्ठनेसुं दिने दिने।
देवा देवो अका तेहि, संविभागं जनस्सच॥
२५.
नागलतादन्तकट्ठं, आनेसुं हिमवन्ततो।
अनेकेसं सहस्सानं, देवा एव पहोनकं॥
२६.
अगदा’मलकञ्चेव, तथागद हरितकं।
ततो’व अमपक्कञ्च, वण्णगन्धरसुत्तमं॥
२७.
पञ्चवण्णानि वत्थानि, तत्थपुञ्जनपट्टकं।
पीतञ्च दिब्बपानञ्च, छद्दन्तदहतो मरु॥
२८.
मरन्ता नगरे तस्मिं, मिगसूकरपक्खिनो।
आगन्त्वान महानसं, सयमेव मरन्ति च॥
२९.
गावो तत्थ चरापेत्वा, वजमानेन्ति दीपिनो।
खेत्त वत्थुतळाकादिं, पालेन्ति मिगसूकरा॥
३०.
सुमनं पुप्फपटकं, अभुत्तं दिब्बमुप्पलं।
विलेपनं अञ्जनञ्च, नागानागाविमानतो॥
३१.
सालिवाहसहस्सानि, नवुतिं तु सुवा पन।
छद्दन्तदहतोयेव, आहरिंसु दिने दिने॥
३२.
ते सालिनित्थुसकणे, अखण्डेत्वान तण्डुले।
अकंसु मूसिका तेहि, भत्तं राजकुले अहु॥
३३.
अकंसु सस्सतं तस्स, मधूनि मधुमक्खिका।
तथा कम्मारसालासु, अच्छाकूटानि पातयुं॥
३४.
करविका सकुणिका, मनुञ्ञमधुरस्सरा।
अकंसु तस्सा’गन्त्वान, रञ्ञो मधुरवस्सितं॥
३५.
राजा’भिसित्तो सो’सोको,
कुमारं तिस्ससव्हयं।
कणिट्ठं संसोदरियं, उपरज्जे’भिसेचयि॥
धम्मासोकाभिसेको निट्ठितो
निग्रोधसामणेर दस्सन
३६.
पिता सट्ठिसहस्सानि, ब्राह्मणे ब्रह्मपक्खिके।
भोजेसि सोपि तेयेव, तीणि वस्सानि भोजयि॥
३७.
दिस्वा’नुपसमं तेसं, असोको परिवेसने।
विचेय्य दानं दस्सन्ति, अमच्चे सन्नियोजिय॥
३८.
आणापयित्वा मतिमा, नानापासण्डिके विसुं।
वीमंसित्वा निसज्जाय, भोजापेत्वा विसज्जयि॥
३९.
काले वातायनगतो, सन्तं रच्छागतं यतिं।
निग्रोधसामणेरं सो, दिस्वा चित्तं पसादयि॥
४०.
बिन्दुसारस्स पुत्तानं, सब्बेसं जेट्ठभातुनो।
सुमनस्स कुमारस्स, पुत्तो सो हि कुमारको॥
४१.
असोको पितरा दिन्नं, रज्जमुज्जेनियञ्हि सो।
हित्वा’गतो पुप्फपुरं, बिन्दुसारे गिलानके॥
४२.
कत्वा पुरं सकायत्तं, मते पितरि भातरं।
घातेत्वा जेट्ठकं रज्जं, अग्गहेसि पुरे वरे॥
४३.
सुमनस्स कुमारस्स, देवी तन्नामिका ततो।
गब्भिनी निक्खमित्वान, पाचिनद्वारतो बहि॥
४४.
चण्डालगाम मगमा, तत्थ निग्रोधदेवता।
तमालपियनामेन, मा पत्वा घरकं अदा॥
४५.
तदहे’व वरं पुत्तं, विजायित्वा सुतस्स सा।
निग्रोधोति अका नामं, देवता नुग्गहानुगा॥
४६.
दिस्वा तं जेट्ठचण्डालो, अत्तनो सामिनिं विय।
मञ्ञन्तो तं उपट्ठासि, सत्तवस्सानि साधुकं॥
४७.
तं महावरुणो थेरो, तदा दिस्वा कुमारकं।
उपनिस्सय सम्पन्नं, अरहा पुच्छि मातरं॥
४८.
पब्बाजेसि खुरग्गे सो, अरहत्तमपापुणि।
दस्सनायो’प गच्छन्तो, सो ततो मातुदेविया॥
४९.
दक्खिणेन च द्वारेन, पविसित्वा पुरुत्तमं।
तं गामगामिमग्गेन, याति राजङ्गणे तदा॥
५०.
सन्ताय इरिया यस्मिं, पसीदि समहीपति।
पुब्बे’व सन्निवासेन, पेमं तस्मिं अजायथ॥
५१.
पुब्बे किर तयो आसुं, भातरो मधु वाणिजा।
एको मधुं विक्किणाति, आहरन्ति मधुं दुवे॥
५२.
एको पच्चेकसम्बुद्धो, वणरोगातुरो अहु।
अञ्ञो पच्चेकसम्बुद्धो, तदत्थं मधुवत्थिको॥
५३.
पिण्डचारिकवत्तेन, नगरं पाविसी तदा।
तित्थं जलत्थं गच्छन्ति, एका चेटी तमद्दस॥
५४.
पुच्छित्वा मधुकामत्तं, ञत्वा हत्थेन आदिसि।
एसो मध्वापणो भन्ते, तत्थ गच्छा’ति अब्रवि॥
५५.
तत्थ पत्तस्स बुद्धस्स, वाणिजो सो पसादवा।
विस्सन्दयन्तो मुखतो, पत्तपुरं मधुं अदा॥
५६.
पुण्णञ्च उप्पतन्तञ्च, पतितञ्च महीतले।
दिस्वा मधुं पसन्नो सो, एवं पणिदही तदा॥
५७.
जम्बुदीपे एकरज्जं, दानेना’नेन होतु मे।
आकासे योजने आणा, भूमियं योजनेति च॥
५८.
