०७. समुच्‍चयसङ्गहअनुदीपना

७. समुच्‍चयसङ्गहअनुदीपना
१६२. समुच्‍चयसङ्गहे । अत्तनो आवेणिकभूतेन सामञ्‍ञ लक्खणेनति च सम्बन्धो। अञ्‍ञापदेसेन एव तदुभयलक्खणेन सलक्खणानि नाम वुच्‍चन्तीति अधिप्पायो। ‘‘निब्बानस्सपि सरूपतो लब्भमानसभावता’’ति अञ्‍ञनिस्सय रहितेन लब्भमानसभावता। ननु निब्बानम्पि रागक्खयो दोसक्खयो मोहक्खयोतिआदिना अञ्‍ञनिस्सयदस्सनं अत्थि येवाति। दस्सनमत्तं अत्थि। निब्बानं पन रागादीहि पटिबद्धं न होति। अथ खो तेहि दूरतरं होति। पटिपक्खतरं, पटिविरुद्धतरं। यञ्हि रूपस्स खयो वयो भेदो अनिच्‍चाति वुत्तं। तत्थ रूपस्स उप्पज्‍जित्वा खयो वुत्तोति सो रूपस्स निस्सितो एव होति। इध पन रागादीनं पुन उप्पादस्सपि अभावो वुत्तोति सो रागादीसु अनिस्सितो एव। न केवलं अनिस्सितो। अथ खो तेहि दूरतरो च पटिपक्खतरो च तेसं पटिपक्खगुणेहि इमस्ससिद्धत्ताति। अनिप्फन्‍नरूपानिपि अधिप्पेतानि एव तेसम्पि खन्धायतनधातु सच्‍चेसु सङ्गहितत्ता।
आसवादीसु। ‘‘पारिवासियट्ठेना’’ति परिवासकरणट्ठेन। ‘‘मदनीयट्ठेना’’ति मदनजनकट्ठेन। ‘‘परिवासं गण्हन्ती’’ति दोसवेपुल्‍लं आपज्‍जन्तीति वुत्तं होति। पुन ‘‘परिवासं’’ति दुग्गन्धतादिपरिवासं। ‘‘आसवभरितमेवा’’ति आसवेहि पूरितमेव। ‘‘छळारम्मणानि दूसेन्ती’’ति तानि सासवादिभावं पापेन्तीति अधिप्पायो। ‘‘भवतो’’ति भूमितो इच्‍चेवत्थो। अवधीयति परिच्छिन्दीयति एतस्माति अवधि। अपादानं वुच्‍चति। मरियादो नाम परियन्तपरिच्छेदो। मरियादमत्तभूतो क्रियाविसयो मरियादविसयो। अवधि नाम ब्यापन विधानं, क्रिया ब्यापनस्स विसयो अभिविधिविसयो। ‘‘यस्सा’’ति अवधि वत्थुस्स। ‘‘अत्तानं’’ति अवधिवत्थुं। ‘‘बहिकत्वा’’ति सम्पत्तमत्तं कत्वाति अधिप्पायो। अवधिविचारणायं। ‘‘सद्दस्सा’’ति भगवतो कित्तिसद्दस्स। ‘‘तं’’ति अवधिभूतं अत्थं। ‘‘यसो’’ति कित्तिसद्दो। ‘‘इतरं’’ति अनभिविधिविसयं बहि कत्वा पवत्तति।
कामासवादीसु। ‘‘तन्‍नामेना’’ति कामनामेन। ‘‘तदारम्मणा’’ति कामधम्मारम्मणा। ‘‘अयमत्थो वा’’ति कामीयतीतिआदिना वुत्तो पच्छिमत्थोव। ‘‘महग्गतकुसलधम्मा’’ति इधाधिप्पेतं कम्मभवं सन्धाय वुत्तं। ‘‘तं निब्बत्ता’’ति तेन निब्बत्ता। ‘‘तदारम्मणा’’ति दुविधभवारम्मणा। ‘‘तण्हा एवा’’ति भवतण्हा एव। ‘‘भवो एवा’’ति भवारम्मणताय भवनामिका तण्हा एव। ‘‘इमे एवा’’ति तण्हादिट्ठि अविज्‍जा एव। ‘‘परिवुत्थे सती’’ति परिवसिते सति। ‘‘कामविसया’’ति कामधम्मविसया। ‘‘तस्मिं’’ति कामासवे। भवविसया मानादयो परिवुत्था एवातिआदिना योजेतब्बं। तथा दिट्ठिविसयाति पदेपि।
‘‘अनस्सासिकं कत्वा’’ति अस्सासपस्सासरहितं कत्वा। ‘‘अवहननट्ठेना’’ति अज्झोत्थरित्वा मारणट्ठेन। अधोकत्वा मारणट्ठेनातिपि युज्‍जति। ‘‘दुत्तरट्ठेना’’ति तत्थ पतन्तस्स तरितुं दुक्‍करट्ठेन। ‘‘वुत्तनयेना’’ति आसवेसु वुत्तनयेन।
‘‘वट्टस्मिं’’ति तिविधवट्टस्मिं। ‘‘भवयन्तके’’ति अविज्‍जासङ्खारादिके भवचक्‍के। ‘‘आमसनं’’ति पदस्स अत्थं दस्सेति ‘‘तथा तथा कप्पेत्वा गहण’’न्ति। ‘‘सासने’’ति परियत्तिसासने तस्मिं तस्मिं सुत्तन्ते। ‘‘दिट्ठियो दिट्ठुपादानं’’ति दिट्ठिवत्थूसु दळ्हग्गाहट्ठेन दिट्ठियो एव दिट्ठुपादानं। अत्तवादुपादाने। परिकप्प बुद्धि नाम मिच्छाञाणं वुच्‍चति। ‘‘इस्सर निम्मितं’’ति सकललोकिस्सरेन महाब्रह्मुना आदिकप्पकाले निम्मितं। ‘‘अधिच्‍च समुप्पन्‍नं’’ति अहेतु अपच्‍चया समुप्पन्‍नं। ‘‘अच्‍चन्तसस्सतं’’ति भवपरम्परासु सस्सतं। ‘‘एकच्‍चसस्सतं’’ति भवविसेसं पत्वा एकच्‍चानं सत्तानं सस्सतं। ‘‘उच्छिन्‍नं’’ति यत्थकत्थचि परम्मरणा उच्छिन्‍नं। पुराणञ्‍चकम्मं परिक्खीणं, नवञ्‍चकम्मं अकतं। एवं संसार सुद्धीतिआदिना गहणन्ति अत्थो। सन्तो कायो सक्‍कायो। ‘‘सन्तो’’ति परमत्थतो विज्‍जमानो। ‘‘कायो’’ति रूपकायो, नामकायो। अत्तनो अत्तनो कायो वा सक्‍कायो। पच्‍चत्तकायो, पाटिपुग्गलिक कायोति वुत्तं होति। यथावुत्तकाय द्वयमेव। सक्‍काये दिट्ठि सक्‍कायदिट्ठि। तत्थ ‘‘सक्‍काये दिट्ठी’’ति पुब्बन्तापरन्त कप्पिकानं विय