६. रूपसङ्गहअनुदीपना
१५६. रूपसङ्गहे । ‘‘चित्तचेतसिके’’ति चित्तचेतसिक धम्मे। ‘‘द्वीहि पभेदप्पवत्तीही’’ति द्वीहि पभेदसङ्गहपवत्ति सङ्गहेहि। ‘‘ये वत्तन्ती’’ति ये धम्मा वत्तन्ति पवत्तन्ति। ‘‘एत्तावता’’ति एत्तकेन ‘तत्थ वुत्ताभिधम्मत्था’तिआदिकेन वचनक्कमेन। निपातं इच्छन्ता एत्तकेहि पञ्चहि परिच्छेदेहीति वण्णेन्ति। वचनविपल्लासं इच्छन्तातिपि युज्जति। ‘‘समुट्ठाती’’ति सुट्ठु उट्ठाति, पातुब्भवति, विज्जमानतं गच्छति। ‘‘कम्मादी’’ति कम्मादिपच्चयो। ‘‘पिण्डी’’ति एकग्घनता वुच्चति। उपादाय महन्तानि एव हुत्वाति सम्बन्धो। इन्द्रियबद्धसन्तानं सत्तसन्तानं। अज्झत्त सन्तानंतिपि वुच्चति। ‘‘विसंवादकट्ठेना’’ति विराधकट्ठेन। भूतञ्च अभूतं कत्वा अभूतञ्च भूतं कत्वा सन्दस्सकट्ठेनाति वुत्तं होति। भूतवज्जप्पटिच्छादनकम्मं महामाया नाम। मायं करोन्तीति मायाकारा। आविसनं नाम सत्तानं सरीरेसु आविसनं। गहणं नाम सत्तानं अत्तनोवसं वत्तापनं। तदुभयं करोन्ता कत्थ ठत्वा करोन्ति। अन्तोवाठत्वा करोन्ति, बहिवा ठत्वा करोन्तीति पाकतिकेहि मनुस्सेहि जानितुं पस्सितुं असक्कुणेय्यत्ता अचिन्तेय्यट्ठानं नाम। ‘‘वञ्चकट्ठेना’’ति एता पकतिया अतिदुब्बण्णं अत्तानं देवच्छरावण्णं कत्वा वञ्चेन्ति। वसनरुक्खगुम्बंपि दिब्बविमानं कत्वा वञ्चेन्ति। एवरूपेन वञ्चकट्ठेन। ‘‘तेनेवट्ठेना’’ति विसंवादकट्ठादिना तिविधेनेव अत्थेन। तानिपिहि असत्तभूतंयेव अत्तानं सत्तोति विसंवादेन्ति। अरुक्खंयेव अत्तानं रुक्खोति विसंवादेन्ति। अनिट्ठं, अकन्तं, अमनापंयेव अत्तानं इट्ठो, कन्तो, मनापोति वञ्चेन्ति, तथा सहजातानञ्च तेसं अञ्ञमञ्ञस्स अन्तो वा तिट्ठन्ति। उदाहुबहिवातिट्ठन्तीति जानितुं पस्सितुं असक्कुणेय्यं ठानं होतीति। ‘‘उभयत्थपी’’ति मायाकारादि महाभूतेसु च पथवियादिमहाभूतेसु च। ‘‘अभूतानी’’ति असन्तानि, असच्चानि ।‘‘अब्भुतानी’’ति अच्छरियकम्मानि। ‘‘इमस्मिं पाठे’’ति चतुन्नं महाभूतानन्ति एवं सम्बन्ध पदसहिते पाठे। अञ्ञत्थ पन उपादारूपं अनुपादारूपन्तिआदीसु यकार विरहो दिट्ठोति अधिप्पायो। धातूनं अनेकत्थत्ता ‘‘पथयति पक्खायती’’ति वुत्तं। ‘‘पुथू’’ति पाटिपदिकपदं। तमेव जातत्थे निरुत्तिनयेन पथवीति सिद्धन्ति दस्सेतुं ‘‘पुथुमहन्ती’’तिआदि वुत्तं। पकारेन थवीयतीति अत्थे पथवीति इदं उजुकमेव। ‘‘आपेती’’ति ब्यापेति। ‘‘अप्पायती’’ति भुसं पायति, वड्ढेति। तेनाह ‘‘सुट्ठु ब्रूहेती’’तिआदिं। निसानत्थवसेनेव परिपाचनत्थोपि लब्भतीति आह ‘‘परिपाचेतिवा’’ति। ‘‘समीरेती’’ति सुट्ठु ईरेति कम्पेति। वायति वहतीति वायो अत्थातिस्सय नयेन। ‘‘वित्थम्भनं’’ति विविधेन आकारेन भूतसङ्घाटानं थम्भनं वहनं अभिनीहरणं। कक्खळता नाम खरता फरुसता। सहजातरूपानं पतिट्ठानत्थाय थद्धता थूलता। सा सेसभूतेसु नत्थीति आह ‘‘सेसभूतत्तयं उपादाया’’ति। ‘‘अनवट्ठानता’’ति एत्थ अवट्ठानं नाम अचलट्ठानं। न अवट्ठानन्ति अनवट्ठानं। चलनन्ति वुत्तं होति। तेनाह ‘‘मुदुभूतापी’’तिआदिं। आबन्धकं नाम आबन्धितब्बे वत्थुम्हि मुदुम्हि सति, दळ्हं न बन्धति। थद्धेसति, दळ्हं बन्धतीति इदं लोकतोव सिद्धन्ति आह ‘‘आबन्धितब्बाया’’तिआदिं। ‘‘तब्भावं’’ति परिणतभावं। ‘‘परिपाचकता दस्सनतो’’ति हेमन्ते अज्झोहटाहारानं सुट्ठुपरिपाचकता दस्सनतोति वदन्ति। उसति दहतीति उण्हं। ‘‘दहती’’ति च उण्हतेजोपि उण्हभावेन दहति, सीततेजोपि सीतभावेन दहति। उण्हेन फुट्ठं वत्थु उण्हत्तं गच्छति, सीतेन फुट्ठं वत्थु सीतत्तं गच्छति। यञ्च उण्हत्तं गच्छति, तं उण्हतेजो उण्हभावेन दहतिनाम। यञ्च सीतत्तं गच्छति, तं सीततेजो सीतभावेन दहतिनाम। एवं सीततेजोपि उसतिदहतीति अत्थेन उण्हत्त लक्खणोनाम होतीति। एवंसन्ते नीलेनवण्णेन फुट्ठं वत्थु नीलं होति। पीतेन फुट्ठं पीतं होति। नीलंपि पीतंपि तं वत्थुं दहतिनामाति चे। नीलेन वण्णेन फुट्ठंनाम नत्थि। तथा पीतेन । कस्मा, नीलादीनं उपादारूपानं फुसन किच्चा भावतो। सम्मिस्सितं नाम होति। न च सम्मिस्सनमत्तेन दहति। फुसन्तो एव दहति। फुसन्तानंपि पथविवातानं दहनकिच्चं नत्थि। परिपाचनकिच्चं नत्थीति अधिप्पायो। सचे घनथद्धे सिलाथम्भे वित्थम्भनं अत्थि, सकलो सिलाथम्भो कप्पासपिचुगुळ्होविय सिथिलो च लहुको च भवेय्य। नच भवति। तस्मा तत्थ वित्थम्भनं नत्थीति अधिप्पायेन ‘‘सो पन घनथद्धेसु सिलाथम्भादीसु न लब्भती’’ति चोदेति। तत्थ पन वित्थम्भनं लब्भमानं अधिमत्तेन न लब्भति, सहजातभूतानं उपत्थम्भनमत्तेन लब्भतीति दस्सेन्तो ‘‘ना’’ति वत्वा ‘‘तत्थही’’तिआदिमाह। तत्थ ‘‘वहती’’ति थद्धकक्खळ किच्चं वहति।
पसादरूपेसु। ‘‘समविसमं’’ति समट्ठानञ्च विसमट्ठानञ्च, समदेसञ्च विसमदेसञ्च, समपथञ्च विसमपथञ्चाति एवमादिं समविसमं। ‘‘आचिक्खती’’ति आचिक्खन्तं विय तं जानन किच्चं सम्पादेति। तेनाह ‘‘समविसमजाननस्स तं मूलकत्ता’’ति। ‘‘अनिराकरणतो’’ति अप्पटिक्खिपनतो। ‘‘तं वा’’ति रूपं वा। सुणन्ति जना। सुय्यन्ति जनेहि। एवं घायन्तीतिआदीसु। ‘‘जीवित निमित्तं’’ति जीवितप्पवत्तिकारणभूतो। ‘‘निन्नताया’’ति विसयविसयीभावूपगमनेन निन्नताय। ‘‘जीवितवुत्ति सम्पादकत्ता’’ति नानावचीभेदवचीकम्मप्पवत्तनेनाति अधिप्पायो। इमे पन पञ्च चक्खु पसादादयोति सम्बन्धो। ‘‘दट्ठुकामता’’ति रूपतण्हा वुच्चति। आदिसद्देन सोतुकामता घायितुकामता सायितुकामता फुसितुकामतायो सङ्गय्हन्ति। अत्थतो सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा एव। ‘‘निदानं’’ति कारणं। दट्ठुकामतादयो निदान मस्साति विग्गहो। कुसला कुसलकम्मं। समुट्ठाति एतेनाति समुट्ठानं। कम्ममेव। दट्ठुकामतादिनिदानकम्मं समुट्ठानं येसन्ति समासो। पथविआदीनि भूतानि। तेसं पसादो लक्खणं एतेसन्ति विग्गहो। दुतीय विकप्पे। रूपादीनं पञ्चारम्मणानं अभिघातं अरहतीति रूपादिअभिघातारहो। भूतानं पसादो भूतप्पसादो। सो लक्खणं एतेसन्ति विग्गहो। चक्खु ऊकासिरप्पमाणे दिट्ठ मण्डले तिट्ठतीति सम्बन्धो। ‘‘दिट्ठमण्डले’’ति महाजनेहि पकति चक्खुना दिट्ठे पसन्नमण्डले। तेलं सत्तपिचुपटलानि ब्यापेत्वा तिट्ठतिवियाति योजना। ‘‘सोतबिलं’’ नाम सोतकूपो। ‘‘अङ्गुलिवेठना’’ नाम अङ्गुलिमुद्दिका। ‘‘उपचिततनुतम्बलोमं’’ति रासीकतञ्च विरळञ्च तम्बलोहवण्णञ्च सुखुमलोमं। उपचितं रासीकतं तनुतम्बलोमं एत्थाति विग्गहो। ‘‘अजपदसण्ठानं’’ति अजस्स पादेन अक्कन्तपदसण्ठानवन्तं। ‘‘उप्पलदलं’’ नाम उप्पलपण्णं। उप्पलदलस्स अग्गसण्ठानवन्तं। ‘‘वट्टि’’ नाम इध मनुस्सानं सरीराकारसण्ठिता आयतपिण्डि। ‘‘सुक्खचम्मानि च ठपेत्वा’’ति सम्बन्धो। ते पन पञ्चप्पसादा। समुदीरणं चञ्चलनं। ‘‘यथातं’’ति कतमं विय तं। इमे पसादा विचित्ता, कथंविचित्ताति आह ‘‘अञ्ञमञ्ञं असदिसा’’ति। कथं असदिसाति आह ‘‘तेही’’तिआदिं।
