४. आयायकाचरिय-परिच्छेदो
गन्था पन सिया आयाचनेन आचरियेहि कता, सिया अनायाचनेन आचरियेहि कता। कतमे गन्था आयाचनेन, कतमे अनायाचनेन कता? महाकच्चायन गन्थो, महाअट्ठकथा गन्थो, महापच्चरिय गन्थो, महाकुरुन्दि गन्थो, महापच्चरियगन्थस्स अट्ठकथा गन्थो, महाकुरुन्दि गन्थस्स अट्ठकथा गन्थोति। इमेहि छ गन्थेहि अत्तनो मतिया सासनुग्गहनत्थाय सद्धम्मठितिया कता।
क. बुद्धघोसाचरिय-गन्थदीपना
बुद्धघोसाचरिय गन्थेसु पन विसुद्धिमग्गो, सङ्घपालेन नाम सङ्घथेरेन आयाचितेन बुद्धघोसाचरियेन कतो। दीघनिकायस्स अट्ठकथा गन्थो दाठा नामेन सङ्घथेरेन आयाचितेन बुद्धघोसाचरियेन कतो। मज्झिमनिकायस्स अट्ठकथा गन्थो बुद्धमित्तनामेन थेरेन आयाचितेन बुद्धघोसाचरियेन कतो। संयुत्तनिकायस्स अट्ठकथा गन्थो जोतिपालेन नाम थेरेन आयाचितेन बुद्धघोसाचरियेन कतो। अङ्गुत्तरनिकायस्स अट्ठकथा गन्थो भद्दन्ता नाम थेरेन सहआजीवकेन उपासकेन च आयाचितेन बुद्धघोसाचरियेन कतो। समन्तपासादिका नाम अट्ठकथा गन्थो बुद्धसिरि नामेन थेरेन आयाचितेन बुद्धघोसाचरियेन कतो। सत्तन्नं अभिधम्म-गन्थानं अट्ठकथा गन्थो चुल्लबुद्धघोसेन भिक्खुना आयाचितेन बुद्धघोसाचरियेन कतो। धम्मपदस्सअट्ठकथा गन्थो कुमारकस्सपनामेन थेरेन आयाचितेन बुद्धघोसाचरियेन कतो। जातकस्सअट्ठकथा गन्थो अत्थदस्सी, बुद्धमित्त, बुद्धपियदेव सङ्खातेहि तीहि थेरेहि आयाचितेन बुद्धघोसाचरियेन कतो। खुद्दकपाठस्स अट्ठकथा गन्थो, सुत्तनिपातस्स अट्ठकथा गन्थो अत्तनो मतिया बुद्धघोसाचरियेन कतो। अपदानस्स अट्ठकथा गन्थो पञ्चनिकाय विञ्ञूहि पञ्चहि थेरेहि आयाचितेन बुद्धघोसाचरियेन कतो।
बुद्धघोसाचरिय-गन्थदीपना निट्ठिता।
ख. बुद्धदत्ताचरिय-गन्थदीपना
बुद्धत्ताचरिय गन्थेसु पन विनय-विनिच्छयगन्थो अत्तनो सिस्सेन बुद्धसीहेन नाम थेरेन आयाचितेन बुद्धत्ताचरिया कतो। उत्तर-विनिच्छयगन्थो सङ्घपालेन नामेन थेरेन आयाचितेन बुद्धदत्ताचरियेन कतो। अभिधम्मावतारो नाम गन्थो अत्तनो सिस्सेन सुमति थेरेन आयाचितेन बुद्धदत्ताचरियेन कतो। बुद्धवंसस्स अट्ठकथा गन्थो तेनेव बुद्धसीहनाम थेरेन आयाचितेन बुद्धदत्ताचरियेन कतो।
बुद्धदत्ताचरिय-गन्थदीपना निट्ठिता।
अभिधम्मकथाय मूलटीका नाम टीका गन्थो बुद्धमित्ता नाम थेरेन आयाचितेन आनन्दाचरियेन कतो।
ग. धम्मपालाचरियेन-गन्थदीपना