पुब्बन्ता परन्तेअचिन्तेत्वा सब्बसत्तानंपि अत्तनो खन्धेसु एव ‘रूपं मे अत्ताति वा’ अत्ता मे रूपवाति वा, अत्तनि मे रूपन्ति वा, रूपस्मिं मे अत्ताति वा, एवमादिना धम्मता सिद्धा दिट्ठीति वुत्तं होति। ‘‘अस्सुतवा’’ति खन्धदेसनादिके सुञ्‍ञतधम्मप्पटिसं युत्ते देसना धम्मे अस्सुत पुब्बत्ता नत्थि सुतं एतस्साति अस्सुतवा। ‘‘पुथुज्‍जनो’’ति लोकियमहाजनो। तत्थ परियापन्‍नो पन एकपुग्गलोपि पुथुज्‍जनोत्वेव वुच्‍चति। सो सुतवापि अत्थि, अस्सुतवापि अत्थि। इध अस्सुतवा अधिप्पेतो। अरिय पुग्गलो पन तत्थ परियापन्‍नो न होति। अहन्तिवा, ममाति वा, मयीति वा, मेति वा, परामसन पदानि नाम। ‘‘सेसधम्मेवा गहेत्वा’’ति रूपतो अवसेसे नामक्खन्ध धम्मे अत्ता मेति गहेत्वा वा। ‘‘धम्म मुत्तकं वा अत्तानं गहेत्वा’’ति पञ्‍चक्खन्धधम्मविमुत्तं परिकप्पसिद्धं अत्तानं वा गहेत्वा। चतस्सो अवत्था यस्साति चतुरावत्थिका। वेदनाय सम्भोगरसत्ता ‘‘संभुञ्‍जिं’’ति वुत्तं। ‘‘सुखितो’’ति सुखवेदनाय समङ्गीपुग्गलो। धम्मतो खन्ध पञ्‍चकमेव। तत्थ पन सुखवेदनापधानत्ता तथा समनुपस्सन्तो वेदनं अत्ताति समनुपस्सति नाम। ‘‘समूहतो गहेत्वा’’ति अहमस्मि, अहं एको सत्तोतिआदिना समूहतो। ‘‘वत्थू’’ति पञ्‍चक्खन्धा वुच्‍चन्ति। ञातपरिञ्‍ञादिवसेन अपरिञ्‍ञातानि वत्थूनि एतेहीति अपरिञ्‍ञातवत्थुका। एकमुहुत्तमत्तेपि काले। रूपं अत्ततो समनुपस्सतीतिआदिकं चतुरावत्थं सन्धाय ‘‘कदाचि अत्ततो’’तिआदि वुत्तं। ‘‘अत्तनिमित्तं’’ति अभिक्‍कमनादीसु कायवचीमनो क्रियासु अहं अभिक्‍कमामि, अहं पटिक्‍कमामीतिआदिना चित्ते दिस्समाना अत्तच्छाया वुच्‍चति।
‘‘कामनट्ठेना’’ति इच्छनट्ठेन। ‘‘छन्दनट्ठेना’’ति पत्थनट्ठेन। लीनभावो नाम चित्तचेतसिकानं पटिकुटनं। आपादीयते आपादनं। लीनभावस्स आपादनन्ति विग्गहो। ‘‘तन्दी’’ति आलस्यं वुच्‍चति। ‘‘विजम्भितता’’ नाम किलेसवसेन कायङ्गानं विजम्भनं समिञ्‍जनप्पसारणादिकरणं। सा एव पच्‍चयो एतस्साति विग्गहो।
अनुसयपदत्थे। ‘‘उप्पज्‍जन्ती’’ति उप्पज्‍जितुं सक्‍कोन्ति। न पन एकन्ततो उप्पज्‍जन्ति। सन्तेसुहि एकन्ततो उप्पज्‍जन्तेसु अनुसया नाम न होन्ति सयनकिच्‍चस्सेव अभावतो। ‘‘उप्पज्‍जन्ती’’ति वा उप्पज्‍जितुं पहोन्ति। पत्थोदनो बहूनं जनानं पहोतीतिआदीसु विय। पञ्‍ञत्तियोहि असभावधम्मजातिकत्ता कारण लाभेपि उप्पज्‍जितुं नप्पहोन्ति। इमे पन सभावधम्मजातिकत्ता कारण लाभे सति उप्पज्‍जितुं पहोन्तीति। एवञ्हिसति, उप्पादं अपत्तानंपि तेसं परमत्थजातिकता सिद्धा होतीति। ‘‘सह अनुसेन्ती’’ति एकतो अनुसेन्तीति वुत्ता कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च। इमेसं सत्तानं सत्तसन्ताने अनुसयकिच्‍चमत्तं ठपेत्वा एकतो उप्पत्ति नाम नत्थि। यदि एकतो उप्पज्‍जेय्युं। द्वादसा कुसलचित्तानि सत्तसन्ताने निच्‍चकालम्पि एकतो उप्पज्‍जेय्युं। न च उप्पज्‍जन्ति। तस्मा विञ्‍ञायति उप्पज्‍जनं नाम अप्पहीनट्ठेन उप्पज्‍जनारहभावो वुत्तोति। सेन्तीति वत्वा तदत्थं दस्सेति ‘‘विसुं’’तिआदिना। ‘‘अवुट्ठिता’’ति उप्पादं अपत्ता। ‘‘तथापवत्ता’’ति चालनाकारेन पवत्ता। पुन ‘‘तथापवत्ता’’ति जवनसहजाताकारेन पवत्ता। ‘‘येसं’’ति कामरागानुसयादीनं। ‘‘आवज्‍जनं’’ति आवज्‍जनचित्तं। ‘‘दमथं’’ति सुदन्तभावं। ‘‘तथा पवत्ता’’ति चित्तसन्तानानुसयनाकारेन पवत्ता। ताअवत्था येसं ते तदवत्थिका। यदि ते उप्पादं अपत्ता। एवंसति, ते परमत्थापि नाम न भवेय्युन्ति चोदनं परिहरति ‘‘ते पना’’तिआदिना। सचे ते कुसलाब्याकत चित्तसन्तानम्पि अनुगता। एवंसति, ते कुसलाब्याकतानि नाम सियुन्ति चोदनं परिहरति ‘‘न चा’’तिआदिना। अथ ते एकन्त अकुसला सियुं। एवंसति, कुसलाब्याकतेहि विरुद्धा भवेय्युंति चोदनं परिहरति ‘‘नापी’’तिआदिना। यदि उप्पादं अपत्ता। एवंसति, कालविमुत्ता सियुन्ति आह ‘‘नापिकालत्तय विनिमुत्ता’’तिआदिं। ‘‘सानुसये चित्तसन्ताने’’ति सेक्खपुथुज्‍जनानं चित्तसन्ताने। ‘‘सह मग्गुप्पादा’’ति मग्गुप्पादेन सहेव। ‘‘तत्थ तत्थ वुत्तो’’ति