भातरे आगते आह, एदिसस्स मधुं अदं।
अनुमोदथ तुम्हे तं, तुम्हाकञ्च यतो मधु॥
५९.
जेट्ठो आह अतुट्ठो सो,
चण्डालो नून सोसियं।
निवासेन्तीति चण्डाला,
कासायानि सदा इति॥
६०.
मज्झो पच्चेकबुद्धं तं, खिपपारण्णवे इति।
पत्तिदानवचो तस्स, सुत्वा ते चानुमोदिसुं॥
६१.
आपणा देसिकं यातु, देवित्तं तस्स पत्थयि।
आदिस्समानसन्धि च, रूपं अतिमनोरमं॥
६२.
असोको मधुदो’सन्धि-मित्तादेवी तु चेटिका।
चण्डालवादी निग्रोधो, तिस्सो सो पारवादिको॥
६३.
चण्डालवादी चण्डाल-गामे आसि यतो तु सो।
पत्थेसि मोक्खं मोक्खञ्च, सत्त वस्सोव पापुणि॥
६४.
निविट्ठपेमो तस्मिं सो, राजा’ति तुरितो ततो।
पक्कोसापेसि तं सो तु, सन्तवुत्ती उपागमि॥
६५.
निसिद ताता’नुरूपे, आसने ता’ह भूपति।
अदिस्वा भिक्खुमञ्ञं सो, सीहासनमुपागमि॥
६६.
तस्मिं पल्लङ्कमायाते, राजाइति विचिन्तयि।
अज्जा’यं सामणेरो मे, घरे हेस्सति सामिको॥
६७.
आलम्बित्वा करं रञ्ञो, सो पल्लङ्के समारुहि।
निसीदि राजपल्लङ्के, सेतच्छत्तस्स हेट्ठतो॥
६८.
दिस्वा तथा निसिन्नं तं, असोको सो महीपति।
सम्भावेत्वान गुणतो, तुट्ठो’तीव तदा अहु॥
६९.
अत्तनो पटियत्तेन, खज्जभोज्जेन तप्पिय।
सम्बुद्धदेसितं धम्मं, सामणेरमपुच्छितं॥
७०.
तस्स’प्पमादवग्गं सो, सामणेरो अभासथ।
तं सुत्वा भूमिपालो सो, पसन्नो जिनसासने॥
७१.
अट्ठ ते निच्चभत्तानि, दम्मि ताता’ति आह तं।
उपज्झायस्स मे राज, तानि दम्मीति आह सो॥
७२.
पुन अट्ठसु दिन्नेसु, तान’दा चरियस्स सो।
पुन अट्ठसु दिन्नेसु, भिक्खुसङ्घस्स तान’दा॥
७३.
पुन अट्ठसु दिन्नेसु, अधिवासेसि बुद्धिमा।
द्वत्तिंसभिक्खू आदाय, दुतियदिवसे गतो॥
७४.
सहत्था तप्पितो रञ्ञा, धम्मं देसिय भूपतिं।
सरणेसु च सीलेसु, ठपेसि समहाजनं॥
निग्रोधसामणेरदस्सनम्
सासनप्पवेस
७५.
ततो राजा पसन्नो सो, दिगुणेन दिने दिने।
भिक्खू सट्ठिसहस्सानि, अनुपुब्बेनु’पठहि॥
७६.
तत्थियानं सहस्सानि, निकड्ढित्वान सट्ठिसो।
सट्ठिभिक्खुसहस्सानि, घरे निच्चमभोजयि॥
७७.
सट्ठिभिक्खुसहस्सानि , भोजेतुं तुरितो हि सो।
पटियादापयित्वान, खज्जभोज्जं महारहं॥
७८.
भूसापेत्वान नगरं, गन्त्वा सङ्घं निमन्तिय।
घरं नेत्वान भोजेत्वा, दत्वा सामणकं बहुं॥
७९.
सत्थारा देसितो धम्मो, कित्तकोति अपुच्छथ।
ब्याकासि मोग्गलिपुत्तो, तिस्सत्थेरो तदस्सतं॥
८०.
सुत्वान चतुरासीति, धम्मक्खन्धा’ति सो’ब्रवि।
पूजेमि ते’हं पच्चेकं, विहारेना’ति भूपति॥
८१.
दत्वा तदा छन्नवुति-धनकोटिं महीपति।
पुरेसु चतुरासीति-सहस्सेसु महीतले॥
८२.
तत्थ तत्थे’व राजूहि, विहारे आरभापयि।
सयं असोकारामं तु, कारापेतुं समारभि॥
८३.
रतनत्तयनिग्रोध-गिलानानन्ति सासने।
पच्चेकं सतसहस्सं, सो दापेसि दिने दिने॥
८४.
धनेन बुद्धदिन्नेन, थूपपूजा अनेकधा।
अनेकेसु विहारेसु, अनेके अकरुं सदा॥
८५.
धनेन धम्मदिन्नेन, पच्चये चतुरो वरे।
धम्मधरानं भिक्खूनं, उपनेतुं सदा नरा॥
८६.
अनोतत्तोदकाजेसु, सङ्घस्स चतुरो अदा।
ते पिटकानं थेरानं, सट्ठिये’कं दिने दिने॥
८७.
एकं असन्धिमित्ताय, देविया तु अदापयि।
सयं पन दुवेयेव, परिभुञ्जि महीपति॥
८८.
सट्ठिभिक्खुसहस्सानं, दन्तकट्ठं दिने दिने।
सोळसित्थिसहस्सानं, अदा नागलताव्हयं॥
८९.
अथेकदिवसं राजा, चतुसम्बुद्धदस्सिनं।
कप्पायुकं महाकाळं, नागराजं महिद्धिकं॥
९०.
सुणित्वा तमानेतुं, सोण्डसङ्खलिबन्धनं।
पेसयित्वा तमानेत्वा, सेतच्छत्तस्स हेट्ठतो॥
९१.