गोचररूपेसु। ‘‘वण्णविसेसं’’ति वण्णविसेसत्थं। वण्णविकारन्ति वुत्तं होति। हदये गतो पवत्तो भावो हदयङ्गतभावो। ‘‘भावो’’ति च अधिप्पायो वुच्चति। तं पकासेति, मुखे वण्णविकारं दिस्वा अयं मे तुस्सति, अयं मे रुच्चति, अयं मे कुप्पति, अयं सोमनस्सितो, अयं दोमनस्सितोति एवं जाननपच्चयत्ता। ‘‘पकतिया पी’’ति वण्णविसेसं अनापज्जित्वापीति अधिप्पायो। ‘‘यं किञ्चिदब्बं’’ति सविञ्ञाणकवत्थुं। समविसमं पुब्बे पकासितं। तं तं अत्थं वा आचिक्खति तं सुत्वा तस्स तस्स अत्थस्स जाननतो। अत्तनो वत्थुं वा आचिक्खति तं सुत्वा तस्स वत्थुस्सपि जाननतो। ‘‘अत्तनो वत्थुं सूचेती’’ति इध इदं नाम अत्थीति पकासेति। ‘‘फुसीयती’’ति फुसित्वा विजानीयति। ‘‘तं’’ति फुसनं। ‘‘तस्सा’’ति आपोधातुया। ‘‘द्रवतावा’’ति अद्दतिन्तरसतावा। फुसित्वा गय्हति, सा च आपोधातु सियाति चोदेति। वुच्चते परिहारो। एवं पन न लब्भति, तस्मा सा तेजोयेव। न आपोति। एत्थ एवं अलब्भमानापि सासीतता आपोयेव, न तेजो। कस्मा, आपस्सपि सीतुण्हवसेन दुविधता सम्भवतो । तस्मिञ्हि लोहरसे उण्हता उण्हआपो, सीतवत्थूसु सीतता सीतआपोति चे। एवं पन सति तेजो नाम नत्थीति आपज्जतीति परिहारो। ‘‘सह अप्पवत्तनतो’’ति एकतो अप्पवत्तनतो। ‘‘ओरपारानं विया’’ति नदियं तीरं नाम इदं ओरिमतीरं, इदं पारिमन्ति नियमतो नत्थि। यत्थ सयं तिट्ठति, तं ओरिमन्ति, इतरं पारिमन्ति वोहरति। एवं ओरपारानं अनवट्ठानं होतीति। एत्थ च ‘‘सीतुण्हानं सह अप्पवत्तनतो’’ति एतेन यदि ते सह पवत्तेय्युं। तत्थ सीतता आपोनाम, उण्हता तेजोनामाति वत्तब्बा सियुं। न पन ते सह पवत्तन्ति, तस्मा तथा न वत्तब्बा होन्तीति दस्सेति। न न वत्तब्बा। कस्मा, उण्हतेजेन युत्तोहि आपो उण्हत्तमेव गच्छति। यथातं उण्हतेजेन युत्ता पथवीपि वायोपि उण्हत्तमेव गच्छन्तीति। तस्मा ते सह न पवत्तन्ति। सह अप्पवत्तेसुपि तेसु अञ्ञत्थ सीतवत्थूसु सीतता आपोनामाति वत्तब्बमेव होतीति चोदना। एवंसन्ते तस्मिं लोहरसे सब्बेपि रूपधम्मा उण्हत्तं गच्छन्तीति सब्बेपि तेजोभावं पापुणन्ति। ‘उण्हत्त लक्खणो तेजो’तिहि वुत्तं। यदि च सीतवत्थूसु सीतभावो नाम सिया। तत्थपि तेन युत्ता सब्बेपि रूपधम्मा सीततं गच्छन्तियेव। तत्थपि तवमतिया सब्बेपि आपोभावं पापुणन्ति। न पन सक्का तथा भवितुं। न हि एवरूपं लक्खणञ्ञथत्तं नाम तेसं अत्थि। भावञ्ञथत्तमेव अत्थि। तत्थ ‘‘लक्खणञ्ञथत्तं’’ नाम पथवी आपोभावं गच्छति। आपो पथविभावं गच्छतीतिआदि। ‘‘भावञ्ञथत्तं’’ नाम पथवी कदाचि कक्खळा होति। कदाचि मुदुका। आपो कदाचि आबन्धनमत्तो होति। कदाचि पग्घरणको। तेजो कदाचि उण्हो, कदाचि सीतो। वायो कदाचि वित्थम्भनमत्तो, कदाचि समुदीरणोति। एवं एकमेकस्सा धातुया तिक्ख मन्द ओमत्ताधिमत्तवसेन क्रियासङ्कन्ति नाम अत्थीति। तस्मा यं वुत्तं ‘उण्हतेजेन युत्तोहि आपो उण्हत्तमेव गच्छति, यथा तं उण्हतेजेन युत्ता पथवीपि वायोपि उण्हत्तमेव गच्छन्ती’ति। तं लक्खणञ्ञथत्तवचनं होति। न युज्जति। न हि उण्हतेजेन युत्ता सब्बेतेधम्मा उण्हत्तं गच्छन्ति। अत्तनो अत्तनो सभावं न विजहन्ति। तथाहि तस्मिं पक्कुथिते सन्तत्ते लोहरसे भावो उण्हत्तं न गच्छति। आबन्धन सभावं वा पग्घरण सभावं वा न विजहति। यदि उण्हत्तं गच्छेय्य, तं सभावं विजहेय्य। एवंसति, तस्मिं लोहरसे आबन्धनाकारो वा पग्घरणाकारो वा न पञ्ञायेय्य। सब्बेरूप धम्मा विक्किरेय्युं। विक्किरित्वा अन्तरधारेय्युं। न च न पञ्ञायति। नापि विक्किरन्ति। नोच तत्थ आबन्धनाकारो उण्हत्तं गच्छति। अञ्ञोहि आबन्धनाकारो, अञ्ञं उण्हत्तं। आबन्धनाकारो आपो, उण्हत्तं तेजो। तत्थ पथविवायेसुपि एसेवनयो। तस्मा यं वुत्तं ‘‘यदि ते सह पवत्तेय्युं। तत्थ सीतता आपोनाम, उण्हता तेजो नामाति वत्तब्बा सियुं। न पन ते सह पवत्तन्ति। तस्मा तथा न वत्तब्बा होन्तीति दस्सेती’’ति। तं सुवुत्तमेवाति दट्ठब्बं। ‘‘तेसं अनवट्ठानतो’’ति एतेन सचे ते सीतुण्हा अवट्ठिता सियुं। अथ सब्बकालेपि सीतता आपोनाम, उण्हता तेजोनामाति वत्तब्बा सियुं। न पन ते अवट्ठिता होन्ति। अनवट्ठिता एव होन्ति। तस्मा तथा न वत्तब्बा होन्तीति दस्सेति। एत्थ च अनवट्ठितेसु सन्तेसु यदि सीतता आपो नाम, उण्हता तेजोनामाति वदेय्युं। एवञ्चसति, आपतेजापि अनवट्ठिता सियुं। यो इदानि आपो, सोयेव खणन्तरे तेजो नाम। यो वा इदानि तेजो, सोयेव खणन्तरे आपो नामाति आपज्जेय्युं। न च सक्का तथा भवितुं। लक्खणञ्ञथत्ते असन्ते वोहारञ्ञथत्तस्सपि असम्भवतो। तेन वुत्तं ‘‘ओरपारानं विय तेसं अनवट्ठानतो च विञ्ञायती’’ति। तत्थ ‘‘विञ्ञायती’’ति सासीतता तेजोयेव, न आपोति विञ्ञायतीति।
‘‘अथ पना’’तिआदीसु। यं पुब्बे परेन वुत्तं ‘ननु द्रवता वा फुसित्वा गय्हती’ति। तं विचारेतुं ‘‘अथ पना’’तिआदि वुत्तं। तत्थ ‘‘अथ पना’’ति यदि पन गय्हति, एवंसतीति च। एवञ्चसति आरम्मण भूतो एव सियाति सम्बन्धो। अयं पनेत्था धिप्पायो। सचे द्रवभावभूतो आपो फुसित्वा गय्हेय्य। एवं सति , अयोपिण्डादीसु आबन्धनमत्तभूतो आपोपि फुसित्वा गहेतब्बो सिया। कस्मा, आपभावेन एकत्ता। एवञ्चसति, तेसु अयोपिण्डादीसु सो आपो तानि हत्थेन वा पादेन वा फुसन्तस्स पहरन्तस्स विना इतर महाभूतेहि विसुं कायिक सुखदुक्खानं आरम्मण पच्चयो सिया। यथातं, तेस्वेव अयोपिण्डादीसु पथविमहाभूतं विना इतरमहाभूतेहि विसुं कायिकसुखदुक्खानं आरम्मण पच्चयो होति। एवं तेजोवायेसुपीति। न पन सो विसुं कायिकसुखदुक्खानं आरम्मण पच्चयो होति। तस्मा सो फोट्ठब्ब सभावो न होति। यथा च सो फोट्ठब्बसभावो न होति। तथा पकति उदकादीसु द्रवभावभूतोपि आपो तानि फुसन्तस्स पहरन्तस्स कायिकसुखदुक्खानं आरम्मण पच्चयो न होति। न च फोट्ठब्ब सभावोति। एवञ्चसति, कथं अयोपिण्डादीसु आबन्धनमत्तभूतो आपो कायिकसुखदुक्खानं पच्चयो न होति। कथञ्च तेसु इतरमहाभूतानि विसुं विसुं कायिकसुखदुक्खानं पच्चया होन्तीति। तं दस्सेतुं ‘‘यञ्ही’’तिआदिमाह। तत्थ ‘‘सण्हथद्धतावसेनवा’’ति तेसु ठिताय पथविधातुया सण्हथद्धतावसेन वा। सण्हपथवीसुखवेदनाय थद्धपथवीदुक्खवेदनाय आरम्मण पच्चयोति वुत्तं होति। एवं सेसेसु। ‘‘अब्भन्तरत्थम्भनस्सा’’ति तेसं अयोपिण्डादीनं अब्भन्तरे ठितस्स वित्थम्भन सभावस्स। ‘‘नो अञ्ञथा’’ति तानितीणि कारणानि ठपेत्वा आबन्धन क्रियं पटिच्च कायिकसुखदुक्खुप्पत्ति नाम नत्थीति अधिप्पायो। इदानि पकति उदकादीसु द्रवभावभूतं आपोधातुम्पि फुसित्वा जानन्तीति महाजना मञ्ञन्ति। तब्बिसोधनेन सह लद्धगुणं दस्सेतुं ‘‘तस्मा’’तिआदिमाह। तत्थ ‘‘पथमं द्रवता सहितानि। ल। जानन्ती’’ति इदं पधान वचनं। लोके हत्थेन परामसित्वा वा चक्खुना दिस्वा वा इदं रस्सं, इदं दीघं, इदं वट्टं, इदं मण्डलन्तिआदिना सण्ठानं जानन्ता हत्थ फुसनेन वा चक्खु दस्सनेन वा सहेव तं जानन्तीति मञ्ञन्ति। तत्थ पन पुरिमभागे कायद्वारवीथि चित्तेन पच्चुप्पन्नानि तीणिभूतानि फुसित्वा वा चक्खुद्वार वीथिचित्तेन पच्चुप्पन्नं रूपं दिस्वा वा पच्छा वत्थुग्गहणवीथिया उप्पन्नाय एव सण्ठानं जानन्ति। एसेवनयो रत्तियं अलातचक्कसण्ठानं जानन्तस्सपि। तत्थ पन बहूनिपि पुब्बापरवीथिचित्तसन्तानानि इच्छितब्बानि। तथा लोके चक्खुना दिस्वा द्वारवातपानादीनं छिद्दविवरानि जानन्ता चक्खुना दस्सनेन सहेव तानि जानन्तीति मञ्ञन्ति। तत्थ पन पुरिमभागे चक्खुद्वारिकवीथि चित्तेन पच्चुप्पन्नानि कवाटरूपभित्ति रूपानि पुनप्पुनं दिस्वा पच्छा अलातचक्कस्स मज्झे विवरंपि जानन्ता विय विसुं उप्पन्नाय मनोद्वारिक विञ्ञाणवीथिया एव तं छिद्दविवरभूतं आकासं जानन्ति। तथा हत्थेन उदकं फुसन्तस्स पथमं द्रवसहितानि विलीनानि मुदूनि तीणिफोट्ठब्ब महाभूतानि विसुं विसुं कायद्वारिक वीथि चित्तेहि फुसनकिच्चेन आरम्मणं करित्वा पच्छा विसुं सुद्धाय मनोद्वारिक वीथिया एव द्रवभावसङ्खातं पग्घरणक आपोधातुं जानन्ति। एवं सन्तेपि तं द्रवभावंपि हत्थेन फुसनेन सहेव जानन्तीति मञ्ञन्तीति अधिप्पायो।
