पाटिहारियदीपनीगाथा १७५. ब्रह्मस्स सद्दं करवीकभाणिं, यथिच्छितं सावयितुं समत्थं। सच्चं पियं भूतहितं वदन्तं, न पूजये को हि नरो सचेतनो॥ १७६. इद्धि च आदेसनानुसासनी, पाटिहीरे भगवा वसी अहु। कत्वान अच्छेरसुपाटिहीरं, देसेसि धम्मं अनुकम्पिमं पजं॥