अट्ठकथाटीकासु वुत्तो। ‘‘अनागतसामञ्‍ञं’’ति अनागतसदिसं। न एकन्त अनागतन्तिपि वदन्ति। कथं ते सङ्खतजातिका होन्तीति आह ‘‘तेहि मग्गे’’तिआदिं। विभावनिपाठे। ‘‘अप्पहीना’’ति मग्गेन अप्पहीना। ‘‘तदवत्था’’ति उप्पज्‍जनारहावत्था। ‘‘तं सभावत्ता’’ति कामरागादि सभावत्ता। ‘‘तथा वुच्‍चन्ती’’ति अनुसयाति वुच्‍चन्ति। अनागता नाम न होन्ति। चित्तसन्ताने वत्तमानभावेन सिद्धत्ता। ‘‘हञ्‍चि पजहती’’ति यदिपजहति। ‘‘तेनही’’ति ततो एव। ‘‘रत्तो’’ति रागसमङ्गी हुत्वा। ‘‘दुट्ठो’’ति दोससमङ्गी हुत्वा। ‘‘मुळ्हो’’ति मोहसमङ्गी हुत्वा पजहतीति दोसो आपज्‍जतीति वुत्तं होति। परियुट्ठान पत्तानं रागादीनं। ‘‘मग्गवज्झं’’ति मग्गेन वधितब्बं। ‘‘उप्पन्‍नं’’ति पच्‍चुप्पन्‍नं। वत्तमानञ्‍च तं उप्पन्‍नञ्‍चाति वत्तमानुप्पन्‍नं। ‘‘भुत्वा’’ति आरम्मणं परिभुञ्‍जित्वा। विगच्छतीति विगतं। भुत्वा विगतञ्‍च तं उप्पन्‍नञ्‍चाति भुत्वा विगतुप्पन्‍नं। विपच्‍चनत्थाय ओकासं करोन्तीति ओकासकतं। ओकासकतञ्‍च तं उप्पन्‍नञ्‍चाति ओकासकतुप्पन्‍नं। समुदाचारो वुच्‍चति भिय्यो पवत्तनं। समुदाचारो च सो उप्पन्‍नञ्‍चाति समुदाचारुप्पन्‍नं। खन्धपञ्‍चक सङ्खातं भूमिं लभतीति भूमिलद्धं। भूमिलद्धञ्‍च तं उप्पन्‍नञ्‍चाति भूमिलद्धुप्पन्‍नं। आरम्मणं अधिकतरं गण्हातीति आरम्मणाधिग्गहितं। आरम्मणाधिग्गहितञ्‍च तं उप्पन्‍नञ्‍चाति आरम्मणाधिग्गहितुप्पन्‍नं। महग्गतज्झानेन अविक्खम्भितञ्‍च तं उप्पन्‍नञ्‍चाति अविक्खम्भितुप्पन्‍नं। मग्गेन असमुग्घाटितञ्‍च तं उप्पन्‍नञ्‍चाति असमुग्घाटितुप्पन्‍नं। एवं मग्गवज्झानं अनुसयानं उप्पन्‍नभावेन वुत्तत्ता पच्‍चुप्पन्‍नता परियायोव तेसं वत्तब्बोति। ‘‘सेक्खा’’ति सत्तसेक्खपुग्गला।
ओरम्भागो वुच्‍चति कामलोकोचेव पुथुज्‍जनभावो च। ओरम्भागे सन्दिस्सन्तीति ओरम्भागियानि। उद्धंभागो वुच्‍चति महग्गतभावोचेव अरियभावो च। उद्धंभागे सन्दिस्सन्तीति उद्धंभागियानि। तत्थ। कामच्छन्दो, ब्यापादो,ति इमानि द्वेसं योजनानि कामलोकसङ्खाते ओरम्भागे एव सन्दिस्सन्ति। दिट्ठि, विचिकिच्छा, सीलब्बतपरामासो,ति इमानि तीणि पुथुज्‍जनभाव सङ्खाते। सेसानि पन पञ्‍च महग्गतभावसङ्खाते च अरियभावसङ्खातेच उद्धंभागेपि सन्दिस्सन्ति। अथवा। पुरिमानि पञ्‍चयस्स तानि मग्गेन अप्पहीनानि, तं उपरिभवग्गे ठितंपि कामलोकसङ्खातं ओरम्भागं आकड्ढन्ति, तस्मा ओरम्भागाय संवत्तन्तीति ओरम्भागियानि। पच्छिमानि पञ्‍च यस्स तानि अप्पहीनानि, तं कामलोके ठितंपि उद्धंभागं आकड्ढन्ति, तस्मा उद्धंभागाय संवत्तन्तीति उद्धंभागियानि। तत्थहि द्वेरूपारूपरागा एकन्तेन महग्गतभावं आकड्ढन्तियेव। मानो च उद्धच्‍चञ्‍च अविज्‍जाचाति इमानि च रूपारूपरागसहगतानि हुत्वा आकड्ढन्ति। ओरं हेट्ठिमं कामलोकं भजन्तीति ओरम्भागियानि। उद्धं रूपारूपलोकं भजन्तीति उद्धंभागियानीतिपि वण्णेन्ति। ‘‘इतरानि पना’’ति द्वे इस्सा संयोजन मच्छरियसंयोजनानि। ‘‘कमोपन द्विन्‍नं पी’’ति इध सङ्गहे द्विन्‍नंपि अनुक्‍कमोपन।
‘‘विबाधेन्ती’’ति विहिंसन्ति। ‘‘उपतापेन्तिचा’’ति उपगन्त्वा सन्तापेन्ति। सेसमेत्थ सुविञ्‍ञेय्यं।
अकुसलसङ्गहानुदीपना निट्ठिता।
१६३. मिस्सकसङ्गहे। ‘‘चित्तप्पटिपादनं चित्तनियोजनं। ‘‘सुगति दुग्गति विवट्टसङ्खातासु चा’’ति सुगतिभव दुग्गति भवनिब्बानसङ्खातासु च। निब्बानञ्हि वट्टतो गिगतत्ता विवट्टन्ति वुच्‍चति। ‘‘दस्सनादीहि एवा’’ति दस्सनसङ्कप्पनादीहि एव। उजुगति नाम हितसुखसंवत्तनिका पवत्ति वुच्‍चति। वङ्कगतिनाम अहित दुक्खसंवत्तनिका पवत्ति। ‘‘पथङ्गानी’’ति पथस्समग्गस्स अङ्गानि। मग्गोति च उपायो वुच्‍चतीति आह ‘‘उपायङ्गानी’’ति। ‘‘इतरानी’’ति सम्मादिट्ठि सम्मासङ्कप्पादीनि अङ्गानि। उजुगतिया गमनस्स उपायङ्गानि। इमेपि चत्तारो मग्गङ्ग धम्मा धम्मा नाम आगता। ‘‘तथा तथा पवत्तानं’’ति मुसावादादिवसेन पवत्तानं। ‘‘ना नामग्गोवा’’ति मिच्छामग्गो च सम्मामग्गो च।