गावो चरन्ति एत्थाति आह ‘‘गुन्नं चरणट्ठानं’’ति। अक्खर विदू पन गोसद्दं इन्द्रियत्थेपि इच्छन्तीति आह ‘‘गोति वा’’तिआदिं। तानि चक्खादीनि एतेसु रूपादीसु चरन्ति, एतानि वा रूपादीनि तेसु चक्खादीसु चरन्ति। तत्थ पुरिमेन गावो इन्द्रियानि चरन्ति एतेसूति गोचरानीति दस्सेति। पच्छिमेन गोसुइन्द्रियेसु चरन्तीति गोचरानीति। इमानि पन पञ्च रूपादीनि।
भावद्वये। इच्छनट्ठेन ठानट्ठेन ठपनट्ठेन च इत्थी। साहिकामरति अत्थाय सयंपि अञ्ञंकामिकं इच्छति। सयञ्च कामिकेन इच्छीयति। अञ्ञो च कामिको घरावास सुखत्थाय तत्थ ठानं उपेति, पतिट्ठाति। आयतिञ्च कुलवंसप्पतिट्ठानत्थाय तत्थ कुलवंस बीजं ठपेतीति। पूरणट्ठेन इच्छनट्ठेन च पुरिसो। सोहि अत्तहितञ्च पूरेति, परहितञ्च इच्छति। इधलोकहितञ्च पूरेति, परलोकहितञ्च इच्छति। उभयलोकहितञ्च पूरेति, लोकुत्तरहितञ्च इच्छति, एसति, गवेसतीति। पुमस्ससकं पुंसकं। पुरिसलिङ्गादि। नत्थि पुंसकं एतस्साति नपुंसकं। ‘‘यस्स पन धम्मस्सा’’ति भावरूपधम्मस्स। ‘‘तं’’ति खन्धपञ्चकं। महासण्ठानं सत्तानं जातिभेदं लिङ्गेति ञापेतीति लिङ्गं। लक्खणपाठका निमिनन्ति सञ्जानन्ति कल्याण पापकं कम्मविपाकं एतेनाति निमित्तं। किरिया कुत्तं। आयुकन्तं कप्पीयति सङ्खरीयतीति आकप्पो। सब्बेपेतेलिङ्गादयो। सोच अविसदादिभावो। ‘‘वचनेसुचा’’ति इत्थिसद्दपुरिससद्दादीसु च। ‘‘वचनत्थेसु चा’’ति इत्थि सण्ठान पुरिससण्ठानादि अत्थेसु च। ‘‘निमित्तसद्दो विया’’ति निमित्त सद्दो अङ्गजाते पाकटो वियाति। न पाकटो दिट्ठो। अपाकटो पन कत्थचि दिट्ठोति अधिप्पायो। ‘‘भवन्ति सद्दबुद्धियो’’ति सद्दसत्थनयो। ‘‘भवन्ति लिङ्गादीनी’’ति अट्ठकथानयो। तत्थ हि इत्थिलिङ्गादीनं हेतुभाव लक्खणन्ति वुत्तं। ‘‘एतस्मिं सती’’ति च जातिया सति, जरामरणं होति। असति न होतीति एत्थविय हेतु फलभावपाकटत्थं वुत्तं।
वत्थुरूपे। निरुत्तिनयेन वचनत्था भवन्ति। धातु द्वयं नाम मनोधातु मनोविञ्ञाणधातु द्वयं। ‘‘अवत्वा’’ति हदय वत्थुं अवत्वा। ‘‘तं’’ति हदय वत्थु रूपं। ‘‘पञ्चा’’ति पञ्चवत्थूनि। ‘‘तेसं’’ति तेसं कुसलादीनं। ‘‘तत्थ वुत्तं’’ति पट्ठाने वुत्तं। ‘‘यं रूपं निस्साया’’ति यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्तीति इमं पाठं निद्दिसति। ‘‘अनञ्ञ साधारणेसु ठानेसू’’ति चक्खु वत्थादीहि अञ्ञवत्थूहि असाधारणेसु कुसलाकुसलट्ठानेसु।
जीवितरूपे। ‘‘आधिप्पच्चयोगेना’’ति अधिपतिभावयोगेन। ‘‘अधिपतिभावो’’ति च इन्द्रियपच्चय किच्चं वुच्चति। न अधिपति पच्चयकिच्चं। ‘‘जीवन्ती’’ति हरितभावं न विजहन्तीति वुत्तं होति। न हि तानि एकन्तेन जीवन्तानि नाम होन्ति। जीवित रूपस्स एकन्त कम्मजस्स बहिद्धा अनुपलद्धत्ता। कम्मजरूपानि जीवन्ति येवाति सम्बन्धो। ‘‘कम्मे असन्तेपी’’ति कम्मचेतनाय पुब्बे निरुद्धत्ता वुत्तं। तदत्थं ब्यतिरेकतो पाकटं करोन्तो ‘‘तथाही’’तिआदिमाह। ‘‘इतर रूपानी’’ति चित्तजरूपादीनि। एकवीथिवारो नाम पञ्चद्वारवीथिवारो। मनोद्वारवीथिवारो एकजवन वारोति वुत्तो। परिच्छिन्नं होति। कस्मा, एकेकस्मिं वीथिवारे निरुद्धे भवङ्ग समये असदिसस्स रूपसन्तानस्स पातुब्भावतोति अधिप्पायो। तञ्च खो रूपविसेसं जानन्तस्सेव पाकटं होति। अजानन्तस्स पन तङ्खणमत्ते अपाकटं। कस्मा, तादिसस्सपि उतुजरूपसन्तानस्स थोकं पवत्तनतो। यस्सहि दोस समुट्ठितेन रूपसन्तानेन मुखरूपं दुब्बण्णं होति। तस्स दोसे निरुद्धेपि तं रूपं थोकं दुब्बण्णमेव खायतीति। ‘‘उतुजाहारजानञ्च सन्तति पच्चुप्पन्नं’’ति अधिकारो। एकं अद्धापच्चुप्पन्नमेव होतीति वुत्तं। न नु चक्खुसोतादीनि कम्मजरूपसन्तानानिपि पवत्तिकाले कदाचि सुप्पसन्नानि, कदाचि पसन्नानि, कदाचि अप्पसन्नानि दिस्सन्तीति। सच्चं, तथा पवत्ति पन सन्तान विच्छेदेन न होति, नानाविच्छिन्ने च एकेकस्मिं सन्ताने तेसं पुनघटनं नाम नत्थि। सकिं अन्धो अन्धोयेव होति। बधिरोच बधिरोयेवाति अधिप्पायो। ‘‘यदि एवं’’ति एवं यदि सियाति अत्थो। ‘‘अरूप धम्मानं सन्तति पच्चुप्पन्नं’’ति अधिकारो। ‘‘विपाकानी’’ति भवङ्गभूतानि विपाकानि। एकसन्ततिवसेन पवत्तिस्सन्तियेव, तस्मा तेसं नानासन्तति पच्चुप्पन्नं नाम न वत्तब्बं। कस्मा, यावजीवम्पि एक कम्मनिब्बत्तत्ताति अधिप्पायो। ‘‘इतरानि पना’’ति कुसला कुसल क्रियचित्तानि पन। ‘‘तदारम्मणा’’ति निरुद्धारम्मणा। अद्धानप्फरणानुभावेन पवत्तन्तियेव। न पन चित्तजरूपादीनि विय अत्तनो जनकपच्चये निरुद्धे निरुज्झन्ति। अयं अरूपधम्मानं जीवन्तत्ते विसेसोति अधिप्पायो। ‘‘अयमत्थो वत्तब्बो’’ति अरूप धम्मानं जीवन्तताविसेसो वत्तब्बो। यथा रूपसन्ततियं अनन्तर पच्चयो नाम नत्थि। चुतिकाले भवन्तररूपसन्तानस्स किञ्चि पच्चयत्तं अनुपगन्त्वा निरुज्झति। तेन भवन्तर पातुब्भावो नाम तेसं नत्थि। न तथा अरूपसन्ततियं। तत्थ पन चुतिचित्तम्पि पटिसन्धिया अनन्तर पच्चयो हुत्वा निरुज्झति। तेन भवन्तरपातुब्भावो नाम तेसं अत्थि। अयम्पि अरूपधम्मानं जीवन्तत्ते विसेसो। तस्मा अरूपधम्मानंपि कम्मजरूपानं विय निच्चं जीवितयोगेन जीवन्तत्ता सन्तति पच्चुप्पन्नं नाम न भवेय्याति न चोदेतब्बन्ति। कुसला कुसल क्रियचित्तानि नाम अकम्मजानि होन्ति। चित्तजरूपादीनि विय अतीतं कम्मं अनपेक्खित्वा तङ्खणिकेहि नानापच्चयेहि उप्पज्जन्ति। तस्मा तेसं जीवन्तानंपि सतं अजीवन्तानं चित्तजरूपादीनं विय नानासन्तति पच्चुप्पन्नं नाम अत्थि। जीवन्तता विसेसोपि अत्थीति अधिप्पायो। एत्थ केचि वदन्ति। रुक्खादीसुपि जीवितं नाम अत्थि। यतो तेसं हरितता च अहरितता च रूहनञ्च-अरूहनञ्च दिस्सतीति। वुच्चते, यदि तेसं जीवितं नाम अत्थि, अरूपजीवितं वा सिया, रूपजीवितं वा। तत्थ सचे अरूपजीवितं होति। यथा तेन समन्नागतो सत्तो पुनप्पुनं मरित्वा पुनप्पुनं भवन्तरे पातुब्भवन्ति। तथा रुक्खापि मरित्वा भवन्तरे पातुब्भवेय्युं। अथ रूपजीवितं सिया। यथा सत्तानं चक्खादि अङ्गेसु जीवित सन्ताने भिन्ने तानि अङ्गानि पुन जीवन्तानि कातुं न सक्कोन्ति। तथा रुक्खापि खन्धेसु वा साखासुवा छिन्नेसु जीवितसन्ताने भिन्ने तेखन्धावा साखायो वा पुन अञ्ञत्थ रोपेतुं न सक्का भवेय्युं। सक्का एव भवन्ति। तस्मा तदुभयंपि जीवितं नाम तेसं नत्थीति दट्ठब्बं। विभावनिपाठे। न हि तेसं कम्मंयेव ठितिकारणं होतीति एत्थ कम्मं ठितिकारणं एव न होतीति योजेतब्बं। तेनाह ‘‘आहारजादीनं’’तिआदिं। एककलापे गता पवत्ता सहजात पच्चया, तेहि आयत्ता पटिबद्धाति विग्गहो। कम्मादीनं रूपजनकपच्चयानं जनकानुभावो नाम रूपकलापानं उप्पादक्खणे एव फरति, न ठितिक्खणे। उपचयसन्ततियो च उप्पादक्खणे लब्भन्ति, न ठितिक्खणे। तस्मा ता जनकपच्चयानुभावक्खणे लद्धत्ता कुतोचिजातनामं लभन्ति। जरतापन ठितिक्खणे एव लब्भति, न उप्पादक्खणे। तस्मा सा कुतोचिजात नामं न लभति। यदि पन आहारजादीनं रूपधम्मानं ठिति नाम आहारादि जनकपच्चयायत्ता भवेय्य। जरतापि जनकपच्चयानुभावक्खणेव लब्भमाना सिया। एवञ्चसति, सापि कुतोचिजात नामं लभेय्य। न पन लभति। तस्मा तेसं ठिति नाम जनकपच्चयायत्ता न होतीति इममत्थं दस्सेन्तो ‘‘इतरथा’’तिआदिमाह। ‘‘उपत्थम्भमाना’’ति कलापन्तरे ठत्वा उपत्थम्भमाना। ‘‘न खणठितिप्पवत्तिया’’ति खणठि तिभावेन पवत्तिअत्थाय उपत्थम्भन्ति, अनुपालेतीति योजना। सब्बेसंपि रूपारूपधम्मानं। ‘‘तं’’ति विभावनिवचनं। ‘‘इदं पना’’ति जीवितरूपं पन।
