वासमालिनीक्य
॥नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
१.
वुड्ढोपि जिनानं, बुद्धोसि विजानं।
पुब्बोदिति माहं, कुब्बोमि विमानं॥
(तनुमज्झागाथा)
२.
महासमतकूलं, नरापवरपूजं।
जहा अभयपूरं, नमा कनकरूपं॥
(कुमारललितागाथा)
३.
नरासभसुबुद्धं , पजामतनुरुत्तं।
दयाकरमुदुत्तं, नमाम ह उसुक्कं॥
(कुमारललितागाथा)
४.
हितं वहसुसीलो, पमोदति सुखत्ते।
नमे तमपबुद्धं, जिनं गतसुखन्तं॥
(कुमारललितागाथा)
५.
बन्धु च सन्तकिलेसो, यो पितवण्णपभासो।
गोतमगोत्तसुञ्ञतो, तस्स नमो नरसीहो॥
(चित्रपदागाथा)
६.
बुद्धं सुद्धं लोकेसीतं, उक्कं युत्तं योगे हं।
वन्तातीतं ओघे सीदं, वन्दापीहं सोकेहीहं॥
(विज्जुम्मालागाथा)
७.
भोगवती योपखमी, सीतदया लोकसखा।
धातुतये कित्ति स वे, दातु जये-तस्स च मे।
(माणवकगाथा)
८.
मानितो लुखो रुतोथ, सन्निभो सुभो सुखो च।
जानितो धरो नमो च, तस्स यो थुतो गुणोव॥
(समानिकागाथा)
९.
जयं धजं पजापुगे, ठितं लिलं महासुखे।
सुभं फुटं पभं नमे, हितं सुखं ददातु मे॥
(पमाणिकागाथा)
१०.
पुण्णपुञ्ञजनितसुभं, जातिञातिथुतियगुणं।
भेदवेरविमलजिनं, ञाणपादचरण-महं॥
(हलमुखीगाथा)
११.
सति मति सुचि यो-भासो, थुति मुनि सुखितो कायो।
मनुजपुमसुतो नाथो, जयवर मु-सभो दातो॥
(भुजगसुसुगाथा)
१२.
यो बुद्धो पवरो लिलो पुगे,
लोकुत्तो अभयो ठितो सुखे।
उत्तिण्णं निसभं हितं वहे,
मोनिन्दं विमलं जिनं नमे॥
(सुद्धविराजितगाथा)
१३.
देविन्दं वरगणथेरिन्दं,
निट्ठानं भवजननिब्बानं।
निद्दोसं रणरजनिप्फोटं,
वन्दे-हं सुभमुखसोण्णेमं॥
(पणवगाथा)
१४.
गोतमगोत्ते केतुव ञातं,
लोकजखेत्ते मेरुव जातं।
थन्दिलजेट्ठे भेदितमारं,
पण्डितमज्झे मेधिव भाणं।
मन्तिय वन्दे सेवितनाथं॥
(रुम्मवतीगाथा)
१५.
बुद्धो सुक्को अमितगुणीसो,
युत्तो मुत्तो ससिव तिमीतो।
खे यो तेजो तपसिव अक्को,
फेलो थेतो तव नमकारो॥
(मत्तागाथा)
१६.
यो जितमारे वे अजि सब्बं,
थो मितसारे हे-धितपत्तं।
संसितपुण्णो सो नमि तस्स,
पण्डितफुल्लो सो मतिकस्स॥
(चम्पकमालागाथा)
१७.
कनकरूप मूपमेय्यकं,
पवरसूर पूजसेवतं।
कमलभूम धूरदेसकं,
नरमरूप रू नमे त-हं॥
(मनोरमागाथा)
१८.
देवे गते द्वेवारा गमासि,
सेले चले ये ञाता पचायि।
उद्धं तले तेवासं अकासि,
बुद्धं मते एसाहं नमामि॥
(उब्भासकन्तगाथा)
१९.
उक्के सुनुतं पुथुकञ्च थेरं,
वुत्ते सुखुमं उजुकं तथेतं।
दिब्बे पटिमं किरियं वदेतं,
इद्धे महितं कथितं नमेहं॥
(उपट्ठितगाथा)
२०. दिब्बस्स पूरे पवरेहि गुत्तो,
सिद्धत्थ भूते नगरेहि वुट्ठो।
सङ्कस्स पूरे म-गणेहि बुद्धो,
अञ्ञत्थ पूजे पनमे नि कुब्बो॥
(इन्दवजिरागाथा)
२१.