नेत्तिपकरणस्स अट्ठकथा गन्थो धम्मरक्खित नाम थेरेन आयाचितेन धम्मपालाचरियेन कतो। इतिवुत्तकअट्ठकथा गन्थो, उदानअट्ठकथा गन्थो, चरियापिटकअट्ठकथा गन्थो, थेरकथाअट्ठकथा गन्थो, थेरिकथाअट्ठकथा गन्थो, विमानवत्थुअट्ठकथा गन्थो, पेतवत्थुअट्ठकथा गन्थो, इमे सत्त गन्था अत्तनो मतिया धम्मपालाचरियेन कतो। विसुद्धिमग्गटीका गन्थो दाठा नामेन नाम थेरेन आयाचितेन धम्मपालाचरियेन कतो, दीघनिकाय-अट्ठकथादीनं चतुन्नं अट्ठकथानं टीका गन्थो, अभिधम्मट्ठकथाय अनुटीका गन्थो, नेत्तिपकरणट्ठकथाय टीका गन्थो, बुद्धवंसट्ठकथाय टीका गन्थो, जातकट्ठकथाय टीका गन्थो चेति इमे पञ्च गन्था अत्तनो मतिया धम्मपालाचरियेन कतो।
धम्मपालाचरिय-गन्थदीपना निट्ठिता।
निरुत्तिमञ्जूसा नाम चुल्लनिरुत्तिटीका गन्थो, महानिरुत्तिसङ्खेपो नाम गन्थो च अत्तनो मतिया पुब्बाचरियेहि विंसु कतो।
पञ्च विनयपकरणानं विनयगण्ठि नाम गन्थो अत्तनो मतिया महावजिरबुद्धाचरियेन कतो। न्याससङ्खातो मुखमत्तदीपनी नाम गन्थो अत्तनो मतिया विमलबुद्धि आचरियेन कतो। अत्थब्यक्ख्यानो नाम गन्थो अत्तनो मतिया चुल्लवजिरबुद्धाचरियेन कतो। रूपसिद्धि तस्स च गन्थस्स टीका गन्थो सब्ब पञ्चसुत्तञ्च अत्तनो मतिया दीपङ्कराचरियेन कतो। सच्चसङ्खेपो नाम गन्थो अत्तनो मतिया चुल्लधम्मपालाचरियेन कतो। मोहच्छेदनी गन्थो, विमतिच्छेदनी गन्थो, दस बुद्धवंसो, अनागतवंसो च। अत्तनो मतिया कस्सपाचरियेन कतो। पटिसम्भिदामग्गस्स अट्ठकथा गन्थो महानामेन उपासकेन आयाचितेन महानामाचरियेन कतो। दीपवंसो, थूपवंसो, बोधिवंसो, चुल्लवंसो, पोराणवंसो, महावंसो चाति इमे छ गन्था अत्तनो मतिया महानामाचरियेहि विसुं कता। नवो महावंसगन्थो अत्तनो मतिया चुल्लमहानामाचरियेन कतो। सद्धम्मपज्जोतिका नाम महानिद्देसस्स अट्ठकथा गन्थो देवेन थेरेन आयाचितेन उपसेनाचरियेन कतो। मोग्गलानब्याकरणगन्थे अत्तनो मतिया मोग्गलानाचरियेन कतो। सुबोधालङ्कार नाम गन्थो अत्तनो मतिया सङ्घरक्खिताचरियेन कतो। वुत्तोदय गन्थो अत्तनो मतिया वुत्तोदयकाराचरियेन कतो। खुद्दसिक्खा नाम गन्थो अत्तनो मतिया धम्मसिराचरियेन कतो। पोराणखुद्दसिक्खा टीका च मूलसिक्खा चाति, इमे द्वे गन्थे अत्तनो मतिया अञ्ञतरेहि द्विहाचरियेहि विंसु कता।
परमत्थविनिच्छयं नाम गन्थो सङ्घरक्खितेन थेरेन आयाचितेन अनुरुद्धाचरियेन कतो। नामरूप-परिच्छेदो नाम गन्थो अत्तनो मतिया अनुरुद्धाचरियेन कतो। अभिधम्मत्थसङ्गहं नाम गन्थो नम्म नामेन उपासकेन आयाचितेन अनुरुद्धाचरियेन कतो। खेमो नाम गन्थो अत्तनो मतिया खेमाचरियेन कतो। सारत्थदीपनी नाम विनयट्ठकथाय टीका