आहाररूपे। ‘‘सवत्थुकवचनं’’ति भोजनादि वत्थुना सह पवत्ततीति सवत्थुकं। वचनं। न हि निब्बत्तितं आहार रूपं नाम कबळं कातुं सक्का होतीति। ‘‘विवेचितानी’’ति पाचन किच्चेन विभजितानि। विसुं विसुं कतानि। ‘‘पञ्चधा विभागं गच्छन्ती’’ति एकं भागं पाणका खादन्ति। एकं भागं उदरग्गि झापेति। एको भागो मुत्तं होति। एकोभागो करीसं। एकोभागो रसभावं आपज्जित्वा सोणितमंसादीनि उपब्रूहयतीति एवं वुत्तनयेन पञ्चधा विभागं गच्छन्ति। ‘‘लोके’’ति लोकिय गन्थे। ‘‘ततो’’ति आमासयतो। अनुफरन्तो हुत्वा। ‘‘तस्सा’’ति रसभागस्स। ‘‘भूतेसू’’ति महाभूतेसु। सह इन्द्रियेन वत्ततीति सेन्द्रियो। कायो। उदयतीति ओजा। दकारस्स जकारो। अवति जनेतीति ओजा। अवसद्दस्स ओकारो। ‘‘अत्तनोवत्थुं’’ति अत्तनोनिस्सयभूतं रूपकायं।
‘‘अञ्ञापदेसो’’ नाम रूपस्स लहुतातिआदीसु अञ्ञस्स रूपस्स क्रियामत्तभावेन अपदिसनं वुच्चति। ‘‘उजुकतोव निप्फादितं’’ति मुख्यतोव जनितं। यथाहि सब्बं अनिप्फन्नरूपं अजाति धम्मत्ता उजुकतो कम्मादीहि जातं नाम न होति। कम्मादीहि जातं पन निप्फन्नरूपं निस्साय दिस्समानत्ता ठानूपचारेन विञ्ञत्ति द्वयं चित्तजंतिआदिना वुच्चति। न तथा इदं निप्फन्नरूपं। इदं पन जातिधम्मत्ता उजुकतोव कम्मादीहि पच्चयेहि निप्फादितं जनितन्ति वुत्तं होति। ‘‘रूपं’’ति वुत्ते अनिप्फन्नरूपंपि लब्भतीति ततो विसेसनत्थं रूपरूपन्ति वुच्चतीति आह ‘‘रुप्पनलक्खण सम्पन्नं’’तिआदिं। तत्थ ‘‘रुप्पनलक्खणं’’ नाम सीतुण्हादीहि विकारपत्तिलक्खणं। तम्पन अनिप्फन्न रूपे मुख्यतो न लब्भति। निप्फन्नरूपे एव लब्भति। कस्मा, निप्फन्नरूपस्सहि नानाविकारो विकाररूपन्ति वुच्चति। लक्खणं लक्खण रूपन्ति वुच्चति। विकारस्स पन विकारो नाम नत्थि। लक्खणस्स च लक्खणं नाम नत्थि। यदि अत्थीति वदेय्य। विकारस्स विकारो, तस्स च विकारो, तस्स च विकारोति अपरियन्तमेव सिया। तथा लक्खणेपीति।
आकासधातुयं। ‘‘पकासन्ती’’ति इदं एकं इदं एकन्ति पञ्ञायन्ति। ‘‘परिच्छिन्दती’’ति आह ‘‘परितो’’तिआदिं। ‘‘असम्मिस्सं’’ति वत्वा तदत्थं विवरति ‘‘एकत्तं अनुपगमनं’’ति। परिच्छिन्दीयतीति परिच्छेदोति आह ‘‘तेहि वा’’तिआदिं। ‘‘तेहि वा’’ति कलापन्तरभूतेहि वा। ‘‘अत्तनो वा परेसं वा अकत्वा’’ति अत्तनोपक्खिकं वा परेसं पक्खिकं वा अकत्वा। परिच्छेद क्रियामत्तं परिच्छेदोति आह ‘‘तेसं वा’’तिआदिं। ‘‘तेसं वा’’ति कलापन्तरभूतानं वा। ‘‘अयं पना’’ति अयं परिच्छेदो पन। ‘‘तस्सा’’ति परिच्छेदस्स। सो पाळियं वुत्तोति सम्बन्धो। ‘‘इति कत्वा’’ति एवं मनसिकत्वा। ‘‘एतेही’’ति एतेहि महाभूतेहि। ‘‘अञ्ञमञ्ञ अब्यापितता’’ति द्विन्नं तिण्णं वा रूपकलापानं एककलापत्तूपगमनं अञ्ञमञ्ञ ब्यापिता नाम, तथा अनुपगमनं अञ्ञमञ्ञ अब्यापितता नाम। तेनाह ‘‘एकत्तं’’तिआदिं। ‘‘तत्था’’ति तिस्सं पाळियं। ‘‘नानाकलापगतानं भूतानं’’ति एतेन कलापपरियन्तता एव वुत्ता होति।
विञ्ञत्ति द्वये। ‘‘सयञ्चा’’ति विञ्ञत्ति सङ्खातं सयञ्च। ‘‘तेना’’ति चलमानेन कायङ्गेन। ‘‘तेही’’ति पच्चक्खे ठितेहि जनेहि। तत्थातिआदीसु। ‘‘कायङ्गविकारं करोन्तस्सा’’ति अभिक्कमनादि अत्थाय हत्थपादादीनं कायङ्गानं चलन सङ्खातं विकारं करोन्तस्स। उप्पज्जन्ता च सब्बेते चित्तजवातकलापा यथाधिप्पेत दिसाभिमुखा एव उप्पज्जन्तीति योजना। ‘‘यथा वा तथा वा अनुप्पज्जित्वा’’ति अनियमतो अनुप्पज्जित्वाति वुत्तं होति। यस्स चोपन कायस्स। ‘‘तेही’’ति चित्तजवातकलापेहि। नियामको नावानियोजको। ‘‘ते चा’’ति तेचित्तजवातकलापसङ्घाटा। एतेन सकलं कायङ्गं निदस्सेति। सकलकायङ्गं नावासदिसन्ति वुत्तं होति। ‘‘चारेत्वा’’ति वियूहित्वा। कथं पन सा नियामकसदिसी होतीति आह ‘‘यथाही’’तिआदि। यदेतं सक्कोतीति वचनं वुत्तन्ति सम्बन्धो। ‘‘कतीपयजवन वारेही’’ति द्वत्ति जवनवारेहि। ‘‘ततो’’ति यस्मिं वारे चलन सङ्खातं देसन्तर पापनं जायति। ततो चलनवारतो। सन्थम्भन सन्धारणानि एव सम्पज्जन्ति, न चलनसङ्खातं देसन्तर पापनं। ‘‘एत्था’’ति एतिस्सं अट्ठकथायं। नानाजवनवीथीसु। ल। उपत्थम्भने च युज्जतियेव। न एकिस्साय जवनवीथियं एव युज्जतीति अधिप्पायो। यदि नानाजवनवीथीसु तथा उपत्थम्भनञ्च गय्हेय्य। एवंसति, अन्तरन्तरा बहू भवङ्गवारापि सन्ति। तत्थ कथं तदुपत्थम्भनं सम्पज्जेय्याति आह ‘‘तथाही’’तिआदिं। तत्थ ‘‘उतुजरूपसङ्घाटानि पी’’ति भवङ्गसमये पवत्तानि उतुजरूपकलापसन्धानकानि। ‘‘तदाकार वन्तानी’’ति तस्सा चित्तजरूपसन्ततिया आकार वन्तानि। पच्छिम पच्छिमानं रूपकला पसङ्घाटानं अपरापरं उप्पज्जनन्ति सम्बन्धो। पुरिमपुरिमानं रूपकलापसङ्घाटानं खणिकधम्मता च तेसं न सिया। न च ते खणिकधम्मा न होन्ति। अञ्ञथा देसन्तर सङ्कमनसङ्खातं चलनं एव न सिया। चलनं तिहि नानाक्रियानं पातुब्भावो वुच्चति। नानाक्रिया च नाम नानाधम्मा एव। यस्मा च अङ्गपच्चङ्गानं खणेखणे चलनं नाम लोके पच्चक्खतो दिट्ठं। तस्मा तेसं खणिकधम्मतापि दट्ठब्बा होतीति। एतेन तेसं खणिकमरणं दस्सेति, यं रूपारूपधम्मानं अनिच्चलक्खणन्ति वुच्चति। अब्यापार धम्मता च अवसवत्तिता च तेसं न सिया। न च ते अब्यापार धम्मा, न अवसवत्ति धम्मा च न होन्ति। अञ्ञथा पच्चयायत्त वुत्तिता एव तेसं न सिया। पच्चयायत्त वुत्तिताति च पच्चये सति, ते वत्तन्ति, असति न वत्तन्तीति एवं पवत्ता पच्चयायत्त वुत्तिता यस्मा च पच्चयसामग्गियं सति, ते वत्तन्तियेव। तेसं वत्तनत्थाय केनचिब्यापारेन किच्चं नत्थि। ते मावत्तन्तूति च अत्तनो वसेन वत्तन्ति। पच्चये असति, न वत्तन्तियेव। तेसं अवत्तनत्थाय केनचिब्यापारेन किच्चं नत्थि। तेमावत्तन्तूति च अत्तनो वसेनवत्तन्ति। यस्मा च तेसं पच्चयायत्त वुत्तिता नाम लोके विञ्ञूनं पच्चक्खतोदिट्ठा। तस्मा तेसं अब्यापारता च अवसवत्तिता च दट्ठब्बा होति। एतेन तेसं सब्बेहि सत्तपुग्गल अत्ताकारेहि सब्बसो सुञ्ञं दस्सेति, यं रूपारूपधम्मानं अनत्तलक्खणन्ति वुच्चतीति।