सुभं थुतं यो रजतं बलत्थं,
युगं हुतं सो कनकं कमत्थं।
चितं ठितं लोहितकं मनापं,
लिलं इतं सोरचि तं नमाहं॥
(उपेन्दवजिरागाथा)
२२.
पिनितं विणं सखिलं यजि तं,
सुसुखं धुजं बिलुवं नियुतं।
ठपियं सिमं थुनुतं पुथुलं,
नमि हं खिणं सुखुमं मुदुकं॥
(सुमुखीगाथा)
२३.
सोगति बोधयिं गाहिय पत्तं,
ओतरि सोनमि जानित अत्थं।
भूपति पूजयि साकिय वंसं,
सूजधि ऊपधि भासित धम्मं॥
(दोधकगाथा)
२४.
चत्तारो-मे याचिते सो पवुत्थे,
लद्धा भोगे कामिते ओघमुत्ते।
कत्ता तोसे-तं नमे चोलयुत्ते,
तत्था-लोके तंपते खो पदुक्के॥
(सालिनीगाथा)
२५.
सत्ता-लोको सरितो यो धजुक्कं,
तत्था-गोपो रचियो-नोज-मुद्धं।
भद्दा-सोको-पचितो-भो पबुद्धं,
सद्धायोगो भजि सो-हो-नमुच्चं॥
(वातोम्पीगाथा)
२६.
ञातमरूनं उपरि ठितानं,
वालपसूकं हुवति जिनानं।
देवसुयामो जिनमिति ञातो,
तेन सुखा-भो विनमि इदा सो॥
(सिरीगाथा)
२७.
पुण्णकेन कुसुमेन सेवतं,
कुञ्जरेव थुनुतेन खे गतं।
सुन्दरेन नमि तेन मे जयं,
पुञ्ञतेजकरि-धेस वे ददं॥
(रथोद्धतागाथा)
२८.
मातु आयु खिणु-के इह पुब्बे,
तासु साधु विसुते-दिसकुच्चे।
वात ताल खचितेनि-ध सोण्णे,
‘‘तात तात’’ यजि ते-तिस वन्दे॥
(स्वागतगाथा)
२९.
उपरि कमलयोनि सोभितं,
जुहति धवलजोति-दोसितं।
सुकरि य-मतबोधि-मोचितं,
सुनमि चरणलोकि-धो-रिमं॥
(भद्दिकागाथा)
३०.
वने जिनो यो विनयं सुपेक्खि-मं,
मते ठितो-भो दिजकं दुबज्जितं।
अघे-निधो खोभि-तरं मुने-च्छि-दं,
नमे-भितो बोधिमहं लुख-ज्झितं॥
(वंसट्ठगाथा)
३१.
यो जाति-दोमानी-मुपासि लम्बि तं,
कोधेहि लोकेहि दुभासि पण्डितं।
पूरेपि मूलेपि पहासि दिट्ठिकं,
सब्बेहि पत्तेहि नमामि इच्छितं॥
(इन्दवंसागाथा)
३२.
वेरञ्जके पूरवरे विभूसिते,
नेलञ्जने दूमवने विकूजिते।
खेमङ्करे थूलतरे विदू सिते,
एत-ङ्गमे पून नमे विरूपि वे॥
(इन्दवंसागाथा)
३३.
अधुनापि स सारिसुतो निमलं,
तमुपासि मतापि कुतो चि नयं।
करुणायि ध याचि बुधो विनयं,
गरुकापि नमामि सु-यो जित-हं॥
(तोटकगाथा)
३४.
जनवरो मुनि सो सरितो वने,
वसभतो उदितो-परि गोतमे।
गमनसो गुणिको गमि-तो नमे,
नगर-दो जुति-मो घतितो-सथे॥
(दुतविलम्बितगाथा)
३५.
भगवति कुटिगारे यो निसिन्ने,
धनवति सुविसाले-को इसिन्दे।
य-मलभि मुनि लाभे मोलिछिन्ने,
स पनमि जुति-मासे-तो किलिन्ने॥
(पुटगाथा)
३६.
पठपित-मिच्चस्स सिदतु सब्बं,
पठमि-ध सिक्खस्स हितसुखत्थं।
पवदिय गिद्धस्स खिणलुखत्थं,
पनमि च किच्चस्स सिखमुकप्पं॥
(कुसुमविचित्तागाथा)
३७.
निलोभासि धूमेहि यु-च्चो विलासे,
ठितो चा-भि भू तेहि रुक्खो-दिगाहे।
यि-तो तानि पूरेपि लुद्धो द्विवारे,
जिनो-कासि पूजेमि बुद्धो हिता-से॥
(भुजङ्गप्पयातगाथा)
३८.