गन्थो, विनयसङ्गहं, विनयसङ्गहस्स टीका गन्थो, अङ्गुत्तरट्ठकथाय नवो टीका गन्थोति इमे चत्तारो गन्था परक्कमबाहु नामेन लङ्कादीपिस्सरेन रञ्ञा आयाचितेन सारिपुत्ताचरियेन कतो। सकटसद्दसत्थस्स पञ्चिकाय टीका गन्थो अत्तनो मतिया सारिपुत्ताचरियेन कतो। कङ्खावितरणिया विनयत्थमञ्जूसा नाम टीका गन्थो सुमेधा नामथेरेन आयाचितेन बुद्धनागाचरियेन कतो। अभिधानप्पदीपिको नाम गन्थो अत्तनो मतिया चूलमोग्गलानाचरियेन कतो। सुबोधालङ्कारस्स महासामि नाम टीका, वुत्तोदय विवरणञ्चाति इमे द्वे गन्था अत्तनो मतिया वाचिस्सरेन कता। खुद्दसिक्खाय सुमङ्गलप्पसादनि नाम नवो टीका गन्थो सुमङ्गलेन आयाचितेन नवाचिस्सरेन कतो। सम्बन्धचिन्ताटीका बालावतारो, मोग्गलानब्याकरणस्स टीका चाति इमे तयो गन्था, सुमङ्गल, बुद्धमित्त, महाकस्सप सङ्खातेहि तीहि थेरेहि च, धम्मकित्ति नाम उपासकेन, वानिज्जा भातु उपासकेन च आयाचितेन वाचिस्सरेन कतो। नामरूपपरिच्छेदस्स विभागो, सद्दत्थस्स पदरूप-विभावनं, खेमपकरणस्स टीका, सीमालङ्कारो, मूलसिक्खाय टीका, रूपविभागो, पच्चयसङ्गहो चाति इमे सत्त गन्था अत्तनो मतिया वाचिस्सरेन कता। सच्चसङ्खेपस्स टीका गन्थो सारिपुत्त-नामेन थेरेन आयाचितेन वाचिस्सरेन कतो। अभिधम्मावतारस्स टीका, अभिधम्मत्थसङ्गहस्स टीका चाति इमे द्वे गन्था अत्तनो मतिया सुमङ्गलाचरियेन कता। सारत्थसङ्गहं नाम गन्थो अत्तनो मतिया बुद्धप्पियेन कतो दन्तधातुवण्णना नाम पकरणम्
लङ्कादीपिस्सरस्स रञ्ञो सेनापतिना आयाचितेन धम्मकित्तिनामाचरियेन कतं। जिनचरितं नाम पकरणं अत्तनो मतिया मेधङ्कराचरियेन कतं। जिनालङ्कारो, जिनालङ्कारस्स टीका अत्तनो मतिया बुद्धरक्खिताचरियेन कतो। अमतधरस्स नाम अनागतवंसस्स अत्तनो मतिया अट्ठकथा उपतिस्साचरियेन कता। कङ्खावितरणीया लीनत्थपकासिनी, निसन्देहो, धम्मानुसारणी, ञेय्या-सन्तति, ञेय्या-सन्ततिया टीका, सुमतावतारो, लोकपञ्ञत्ति पकरणं, तथागतुप्पत्ति पकरणं, नलाटधातुवण्णना, सीहळवत्थु, धम्मदीपको पटिपत्ति सङ्गहो, विसुद्धिमग्गस्स गण्ठि, अभिधम्मगण्ठि, नेत्तिपकरणगण्ठि, विसुद्धिमग्गचूल-नवटीका, सोतब्बमालिनी, पसादजननी, ओकस्सलोको, सुबोधालङ्कारस्स नव टीका चेति, इमे वीसति गन्था अत्तनो मतिया वीसताचरियेहि विंसु विंसु कता।
