१९. सम्पयुत्तपच्चयो
सम्पयुत्तपच्चयो विप्पयुत्तपच्चयोति एकं दुक्कं। अत्थि पच्चयो नत्थि पच्चयोति एकं दुक्कं। विगतपच्चयो अविगत पच्चयोति एकं दुक्कं। इमानि तीणि पच्चयदुक्कानि विसुं पच्चय विसेसानि न होन्ति। पुब्बे आगतेसु पच्चयेसु केचि पच्चया अत्तनो पच्चयुप्पन्नेहि सम्पयुत्ता हुत्वा पच्चयत्तं गच्छन्ति, केचि विप्पयुत्ता हुत्वा, केचि विज्जमाना हुत्वा, केचि अविज्जमाना हुत्वा, केचि विगता हुत्वा, केचि अविगता हुत्वा पच्चयत्तं गच्छन्तीति दस्सनत्थं इमानि तीणि पच्चयदुक्कानि वुत्तानि।
एत्थ च अत्थीति खो कच्चान अयमेको अन्तो, नत्थीति खो दुतियो अन्तोति एवरूपेसु ठानेसु अत्थिनत्थिसद्दा सस्सतुच्छेदेसुपवत्तन्ति, तस्मा एवरूपानं अत्थानं निवत्तनत्थं पुन विगतदुक्कं वुत्तं।
सब्बेपि सहजाता चित्तचेतसिका धम्मा अञ्ञमञ्ञस्स पच्चया चेव होन्ति पच्चयुप्पन्ना च।
केनट्ठेन सम्पयुत्तो। एकुप्पादता एकनिरोधता एकवत्थुकता एकारम्मणताति इमेहि चतूहि सम्पयोगङ्गेहि समन्नागतो हुत्वा संयुत्तो एकीभावं गतोति सम्पयुत्तो।
तत्थ एकीभावं गतोति चक्खुविञ्ञाणं फस्सादीहि सत्तहि चेतसिकेहि सह एकीभावं गतं होति, दस्सनन्ति एकं वोहारं गच्छति। अट्ठ धम्मा विसुं विसुं वोहारं न गच्छन्ति, विनिब्भुज्जित्वा विञ्ञातुं न सक्कोति। एस नयो सेसेसु सब्बचित्तुप्पादेसूति। सम्पयुत्तपच्चयदीपना निट्ठिता।