पल्लङ्कम्हि निसीदेत्वा, नानापुप्फेहि पूजिय।
सोळसित्थिसहस्सेहि, परिवारिय अब्रवि॥
९२.
सद्धम्मचक्कवत्तिस्स , सम्बुद्धस्स महेसिनो।
रूपं अनन्तञाणस्स, दस्सेहि मम भो इति॥
९३.
द्वत्तिंसलक्खणूपेतं, असीतिब्यञ्जनुज्जलं।
ब्यामप्पभापरिक्खित्तं, केतुमालाहि सोभितं॥
९४.
निम्मासि नागराजा सो, बुद्धरूपं मनोहरं।
तं दिस्वा’ति पसादस्स, विम्हयस्स च पूरितो॥
९५.
एतेन निम्मितं रूपं, ईदिसं कीदिसं नुखो।
तथागतस्स रूपन्ति, आसि पितुन्नतुन्नतो॥
९६.
अक्खिपूजन्ति सञ्ञातं, तं सत्ताहं निरन्तरं।
महामहं महाराज, कारापेसि महिद्धिको॥
९७.
एवं महानुभावो च, सद्धो चापि महीपति।
थेरो च मोग्गलिपुत्तो, दिट्ठा पुब्बे वसीहि ते॥
सासनप्पवेसो निट्ठितो।
मोग्गलिपुत्ततिस्सथेरादयो
९८.
दुतिये सङ्गहे थेरा, पेक्खन्ता’नागतेहि ते।
सासनोपद्दवं तस्स, रञ्ञो कालम्हि अद्दसुं॥
९९.
पेक्खान्ता सकले लोके, तदुपद्दवघातकं।
तिस्सब्रह्मानमद्दक्खुं, अचिरट्ठायि जीवितं॥
१००.
तेसं समुपसङ्कम्म, आयाचिंसु महापतिं।
मनुस्सेसु’पपज्जित्वा, तदुपद्दवघातनं॥
१०१.
अदा पटिञ्ञं तेसं सो, सासनुज्जोतनत्थिको।
सिग्गवं चण्डवज्जिञ्च अवोचुं दहरे यति॥
१०२.
अट्ठारसादिका वस्स-सता उपरि हेस्सति।
उपद्दवो सासनस्स, न सम्भोस्साम तं मयं॥
१०३.
इमं तुम्हा’धिकरणं, नोपगञ्छित्थ भिक्खवो।
दण्डकम्मारहा तस्मा, दण्डकम्मपदञ्हि वो॥
१०४.
सासनुज्जोतनत्थाय, तिस्सब्रह्मा महापति।
मोग्गलिब्राह्मणघरे, पटिसन्धिं गहेस्सति॥
१०५.
काले तुम्हेसु एको तं, पब्बाजेतु कुमारकं।
एको तं बुद्धवचनं, उग्गण्हापेतु साधुकं॥
१०६.
अहु उपालिथेरस्स,
थेरो सद्धिविहारिको।
दासको सोणको तस्स,
द्वे थेरा सोणकस्सिमे॥
१०७.
अहु वेसालियं पुब्बे-दासको नाम सोत्थियो।
तिसिस्ससतजेट्ठो सो, वसं आचरियन्तिके॥
१०८.
द्वादसवस्सिकोयेव, वेदपारगतो चरं।
ससिस्सो वालिकारामे, वसन्तं कतसङ्गहं॥
१०९.
उपालिथेरं पस्सित्वा, निसीदित्वा तदन्तिके।
वेदेसु गण्ठिठानानि, पुच्छि सो तानि ब्याकरि॥
११०.
सब्बधम्मानुपतितो, एकधम्मो हि माणव।
सब्बे धम्मा ओसरन्ति, एकधम्मो हि को नु सो॥
१११.
इच्चाह नामं सन्धाय, थेरो माणवको तु सो।
ना’ञ्ञासि पुच्छितो मन्तो, बुद्धमन्तोति भासितो॥
११२.
देहीति आह सो आह, देम नो वेसधारिनो।
गुरुं आपुच्छि मन्तत्थं, मातरं पितरं तथा॥
११३.
माणवानं सतेहे’स, तीहि थेरस्स सन्तिके।
पब्बजित्वान कालेन, उपसम्पज्जि माणवो॥
११४.
खीणासवसहस्सं सो, दासकत्थेरजेट्ठकं।
उपालिथेरो वाचेसि, सकलं पिटकत्तयं॥
११५.
गणना वीतिवत्ता ते, सेसा’रिय पुथुज्जना।
पिटकानुग्गहितानि, येहि थेरस्स सन्तिके॥
११६.
कासीसु कोसलो नाम, सत्थवाहसुतो अहु।
गिरिब्बजं वणिज्जाय, गतो मातापितूहि सो॥
११७.
अगा वेळुवनं पञ्च-दसवसो कुमारको।
माणवं पञ्चपञ्ञास, परिवारिय तं गता॥
११८.
सगणं दासकं थेरं, तत्थ दिस्वा पसीदिय।
पब्बज्जं याचि सो आह, तवा’पुच्छ गुरुं इति॥
११९.
भत्तत्तयमभुञ्जित्वा , सोणको सो कुमारको।
मातापितूहि कारेत्वा, पब्बज्जानुञ्ञमागतो॥
१२०.
सद्धिं तेहि कुमारेहि, दासकत्थेरसन्तिके।
पब्बज्जं उपसम्पज्ज, उग्गण्हि पिटकत्तयं॥
१२१.
खीणासवसहस्सस्स, थेरसिस्स गणस्स सो।
अहोसि पिटकञ्ञुस्स, जेट्ठको सोणको यति॥
१२२.
अहोसि सिग्गवो नाम, पुरे पाटलिनामको।
पञ्ञवा’मच्चतनयो, अट्ठारससमो तु सो॥
१२३.