‘‘अत्ताधीनवुत्तिके’’ति अत्तायत्तप्पवत्तिके। अत्तनो गति नाम चक्खुन्द्रियादीनं दस्सनादि किच्‍चमेव वुच्‍चति। ‘‘इस्सरा अधिपतिनो’’ति इदं आधिप्पच्‍चत्थपाकटत्थं वुत्तं। अत्थो पन भावप्पधानवसेन गहेतब्बो। इन्द्रियं इस्सरियं आधिप्पच्‍चन्तिहि इमे एकत्थाति। ‘‘इत्थाकारानि’’ नाम इत्थिलिङ्गपुरिसलिङ्गादि। ‘‘अञ्‍ञथा अप्पवत्तियं’’ति इत्थिसण्ठाने पुरिसलिङ्गादीनं, पुरिससण्ठाने इत्थिलिङ्गादीनं अप्पवत्तियं। तेनाह ‘‘तथाही’’तिआदिं। मनो विजाननकिच्‍चे सम्पयुत्तधम्मानं इस्सरो होति अनञ्‍ञाभिभवनीयभावेन पवत्तनतोति सम्बन्धो। एवं परत्थ। ‘‘आरम्मणाधिमुच्‍चने’’ति आरम्मणे निरासङ्कप्पवत्तियं। ‘‘आरम्मणुपट्ठाने’’ति चित्ते बुद्धगुणाधिकस्स आरम्मणस्स उपट्ठाने। ‘‘चतुसच्‍चधम्मो’’ति तेन पुग्गलेन अनञ्‍ञात पुब्बो चतुसच्‍च धम्मो। अनञ्‍ञात पुब्बं अमतं वा पदं। अनञ्‍ञातं ञस्सामि इति पवत्तं इन्द्रियन्ति समासो। पटिपन्‍नस्साति पन अत्थतो सिद्धत्ता वुत्तं। ‘‘विप्पकतभावेना’’ति अनिट्ठङ्गतभावेन। पुनप्पुनं जाननकिच्‍चयुत्तानं मज्झे छन्‍नंसेक्खानं। एतेन अवसद्दस्सयाव सब्बकिलेसप्पहाना जाननन्ति अत्थं दीपेति। पथम मग्गेन ञातं मरियादं अनतिक्‍कम्म जाननन्तिपि वण्णेन्ति। आजानितत्थाति अञ्‍ञातावी। अरहा खीणासवो कतकिच्‍चो वुसित ब्रह्मचरियो। अञ्‍ञाताविनो इन्द्रियन्ति अञ्‍ञाताविन्द्रियन्ति अत्थं दस्सेतुं ‘‘परिनिट्ठित आजाननकिच्‍चस्सा’’तिआदि वुत्तं। ‘‘तब्बिमुत्ती’’ति अत्तग्गाह विमुत्ति। ‘‘तस्मिं वा’’ति तस्मिं अत्तनिवा। ‘‘संकिलिट्ठो’’ति नानाकिलेसेहि संकिलेसितो। ‘‘विप्फन्दितो’’ति नानासुखदुक्खेहि संकम्पितो। ‘‘वोदानपत्तिया’’ति विसुद्धिपत्तत्थाय। ‘‘तायपटि पत्तिया’’ति करणत्थे, हेतु अत्थे वा करणवचनं। ‘‘वोदानपत्तिया’’ति सामिअत्थे सामिवचनं।
‘‘बलीयन्ती’’ति नामधातुनिद्देसो। तेनाह ‘‘बलसा करोन्ती’’ति। ‘‘बलसा’’ति बलेन। परितो समन्ततो सेन्ति परिवारेन्तीति परिस्सया। अस्सद्धस्स भावो अस्सद्धियं। कोसज्‍जसङ्खातेन पटिपक्खधम्मेन। मुट्ठा नट्ठा सति यस्साति मुट्ठस्सति। मुट्ठस्सतिस्स भावो मुट्ठस्सच्‍चं। ‘‘सेसदुक द्वयं’’ति अहिरिकदुकं हिरिदुकञ्‍च।
गहपति, जायम्पती, तिआदीसु विय पतिसद्दो सामिइस्सर परियायोति आह ‘‘पतीति सामिइस्सरो’’ति। ‘‘परेसं’’ति सहजातेसु परेसं इन्द्रियानं। ‘‘परेही’’ति कम्मत्थे करणवचनं। परे सहजाते इन्द्रिय धम्मेति अत्थो। ‘‘अधिको’’ति अधिकतरो। ‘‘अत्ताधीन वुत्तीनं’’ति अत्तायत्तवुत्तीनं। ‘‘छन्दागमनवसेन वा’’ति एत्थ आगच्छति फलं एतेनाति आगमनं। आदिकारणं, मूलकारणं, पभवकारणं। छन्दो एव आगमनं छन्दागमनं। तेनाह ‘‘पुब्बे अतीतभवेसू’’तिआदिं। सम्पयुत्त धम्मे अत्तपराधीने कत्वाति सम्बन्धो। महोघो तिणपण्णकसटे अत्तपराधीने करोन्तो वियाति योजना। तत्थ ‘‘अत्तपराधीने’’ति अत्तसङ्खातोपरो अत्तपरो। अत्तपरेन अधीना अत्तपराधीनाति अत्थो। ‘‘सेसेसुपी’’ति सेसेसु वीरिय चित्त वीमंसाधिपतीसुपि। एतेन ‘वीरियमेव अधिपति वीरियाधिपति। वीरियवतो किं नाम कम्मं न सिज्झतीति एवं पुब्बाभिसङ्खारवसेन वा पुब्बे अतीतभवेसु सुट्ठु आसेवितवीरियागमनवसेन वा तेसु तेसु कल्याण पापकम्मेसु सम्पयुत्त धम्मे महोघो विय तिणपण्णकसटे अत्तपराधीने निच्‍चं पग्गहितधुरेकत्वा पवत्तं वीरिय’न्तिआदिनयं अतिदिसति। ‘‘पच्छिमा तयो धम्मा’’ति वीरिय चित्त वीमंसा धम्मा। परवसेपि वत्तन्ति, तदा तेसं अधिपतिभावो नत्थीति चोदना। अधिपति किच्‍चं नाम धुरवाहिताति सम्बन्धो। ‘‘तं तं किच्‍च विसेसं अनपेक्खित्वा’’ति चक्खुन्द्रियं दस्सन किच्‍चे इस्सरो, सोतिन्द्रियं सवन किच्‍चेतिआदीसु तं तं किच्‍चविसेसं अपेक्खति, तथा अनपेक्खित्वा। ‘‘विजाननादि किच्‍चं’’ति ‘मनो आरम्मण विजानने’तिआदिना वुत्तं सब्बं इन्द्रिय किच्‍चं।