‘‘वचीभेदं’’ति अक्खर पदभावपत्तं वचीमयसद्दप्पकारं। उपादिन्नकपथवीधातुयो नाम कम्मज पथवीधातुयो। तासु सङ्घट्टनन्ति सम्बन्धो। अत्तना सहजातेनयेन आकारविकारेन उपगच्छति, येन च उपलब्भतीति सम्बन्धो। अज्झत्त सन्तानगता सब्बे चतुजरूपधम्मापि कत्थचि उपादिन्नकाति वुच्चन्तीति आह ‘‘चतुजभूताय एव वा’’ति। द्वीसुठान करणेसु करणपक्खे चलनाकारप्पवत्ता चित्तजपथवीधातु ठानपक्खे पथविधातुयं सङ्घट्टयमाना कम्मजपथवियं एव घट्टेति। इतर पथवियं न घट्टेतीति न सक्का वत्तुंति कत्वा इध एवग्गहणं कतं। ‘‘विकार द्वयञ्चा’’ति कायविकार वचीविकार द्वयञ्च। कथं पन असम्मिस्सं कत्वा वेदितब्बन्ति आह ‘‘एत्थचा’’तिआदिं। यं पन तासं घट्टनप्पकारविधानं अत्थीति सम्बन्धो। ‘‘तासं’’ चित्तजपथवीनं। ‘‘तं तं वण्णत्तपत्तिया’’ति क, खा, दिवण्णत्तपत्तत्थाय। यं पन कायविञ्ञत्तिट्ठाने ‘अयञ्च अत्थो उपरि अक्खरुप्पत्ति विचारणायं पाकटो भविस्सती’ति वुत्तं। तं इध पाकटं करोन्तो ‘‘एत्थ चा’’तिआदिमाह। तेनेव हि मूलटीकायं वुत्तन्ति सम्बन्धो। ‘‘एत्थ चा’’ति मूलटीकापाठे। ‘‘पुब्बभागे’’ति परिब्यत्त अक्खरप्पवत्तवीथितो पुब्बभागे। ‘‘नानाजवनवीथीही’’ति नानप्पकारेहि जवनवीथिवारेहि। ‘‘पथमजवनचित्तस्सपी’’ति परिब्यत्त अक्खरप्पवत्तिवीथियं उप्पन्नपथमजवन चित्तस्सपि। तस्स आसेवनञ्च नाम ततो पुरिमेहि वीथिवारेहि एव लद्धं सियाति अधिप्पायो। ‘‘आसेवनं’’ति च उपचार वचनं दट्ठब्बन्ति हेट्ठा वुत्तमेव। ‘‘तस्सा’’ति परिब्यत्तक्खरस्स। वुत्तञ्च सद्दसत्थेसु। ‘‘दीघमुच्चरे’’ति पञ्चदीघा वुच्चन्ति। मिथिन्द पञ्हापाठे। ‘‘साधिके वीहिवाहसते’’ति वीहिधञ्ञपूरो सकटो वीहिवाहो नाम। वीहिवाहानं साधिके सतस्मिं। अभिमञ्ञनं अभिमानो। ‘‘सेसमेत्थ कायविञ्ञत्तियं वुत्तनये ना’’ति तथाहि चलनचित्तजरूपसन्ततियं पवत्तानीतिआदिना वुत्त नयेनाति अत्थो। इध पन वचीभेदकर चित्तजसद्दसन्ततियं पवत्तानि उतुजरूपसङ्घाटानीतिआदिना वत्तब्बं। तेनाह ‘‘यथासम्भवं’’ति। ‘‘पवत्तनत्थो’’ति अभिक्कमनादि सज्झायनादीनं पवत्तापनत्थो। ‘‘एत्थ चा’’तिआदीसु। ‘‘बोधेतु कामता रहितेसू’’ति अभिक्कमनपटिक्कमनादीसु कायविञ्ञत्ति च, सुत्तन्त सज्झायनादीसु वचीविञ्ञत्ति च परं बोधेतुकामता रहिताति दट्ठब्बा। ‘‘द्वीसु बोधकविञ्ञत्तीसू’’ति बोधककायविञ्ञत्ति बोधकवची विञ्ञत्तीसु। पुरिमा कायविञ्ञत्ति, पच्छिमा च वचीविञ्ञत्ति। पच्छा सुद्धेन मनोद्वारिक जवनेन एव विञ्ञायति, न पञ्चद्वारिक जवनेनाति योजना। चक्खुविञ्ञाण वीथिया गहेत्वाति सम्बन्धो। ‘‘कायविञ्ञाण वीथिया’’ति वचीभेदं अकत्वा हत्थग्गहणादि वसेन अधिप्पाय विञ्ञापने अयं कायविञ्ञाणवीथि दट्ठब्बा। कस्मा पन सयञ्चविञ्ञायतीति विञ्ञत्तीति अयं विकप्पो वुत्तोति आह ‘‘साहि अत्तानं’’तिआदिं। ‘‘मज्झे’’ति विञ्ञत्तिग्गहणवीथि अधिप्पायग्गहणवीथिनं मज्झे। कथं पवत्तकविञ्ञत्तीसु अधिप्पायं विञ्ञापेति, सयञ्चविञ्ञायतीति द्वे अत्था लब्भन्तीति आह ‘‘द्वीसु पना’’तिआदिं। अयं अभिक्कमति, अयं पटिक्कमतीति जानन्ता अभिक्कमनपयोगञ्च तप्पयोग जनकचित्तञ्च जानन्ति। ‘‘परस्सकथं’’ति बोधेतुकामतारहितम्पि परस्सवचनसद्दं। रागचित्तञ्च जानन्ति। तेन वुत्तं मूलटीकायं परं बोधेतुकामताय विनापि अभिक्कमनादिप्पवत्तनेन सोचित्तसहभुविकारो अधिप्पायं। ल। द्विधापि विञ्ञत्ति येवाति।
विकाररूपेसु। ‘‘कम्मयोग्यं’’ति अभिक्कमनादिकम्मेसु योजेतुं युत्तं। अदन्धता वुच्चति सीघप्पवत्ति। सा लक्खणं अस्साति विग्गहो। सरीर क्रियानुकुलो कम्मञ्ञभावो लक्खणं यस्साति समासो। ‘‘धातुयो’’ति महाभूतधातुयो वा, पित्तसेम्हादिधातुयो वा। पूतिमुखसप्पसङ्खातस्स आपस्स परियुट्ठानन्ति वाक्यं। असय्हभारो नाम वहितुं असक्कुणेय्यभारो। ‘‘सा पवत्तती’’ति कायलहुता पवत्तति। थद्धं करोन्ति सरीरगता धातुयोति अधिकारो। भुसं मारेतीति आमरिको। दकारो आगमो। गामनिगमविलुप्पको चोरगणो। तस्स भयेन परियुट्ठितं। ‘‘विवट्टमानं’’ति विरूपं हुत्वा वट्टन्तं। ‘‘मूलभूता होती’’ति असप्पाय सेवने सति, सा पथमं परियुट्ठाति। सीताधिकावा होति, उण्हाधिकावा। ताय परियुट्ठिताय एव सब्बपरियुट्ठानानि पवत्तन्तीति वुत्तं होति। ‘‘इमापनतिस्सो रूपजातियो रूपकायस्स विसेसाकारा होन्ति। इति तस्मा विकाररूपं नामाति योजना।
लक्खणरूपेसु। ‘‘चयनं’’ति सञ्चितभावगमनं। ‘‘आदितो’’तिआदिम्हि। ‘‘उपरितो’’ति उपरिभागे। ‘‘आचयो’’तिआदिम्हि चयो। ‘‘उपचयो’’ति उपरूपरिचयो। ‘‘अद्धानपूरणवसेना’’ति वस्ससतम्पि वस्ससहस्सम्पि दीघकालं अत्तभावं पूरणवसेन। ‘‘तेन परियायेना’’ति उपसद्दस्स अत्थनानत्तं अचिन्तेत्वा निब्बत्तिं वड्ढियं अन्तोगधं कत्वा वुत्तेन तेनपरियायेन। तस्स च एकेकस्स सन्तति पच्चुप्पन्नस्स। तत्थ चित्तजरूपेसु अस्सास पस्सासानं वा पदवारहत्थवारादीनं वा अक्खरानं वा निब्बत्ति वड्ढि पवत्तियो दिस्सन्तियेव। तथा नानाचित्तसमुट्ठितानं नानारूपसन्ततीनं पीति। उतुजरूपेसु इरिया पथनानत्तं पटिच्च सुखदुक्खजनकानं नानारूपसन्ततीनं निब्बत्तिवड्ढिपवत्तियो दिस्सन्तियेव। तथा बहिद्धा खाणुकण्टकादिसम्फस्सेन सीतुण्हादिसम्फस्सेन वातातपादिसम्फस्सेन वा सरीरे उप्पन्नानं नानारूपसन्ततीनम्पि चक्खुरोगादिरूपानम्पीति। आहारजरूपेसु आहारनानत्तं पटिच्च सरीरे उप्पन्नानं समविसमरूपसन्ततीनंति। ‘‘अयं नयो’’ति बहिद्धासन्ताने निदस्सन नयो। तेन अज्झत्तसन्तानेपि सत्तसन्तानानं हत्थपादादिसन्तानानं केसलोमादि सन्तानानञ्च निब्बत्ति वड्ढिपवत्तियो निदस्सेति। ‘‘जीरणं’’ति अभिनवावत्थतो हायनं। पाळिपाठे। ‘‘ठितस्स अञ्ञथत्तं’’ति अञ्ञो पकारो अञ्ञथा। अञ्ञथा भावो अञ्ञथत्तं । एतेन जरावसेनवा नानारोगाबाधादिवसेन वा विपरिणामो वुत्तो। ‘‘तथा अवत्थाभेदयोगतो’’ति जातिरूपमेव आदिम्हि निब्बत्ति होति। ततोपरं तमेव वड्ढि होति। ततो परं तमेव पवत्ति होतीति एवं तथा अवत्थाभेदयोगतो। तेनाह ‘‘साही’’तिआदिं। ‘‘पबन्धयती’’ति पबन्धं करोति। सङ्गहगाथादीसु पन सुविञ्ञेय्या। ‘‘एत्थ च पच्छिमानी’’तिआदीसु। वोहारसिद्धमत्तभावं’’ति पुग्गलो सत्तो अत्ता जीवोतिआदिका पञ्ञत्ति नाम वोहार सिद्धमत्ता होति। सभावसिद्धा न होति। साहि महाजनेहि खन्ध पञ्चकं उपादाय पुग्गलो नाम अत्थीति सम्मतत्ता वोहरितत्ता वोहारसिद्धा नाम। सभावसिद्धा पन न होति। तस्मा अरियानं वोहारे पुग्गलो नाम नत्थीति सिज्झति। इमानि पन रूपानि सभावसिद्धत्ता अरियानं वोहारेपि अत्थीति सिज्झन्ति। तेनाह ‘‘तादिसेना’’तिआदिं। ‘‘सुद्धधम्मगतिया सिद्धेना’’ति पथवीधातु नाम सुद्धधम्मो होति। सा उप्पादम्पि गच्छति, जरम्पि गच्छति, भेदम्पि गच्छति। तस्मा तस्सा उप्पादोपि जरापि भेदोपि सुद्धधम्मगतिया सिद्धो नाम। एवं लक्खणरूपानं सुद्धधम्मगतिसिद्धं परमत्थलक्खणं वेदितब्बं। तथा विञ्ञत्ति द्वयस्सपि विकाररूपत्तयस्सपि परिच्छेद रूपस्सपीति। यथा च इमेसं रूपानं। तथा निब्बानस्सपि सुद्धधम्मगतिसिद्धं परमत्थलक्खणं अत्थियेव। किलेसधम्माहि अरियमग्गे अभाविते भवपरम्पराय उप्पादं गच्छन्तियेव। भावितेपन अनुप्पादं निरोधं गच्छन्तियेव। तस्मा किलेसधम्मानं अनुप्पादनिरोधोपि सुद्धधम्मगतिया सिद्धो नाम। एवं निब्बानस्सपि सुद्धधम्मगतिसिद्धं परमत्थलक्खणं वेदितब्बं। अत्थि भिक्खवे अजातं अभूतन्ति इदं सुत्तंपि एत्थ वत्तब्बं। एतेन अरियवोहारे