पासादेसु वसं तीसु, छळड्ढउतुसाधुसु।
अमच्चपुत्तं आदाय, चण्डवज्जिं सहायकं॥
१२४.
पुरिसानं दसद्धेहि, सतेहि परिवारितो।
गन्त्वान कुक्कुटारामं, सोणकत्थेरमद्दस॥
१२५.
समापत्तिसमापन्नं, निसिन्नं संवुतिन्द्रियं।
वन्दि तेनालपन्तं तं, ञत्वा सङ्घमपुच्छितं॥
१२६.
समापत्तिसमापन्ना, नालपन्ती’ति आहु ते।
कथन्नु वुट्ठहन्तीति, वुत्ता आहंसु भिक्खवो॥
१२७.
पक्कोसनाय सत्थुस्स, सङ्घपक्कोसनाय च।
यथा कालपरिच्छेदा, आयुक्खयवसेन च॥
१२८.
वुट्ठहन्तीति वत्वान, तेसं दिस्वो’पनिस्सयं।
पाहेसुं सङ्घवचनं, वुट्ठाय स तहिं अगा॥
१२९.
कुमारो पुच्छि किं भन्ते, नालपित्थाति आह सो।
भुञ्जिम्ह भुञ्जितब्बन्ति, आह भोजेथ नो अपि॥
१३०.
आह अम्हादिसे जाहे, सक्का भोजयितुं इति।
मातापितु अनुञ्ञाय, सो कुमारोथ सिग्गवो॥
१३१.
चण्डवज्जी च तेपञ्च-सतानि पुरिसापि च।
पब्बज्जित्वो’पसम्पज्जुं, सोणत्थेरस्स सन्तिके॥
१३२.
उपज्झायन्तिकेयेव, ते दुवे पिटकत्तयं।
उग्गहेसुञ्च कालेन, छळभिञ्ञं लभिंसु च॥
१३३.
ञत्वा तिस्स पटिसन्धिं, ततो पभुति सिग्गवो।
थेरो सो सत्तवस्सानि, तं घरं उपसङ्कमि॥
१३४.
गच्छाति वाचामत्तम्पि, सत्तवस्सानि नालभि।
अलत्थ अट्ठमे वस्से, गच्छाति वचनं तहिं॥
१३५.
तं निक्खमन्तं पविसन्तो, दिस्वा मोग्गलिब्राह्मणो।
किञ्चि लद्धं घरे नोति, पुच्छि आमाति सो’ब्रवि॥
१३६.
घरं गन्त्वान पुच्छित्वा, दुतिये दिवसे ततो।
मुसावादेन निग्गण्हि, थेरं घरमुपागतं॥
१३७.
थेरस्स वचनं सुत्वा, सो पसन्नमनो द्विजो।
अत्तनो पकतेन’स्स, निच्चं भिक्खं पवत्तयि॥
१३८.
कमेन’स्स पसीदिंसु, सब्बे’पि घरमानुसा।
भोजापेसि दिजो निच्चं, निसीदापिय तं घरे॥
१३९.
एवं कमेन गच्छन्तो, काले सोळसवस्सिको।
अहु तिस्सकुमारो सो, तिवेदोदधिपारगो॥
१४०.
थेरो कथासमुट्ठानं, हेस्सते’व घरे इति।
आसनानि न दस्सेसि, ठपेत्वा माणवासनं॥
१४१.
ब्रह्मलोकगतत्ताव, सुचिकामो अहोसि सो।
तस्मा सो तस्स पल्लङ्को, वासयित्वा लगीयति॥
१४२.
अञ्ञासनं अपस्सन्तो, ठिते थेरे ससम्भमो।
तस्स तं आसनं तस्स, पञ्ञपेसि घरे जनो॥
१४३.
दिस्वा तत्थ निसिन्नं तं, आगम्मा’चरियन्तिका।
कुज्झित्वा माणवो वाचं, अमनापं उदीरयि॥
१४४.
थेरो माणव किं मन्तं, जानासीति तमब्रवि।
तमेव पुच्छं थेरस्स, पच्छा रोचेसि माणवो॥
१४५.
जानामीति पटिञ्ञाय, थेरे थेरं अपुच्छिसो।
गण्ठिठानानि वेदेसु, तस्स थेरो’थ ब्याकरि॥
१४६.
गहट्ठोयेव थेरो सो,
वेदपारगतो अहु।
न ब्याकरेय्य किं तस्स,
पभिन्नपटिसम्भिदो॥
यस्स चित्तं उप्पज्जति न निरुज्झति,
तस्स चित्तं निरुज्झिस्सति। न उप्पज्जिस्सति,
यस्स वा पन चित्तं निरुज्झिसति न उप्पज्जिस्सति।
तस्स चित्तं उप्पज्जति, न निरुज्झतीति॥
१४७.
तं चित्तयमके पञ्हं, पुच्छि थेरो विसारदो।
अन्धकारो विय अहु, तस्स सो तमवोच सो॥
१४८.
भिक्खुको नाम मन्तोति, बुद्ध मन्तोति सो ब्रवि।
देहीति वुत्ते नोवेस-धारिनो दम्मि तं इति॥
१४९.
मातापितूहि’नुञ्ञातो, मन्तत्थाय स पब्बज्जि।
कम्मट्ठानमदा थेरो, पब्बाजेत्वा यथारहं॥
१५०.
भावनं अनुयुञ्जन्तो, अचिरेन महामती।
सोताफत्तिफलं पत्तो, थेरो ञत्वान तं तथा॥
१५१.
पेसेसि चण्डवज्जिस्स, थेरस्सन्तिकमुग्गहं।
कातुं सुत्ताभिधम्मानं, सोतत्था’कातदुग्गहं॥
१५२.
ततो सो तिस्सदहरो, आरभित्वा विपस्सनं।
छळभिञ्ञो अहु काले, थेरभावञ्च पापुणि॥
१५३.
