१८ अक्खरुत्तरिकयमकगाथा

अक्खरुत्तरिकयमकगाथा
१०५.
नोनानिनो ननूनानि ननेनानि ननानिनो,
नुन्‍नानेनानि नून न नाननं नाननेन नो॥
१०६.
सारे सुरासुरे सारी रससारसरिस्सरो,
रससाररसे सारि सुरासुरसरस्सिरे॥
१०७.
देवानं नन्दनो देवो देवदेव न नन्दि नो,
वेददीनेन वेदन वेदि वेदन वेदिनो॥
१०८.
देवासने निसिन्‍नो सो देवदेवो ससासने,
निसिन्‍नानं सदेवानं देसेसि दस्सनासनं॥