निब्बानस्स एकन्तेन अत्थिता भगवता वुत्ता होति। तेनाह ‘‘इतरथा’’तिआदिं। ‘‘नसभावतो अनुपलद्धत्ता अनिप्फन्नानि नाम होन्ती’’ति एतेन एतानि असभावरूपानीति च अलक्खण रूपानीति च असम्मसनरूपानीति च न सक्का वत्तुंतिपि दीपेति। कस्मा, यथासकं सभावेहि सभाववन्तत्ता यथासकं लक्खणे हि सलक्खणत्ता पटिसम्भिदामग्गे सम्मसनञ्ञाण विभङ्गे जातिजरामरणानम्पि सम्मसितब्बधम्मेसु आगतत्ताति। अट्ठसालिनियम्पि अयमत्थो वुत्तोयेव। यथाह परिनिप्फन्नन्ति पन्नरसरूपानि परिनिप्फन्नानि नाम। दसरूपानि अपरिनिप्फन्नानि नाम। यदि अपरिनिप्फन्नानि नाम। एवंसति, असङ्खतानि नाम सियुं। तेसंयेव पनरूपानं कायविकारो कायविञ्ञत्ति नाम। वचीविकारो वचीविञ्ञत्ति नाम। छिद्दं विवरं आकासधातु नाम। लहुभावो लहुता नाम। मुदुभावो मुदुता नाम। कम्मञ्ञभावो कम्मञ्ञता नाम। निब्बत्ति उपचयो नाम। पवत्ति सन्तति नाम। जीरणाकारो जरता नाम। हुत्वा अभावाकारो अनिच्चता नामाति सब्बं परिनिप्फन्नं सङ्खतमेवाति। तत्थ ‘‘तेसंयेव रूपानं’’ति निद्धारणे भुम्मं। तेसंयेव दसन्नं रूपानं मज्झेति वुत्तं होति। ‘‘इतिसब्बं’’ति इदं सब्बं दसविधं रूपं परिनिप्फन्नमेव सङ्खतमेवाति अत्थो। खन्धविभङ्गट्ठकथायम्पि वुत्तोव। यथाह पञ्चविपनखन्धा परिनिप्फन्नाव होन्ति, नो अपरिनिप्फन्ना। सङ्खताव, नो असङ्खता। अपिच निप्फन्नापि होन्तियेव। सभावधम्मेसुहि निब्बानमेवेकं अपरिनिप्फन्नं अनिप्फन्नञ्चाति च। निरोधसमापत्ति च नाम पञ्ञत्ति च कथन्ति। निरोधसमापत्ति लोकियलोकुत्तराति वा सङ्खतासङ्खताति वा परिनिप्फन्नापरिनिप्फन्नाति वा न वत्तब्बा। निप्फन्ना पन होति। समापज्जन्तेन समापज्जितब्बतो। तथा नामपञ्ञत्ति, सापिहि लोकियादिभेदं नलभति। निप्फन्ना पन होति। नो अनिप्फन्ना। नामग्गहणञ्हि गण्हन्तोव गण्हातीति च। एतेन लक्खणरूपानम्पि निप्फन्नता सिद्धा होति। विसुद्धि मग्गेपन निप्फन्नं अनिप्फन्नंतिदुकस्स निद्देसे। अट्ठारसविधं रूपं परिच्छेदविकार लक्खणभावं अतिक्कमित्वा सभावेनेव परिग्गहेतब्बतो निप्फन्नं, सेसं तब्बिपरीतताय अनिप्फन्नन्ति च। निप्फन्नरूपं पन रूपरूपं नामाति च। यं चतूहि कम्मादीहि जातं, तं चतुजं नाम। तं लक्खण रूपवज्जं अवसेसरूपं। लक्खणरूपं पन न कुतोचिजातन्ति च वुत्तं। सब्बञ्चेतं आचरियेहि गहितनाममत्तत्ता वत्तिच्छानुगतं होति। यं रुच्चति, तं गहेत्वा कथेतब्बन्ति।
रूपसमुद्देसानुदीपना निट्ठिता।
१९७. रूपविभागे ।‘‘एकविधनयं ताव दस्सेतुं’’ति रूपविभागतो पथमं दस्सेतुं। एतेन एकविधनयो रूपविभागो नाम न ताव होतीति दस्सेति। तं न समेति। केन न समेतीति आह ‘‘वक्खतिही’’तिआदिं। ‘‘अज्झत्तिकादिभेदेन विभजन्ति विचक्खणा’’ति एतेन सब्बंरूपं अज्झत्तिकबाहिरवसेन दुविधन्तिआदिको दुविधनयो एव रूपविभागनयो नामाति विञ्ञायति। तस्मा तेन न समेतीति वुत्तं होति। अपिच पाळियं। सहेतुका धम्मा, अहेतुका धम्मातिआदि दुकेसु सब्बंरूपं अहेतुकमेव, न सहेतुकन्तिआदि नियमकरणम्पि रूपविभागो एवाति कत्वा तथा वुत्तन्ति गहेतब्बं। ‘‘इतरानि पना’’ति कामावचरन्तिआदीनि पन। ‘‘जनकेन पच्चयेना’’ति पधानवचनमेतं। उपत्थम्भकादि पच्चयापि गहेतब्बा एव। ‘‘सङ्गम्मा’’ति समागन्त्वा। ‘‘करीयती’’ति निप्फादीयति। योधम्मोतिआदीसु। ‘‘पहीनो पी’’ति छिन्दनभिन्दनादिवसेन पहीनोपि। ‘‘तस्मिं सती’’ति समुदयप्पहाने सति। किच्चपच्चयानं अरहत्थस्स च सक्कत्थस्स च दीपनतो दुविधं अत्थं दस्सेतुं ‘‘अट्ठानत्ता’’तिआदि वुत्तं। ‘‘तब्बिसयस्सा’’ति रूपविसयस्स। ‘‘एवं’’ति एवंसन्ते। ‘‘पहीनं भविस्सती’’ति अनागतभवे पुन अनुप्पादत्थाय इधेव पहीनं भविस्सतीति अत्थो। तेनाह ‘‘उच्छिन्नमूलं’’तिआदिं। ‘‘तालावत्थुकतं’’ति छिन्नतालक्खाणुकं विय कतं भविस्सति। ‘‘अनभावं कतं’’ति पुन अभावं कतं। ‘‘पाकटो’’ति दस्सनादिकिच्चविसेसेहि पञ्ञातो। ‘‘तदुपादाया’’ति तं उपनिधाय। विभावनिपाठे। ‘‘अज्झत्तिकरूपं’’ति पदुद्धारणं। अत्तानं अधिकिच्च पवत्तं अज्झत्तं। अज्झत्तमेव अज्झत्तिकन्ति दस्सेति ‘‘अत्तभावसङ्खातं’’तिआदिना। तं न सुन्दरं। कस्मा, अज्झत्तधम्म अज्झत्तिक धम्मानञ्च अविसेसो आपज्जतीति वक्खमानकारणत्ता। ‘‘द्वाररूपं नामा’’ति पदुद्धारपदं। कस्मा द्वाररूपं नामाति आह ‘‘यथाक्कमं’’तिआदिं। परतोपि एसनयो। ‘‘देसनाभेद रक्खणत्थं’’ति दुकदेसनाभेदतो रक्खणत्थं। तत्थ देसनाभेदो नाम रूपकण्डे पञ्चविञ्ञाणानं वत्थु रूपञ्च, न वत्थु रूपञ्च , आरम्मण रूपञ्च, न आरम्मण रूपञ्च वत्वा मनोविञ्ञाणस्स न वुत्तं। यदि वुच्चेय्य, आरम्मणदुके मनोविञ्ञाणस्स आरम्मण रूपं, न आरम्मण रूपन्ति दुकपदं न लब्भेय्य। अयं देसनाभेदो नाम। वत्थुदुकेसु हदयवत्थुवसेन लब्भमानं मनोविञ्ञाणदुकं न वुत्तन्ति। ‘‘थूलसभावत्ता’’ति सुखुमरूपं उपादाय वुत्तं। ‘‘दूरे पवत्तस्सपी’’ति यथा सुखुमरूपं अत्तनो सरीरे पवत्तम्पि ञाणेन सीघं परिग्गहेतुं न सक्का होति, तथा इदं। इमस्स पन दूरे पवत्तस्सपि। ‘‘गहणयोग्यत्ता’’ति ञाणेन परिग्गहणपत्तत्ताति अधिप्पायो। विभावनिपाठे। ‘‘सयंनिस्सयवसेन चा’’ति सयञ्च निस्सय महाभूतवसेन च। तत्थ सयं सम्पत्ता नाम फोट्ठब्बधातुयो। निस्सयवसेन सम्पत्ता नाम गन्धरसा। उभयथापि असम्पत्ता नाम चक्खु रूप, सोत सद्दा। यो पटिमुखभावो अत्थि, यं अञ्ञमञ्ञपतनं अत्थीति योजना। न च तानि अञ्ञप्पकारानि एव सक्का भवितुन्ति सम्बन्धो। ‘‘अनुग्गह उपघातवसेना’’ति वड्ढनत्थाय अनुग्गहवसेन, हायनादि अत्थाय उपघातवसेन। ‘‘यं किञ्ची’’ति चतुसमुट्ठानिकरूपं गण्हाति। ‘‘आदिन्नपरामट्ठत्ता’’ति तण्हामानेहि एतं मम एसोहमस्मीतिआदिन्नत्ता, दिट्ठिया एसो मे अत्ताति परामट्ठत्ता च। ‘‘निच्चकालं पवत्तिवसेना’’ति एकेन जनककम्मेन पटिसन्धिक्खणतो पट्ठाय निच्चकालं पवत्तिवसेन। ‘‘उपचरीयती’’ति वोहरीयति। ‘‘अत्थविसेसबोधो’’ति रूपारम्मणस्स किच्चविसेसबोधो। ‘‘असम्पत्तवसेना’’ति विसयट्ठानं सयं असम्पज्जनवसेन। अत्तनोठानं वा विसयस्स असम्पज्जनवसेन। तत्थ विसयस्स असम्पत्तं दस्सेन्तो ‘‘तत्था’’तिआदिमाह। तथा सोतसद्देसु च अञ्ञमञ्ञं लग्गित्वा उप्पज्जमानेसु। ‘‘सम्पत्तिया एवा’’ति सम्पज्जनत्थाय एव। तथा आपो च सम्पत्तिया एव पच्चयोति योजना। दुब्बलपथवी एव सन्निस्सयो यस्साति विग्गहो। ‘‘अस्सा’’ति चक्खुस्स। ‘‘सोतस्सपनकथं’’ति सोतस्स असम्पत्तग्गहणं कथं पाकटं। सम्पत्तग्गहणं एव पाकटन्ति दीपेति। तेनाह ‘‘तत्थही’’तिआदिं । दक्खिणपस्सतो वा सुय्यति, चेतियादिकस्स पुरत्थिमदिसाभागे ठितानन्ति अधिप्पायो। ‘‘पटिघट्टनानिघंसो’’ति सोतेसु पटिघट्टनवेगो। ‘‘तेसं’’ति आसन्नेवा दूरे वा ठितानं। होतु दूरे ठितानं चिरेन सुतोति अभिमानो। कस्मा पन उजुकं असुत्वा दक्खिणपस्सतोवा उत्तरपस्सतो वा सुणेय्य, असुय्यमानो भवेय्याति पुच्छा। तं कथेन्तो ‘‘अपिचा’’तिआदिमाह। विभावनिपाठे। ‘‘गन्त्वा विसयदेसं तं, फरित्वा गण्हतीति चे’’ति तं चक्खुसोत द्वयं दूरेविसयानं उप्पन्नदेसं फरित्वा गण्हतीति चेवदेय्याति अत्थो। दूरेठत्वा पस्सन्तो सुणन्तो च महन्तम्पिपब्बतं एकक्खणे पस्सति, महन्तंपि मेघसद्दं एकक्खणे सुणाति। तस्मा उभयं असम्पत्तगोचरन्ति विञ्ञायति। इमस्मिं वचने ठत्वा इदं परिकप्पवचनं दस्सेति तं द्वयं विसयप्पदेसं गन्त्वा महन्तंपि पब्बतं वा मेघसद्दं वा फरित्वा गण्हाति। तस्मा महन्तंपि पस्सति, सुणाति। न असम्पत्तगोचरत्ता महन्तं पस्सति सुणातीति कोचि वदेय्याति वुत्तं होति। अधिट्ठानविधानेपि तस्स सो गोचरो सियाति। एवंसति, दिब्बचक्खु दिब्बसोताभिञ्ञानं अधिट्ठानविधानेपि सो रूपसद्दविसयो तस्स पसादचक्खुसोतस्स गोचरो सियाति अभिञ्ञाधिट्ठान किच्चं नाम नत्थि। चक्खुसोतं देवलोकम्पि गन्त्वा दिब्बरूपम्पि दिब्बसद्दम्पि गण्हेय्य। न पन गण्हाति। तस्मा तस्स विसयदेसगमनञ्च महन्तदेसफरणञ्च न चिन्तेतब्बन्ति वुत्तं होति।