भुसो हरन्ति वहन्तीति आहारा। ‘‘भुसो’’ति अतिरेकतरन्ति अत्थो। कथं पन भुसो हरन्तीति आह ‘‘सहजातादी’’तिआदिं। तेते पच्‍चय धम्मा तेते पच्‍चयुप्पन्‍न धम्मा चाति योजना। ‘‘एत्था’’ति इमिस्सं पाळियं। ‘‘पच्‍चयाहारो वा’’ति एत्थ हेतु आरम्मणादिको सब्बोपच्‍चयो पच्‍चयाहारो नाम। आहार पच्‍चयोपन विसुं एको पच्‍चयविसेसो। ‘‘पच्‍चयट्ठेना’’ति हेतु आरम्मणादि पच्‍चयट्ठेन। ‘‘आहारभूता’’ति उपत्थम्भनकिच्‍चविसेसभूताति वुत्तं होति। ‘‘कळीरङ्कुरानं’’ति कम्मत्थे सामिवचनं। ‘‘वड्ढिया’’ति वड्ढनत्थाय। ‘‘ठितिया’’ति ठितत्थाय। इमेसत्ता वट्टे पवत्तन्तीति सम्बन्धो। सेसमेत्थ सुविञ्‍ञेय्यं। ‘‘पक्खे वियूहित्वा’’ति पक्खे सञ्‍चालेत्वाति वुत्तं होति। ‘‘पक्खे’’ति वा पक्खेहि वातं ब्यूहित्वा। ‘‘तदनुसयितस्सा’’ति तस्मिं विपाक सन्ताने अनुसयि तस्स। ‘‘विभावेत्वा’’ति पच्‍चक्खतो विभूतं पाकटं कत्वा। ‘‘अलभित्वा’’ति चक्खुम्हि अलभित्वा। अपस्सित्वाति वुत्तं होति। ‘‘तत्थेवा’’ति निवासट्ठाने एव। ‘‘सम्पयुत्ता’’ति विञ्‍ञाणेन सम्पयुत्ता। भविंसु वड्ढिं सूति भूता। सम्भवं वुड्ढिकारणं एसन्ति गवेसन्तीति सम्भवेसिनो। ‘‘वुत्तनयेना’’ति ‘यथा यवबीजानं वा सालिबीजानं वा’तिआदिना वुत्तनयेन। ‘‘आहारेती’’ति पवत्तेति। ‘‘मनोसञ्‍चेतनाहारो’’ति कुसलाकुसल कम्मभूतो मनोसञ्‍चेतनाहारो। ‘‘तयो भवे’’ति तयो कामभवादिके उपपत्तिभवे। ठितियाति च अनुग्गहायाति च वुत्तं। इतरथा उप्पत्तियाति च वुत्तं सियाति अधिप्पायो।
‘‘दुब्बलकिच्‍चट्ठानवत्थुकत्ता’’ति दुब्बलकिच्‍चत्ता दुब्बलट्ठानत्ता दुब्बलवत्थुकत्ता। ‘‘अभिनिपात मत्तानि होन्ती’’ति दस्सन सवनादि मत्तानि होन्तीति अधिप्पायो। ‘‘वितक्‍क पच्छिमकं झानं’’ति झानानि नाम वितक्‍कस्स पच्छानुगतं होतीति अत्थो। ‘‘तत्था’’ति तेसुपञ्‍चविञ्‍ञाणेसु। ‘‘ता’’ति वेदना एकग्गता। ‘‘तं’’ति झानकिच्‍चं। एकग्गता बलवती न होतीति सम्बन्धो। ‘‘मग्गिन्द्रिय बलभावाया’’ति मग्गिन्द्रिय बलभावत्थाय। लोकुत्तरविपाकानि जवनकिच्‍चानि च साधिपतिकानि च होन्तीति वुत्तं ‘‘तिभूमकानी’’तिआदि। सेसमेत्थ सुबोधं।
मिस्सकसङ्गहानुदीपना निट्ठिता।
१६४. बोधिपक्खियसङ्गहे। ‘‘सतिपट्ठाना’’ति एत्थ पसद्दो पमुखत्थो पधानत्थोति आह ‘‘पमुखा पधाना हुत्वा’’ति। ठासद्दो गतिनिवत्ति अत्थोति आह ‘‘चित्तगमनं निवत्तेत्वा पवत्तन्ती’’ति। ‘‘काये अनुपस्सना’’ति काये पवत्ता अनुपस्सना। पुनप्पुनं पस्सन्ति योगिनो एतायाति अनुपस्सना। कतमं पस्सन्तीति आह ‘‘अस्सासपस्सासादिकस्सा’’तिआदिं। कथञ्‍चतं पस्सन्तीति वुत्तं ‘‘तं तं कायभावेना’’तिआदि। इदानि पुनप्पुन सद्दस्स अत्थं दस्सेन्तो ‘‘यावा’’तिआदिमाह। वेदनानु पस्सनादीसुपि एसेवनयो। तं न सुन्दरं। कस्मा, सकलस्स रूपकायस्स अधिप्पेतत्ता। सेसमेत्थ सुविञ्‍ञेय्यं। यदि एवन्तिआदीसु। ‘‘इतरापि सिद्धा’’ति कायानुपस्सनादयोपि सिद्धा। कस्मा, धम्मानुपस्सनाय अन्तोगधत्ता। ‘‘तथा अनुपस्सन्तस्सा’’ति रूप्पनलक्खणतो अनुपस्सन्तस्स। ‘‘तं तं समूहभूतरूपधम्मवसेना’’ति अस्सासपस्सासादि समूहभूतस्स रूप धम्मस्स वसेन। ‘‘सुभादिविपल्‍लासस्सा’’ति सुभ सुख निच्‍चविपल्‍लासस्स। ‘‘ओळारिकस्सा’’ति सुपाकटवसेन ओळारिकस्स। ‘‘अत्तूपनिबन्धा’’ति अत्तेन उपनिबन्धा, पटिबद्धा।
‘‘कामं’’ति एकन्तेन। उपसुस्सतूति सम्बन्धो। ‘‘यन्तं’’ति झानाभिञ्‍ञा मग्गफलनिब्बानं। ‘‘वीरियस्स सण्ठानं’’ति वीरियगमनस्स वीरियप्पवत्तनस्स निवत्तिवसेन सण्ठानं। उप्पन्‍नसद्देन अतीत किलेसापि पच्‍चुप्पन्‍न किलेसापि गहेतब्बा होन्तीति आह ‘‘असुकस्मिं काले’’तिआदिं। ‘‘मय्हं उप्पन्‍नं’’ति इदानि उप्पन्‍नं। ‘‘पहानाया’’ति एत्थ समुच्छेदप्पहानं अधिप्पेतन्ति आह ‘‘अनुप्पाद धम्मतापादनकरणत्थं’’ति। तत्थ अनुप्पादो धम्मो येसं ते अनुप्पाद धम्मा। मग्गेन पहीना अकुसल धम्मा। अनुप्पाद धम्मानं भावोति विग्गहो। अनुप्पाद धम्मताय आपादनं। तस्स करणन्ति समासो। ‘‘दिस्वा’’ति तेसं उप्पत्ति वत्थुं दिस्वा। ‘‘पच्‍चयसमुच्छिन्दनत्थं’’ति पच्‍चयभूतस्स अनुसयस्स समुच्छिन्दनत्थं। ‘‘अपत्ता’’ति इदानि अपत्ता। ‘‘समये’’ति बुद्धुप्पादनवमक्खणे। ‘‘नियामं न ओक्‍कमन्ती’’ति अरियमग्गसङ्खातं सम्मत्तनियामं न ओक्‍कमन्ति। नप्पविसन्ति। किलेसेहि अकोपेतब्बताय अकुप्पो धम्मो यस्साति अकुप्प धम्मो। खीणासवो। अकुप्प धम्मस्स भावो अकुप्प धम्मता। अरहत्त फलं। ‘‘तेसं’’ति कुसलानं धम्मानं। उप्पन्‍नानं पापकानं पहानायाति कत्वा विसुद्धिधम्मेसु योगं करोन्तस्स अनुक्‍कमेन भावना कम्मे मत्थकं पत्तेआदितो पट्ठाय उप्पन्‍नापि पापका पहिय्यन्ति। अनुप्पन्‍नापि नुप्पज्‍जन्ति। अनुप्पन्‍नापि कुसला उप्पज्‍जन्ति। उप्पन्‍नापि भावना पारिपूरिं गच्छन्ति। एसनयो अनुप्पन्‍नानं पापकानं अनुप्पादायातिआदीसु। एवं चतूसु मुखेसु एकेकमुखेनपि सम्मा पदहन्तस्स सम्मप्पधानं चतुकिच्‍चसाधकं होति। तेनाह ‘‘एतेसु पना’’तिआदिं।