सद्दत्थ भेदचिन्ता नाम पकरणं अत्तनो मतिया सद्धम्मसिरिनामाचरियेन कतं। सुमन-कूटवण्णनं नाम पकरणं, राहुला नाम थेरेन आयाचितेन वाचिस्सरेनदेवथेरेन कतं। सोतत्थ किं महानिदानं नाम पकरणं अत्तनो मतिया चुल्लबुद्धघोसाचरियेन कतं। मधुरसङ्गाहनि नाम पकरणं अत्तनो मतिया रट्ठपालाचरियेन कतं। लिङ्गत्थविवरणं नाम पकरणं अत्तनो मतिया सुभूतचन्दाचरियेन कतं। सद्दनीतिपकरणं अत्तनो मतिया अग्गवंसाचरियेन कतं। न्यासपकरणस्स महाटीका नाम टीका अत्तनो मतिया वजिरबुद्धाचरियेन कता। मुखमत्तसारो अत्तनो मतिया गुणसागराचरियेन कतो। मुखमत्तसारस्स टीका सुतसम्पन्न नामेन धम्मराजिनो गुरुना सङ्घथेरेन आयाचितेन गुणसागराचरियेन कता। सद्दत्थभेदचिन्ताय महाटीका अत्तनो मतिया अभयाचरियेन कता। लिङ्गत्थविवरणप्पकासकं नाम पकरणं अत्तनो मतिया ञाणसागराचरियेन कतं। गुळ्हत्थस्स टीका बालप्पबोधनञ्च दुविधं पकरणं अत्तनो मतिया अञ्ञतराचरियेन कतं। सद्दत्थभेदचिन्ताय मज्झिमटीका अत्तनो मतिया अञ्ञतराचरियेन कता। बालावतारस्स टीका, लिङ्गत्थविवरणा टीका च अत्तनो मतिया उत्तमाचरियेन कता। सद्दत्थभेदचिन्ताय नव टीका अत्तनो मतिया अञ्ञतराचरियेन कता। अभिधानप्पदीपिकाय टीका दण्डीपकरणस्स मगघ-भूता टीका चाति दुविधा टीकायो अत्तनो मति, सीहसूर नाम रञ्ञो एकेन अमच्चेन कता। कोलद्धजनस्सटीका पासादिकेन नाम थेरेन आयाचितेन तेनेव महामच्चेन कता। कारिकं नाम पकरणं ञाणगम्भीरनामेन भिक्खुना आयाचितेन धम्मसेनापताचरियेन कतं। एतिमासमिदीपनी [वा एतिमासमिदीपिका] नाम पकरणं मनोहारञ्च अत्तनो मतिया तेनेव धम्मसेनापताचरियेन कतं। कारिकाय टीका अत्तनो मतिया अञ्ञतराचरियेन कता। एतिमासमिदीपिकाय टीका अत्तनो मतिया अञ्ञतराचरियेन कता।
सद्दबिन्दुपकरणं अत्तनो मतिया धम्मराजस्स गुरुना अञ्ञतराचरियेन कतं। सद्दवुत्तिप्पकासकं नाम पकरणं अञ्ञतरेन भिक्खुना आयाचितेन सद्धम्मगुरु नामाचरियेन कतं। सद्दवुत्तिप्पकासकस्स टीका अत्तनो मतिया सारिपुत्ताचरियेन कता।
कच्चायन सारो च कच्चायनसारस्स टीका चाति दुविधं पकरणं अत्तनो मतिया अञ्ञतराचरियेन कतं। लोकदीपकसारं नाम पकरणं अत्तनो मतिया नवेनमेधङ्कराचरियेन कतं। लोकुप्पत्तिपकरणं अत्तनो मतिया अग्गपण्डिताचरियेन कतं। जङ्घदासकस्स टीका भूता मगधटीका अत्तनो मतिया चीवराचरियेन कता। मातिकत्थदीपनी, अभिधम्मत्थसङ्गहवण्णना, सीमालङ्कारस्सटीका, गण्ठिसारो, पट्ठानगणनानयो चाति इमे पञ्च पकरणानि अत्तनो मतिया सद्धम्मजोतिपालाचरियेन कतानि। सङ्खेपवण्णना परक्कमबाहु-नामेन जम्बुदीपिस्सरेन रञ्ञो आयाचिते तेनेव सद्धम्मजोतिपालाचरियेन कता। कच्चायनस्स सुत्तनिद्देसो अत्तनो सिस्सेन धम्मचारिना थेरेन आयाचितेन सद्धम्मजोतिपालाचरियेन कतो। विनयसमुट्ठानदीपनी नाम पकरणं, अत्तनो गुरुना सङ्घथेरेन आयाचितेन सद्धम्म-जोतिपालाचरियेन कतं।