रूपविभागानुदीपना निट्ठिता।
१५८. रूपसमुट्ठाने। सुत्तन्तेसु चेतनासम्पयुत्ता अभिज्झादयोपि कम्मन्ति वुत्ता। ते पन पट्ठाने कम्मपच्चयं पत्वा तप्पच्चयकिच्चं न साधेन्ति, चेतना एव साधेतीति आह ‘‘सा येवा’’तिआदिं। ‘‘तं समुट्ठानानञ्च रूपानं’’ति हेतूहि च हेतुसम्पयुत्तकधम्मेहि च समुट्ठानानञ्च रूपानन्ति अत्थवसेन चेतसिकधम्मानम्पि रूपसमुट्ठापकता सिद्धा होति। सो हि उदयति पसवतीति सम्बन्धो। ‘‘कप्पसण्ठापनवसेना’’ति कप्पप्पतिट्ठापनवसेन। अज्झत्तिकसद्दो छसु चक्खादीसु अज्झत्तिकायतने स्वेव पवत्तति। इध पन सकलं अज्झत्तसन्तानं अधिप्पेतन्ति आह ‘‘अज्झत्त सन्तानेति पन वत्तब्बं’’ति। ‘‘खणे खणे’’ति विच्छावचनं। ‘‘विच्छा’’ति च बहूसुखणेसु ब्यापनन्ति आह ‘‘तीसुतीसुखणेसू’’ति।
यमकपाठेसु। यस्स वा पन पुग्गलस्स। ‘‘निरुज्झती’’ति भङ्गक्खण समङ्गितमाह। ‘‘उप्पज्जती’’ति उप्पादक्खण समङ्गितं। ‘‘इती’’ति अयं पुच्छा। ‘‘नो’’ति पटिक्खेपो। समुदयसच्चस्स भङ्गक्खणे दुक्खसच्चभूतस्स रूपस्सवा नामस्सवा उप्पादो नाम नत्थीति वुत्तं होति। यस्स कुसला धम्मा उप्पज्जन्ति, यस्स अकुसला धम्मा उप्पज्जन्तीति द्वे पाठागहेतब्बा। ‘‘नो’’ति कुसलाकुसल धम्मानं उप्पादक्खणे अब्याकतभूतानं रूपानं वा नामानं वा निरोधो नाम नत्थीति वुत्तं होति। तेसुपाठेसु केसञ्चिवादीनं वचनोकासं दस्सेतुं ‘‘अरूपभवं’’तिआदि वुत्तं। ‘‘चे’’ति कोचिवादी चेवदेय्य। ‘‘ना’’ति न वत्तब्बं। ‘‘उप्पज्जती’’ति च उद्धटा सियुन्ति सम्बन्धो। ‘‘इतरत्थ चा’’ति ततो इतरस्मिं यस्स कुसला धम्मातिआदिपाठे च। ‘‘तम्पि ना’’ति तम्पि वचनं न वत्तब्बन्ति अत्थो। ‘‘पुरिमकोट्ठासे’’ति असञ्ञसत्तानं तेसं तत्थाति इमस्मिं पुरिमपक्खेति अधिप्पायो। ‘‘पच्छिमकोट्ठासे’’ति सब्बेसं चवन्तानं पवत्ते चित्तस्सभङ्गक्खणेति इमस्मिं पच्छिम पक्खे। चवन्तानं इच्चेव वुत्तं सिया, न पवत्ते चित्तस्स भङ्गक्खणेति, नो च न वुत्तं, तस्मा विञ्ञायति पवत्ते चित्तस्स भङ्गक्खणे रूपजीवितिन्द्रियम्पि न उप्पज्जतीति। रूपजीवितिन्द्रिये च अनुप्पज्जमाने सति, सब्बानि कम्मजरूपानि उतुजरूपानि आहारजरूपानि च चित्तस्स भङ्गक्खणे नुप्पज्जन्तीति विञ्ञातब्बं होतीति अधिप्पायो। ‘‘पच्छिमकोट्ठासे’’ति सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणेति इमस्मिं पच्छिमपक्खे। तत्थ च पवत्ते चित्तस्स भङ्गक्खणेति इदं अधिप्पेतं। एवं पाळिसाधकं दस्सेत्वा इदानि युत्तिसाधकं दस्सेन्तो ‘‘यस्मा चा’’तिआदिमाह। ‘‘तस्सा’’ति आनन्दा चरियस्स मूलटीकाकारस्स। विभावनियं। भङ्गे रूपस्स नुप्पादो, चित्तजानं वसेन वा। आरुप्पं वापि सन्धाय, भासितो यमकस्स हि। न चित्तट्ठिति भङ्गे च, न रूपस्स असम्भवो। ति वुत्तं। तत्थ ‘‘न हि न चित्तट्ठिती’’ति चित्तस्सठिति नाम न हि नत्थि। ‘‘भङ्गेचा’’ति चित्तस्सभङ्गक्खणे च। तं असम्भावेन्तो ‘‘यमकपाळियो पना’’तिआदिमाह। ‘‘नानत्था नानाब्यञ्जना’’ति एतेन पाळिसंसन्दना नाम गरुकत्तब्बाति दीपेति। ‘‘गम्भीरो च सत्थु अधिप्पायो’’ति एतेन अत्तानं सत्थुमतञ्ञुं कत्वा इदं सन्धाय एतं सन्धायाति वत्तुं दुक्करन्ति दीपेति। ‘‘सुद्धं अरूपमेवा’’ति सुद्धं अरूपप्पटिसन्धिं एव। छ चत्तालीसचित्तानि रूपं जनेतुं न सक्कोन्ति। एवं सति अरूपविपाकवज्जितन्ति कस्मा वुत्तन्ति आह ‘‘अरूपविपाकापना’’तिआदिं। विभावनिपाठे। ‘‘हेतुनो’’ति रूपविरागभावना कम्मसङ्खातस्स हेतुस्स। ‘‘तब्बीधुरताया’’ति रूपविरुद्धताय। रूपारूपविरागभावनाभूतो मग्गो। तेन निब्बत्तस्स। रूपोकासो नाम कामरूपभवो। विभावनिपाठे। ‘‘एकून न वुतिभवङ्गस्से वा’’ति पवत्तिकाले रूपजनकस्स एकून न वुतिभवङ्ग चित्तस्साति अत्थो। तत्थ पन अरूपविपाकं पवत्तिकालेपि रूपजनकं न होतीति आह ‘‘तत्था’’तिआदिं। केचि पन पटिसन्धि चित्तस्स उप्पादक्खणे रूपं पच्छाजात पच्चयं न लभति। ठितिक्खणे रूपं परतो भवङ्गचित्ततो पच्छाजातपच्चयं लभतीति वदन्ति। तं न गहेतब्बन्ति दस्सेतुं ‘‘न हि अत्तना’’तिआदि वुत्तं। सयं विज्जमानो हुत्वा उपकारको पच्चयो अत्थिपच्चयो। पच्छाजातो च तस्स एकदेसो। ‘‘आयुसङ्खारानं’’ति उस्मादीनं। ‘‘तं’’ति खीणासवानं चुतिचित्तं। ‘‘यथाहा’’ति सो थेरो किं आह। ‘‘वुत्तं’’ति अट्ठकथायं वुत्तं। इति पन वचनतो अञ्ञेसंपि चुतिचित्तं रूपं न समुट्ठापेतीति विञ्ञायतीति पधानवचनं। पन सद्दो अरुचि जोतको। ‘‘तथा वुत्तेपी’’ति जोतेति। वचीसङ्खारो नाम वितक्कविचारो। कायसङ्खारो नाम अस्सासपस्सासवातो। सो सब्बेसंपि कामसत्तानं चुति चित्तस्स उप्पादक्खणे च ततो पुरिमचित्तस्स उप्पादक्खणे च ननिरुज्झतीति वचनेन चुतिचित्ततो पुब्बभागेयेव अस्सासपस्सासानं अभावं ञापेति। ननु इमिस्सं पाळियं चुतिकाले अस्सासपस्सासस्स अभावं वदति। अञ्ञेसं चित्तजरूपानं अभावं न वदति। तस्मा इमाय पाळिया सब्बेसम्पि चुतिचित्तं अस्सासपस्सासं न जनेतीति विञ्ञायति। न अञ्ञानि चित्तजरूपानीति चोदना। तं परिहरन्तो ‘‘न ही’’तिआदिमाह। न हि रूपसमुट्ठापकचित्तस्स कायसङ्खार समुट्ठापनं अत्थीति सम्बन्धो। ‘‘गब्भगमनादिविनिबद्धाभावे’’ति मातुकुच्छिम्हि गतस्स अस्सासपस्सासो न उप्पज्जति, तथा उदके निमुग्गस्स। बाळ्हं विसञ्ञीभूतस्स। चतुत्थज्झानं समापज्जन्तस्स। निरोधसमापत्तिं समापज्जन्तस्स। रूपारूपभवे ठितस्साति। तस्मा एतेगब्भगमनादयो अस्सासपस्सासं विनिबद्धन्ति नीवारेन्तीति गब्भगमनादिविनिबद्धा। तेसं अभावोति विग्गहो। विना इमेहि कारणेहि अस्सासपस्सासस्स च अञ्ञचित्तजरूपानञ्च विसेसो नत्थीति वुत्तं होति। अञ्ञंपि युत्तिं दस्सेति ‘‘चुतो चा’’तिआदिना। चुतो च होति, अस्स चित्तसमुट्ठान रूपञ्च पवत्ततीति न च युत्तन्ति योजना। सो च सुट्ठु ओळारिको रूपधम्मो। इति तस्मा न सक्का वत्तुंति सम्बन्धो। ‘‘इमस्स अत्थस्सा’’ति वत्वा तं अत्थं वदति ‘‘ओळारिकस्सा’’तिआदिना। ‘‘कतीपय खणमत्तं’’ति पन्नरसखणसोळसखणमत्तं। ‘‘चित्तजरूपप्पवत्तिया’’ति चित्तजरूपप्पवत्तनतो। दुब्बला होन्ति, तदा पञ्चारम्मणानिपि पञ्चद्वारेसु आपातं नागच्छन्ति। ‘‘पच्चयपरित्तताय वा’’ति तदा पच्छाजातपच्चयस्स अलाभतो वुत्तं। दुब्बला होन्ति। तदा दुब्बलत्ता एव पञ्चारम्मणानि पञ्चद्वारेसु आपातं नागच्छन्ति। परियोसानेपि एकचित्तक्खणमत्ते। वत्थुस्स आदिअन्तनिस्सितानि पटिसन्धिक्खणे आदिम्हि निस्सितानि। मरणासन्नकाले अन्ते निस्सितानि। समदुब्बलानि एव होन्ति। तस्मा यथा सब्बपटिसन्धिचित्तम्पि रूपं न जनेति, तथा सब्बचुतिचित्तम्पि रूपं न जनेतीति सक्का विञ्ञातुन्ति। ‘‘पाळिविरोधं’’ति पुब्बे दस्सिताय सङ्खार यमकपाळिया विरोधं ।