अभिविसिट्ठेन धम्मववत्थानञ्‍ञाणेन ञातब्बा सब्बे परमत्थ धम्मा अभिञ्‍ञेय्या नाम। ‘‘अभिञ्‍ञा सिद्धी’’ति अभिजानन किच्‍चसिद्धि। विसुं विसुं परिच्छिन्दित्वा ञातब्बा चतुसच्‍च धम्मा परिञ्‍ञेय्या नाम। तेहि दुक्खसच्‍च धम्मा परिञ्‍ञातब्बभावेन, समुदय सच्‍च धम्मा पहातब्ब भावेन, निरोधसच्‍च धम्मा सच्छिकातब्ब भावेन, मग्गसच्‍च धम्मा भावेतब्बभावेन ञातब्बा होन्तीति। ‘‘भावनासिद्धी’’ति भावनाकिच्‍च सिद्धि। तं संयुत्तके इमायपाळिया समेतीति सम्बन्धो। ‘‘विभङ्गे पना’’ति इद्धिपादविभङ्गे पन। ‘‘चित्त चेतसिकरासी’’ति सह पुब्बभागभावनाय उत्तरि मनुस्स धम्मपरिया पन्‍ना चित्तचेतसिकरासि। ‘‘तत्थ पना’’ति विभङ्गे तस्मिं उत्तरचूळभाजनीये पन। ‘‘इधा’’ति इमस्मिं सङ्गहे।
चत्तारि सोतापत्तियङ्गानि नाम बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो। धम्मे, सङ्घे, अरियकन्तेहि सीलेहि समन्‍नागतोति एवं वुत्तानि सोतापत्तिया अङ्गानि। तत्थ ‘‘अरियकन्तेही’’ति अरियजनेहि कामितेहि इच्छितेहि। ‘‘सीलेही’’ति पञ्‍चनिच्‍चसीलेहि, आजीवट्ठमकसीलेहि वा। ‘‘सम्मप्पधानेसू’’ति सम्मप्पधानकिच्‍चेसु।
‘‘सोळसहिकिच्‍चेही’’ति एकेकस्मिं सच्‍चे चत्तारि चत्तारि कत्वा सोळसहि किच्‍चेहि। पीळनट्ठो, सङ्खतट्ठो, तिआदीहि सोळसहि अत्थेहीति वुत्तं होति। ते च अत्था परतो आगमिस्सन्ति। सति एव सम्बोज्झङ्गोति वुत्तं, कथं पन सासति सम्बोधिं समुट्ठापेतीति आह ‘‘साही’’तिआदिं। एसनयो सेसबोज्झङ्गेसुपि। ‘‘तेसु धम्मेसू’’ति अज्झत्तबहिद्धा धम्मेसु। ‘‘लीनसङ्कोच कोसज्‍जपक्खं’’ति लीनपक्ख सङ्कोच पक्खकोसज्‍ज पक्खं। धुरं सुट्ठु पग्गण्हाति उक्खिपतीति धुरसम्पग्गहो। ‘‘धुरं’’ति समथधुरं विपस्सना धुरञ्‍च। ‘‘अरति उक्‍कण्ठ पक्खं’’ति अरतिपक्ख निब्बिदापक्खं। धम्मे रति धम्मरति। धम्मे नन्दी धम्मनन्दी। धम्मे आरामो धम्मारामो। ‘‘सारम्भो’’ नाम चित्तविहेसा। ‘‘दरथो’’ नाम चित्तसन्तापो। समाहितो भिक्खवे यथाभूतं पजानाति पस्सतीति वचनतो पञ्‍ञाय समाधि पादकता पाकटाति वुत्तं ‘‘तस्सा’’तिआदिं। समं अविसमं अत्तनो किच्‍चं वहति सीलेनाति समवाही। समवाहिस्स भावो समवाहिता।
सा पन चतुब्बिधा होतीति सम्बन्धो। ‘‘तस्सा’’ति सम्मादिट्ठिया। ‘‘विसाखा’’ति आलपन पदं। ‘सब्बे लोकुत्तरे होन्ती’ति वचनस्स सम्बन्धं दस्सेतुं ‘‘ते पन सत्ततिंसप्पभेदा’’तिआदिमाह। न वट्ठानानि अस्स अत्थीति नवट्ठानिकं। ‘‘लोकुत्तरे’’ति लोकुत्तर चित्ते। ‘‘अत्तप्पटिपक्खानं’’ति अत्तना उजुप्पटिपक्खानं। ‘‘ते’’ति बोधिपक्खिय धम्मा। एतेन दस्सेतीति सम्बन्धो। ‘‘कुण्डलिया’’ति एवं नामकं ब्राह्मणं आलपति। ‘‘विज्‍जा’’ति मग्गविज्‍जा। ‘‘विमुत्ती’’ति फलविमुत्ति।
बोधिपक्खियानुदीपना निट्ठिता।
१६५. सब्बसङ्गहे। ‘‘पञ्‍चरासयो’’ति पञ्‍चसङ्गहा। ‘‘अतीतादिभेदभिन्‍नानं’’ति अतीतानागतपच्‍चुप्पन्‍नभेदेन, अज्झत्त बहिद्धाभेदेन, ओळारिकसुखुमभेदेन, हीनपणीतभेदेन, दूरसन्तिकभेदेन च भिन्‍नानं। ‘‘उपपत्ति द्वारेसू’’ति चक्खादि द्वारेसु। ‘‘कम्मद्वारेसू’’ति कायकम्मद्वारादीसु। ‘‘सङ्गम्मा’’ति सङ्गन्त्वा। ‘‘समागम्मा’’ति समागन्त्वा। ‘‘साधारण किच्‍चानि वा’’ति सब्बिरियापथेहि साधारण किच्‍चानिवा। पाळिपाठे। ‘‘किञ्‍चा’’ति कस्मा च। ‘‘सङ्खारेवदेथा’’ति सङ्खारा सङ्खारा इति तुम्हे वदेथ। ‘‘किञ्‍चसङ्खतं’’ति कतमञ्‍चसङ्खतं। ‘‘रूपं रूपत्थाया’’ति रूपविकतिया