जनरमे दससरे विसालके,
मुनिवरे कुटिघरे-रियापथे।
धुततरे-सुभकथे चजि स वे,
ततियके-त-मिध वे ठपि नमे॥
(पियंवदागाथा)
३९.
वेसालिके तु वसि कातु चातुकं,
ते ञाहि तेसु लभि-धा-मुका-मुकं।
नेगामिकेसु भजि फासु सा-युकं,
एता-धिकेसु नमि-कासु-दा-तुलं॥
(ललितागाथा)
४०.
वदि सुप्पियो दुवचनं तमतो,
सहि मुत्तिको गुणकथं तथतो।
गमि माणवो दुरपथं चरतो,
नमि साधवो बुधवरं परसो॥
(पमितक्खरागाथा)
४१.
यु-पगमि विमलो सखिलो तदा,
युववति-पिवनो रमि यो ब्रह्मा।
एकसयि ठिततो कथि खो गुणे,
एस नमि जिन-मो पधि-दो-जुके॥
(उज्जलागाथा)
४२.
जानं सब्बेसं देसि यो खो-धिमुत्तं,
आनन्दत्थेरं वेदितो चोळिसुत्तं।
कायस्सम्मुखे कातुनो-लोकियं-से,
ठान-स्स-प्पुगे कारुणो होति वन्दे॥
(वेस्सदेवी गाथा)
४३.
सुकथिय मज्झिमसील-मपरं,
यु-पचित-मेत्थि-ध चीर-मनयं।
बुधयि च भज्जित-मीणवतरं,
सुनमि पवज्जित-मीह-ममलं॥
(तामरसगाथा)
४४.
महकञ्हि सीलम्पि अभासि कन्ते,
ब्रह्मथन्दिली मम्हि मनापि रम्मे।
चलकम्पि गीरम्पि कदाचि अम्बे,
वरपण्डि खीणम्पि नमामि तं वे॥
(कमलागाथा)
४५.
मोहन्ते जिनि पठमे जये जितायं,
सोरम्मे इसिपतने वने निवासं॥
खोभन्ते किरि सकले वदे विलासं,
घोरंवे विनिदमने नमे जिना-हं॥
(पहासिनीगाथा)
४६.
दिवारकं बजनगरं फितं वसे,
निसाय तं जनगणनं ठितं मते।
विजानकं तमजटकं सितं वने,
हितावहं नरपवरं इमं नमे॥
(रुचिरगाथा)
४७.
रचित-मविरलं मनुस्स मथा पणं,
पसिय ततियकं चतुत्थ मका सयं।
करित-मधिकतं अखुब्भमला सभं,
जहितगतिपरं पनुज्ज नमाम-हं॥
(पराजितागाथा)
४८.
नगर-मजय-मेस निवसि थ परे,
महति स मणिके सकुणकुजवने।
यपति वसति वे हितसिववहने,
सुरत मुभयमे-सित मिम पनमे॥
(पहरणकलिकागाथा)
४९.
छट्ठं वसे अथु-द तत्थ वने मुने सं,
सब्बं धरे मकुलपब्बतके उपेदं।
चत्तं मले मनुज मत्थवसे सुदेसं,
भत्तं नमे लहुक मप्प मरे धुने तं॥
(वसन्ततिलकगाथा)
५०.
नुन उपवसति इध थ पुन परिमे,
सुखगुणमहति तिदसपुर अजिते।
युगनुत मवदि वितथ मुघतरि वे,
हुतथुन मनमि सिमद तुल मरिये॥
(ससिकलागाथा)
५१.
जिनपति सुसुमारं भेसकल्लावने-सं,
निवसति पुथुञाणं ख्वे-स नन्दालये-तं।
विमल-मि धु-जुकायं भेदसन्ताप-सेसं,
विजह-पि सुखुमालं एसमन्ता नमे-हं॥
(मालिनीगाथा)
५२.
महति सुकन्तिये अथ च तत्थ सीतले,
वसति कुसम्बिये नवमवस्स-पी-तरे।
अवहि सुख-न्तिमे पजह-मत्थ-मी-ध वे,
पनमि नुदं हिने सकलसत्थवसये॥
(पभद्दकगाथा)
५३.
युधवति पालिलेय्यक वने पहाय नागे,
उपठहि नागि-धे-स दसमे जहाय बाले।
सुखवसि कायिके च मनके तदास साते,
युत-मधि वाहिते च पनमे पयात मारे॥
(वाणिनीगाथा)
५४.