अतीव पाकटो आसि, चन्दो’व सूरियो’वसो।
लोको तस्स वचो’मञ्ञी, सम्बुद्धस्स वचोपिय॥
मोग्गलिपुत्ततिस्सथेरोदयो निट्ठीतो।
१५४.
एकाहं उपराजा सो, अदक्खि मिगवं गतो।
कीळमाने मिगे’रञ्ञे, दिस्वा एतं विचिन्तयि॥
१५५.
मिगापि एवं किळन्ति, अरञ्ञे तिणगोचरा।
न किळिस्सन्ति किं भिक्खू, सुखाहारविहारिनो॥
१५६.
अत्तनो चिन्तितं रञ्ञो, आरोचेसि घरं गतो।
सञ्ञापेतुं तु सत्ताहं, रज्जं तस्स अदासि सो॥
१५७.
अनुभोहि इमे रज्जं, सत्ताहं त्वं कुमारक।
ततो तं घातयिस्सामि, इच्च’वोच महीपति॥
१५८.
आहा’ति तम्हि सत्ताहे,
त्वं केना’सि किसो इति।
मरणस्स भयेनाति,
वुत्ते राजा’ह तं पुन॥
१५९.
सत्ताहा’हं मरिस्संति, त्वं न कीळि इमे कथं।
कीळिस्सन्ति यति तात, सदा मरणसञ्ञिनो॥
१६०.
इच्चेवं भाकरा वुत्तो, सासनस्मिं पसीदि सो।
कालेन मिगवं गन्त्वा, थेरमदक्खि सञ्ञतं॥
१६१.
निसिन्नं रुक्खमूलस्मिं, सो महाधम्मरक्खितं।
सालसाखाय नागेन, बीजयन्त मनासवं॥
१६२.
अयं थेरो विया’हम्पि, पब्बज्ज जिन सासने।
विहरिस्सं कदा रञ्ञे, इति चिन्तयि पञ्ञवा॥
१६३.
थेरो तस्स पसादत्थं,
उपतित्वा विहायसा।
गन्त्वा असोकारामस्स,
पोक्खरञ्ञो जले ठितो॥
१६४.
आकासे ठपयित्वान, चीवरानि वरानि सो।
ओगाहित्वा पोक्खरणी, गत्तानि परिसिञ्चथ॥
१६५.
तं इद्धिं उपराजा सो, दिस्वा’तीव पसीदिय।
अज्जेव पब्बजिस्संति, बुद्धिंचा’कासि बुद्धिमा॥
१६६.
उपसङ्कम्म राजानं, पब्बज्जं याचि सादरो।
निवारेतुमसक्कोन्तो, तमादाय महीपति॥
१६७.
महता परिवारेन, विहारमगमा सयं।
पब्बजि सो महाधम्म-रक्खितत्थेरसन्तिके॥
१६८.
सद्धिं तेन चतुसत-सहस्सानि नरापि च।
अनुपब्बजितानन्तु, गणना च न वज्जति॥
१६९.
भागिनेय्यो नरिन्दस्स, अग्गि ब्रह्माति विस्सुतो।
अहोसि रञ्ञो धीताय, सङ्घमित्ताय सामिको॥
१७०.
तस्सा तस्स सुतो चापि,
सुमनो नाम नामसो।
याचित्वा सो’पि राजानं,
उपराजेन पब्बजि॥
१७१.
उपराजस्स पब्बज्जा, तस्सा’सोकस्स राजिनो।
चतुत्थे आसिवस्सेसा, महाजनहितोदया॥
१७२.
तत्थेव उपसम्पन्नो, सम्पन्नउपनिस्सयो।
घटेन्तो उपराजा सो, छळ’भिञ्ञो’रहा अहु॥
१७३.
विहारे तेसमारद्धे, सब्बे सब्बपुरेसुपि।
साधुकं तीहि वस्सेहि, निट्ठापेसुं मनोरमे॥
१७४.
थेरस्स इन्दगुत्तस्स, कम्मादिट्ठायकस्स तु।
इद्धिया चा’सु निट्ठासि, असोकारामसव्हयो॥
१७५.
जनेन परिभुत्तेसु, ठानेसु च तहिं तहिं।
चेतियानि अकारेसि, रमणीयानि भूपति॥
१७६.
पुरेहि चतुरासीति-सहस्सेहि समन्ततो।
लेखे एकाहमानेसुं, विहारा निट्ठिता इति॥
१७७.
लेखे सुत्वा महाराजा, महातेजिद्धि विक्कमो।
कातुकामो सकिंयेव, सब्बाराम महामहं॥
१७८.
पुरे भेरिं चरापेसि, सत्तमे दिवसे इतो।
सब्बाराममहो होतु, सब्बदेसेसु एकदा॥
१७९.
योजने योजने देन्तु, महादानं महीतले।
करोन्तु गामारामानं, मग्गानञ्च विभूसनं॥
१८०.
विहारेसु च सब्बेसु, भिक्खुसङ्घस्स सब्बथा।
महादानानि वत्तेन्तु, यथाकालं यथाबलं॥
१८१.
दीपमाला पुम्फमाला-लङ्कारेहि तहिं तहिं।
तूरियेहि च सब्बेहि, उपहारं अनेकधा॥
१८२.
उपोसथङ्गाना’दाय, सब्बे धम्मं सुणन्तु च।
पूजाविसेसेन’नेके च, करोन्तु तदहेपि च॥
१८३.
सब्बे सब्बत्थ सब्बथा, यथाणत्ताधिकापि च।
पूजा सम्पटियादेसुं, देवलोकमनोरमा॥
१८४.
तस्मिं दिने महाराजा, सब्बालङ्कार भूसितो।
सहोरोधो सहामच्चो, बलोघ परिवारितो॥
१८५.
अगमासि सकारामं, भिन्दन्तो विय मेदिनिं।
सङ्घमज्झम्हि अट्ठासि, वन्दित्वा सङ्घमुत्तमं॥
१८६.
तस्मिं समागमे आसुं, असीति भिक्खुकोटि यो।
अहेसुं सतसहस्सं, तेसु खीणासवा यति॥
१८७.
