पादुद्धारविम्हयदीपनीगाथा
६५.
यावञ्चयं रवि चरत्यचलेन रुद्धे,
यावञ्च चक्करतनञ्च पयाति लोके।
ताविस्सरो नभचरो जितचातुरन्तो,
हित्वा कथं नु पदमुद्धरि सो निरासो॥
६६.
दीपे महा च चतुराधिकद्वेसहस्से,
तत्रापि सेट्ठभजितं वरजम्बुदीपं।
भूनाभिकं कपिलवत्थुपुरं सुरम्मं,
हित्वा कथं नु पदमुद्धरि सो निरासो॥
६७.
ञातीनसीति कुलतो हि सहस्स साक्ये,
हत्थिस्सधञ्ञधनिनो विजितारिसण्घे।
गोत्तेन गोतमभवं पितरञ्जनग्गं,
हित्वा कथं नु पदमुद्धरि सो निरासो॥
६८.
रम्मं सुरम्मवसतिं रतनुज्जलन्तं,
गिम्हेपि विम्हयकरं सुरमन्दिराभं।
उस्सापितद्धजपटाकसितातपत्तं,
हित्वा कथं नु पदमुद्धरि सो निरासो॥
६९.
सपोक्खरा पोक्खरणी चतस्सो,
सुपुप्फिता मन्दिरतो समन्ता।
कोका नदन्तूपरि कोकनादे,
हित्वा कथं नु पदमुद्धरि सो निरासो॥
७०.
सरे सरोजे रुदिताळिपाळि,
समन्ततो पस्सति पञ्जरञ्जसा।
दिस्वारविन्दानि मुखारविन्दम्
नाथस्स लज्जा विय संकुजन्ति॥
७१.
मधुरा मधुराभिरुता,
चरिता पदुमे पदुमेळिगणा।
वसतिं अधुना मधुना,
अकरुं जहितं किमिदं पतिना॥
७२.
तम्हा रसं मधुकरा भवनं हरित्वा,
निन्नादिनो समधुरं मधुरं करोन्ति।
नादेन नादमतिरिच्चुपवीणयन्ति,
नच्चन्ति ता सुरपुरे वणिता व ताव॥
७३.
सञ्चोदिता पीणपयोधराधरा,
विराजितानङ्गजमेखलाखला।
सुरङ्गणा वङ्गजफस्सदा सदा,
रमा रमापेन्ति वरङ्गदागदा॥
७४.
करातिरत्ता रतिरत्तरामा,
ताळेन्ति ताळावचरे समन्ता।
नच्चुग्गतानेकसहस्सहत्था,
सक्कोपि किं सक्यसमोति चोदयुं॥
७५.
विसालनेत्ता हसुला सुमज्झा,
निम्बत्थनी विम्हयगीतसद्दा।
अलङ्कता मल्लधरा सुवत्था,
नच्चन्ति ताळावचरेहि घुट्ठा॥
७६.
यासं हि लोके उपमा नत्थि,
तासं हि फस्सेसु कथावकासा।
तं तादिसं कामरतिंनुभोन्तो,
हित्वा कथं नु पदमुद्धरि सो निरासो॥
७७.
पादेपादे वलयविरवामेखलावीणानादा,
गीतंगीतं पतिरतिकरं गायती गायती सा।
हत्थेहत्थे वलयचलिता सम्भमं सम्भमन्ति,
दिस्वादिस्वा इति रतिकरं याति हाहा किमीहा॥