इतो पत्ते नाळे वसति दिजगामेपि दसमे,
हितोपत्थेना-येक अधिकि-ध वादेहि वदके।
विलोमत्थेहा-नेक-सहि ठित-माघेपि समये,
वियोगत्थे-ता-नेज-मपि पिहवासेहि पनमे॥
(सिखरणीगाथा)
५५.
द्विअधिकि-तरे वेरञ्जायं ततो दसमं परे,
निवसि निलके खेदङ्घातं करो परमं वने।
किलमि इध वे वेहङ्गानं मनोरमकं वसे,
विरजि-सिगणे मेधङ्कारं असोकददं नमे॥
(हिरिणीगाथा)
५६.
यो सम्पुण्णे उपरि तिरसे चालिये पब्बतेपि,
सोभं फुल्ले सुवसि इतरे कामिते अप्पमेहि।
सावत्थिक्केनु-द चतुदसे कारिते आलयेपि,
कामो-च्छिद्दे तु भय मुनमे ञातिमे द्वारकेहि॥
(मन्दक्कन्तागाथा)
५७.
सक्को कप्पिले करिय मदके निग्गहो योति पञ्चे,
दक्खो कप्पिये वसिध यमके इद्धको भोहि अञ्ञे।
यक्खो दब्बिके दमिय नगरे सोळसे-तोपि वङ्के,
अग्गो-घत्तिते पचिय पनमे बोधके मोनिपञ्ञे॥
(कुसुमितलतावेल्लितगाथा)
५८.
दुलद्धे पूरे योपरि च दसतो राजगेहं भजन्तो,
तु सत्ते कूले खो करि ध यपतो वासमेजं जहन्तो।
दुमट्ठे पूनेसो रमित-चलतो ट्ठारसेतं ददं सो,
गुणस्से वूपेतो नमिध करभो कायखेदं सहन्तो॥
(मेघविप्फुज्जितगाथा)
५९.
चालीये परिमे तथेव अचले-कूनेपि वीसे लिलं,
भागी चे स हिते पगेव पवसे सूरेहि निसेवितं।
कारिते रमिके परे च नगरे पूरेपि वीसे इमं,
हारिते वसिमे जहेन पनमे मूलेपि खीणे जितं॥
(सद्दूलविक्कीलितगाथा)
६०.
पञ्चपञ्च-माकरे ततोपि पिण्डकेन जेतकानने च,
अञ्ञमञ्ञ-मादरेन यो निसिन्नकेन ते च मापयेव।
पुब्बपुब्बआरामे पयोजि-पासिकाय वारमावसेध,
सुद्धसुद्ध-मामलेन पोरियातिमाय मानसा नमेस॥
(वुत्तगाथा)
पुञ्ञेना’नेन संसारमुपधि सुचि सप्पूरिसे वो पसेवे,
तेहा दिन्नं सुगाहो सुचिपरिसउपेतो अरोगो भवेय्यं।
दीघायूको महापञ्ञ यसधनसुलाभो च कल्याणमित्तो,
लोकादिब्बो च मग्गो सममतिपरिवारोव निब्बानपत्तो॥
(सद्धरागाथा)
क.
नस्सति सासने छनवुताधिके च तिविसे सते कलियुगे,
द्वेसतचुद्दसाधिकसहस्सके सकलरट्ठकं खुभि गते।
भातिकयुद्धकेन नगरं तदा भवति छारिका यतिगणो,
दुक्खगतो महापहरणेहि जिवितखयम्पि एति पिटके॥
(भद्दकगाथा)
ख.
उदिसक चेत्यकेपि विकिरिय नासति ध सो थिरो सगणतो,
विजहिय पुरतो त्तरवनेक कुम्भकरगामकं निवसये।
सतगणकेहि तत्थ जनकोपि ‘‘भोत इध वास सब्बयतिनं,
उपट्ठहमी’’ति तम्हि कतिपाहनं वसति खो विमंसिय सुखं॥
(ललितगाथा)
ग.
तत्थ अरञ्ञे रमितो सुचरि सद्धम्म-तिमानि सुयतीहि तिपीको,
धूरसुयुत्तो परिगाहिय सुजातो सुपट्ठाति कुनदित-मुयानं।
सो सतमच्चेहि कतं नगरि दं तस्स च पाचिन रह धिककोसे,
पच्चयनायासु द छायबहुको सुद्धयतिपि इध वसनकाले॥
(तनुगाथा)
घ.
फग्गुणमासे छदिने रचिय निट्ठंव गतो परमरि इमिना-यं,
सिज्झतु पेमं वत रक्खतु सुदेवो उद वड्ढतु जिनवचने तं।
वासमालिनी निट्ठिता।