नवुति भिक्खुसहस्सानि, अहू भिक्खुनियो तहिं।
खिणासवा भिक्खुनियो, सहस्सं आसु तासु तु॥
१८८.
लोकविवरणं नाम, पाटिहीरं अकंसु ते।
खीणासवा पसादत्थं, धम्मासोकस्स राजिनो॥
१८९.
चण्डासोकोति ञायित्थ, पुब्बे पापेन कम्मुना।
धम्मासोकोति ञायित्थ, पच्छा पुञ्ञेन कम्मुना॥
१९०.
समुद्दपरियन्तं सो, जम्बुदीपं समन्ततो।
पस्सि सब्बे विहारे च, नानापूजा विभूसिते॥
१९१.
अतीव तुट्ठो ते दिस्वा, सङ्घं पुच्छि निसीदिय।
कस्स भन्ते परिच्चागो, महासुगत सासने॥
१९२.
थेरो सो मोग्गलिपुत्तो, रञ्ञो पञ्हं वियाकरि।
धरमाने’पि सुगते, नत्थि चागी तयासमो॥
१९३.
तं सुत्वा वचनं भिय्यो, तुट्ठो राजा अपुच्छि तं।
बुद्धसासन दायादो, होति खो मादिसो इति॥
१९४.
थेरो तु राजपुत्तस्स, महिन्दस्सू’पनिस्सयं।
तथेव राजधीताय, सङ्घमित्ताय पेक्खिय॥
१९५.
सासनस्सा’भि वुद्धिञ्च, तं हेतुकम वेक्खिय।
पच्चाभासथ राजानं, सो सासनधुरन्धरो॥
१९६.
तादिसो’पि महाचागी, दायादो सासनस्स न।
पच्चयदायको’च्चेव, वुच्चते मनुजाधीप॥
१९७.
यो तु पुत्तं धीतरं वा,
पब्बज्जापेति सासने।
सो सासनस्स दायादो,
होति नो दायको अपि॥
१९८.
अथ सासन दायाद-भावमिच्छं महीपति।
महिन्दं सङ्घमित्तञ्च, ठिते तत्र अपुच्छथ॥
१९९.
पब्बजिस्सथ किं ताता, पब्बज्जा महती मता।
पितुनो वचनं सुत्वा, पितरं ते अभासिसुं॥
२००.
अज्जेव पब्बजिस्साम, सचे त्वं देव इच्छसि।
अम्हञ्च लाभो तुम्हञ्च, पब्बज्जाय भविस्सति॥
२०१.
उपराजस्स पब्बज्ज-कालभो पभुतीहि सो।
सा चापि अग्गिब्रह्मस्स, पब्बज्जा कतनिच्छया॥
२०२.
उपरज्जं महीन्दस्स, दातुकामो’पि भूपति।
ततो’पि अधिकासा’ति, पब्बज्जंयेव रोचयि॥
२०३.
पियं पुत्तं महिन्दञ्च, बुद्धिरूपबलोदितं।
पब्बज्जा पेसि समहं, सङ्घ मित्तञ्च धीतरं॥
२०४.
तदा वीसतिवस्सो सो, महिन्दो राजनन्दनो।
सङ्घमित्ता राजधीता, अट्ठारससमा तदा॥
२०५.
तदहेव अहु तस्स, पब्बज्जा उपसम्पदा।
पब्बज्जा सिक्खादानञ्च, तस्सा च तदहु अहु॥
२०६.
उपज्झायो कुमारस्स, अहु मोग्गलिसव्हयो।
पब्बाजेसि महादेव-त्थेरो मज्झन्तिको पन॥
२०७.
कम्मवाचं अका तस्मिं, सो’पसम्पदमण्डले।
अरहत्तं महिन्दो सो, पत्तो सपटिसम्भिदं॥
२०८.
सङ्घमित्ता’हु’पज्झाया , धम्मपालाति विस्सुता।
आचरिया आयुपालि, काले सा’सि अनासवा॥
२०९.
उभो सासनपज्जोता, लंकादीपोपकारिनो।
छट्ठे वस्से पब्बजिंसु, धम्मासोकस्स राजिनो॥
२१०.
महामहिन्दो वस्सेहि, तीहि दीपप्पसादको।
पिटकत्तयं मुग्गण्हि, उपज्झायस्स सन्तिके॥
२११.
सा भिक्खुनी चन्दलेखा, महिन्दो भिक्खू सूरियो।
सम्बुद्ध सासनाकासं, ते सदा सोभयुं तदा॥
२१२.
वने पाटलिपुत्तम्हा, वने वनचरो चरं।
कुन्तकिन्नरिया सद्धिं, संवासं कप्पयी किर॥
२१३.
तेन संवासमन्वाय,
सा पुत्ते जनयी दुवे।
तिस्सो जेट्ठो कणिट्ठो तु,
सुमित्तो नाम नामतो॥
२१४.
महावरुणत्थेरस्स, काले पब्बज्ज सन्तिके।
अरहत्तं पापुणिंसु, छळभिञ्ञं गुणं उभो॥
२१५.
पादे कीटविसेना’सि, फुट्ठो जेट्ठो सवेदनो।
आह पुट्ठो कणिट्ठेन, भेसज्जं पसतं घटं॥
२१६.
रञ्ञो निवेदनं थेरो, गिलानवत्ततो’पि सो।
सप्पिसत्थञ्च चरणं, पच्छाभत्तं पटिक्खिपि॥
२१७.
पिण्डाय चे चरं सप्पिं, लभसे त्वं तमाहर।
इच्छाह तिस्सथेरो सो, सुमित्तं थेरमुत्तमं॥
२१८.
पिण्डाय चरता तेन, न लद्धं पसतं घतं।
सप्पिकुम्भसतेनापि, ब्याधिजातो असाधियो॥
२१९.
