२७ गुणदीपनीगाथा

गुणदीपनीगाथा
१८४.
न तस्स अदिट्ठनमिधत्थि किञ्‍चि,
अतो अविञ्‍ञातमजानितब्बं।
सब्बं अभिञ्‍ञासि यदत्थि ञेय्यं,
तथागतो तेन समन्तचक्खु॥
१८५.
इति महितमनन्ताकित्तिसम्भारसारं,
सकलदससहस्सीलोकधातुम्हि निच्‍चं।
उपचितसुभहेतुपयुतानन्तकालं,
तदिह सुगतबोधिसाधुकं चिन्तनीयं।
१८६.
तक्‍कब्याकरणञ्‍च धम्मविनयं सुत्वा पि यो पञ्‍ञवा,
तेनायं सुचिसारभूतवचनं विञ्‍ञायते केवलं।
हेतुञ्‍चापि फलेन तेन सफलं सम्पस्समानो ततो बोधिं सद्दहतेव तस्स महतावायमतो सम्भवं॥
१८७.
यो सद्दहन्तो पन तस्स बोधिं,
वुत्तानुसारेन गुणेरहादी।
कथेति चिन्तेन्ति च सो मुहुत्तं,
ओहाय पापानि उपेति सन्तिं॥
१८८.
सद्धेय्या ते चिन्तेय्या ते,
वन्देय्या ते पूजेय्याते।
बुद्धोलोकालोके लोके,
जाते नेतं पत्थेन्तेन॥