जातत्थाय रूपसङ्खातं सङ्खतं अभिसङ्खरोन्तीति अत्थो। उपभोगो नाम वत्थाभरणादिको अन्तोभोगो। परिभोगो नाम मञ्‍चपीठादिको बाहिर परिभोगो। सम्परायिकञ्‍च वेदनन्ति अधिकारो। सेसेसुपि सञ्‍ञासङ्खार विञ्‍ञाणेसुपि। ‘‘दानं दानत्थाया’’ति दानपुञ्‍ञस्स जातत्थाय। दानसङ्खातं सङ्खतं अभिसङ्खरोन्तीति अत्थो। अथवा दानस्स अत्थो दानत्थो। ‘‘अत्थो’’ति च विपाकत्थो फलत्थो। दानविपाकत्थाय दानफलत्थाय दानपुञ्‍ञसङ्खातं सङ्खतं अभिसङ्खरोन्तीति अत्थो। एवं सेसेसुपि। ‘‘अनुयुञ्‍जन्ता’’ति विपस्सना कम्मं अनुयुञ्‍जन्ता। ‘‘तीसु धम्मेसु किलमिस्सन्ती’’ति वुत्तं। कथं किलमिस्सन्तीति आह ‘‘तथाहि यथा’’तिआदिं। ‘‘सुखसञ्‍ञितेसु पटिसरणेसू’’ति चित्तसातचित्तरति पटिलाभत्थाय पटिसरणेसु आरम्मणेसु। ‘‘ताही’’ति सम्पत्तीहि। ‘‘ता’’ति सम्पत्तियो। परमुक्‍कंसगतं सुखसञ्‍ञितट्ठानं होति। तस्मा तत्थ दुक्खानुपस्सनाञाणं अतिरेकतरं पवत्तेतब्बन्ति तदत्थाय भगवा तं वेदनं विसुं एकं खन्धं कत्वा खन्ध देसनं देसेतीति अधिप्पायो। एसनयो परत्थपि। ‘‘ञाणसम्मतं’’ति पुथुज्‍जनेहि ञाणसम्मतं। ‘‘परमं अत्तानं कत्वा’’ति लोके विञ्‍ञुत्तं परमं होति, तस्मा विजाननं परमं अत्तानं कत्वा। सेसमेत्थ सुपाकटं। ‘‘यत्थभुञ्‍जती’’तिआदीसु। ‘‘यत्थ भुञ्‍जती’’ति यस्मिं भाजने भुञ्‍जति। ‘‘यञ्‍च भुञ्‍जती’’ति यञ्‍च भोजनं भुञ्‍जति। ‘‘येन च भुञ्‍जती’’ति येनब्यञ्‍जनेन भुञ्‍जति। ‘‘यो च भोजको’’ति समीपे ठत्वा परिवेसको। ‘‘यो च भुञ्‍जिता’’ति यो च भुञ्‍जको।
‘‘सासवा एवा’’ति सासवा नाम लोकिय धम्मा। ‘‘उस्साहन्ता विय होन्ती’’ति अब्यापार धम्मत्ता वुत्तं। न हि अब्यापार धम्मानं एकन्तेन उस्साहो नाम अत्थि। फलस्स निब्बत्तनतो फलत्थाय उस्साहन्ता विय होन्तीति। ‘‘आकिरित्वा’’ति पत्थरित्वा। सेसमेत्थ सुबोधं।
धातुसङ्गहे। ‘‘अत्तनो एव सभावं’’ति अत्तनो सभावं एवातिपि युज्‍जति। ‘‘ईहा च ब्यापारो चा’’ति अभिक्‍कमामि पटिक्‍कमामीतिआदिना उस्साहो च, अभिक्‍कमनादि ब्यापारो च। ‘‘न च जीवयोगा’’ति न च लोकियमहाजन सम्मतेन जीवेन युत्ता। अट्ठकथापाठे। यायति एत्थाति यन्तं। उदुक्खलं। यन्त चक्‍कयट्ठिनाम यन्त चक्‍कसम्बन्धा मुसलयट्ठि। अरणी वुच्‍चति अग्गिनिब्बत्तकत्थाय कता द्वे सारघटिका। अधरारणी नाम हेट्ठारणी। उत्तरारणी नाम उद्धारणी। ‘‘सल्‍लमिवा’’ति कण्डोविय। ‘‘सूलमिवा’’ति विज्झनकदण्डो विय। ‘‘आतुराविया’’ति तेहिसल्‍लसूलेहि विद्धगिलाना विय। अयथाभुच्‍च निमित्तं नाम अयथाभूतं सत्तपुग्गलादिनिमित्तं। ‘‘वनमिगो विया’’ति तिण रूपे पुरिस सञ्‍ञालाभो वनमिगो विय। ‘‘अङ्गारकासुयं’’ति अङ्गारकूपे। ‘‘नानाविधुपद्दव निमित्ततो’’ति नानाविधानं उपद्दवानं उप्पत्ति पच्‍चयतो। ‘‘वनमक्‍कटो विया’’ति वनवानरो विय। दुक्खेन दमनं अस्साति दुद्दमनो। ‘‘अस्सखळुङ्को’’ति दुट्ठ अस्सो। ‘‘यत्थ कामनिपातितो’’ति यस्मिं यस्मिं आरम्मणे पतितुं कामेति इच्छति, तत्थ तत्थ निपातितो। पुग्गलवसे अवत्तित्वा आरम्मणेसु यदिच्छकं निपतनतोति वुत्तं होति। ‘‘रङ्गनटो विया’’ति समज्‍जनटको विय। सभावतो अत्थि संविज्‍जतीति सन्तो। तथोति च अवितथोति च अत्थतो एकं। अञ्‍ञो पकारो अञ्‍ञथा। नत्थि अञ्‍ञथा अस्साति अनञ्‍ञथं। दुक्खदुक्खं नाम कायिकदुक्ख चेतसिकदुक्खं। ‘‘कम्मजानं’’ति विपाकक्खन्धकटत्ता रूपानं। ‘‘उप्पत्तिया’’ति उप्पादत्थाय। ‘‘पगेवा’’ति पुरेतरमेव। ‘‘उप्पन्‍नं पी’’ति उप्पन्‍नम्पि चक्खु। ‘‘पवत्तिया’’ति सन्तानट्ठितिया ठितत्थाय। ‘‘पटिजग्गन दुक्खं’’ति सोधन दुक्खं। पच्‍चयवेकल्‍लं नाम आहारच्छेदादिकं। ननु भिज्‍जनभयेन पगेव पच्‍चयसम्पादनं नाम सङ्खार दुक्खमेव सियाति। सच्‍चं। इध पन आसन्‍ने भिज्‍जननिमित्तं दिस्वा कतं पच्‍चय सम्पादनं अधिप्पेतं। ‘‘रक्खावरणगुत्ति संविधान दुक्खं’’ति नानाभयतो रक्खणस्स च आवरणस्स च गोपनस्स च संविधान दुक्खं। ‘‘तदुभयेन सहेव सिज्झती’’ति कसिगोरक्खादीनि सङ्खार कम्मानि वा रक्खावरण गुत्तिसं विधानादीनिवा करोन्तानं तं दुक्ख दुक्खं तदुभयेन दुक्खेन सहेव सिज्झति। ‘‘तेसं’’ति चक्खादीनि अस्सादेन्तानं न मुच्‍चतीति सम्बन्धो। ‘‘पवत्ति निरोध भूतस्सा’’ति पवत्तिया निरोध भूतस्स। ‘‘तं पजहति येवा’’ति तं लोभं पजहतियेव। ‘‘यावदेवा’’ति उपरिमपरियन्तेन। अहं अस्मीति पवत्तो मानो अस्मिमानो। तस्स समुग्घातनं समुच्छिन्दनं। ‘‘परिञ्‍ञातेसू’’ति तेसु अनुसयिताय तण्हाय पहानवसेन परिञ्‍ञातेसु। ‘‘तब्बिपरीतेन पना’’ति ततो विपरीतेन पन। अस्मिमानस्स अनधिट्ठानभूतातिआदि अत्थेन। अनिन्द्रियबद्ध धम्मा नाम पथवीपब्बतादीसु पवत्ता रूप धम्मा।