तेनेव ब्याधिना थेरो, पत्तो आयुक्खयन्तिकं।
ओवदित्वाप्पमादेन, निब्बातुं मानसं अका॥
२२०.
आकासम्हि निसीदित्वा, तेजोधातुवसेन सो।
यथारुचि अधिट्ठाय, सरीरं परिनिब्बुतो॥
२२१.
जालासरीरा निक्खम्म, निम्मंसछारिकं डहि।
थेरस्स सकलं कायं, अट्ठिकानितुनो डहि॥
२२२.
सुत्वा निब्बूतिमेतस्स, तिस्सथेरस्स भूपति।
अगमासि सकारामं, जनोघ परिवारितो॥
२२३.
हत्तिक्खन्धगतो राजा, तानट्ठिन’वरोपिय।
कारेत्वा धातुसक्कारं, सङ्घं ब्याधिमपुच्छितं॥
२२४.
तं सुत्वा जातसंवेगो, पुरद्वारेसु कारिय।
सुधाचिता पोक्खरणी, भेसज्जानञ्च पूरिय॥
२२५.
पापेसि भिक्खुसङ्घस्स, भेसज्जानि दिने दिने।
मा होतु भिक्खुसङ्घस्स, भेसज्जं दुल्लभं इति॥
२२६.
सुमित्तथेरो निब्बायि, चङ्कमन्तो’व चङ्कमे।
पसीदि सासने’तीव, तेनापि च महाजनो॥
२२७.
कुन्तिपुत्ता दुवे थेरा,
ते लोकहितकारिनो।
निब्बायिंसु असोकस्स,
रञ्ञो वस्सम्हि अट्ठमे॥
२२८.
ततो पभुति सङ्घस्स, लाभो’तीव महा अहु।
पच्छा पसन्ना च जना, यस्मा लाभं पवत्तयुं॥
२२९.
पहीनलाभसक्कारा, तित्थिया लाभकारणा।
सयं कासायमादाय, वसिंसु सह भिक्खूहि॥
२३०.
यथासकञ्च ते वादं, बुद्धवादो’ति दीपयुं।
यथासकञ्च किरिया, अकरिंसु यथारुचि॥
२३१.
ततो मोग्गलिपुत्तो सो,
थेरो थिर गुणोदयो।
सासनब्बुदमुप्पन्नं,
दिस्वा तमतिकक्खलं॥
२३२.
तस्सो’पसमने कालं, दीघदस्सी अवेक्खिय।
दत्वा महिन्दथेरस्स, महाभिक्खुगणं सकं॥
२३३.
उद्धं गङ्गाय एको’व, अहोगङ्गम्हि पब्बते।
विहासि सत्तवस्सानि, विवेक मनुब्रूहयं॥
२३४.
तित्थियानं बहुचत्ता च, दुब्बच्चत्ता च भिक्खवो।
तेसं कातुं न सक्खिंसु, धम्मेन पटिसेधनं॥
२३५.
तेनेव जम्बुदीपम्हि, सब्बारामेसु भिक्खवो।
सत्तवस्सानि नाकंसु, उपोसथ पवारणं॥
२३६.
तं सुत्वा महाराजा, धम्मासोको महायसो।
एकं अमच्चं पेसेसि, असोकाराम मुत्तमं॥
२३७.
गन्त्वा’धिकरणं एतं, वुपसम्म उपोसथं।
कारेहि भिक्खुसङ्घेन, पमा’रामे तुवं इति॥
२३८.
गन्त्वान सन्निपातेत्वा, भिक्खुसङ्घं सदुम्मति।
उपोसथं करोथाति, सावेसि राजसासनं॥
२३९.
उपोसथं तित्तियेहि, न करोम मयं इति।
अवो च भिक्खुसङ्घो तं, अमच्चं मूळ्हमानसं॥
२४०.
सो’मच्चो कतिपयानं, थेरानं पटिपाटिया।
अच्छिन्दि असिना सीसं, कारेमीति उपोसथं॥
२४१.
राजभाता तिस्सत्थेरो, तं दिस्वा किरियं लहुं।
गन्त्वान तस्स आसन्ने, सासनम्हि निसिदि सो॥
२४२.
थेरं दिस्वा अमच्चो सो, गन्त्वा रञ्ञो निवेदयि।
सब्बं पवत्तिं तं सुत्वा, जातदाहो महीपति॥
२४३.
सीघं गन्त्वा भिक्खुसङ्घं, पुच्छि उब्बिग्गमानसो।
एवं कतेन कम्मेन, कस्स पापं सिया इति॥
२४४.
तेसं अपण्डिता केचि, पापं तुय्हन्ति केचि तु।
उभिन्नंचा’ति आहंसु, नत्थि तुय्हन्ति पण्डिता॥
२४५.
तं सुत्वा’ह महाराजा, समत्थो अत्थि भिक्खुन।
विमतिं मे विनोदेत्वा, कातुं सासनपग्गहं॥
२४६.
अत्थि मोग्गलिपुत्तो सो,
तिस्सत्थेरो रथेसभ।
इच्छाह सङ्घो राजानं,
राज तत्था’सि सादरो॥
२४७.
विसुं भिक्खुसहस्सेन, चतुरो परिवारिते।
थेरो नरसहस्सेन, अमच्चे चतुरो तथा॥
२४८.
तदहेयेव पेसेसि, अत्तनो वचनेन सो।
थेरं आनेतु मे तेहि, तथा वुत्ते सनागमि॥
२४९.
तं सुत्वा पुन अट्ठ’त्थ, थेरे’मच्चे च पेसयि।
विसुं सहस्सपुरिसे, पुब्बे विय सनागमि॥
२५०.
राजा पुच्छि कथं थेरो, आगच्छेय्य नु खो इति।
भिक्खू आहंसु थेरस्स, तस्स’गमनकारणं॥
२५१.
होति भन्ते उपत्थम्भो, कातुं सासनपग्गहं।
इति वुत्ते महाराज, थेरो एस्सति सो इति॥
२५२.