सत्तपकरणानि पन तेन पुक्कामनगरे कतानि। सङ्खेपवण्णनाव लङ्कादीपे कता। अभिधम्म-पन्नरसट्ठानवण्णानं नाम पकरणं अत्तनो मतिया नवेन-विमलबुद्धाचरियेन कता। सद्दसारत्थजालिनी नाम पकरणं अत्तनो मतिया नवेन-विमलबुद्धाचरियेन कतं। सद्दसारत्थ-जालिनिया टीका, पंयनगरे रञ्ञो गुरुना सङ्घराजेन आयाचितेन तेनेव नवेन विमलबुद्धाचरियेन कता। वुत्तोदयस्स टीका, अभिधम्मसङ्गहस्स टीकाय परमत्थमञ्जूसा नाम अनुटीका, दसगण्ठिवण्णनं नाम पकरणं, मगधभूतविदग्गमुखमण्डनियाटीका चाति इमानि चत्तारि पकरणानि अत्तनो मतिया तेनेव नवेन विमलबुद्धाचरियेन कतानि।
पञ्चपकरणटीकाय नवानुटीका अत्तनो मतिया अञ्ञतरो चरियेन कता। अभिधम्मसङ्गहस्स नवटीका अत्तनो मतिया अञ्ञतराचरियेन कता। अभिधम्मत्थसङ्गहटीकाय [मणि] मञ्जूसा [मणिसारमञ्जूसा] नाम नवानुटीका अत्तनो मतिया अरियवंसाचरियेन कता।
पेटकोपदेसस्स टीका अत्तनो मतिया उदुम्बरिनामाचरियेन पुक्कामनगरे कता। चतुभाणवारस्स अट्ठकथा, महासारपकासिनि, महादीपनी, सारत्थदीपनी, गतिपकरणं, हत्थासारो, भुम्मसङ्गहो, भुम्मनिद्देसो, दसवत्थुकायविरतिटीका, चोदनानिरुत्ति, विभत्तिकथा, सद्धम्ममालिनि, पञ्चगतिवण्णना, बालचित्त-पबोधनं, धम्मचक्कसुत्तस्स नवट्ठकथा, दन्तधातु-पकरणस्स टीका च सद्धम्मोपायनो बालप्पबोधनटीका च, जिनालङ्कारस्स नवटीका च, लिङ्गत्थ-विवरणं, लिङ्गत्थ-विनिच्छयो, पातिमोक्खविवरणं, परमत्थकथाविवरणं, समन्तपासादिकविवरणं, चतुभाणवारट्ठकथा विवरणं, अभिधम्मसङ्गहविवरणं, सच्चसङ्खेपविवरणं, सद्दत्थभेदचिन्ताविवरणं, सद्दवुत्तिविवरणं, कच्चायनसारविवरणं, कच्चायनविवरणं, अभिधम्मसङ्गहस्सटीकाविवरणं, महावेस्सन्तरजातकस्स विवरणं, सक्काभिमतं, महावेस्सन्तरजातकस्स नवट्ठकथा, पठम-सम्बोधि च लोकनेत्ति, बुद्धघोसाचरियनिदानं, मिलिन्द-पञ्हो वण्णना, चतुरारक्खा, चतुरारक्खायअट्ठकथा, सद्दवुत्तिप्पकरणस्स नवटीका चाति इमानि, तिचत्तालीस पकरणानि अत्तनो मतिया सासनस्स जातिया सद्धम्मस्स ठितिया च लङ्कादीपादीसु विंसु विंसु कतानि।
सम्बुद्धे गाथा च…पे॰… नवहारगुणवण्णना चाति इमे बुद्धपणामादिका गाथायो। अत्तनो अत्तनो बुद्धगुणपकासनत्थाय अत्तनो च परे च अनन्तपञ्ञापवत्तनत्थाय च पण्डितेहि लङ्कादीपादीसु विंसु विंसु कता।
[इति चुल्ल-गन्थवंसे आयाचकाचरियदीपको नाम चतुत्थो परिच्छेदो।]