सत्ते अनुक्‍कण्ठमाने करोतीति सम्बन्धो। ‘‘इती’’ति तस्मा। तेसं सत्तानं। दुज्‍जहो नाम नत्थि। तस्मा लोभोयेव दुक्खसमुदयारिय सच्‍चं नामाति योजना। सासवा कुसला कुसल धम्मा समुदयसच्‍चं नाम, दुक्ख सच्‍चभूतानं विपाकक्खन्धकटत्ता रूपानं समुदयत्ता संवड्ढनत्ता। मूलभावेन वुत्ता ‘अविज्‍जा पच्‍चया सङ्खारा’तिआदीसु। ‘‘नन्दनसदिसं’’ति देवलोके नन्दनवनुय्यानसदिसं। ‘‘आदिपभवपधानभूता’’ति दुक्ख धम्मानं आदिभूता, पभवभूता, पधानभूता। ‘‘पभवभूता’’ति च पथमुप्पत्तिहेतुभूता। ‘‘तेसं’’ति दुक्ख धम्मानं।
‘‘कत्थची’’ति कामभवादीसु किस्मिञ्‍चिभवे। ‘‘कदाची’’ति अतीतादिकालेसु किस्मिञ्‍चिकाले। ‘‘केसञ्‍ची’’ति देवमनुस्सादीसु सत्तेसु केसञ्‍चिसत्तानं। ‘‘कुतोची’’ति बहूसुकारणेसु कुतोचिकारणा। ‘‘कथञ्‍ची’’ति केनचिपकारेन।
‘‘परिणामो’’ति परिणमनं अञ्‍ञथाभावो। ‘‘तं समङ्गीनं’’ति तेहि चक्खादीहि समङ्गीनं पुग्गलं। पाळिपाठे। ‘‘आदित्तं’’तिआदीपितं समुज्‍जलन्तं। ‘‘केना’’ति करणभूतेन केन अग्गिना। तथा अरियमग्गो विपरिणाम धम्मो च होति। सोविपरिणाम दुक्खेनपि पुग्गलं भुसं पीळेतियेवाति योजना। ‘‘ना’’ति न सिया। समनं वूपसमनं सन्ति। सब्बदुक्खानं सन्तीति विग्गहो। सब्बं वट्टदुक्खन्ति सम्बन्धो। ‘‘तस्सा’’ति अरियमग्गस्स। ‘‘पवत्तमाना चा’’ति सन्ततिठितिवसेन वत्तमाना च। ‘‘महन्तं परिळाहदुक्खं’’ति सोक परिदेव दुक्ख दोमनस्सुपायासानं पवत्तिवसेन महन्तं परिळाह दुक्खं। निब्बानस्स अनुप्पाद धम्मत्ता उप्पादत्थाय पच्‍चयो नाम नत्थि। तथा अप्पवत्ति धम्मत्ता पवत्तत्थाय। सम्पापुणितब्बत्ता पन सम्पापनत्थाय पच्‍चयो अत्थीति आह ‘‘सम्पापक पच्‍चयाभिसङ्खरणलेसं’’ति। सम्पापक पच्‍चया नाम अरिय मग्गो च तस्स पच्‍चया च।
भवाभवसङ्खातस्स दुक्खक्खन्धस्साति सम्बन्धो। ‘‘तदेवा’’ति तं दुक्खक्खन्धं एव। अनुपुनप्पुनं पदीयते अनुप्पदानं। ‘‘निय्यातनट्ठो’’ति हन्द गण्हाति सम्पटिच्छापनट्ठो। ‘‘ततो’’ति वट्टदुक्खतो। ‘‘मुच्‍चनूपायस्सा’’ति दानसीलनिक्खमादिकस्स मुच्‍चनूपायस्स। ‘‘निस्सरणविमुत्तिया’’ति निस्सरण सङ्खाताय विमुत्तिया। सङ्खार दुक्खस्स अभावट्ठो। ‘‘सम्मोहस्स पहानवसेना’’ति एतेन इध दस्सनं नाम इतो पट्ठाय चतूसु सच्‍चेसु असम्मोह भावपत्ति एव आलोकपत्ति एव वुच्‍चतीति दस्सेति । तेनाह ‘‘पटिविज्झनट्ठो’’ति। तण्हाय दासो तण्हादासो। तण्हादासस्स भावो तण्हादासब्यं। परवसतो विमुत्तिवसेन अपराधीनता भुजिस्सभावो नाम। लोकियमग्गाहि तण्हादासब्यं नातिवत्तन्ति। तण्हावसं पूरयमाना तण्हाविसयं विपाकं जनेन्ति। अयं अरियमग्गो एव तण्हाय अनारम्मणभावे ठितो तण्हादासब्यं अतिवत्तति। तण्हावसं भिन्दमानो तण्हाय अविसयं विपाकं जनेतीति अधिप्पायो। ‘‘दुक्खमुत्तिया’’ति दुक्खतो मुच्‍चनत्थं। ‘‘दुक्खवड्ढिया’’ति दुक्खवड्ढनत्थाय। सेसमेत्थ सुबोधं। ‘‘खयविराग निरोध भूतो’’ति एत्थ किलेस धम्मानं विरज्‍जनं विगमनं अन्तरधानं विरागो। ‘‘अनत्थ पदानी’’ति अहितपदानि। भयादीनवपदानि। ‘‘द्वारछक्‍कआरम्मण छक्‍कभेदेना’’ति द्वारछक्‍कं धम्मारम्मणं होति। एवंसति, आरम्मण छक्‍कन्ति न वत्तब्बं धम्मारम्मणस्स विसुं गहितत्ताति। नो नवत्तब्बं। कस्मा, द्वारछक्‍कतो सेसानं धम्मारम्मणानं अत्थितायाति दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं। परतो ‘‘एत्थपी’’तिआदीसु एसेवनयोति।
सब्बसङ्गहानुदीपना निट्ठिता।
समुच्‍चयसङ्गहदीपनियाअनुदीपना निट्ठिता।