पुनापि थेरो’मच्चे च, राजा सोळस सोळस।
विसुं सहस्स पुरिसे, तथा वत्वान पेसयि॥
२५३.
थेरो महल्लत्ते’पि, नारोहिस्सति यानकं।
थेरं गङ्गाय नावाय, आनेथा’ति च अब्रवि॥
२५४.
गन्त्वा ते तं तथा’वोचुं,
सो तं सुत्वा’व उट्ठहि।
नावाय थेरं आनेसुं,
राजा पच्चुग्गमी तहिं॥
२५५.
जाणुमत्तं जलं राजो’गहेत्वा दक्खिणं करं।
नावाय ओतरन्तस्स, थेरस्सा’दासि गारवो॥
२५६.
दक्खिणं दक्खिणेय्यो सो, करं रञ्ञो’नुकम्पको।
आलम्बित्वा’नुकम्पाय, थेरो नावाय ओतरि॥
२५७.
राजा थेरं नयित्वान, उय्यानं रतिवड्ढनं।
थेरस्स पादे धोवित्वा, मक्खेत्वा च निसीदिय॥
२५८.
समत्थभावं थेरस्स, वीमंसन्तो महीपति।
दट्ठुकामो अहं भन्ते, पाटिहीरन्ति अब्रवि॥
२५९.
कन्ति वुत्ते महीकम्पं, आह तं पुन राहसो।
सकलाये’क देसाय, कतरं दट्ठुमिच्छसि॥
२६०.
को दुक्करोति पुच्छित्वा, एक देसाय कम्पनं।
दुक्करन्ति सुणित्वान, तं दुट्ठुकामतं ब्रवी॥
२६१.
रथं अस्सं मनुस्सञ्च, पातिञ्चोदक पूरितं।
थेरो योजन सीमाय, अन्तरम्हि चतुद्दिसे॥
२६२.
ठपापेत्वा तदड्ढेहि, सह तं योजनं महिं।
चालेसि इद्धिया तत्र, निसिन्नस्स च दस्सयि॥
२६३.
तेना’मच्चेन भिक्खूनं, मरणेन’त्तनोपि च।
पापस्स’त्थित्त नत्थित्तं, थेरं पुच्छि महीपति॥
२६४.
पटिच्च कम्मं नत्थीति, किलिट्ठं चेतनं विना।
थेरो बोधेसि राजानं, वत्वा तित्तिरजातकं॥
२६५.
वसन्तो तत्थ सत्ताहं, राजुय्याने मनोरमे।
सिक्खापेसि महीपालं, सम्बुद्धसमयं सुभं॥
२६६.
तस्मिंयेव च सत्ता हे, दुवे यक्खे महीपति।
पेसेत्वा महियं भिक्खू, असेसे सन्निपातयि॥
२६७.
सत्तमे दिवसे गन्त्वा, सकारामं मनोरमं।
कारेसि भिक्खुसङ्घस्स, सन्निपातमसेसतो॥
२६८.
थेरेन सह एकन्ते, निसिन्नो साणिअन्तरे।
एकेकलद्धिके भिक्खु, पक्कोसित्वान सन्तिकं॥
२६९.
किंवादी सुगतो भन्ते, इति पुच्छि महीपति।
ते सस्सतादिकं दिट्ठिं, ब्याकरिंसु यथासकं॥
२७०.
ते मिच्छादिट्ठिके सब्बे, राजा उप्पब्बाजापयी।
सब्बे सट्ठिसहस्सानि, आसुं उप्पब्बजापिता॥
२७१.
अपुच्छि धम्मिके भिक्खू, किंवादी सुगतो इति।
विभज्जवादी ताहंसु, तं थेरं पुच्छि भूपति॥
२७२.
विभज्जवादी सम्बुद्धो,
होति भन्ते’ति आह सो।
थेरो’ आमा’ति तं सुत्वा,
राजा तुट्ठमनो तदा॥
२७३.
सङ्घो पिसोधितो यस्मा,
तस्मा सङ्घो उपोसथं।
करोतु भन्ते इच्चेवं,
वत्वा थेरस्स भूपति॥
२७४.
सङ्घस्स रक्खं दत्वान, नगरं पाविसी सुभं।
सङ्घो समग्गो हुत्वान, तदा’कासि उपोसथं॥
२७५.
थेरो अनेक सङ्खम्हा, भिक्खुसङ्घा विसारदे।
छळभिञ्ञे तेपिटके, पभिन्नपटिसम्भिदे॥
२७६.
भिक्खुसहस्सं उच्चिनि, कातुं सद्धम्मं सङ्गहं।
तेहि असोकारामम्हि, अका सद्धम्म सङ्गहं॥
२७७.
महाकस्सपत्थेरो च, यसत्थेरो च कारयुं।
यथा ते धम्म संगीतिं, तिस्सत्थेरोपि तं तथा॥
२७८.
तथावत्थुप्पकरणं, परवादप्पमद्दनं।
अभासि तिस्सत्थेरो च, तस्मिं संगीति मण्डले॥
२७९.
एवं भिक्खुसहस्सेन, रक्खाय’सोक राजिनो।
अयं नवहि मासेहि, धम्म संगीति निट्ठिता॥
२८०.
रञ्ञो सत्तरसे वस्से, द्वासत्ततिसमो इसि।
महापवारणाय’सो, संगीति तं समापयि॥
२८१.
साधुकारं ददन्तीव, सासनट्ठिति कारणं।
संगीति परियोसाने, अकम्मित्थ महामही॥
२८२.
हित्वा सेट्ठं ब्रह्मविमानम्पि मनुञ्ञं।
जेगुच्छं सो सासनहेतुनरलोकं।
आगम्मा’का सासनकिच्चं कतकिच्चो।
कोनाम’ञ्ञो सासनकिच्चम्हि पमज्जेति॥
सुजनप्पसादसंवेगत्थाय कते महावंसे
ततियधम्मसंगीति नाम
पञ्चमो परिच्छेदो।