‘‘कारणं वुत्तमेवा’’ति चित्तञ्हि उप्पादक्खणे एव परिपुण्णं पच्चयं लभित्वा बलवं होतीति वुत्तमेव। ‘‘तं’’ति अप्पनाजवनं। अचलमानं हुत्वा। ‘‘अब्बोकिण्णे’’ति वीथिचित्त वारेन अवोकिण्णे। न तथा पवत्तमानेसु अङ्गानि ओसीदन्ति, यथा ठपितानेव हुत्वा पवत्तन्ति। ‘‘न ततोपरं’’ति ततो अतिरेकं रूपविसेसं न जनेति। ‘‘किञ्ची’’ति किञ्चिचित्तं। ‘‘उत्तरकिच्चं’’ति उपरूपरिकिच्चं। ‘‘अट्ठ पुथुज्जनानं’’ति अट्ठ सोमनस्स जवनानि हसनंपि जनेन्ति। छ जवनानि पञ्चजवनानीति अधिकारो। तेसं बुद्धानं। सितकम्मस्साति सम्बन्धो। सितकम्मं नाम मिहितकम्मं। ‘‘कारणं वुत्तमेवा’’ति ‘रूपस्स पन उपत्थम्भकभूता उतुआहारा पच्छाजातपच्चय धम्मा च ठितिक्खणे एव फरन्ती’ति एवं कारणं वुत्तमेव। ‘‘उतुनो बलवभावो’’ति रूपुप्पादनत्थाय बलवभावो। सन्ततिठितिया बलवभावो पन पच्छाजातपच्चयायत्तो होति। रूपं न समुट्ठापेय्य। नो न समुट्ठापेतीति आह ‘‘वक्खति चा’’तिआदिं। अज्झत्त सन्तानगतो च बहिद्धासन्तानगतो च दुविधाहारोति सम्बन्धो।
एत्थचातिआदीसु। उतु पञ्चविधो। अज्झत्तसन्ताने चतुजवसेन चतुब्बिधो, बहिद्धा सन्ताने उतुजवसेन एको। तथा आहारोपि पञ्चविधो। तेसु ठपेत्वा बहिद्धाहारं अवसेसानं अज्झत्त सन्ताने रूपसमुट्ठापने विवादो नत्थि। बहिद्धाहारस्स पन अज्झत्तसन्ताने रूपसमुट्ठापने विवादो अत्थीति तं दस्सेतुं ‘‘एत्थ चा’’तिआदिमाह। ‘‘उतुओजानं विया’’ति उतुओजानं अज्झत्तसन्ताने रूपसमुट्ठापनं विय। अट्ठकथापाठे। ‘‘दन्तविचुण्णितं पना’’ति दन्तेहि सङ्खादित्वा विचुण्णं कतं पन। ‘‘सित्थं’’ति भत्तचुण्णसित्थं। टीकापाठे। ‘‘सा’’ति बहिद्धा ओजा। ‘‘नसङ्खादितो’’ति न सुट्ठुखादितो। ‘‘तत्तकेनपी’’ति मुखेठपितमत्तेनपि। ‘‘अब्भन्तरस्सा’’ति अज्झत्ताहारस्स। ‘‘अट्ठअट्ठरूपानि समुट्ठापेती’’ति उपत्थम्भनवसेन समुट्ठापेति, जनन वसेन पन अज्झत्तिकाहारो एव समुट्ठापेतीति अधिप्पायो। ‘‘उपादिन्नका’’ति अज्झत्त सम्भूता वुच्चन्ति। बहिद्धा ओजापि रूपं समुट्ठापेति येवाति सम्बन्धो। ‘‘तेनउतुना’’ति अज्झत्त उतुना। ‘‘सेदियमाना’’ति उस्मापियमाना। ‘‘ताय च ओजाया’’ति अज्झत्त ओजाय। ‘‘मेदसिनेहुपचय वसेना’’ति मेदकोट्ठासरससिनेह कोट्ठासानं वड्ढनवसेन। इतरानि पन तीणिरूपसमुट्ठानानि। पाळिपाठे। ‘‘इन्द्रियानी’’ति चक्खादीनि इन्द्रिय रूपानि। ‘‘विहारो’’ति समापत्ति एव वुच्चति। समापत्ति चित्तेन जातत्ता तानि इन्द्रियानि विप्पसन्न नीति कत्वा कस्मा वुत्तन्ति पुच्छति। ‘‘उपचरितत्ता’’ति ठानूपचारेन वोहरितत्ता। ‘‘तेसं न वन्नं’’ति इन्द्रियरूपानं। निधिकण्डपाठे। सुन्दरो वण्णो यस्साति सुवण्णो। सुवण्णस्स भावो सुवण्णता। तथासुस्सरता। ‘‘सरो’’ति च सद्दो वुच्चति। ‘‘सुसण्ठानं’’ति अङ्गपच्चङ्गानं सुट्ठुसण्ठानं। ‘‘सुरूपता’’ति सुन्दररूपकायता। ‘‘यथा’’ति येनआकारेन सण्ठिते सति। तथा तेन आकारेन सण्ठिता होतीति योजना।
लहुतादित्तये। दन्धत्तादिकरानं धातुक्खोभानं पटिपक्खेहि पच्चयेहि समुट्ठातीति विग्गहो। ‘‘एतस्सा’’ति लहुतादित्तयस्स वुत्ता। तस्मा एतं लहुतादित्तयं कम्मसमुट्ठानन्ति वत्तब्बन्ति अधिप्पायो। ‘‘यमकेसुपि अद्धापच्चुप्पन्नेनेव गहितो’’ति यस्स चक्खायतनं उप्पज्जति, तस्स सोतायतनं उप्पज्जतीति। सचक्खुकानं असोतकानं उपपज्जन्तानं तेसं चक्खायतनं उप्पज्जतीतिआदीसु उप्पादवारे पटिसन्धिवसेन, निरोधवारे चुतिवसेन अद्धापच्चुप्पन्नंव वुत्तन्ति अधिप्पायो। अकम्मजानं पवत्तिकाले कालभेदो वुत्तोति। ‘‘कम्मविपाकजा आबाधाति वुत्तं’’ति वीथिमुत्तसङ्गहे उपच्छेदककम्मदीपनियं ‘अत्थि वात समुट्ठिता आबाधा। ल। अत्थि कम्मविपाकजा आबाधा’ति वुत्तं। तानि उपपीळकुपघातक कम्मानिपि विपत्तियो लभमानानि एव खोभेत्वा नानाबाधे उप्पादेन्तीति सम्बन्धो। सरीरे ठन्ति तिट्ठन्तीति सरीरट्ठका। ‘‘तदनुगतिकानि एव होन्ती’’ति कम्मजादीनिपि खुब्भितानि एव होन्तीति अधिप्पायो। एतेन अट्ठसु कारणेसु येनकेनचिकारणेन चक्खुरोगादिके आबाधे जाते तस्मिं अङ्गे पवत्तानि सब्बानि रोगसमुट्ठानानि आबाधभावं गच्छन्तियेव। एवं सन्तेपि तप्परियापन्नानि कम्मजरूपानि तदनुगतिकभावेन आबाधभावं गच्छन्ति, न उजुकतो कम्मवसेनाति दीपेति। कम्मसमुट्ठानो आबाधो नाम नत्थि। तथापि अट्ठसु आबाधेसुपि अत्थि वातसमुट्ठाना आबाधातिआदीसु विय अत्थि कम्मसमुट्ठाना आबाधाति अवत्वा अत्थि कम्मविपाकजा आबाधाति वुत्तं। तत्थ उपपीळको पघातककम्मानंवसेन उप्पन्नो योकोचिधातुक्खोभो सुत्तन्तपरियाये न कम्मविपाकोति वुच्चतियेव। ततो जातो योकोचि आबाधो कम्मविपाकजोति वुत्तोति। सुगम्भीरमिदंठानं। सुट्ठुविचारेत्वा कथेतब्बं। ‘‘यतो’’ति यस्मा कम्मसमुट्ठाना बाधपच्चया। ल। लब्भमानो सिया। केवलं सो कम्मसमुट्ठानो आबाधो नाम नत्थीति योजना। ‘‘अविहिंसा कम्मनिब्बत्ता’’ति मेत्ताकरुणाकम्मनिब्बत्ता। सुविदूरतायचेव निराबाधा होन्तीति सम्बन्धो। ‘‘सण्ठितिया’’ति दुक्खोभनीये विसेसनपदं। हेतुपदं वा दट्ठब्बं। खोभेतुं दुक्करा दुक्खोभनीया। ‘‘कामं’’ति किञ्चापीति अत्थे निपातपदं। सेसमेत्थ सुविञ्ञेय्यं।
‘‘वुच्चते’’तिआदीसु। रूपपच्चयधम्मानं पच्चयकिच्चं तिविधं। जननञ्च उपत्थम्भनञ्च अनुपालनञ्च। तत्थ जननकिच्चं जनेतब्बानं जातिक्खणे एव लब्भति। सेसद्वयं पन ठितिक्खणेपि लब्भति। भङ्गक्खणे पन सब्बं पच्चयकिच्चं नत्थि। तत्थ जननकिच्चवसेन विचारेन्तो ‘‘रूपजनकानं’’तिआदिमाह। ‘‘अपिचा’’तिआदीसु। ‘‘तासं’’ति उपचयसन्ततीनं, जरता अनिच्चतानञ्च। ‘‘तेसू’’ति कुतोचि समुट्ठानेसु। इध पन अभिधम्मत्थ सङ्गहेपन। ‘‘एवं सन्तेपी’’ति पच्चयविसेसेन अदिस्समानविसेसत्थेपि। ‘‘सारतर’’न्ति अतिसारभूतं। ‘‘सेय्यो’’ति सेट्ठो।
रूपसमुट्ठानानुदीपना निट्ठिता।
१६९. कलापयोजनायं । ‘‘सङ्खाने’’ति गणने। ‘‘तेना’’ति सङ्खानट्ठेन एकसद्देन दस्सेतीति सम्बन्धो। ‘‘पिण्डी’’ति एकग्घनो। मूलटीकापाठे। ‘‘उप्पादादिप्पवत्तितो’’ति उप्पादादिवसेन पवत्तनतो। ‘‘इती’’ति तस्मा। उपादारूपानि त्वेव वुच्चन्ति। ‘‘एवं विकारपरिच्छेद रूपानि च योजेतब्बानी’’ति पञ्चविकाररूपानि कलापस्सेव चोपनादिसभावा होन्ति, न एकमेकस्स रूपस्स। तस्मा तानि एकेकस्मिं कलापे एकेकानि एव होन्ति। परिच्छेदरूपं पन कलापपरियापन्नं रूपं न होति। तस्मा द्विन्नं द्विन्नं कलापानं अन्तरा तंपि एकेकमेव होतीति दट्ठब्बं। ‘‘चतुन्नं महाभूतानं निस्सयता सम्भवतो’’ति एत्थ चतुन्नं महाभूतानंपि लक्खणमत्तेन नानत्तं होति, पवत्तिवसेन पन एकग्घनत्ता सङ्खानट्ठेनपि एको निस्सयोति वत्तब्बमेव। एवञ्हिसति एकसद्दस्स अत्थ चलनं नत्थीति। ‘‘तेन सद्देना’’ति चित्तजसद्देन। अत्तानं मोचेन्तो ‘‘अधिप्पायेना’’ति आह। थेरस्स अधिप्पायेनाति वुत्तं होति। अत्तनो अधिप्पायं दस्सेन्तो ‘‘एत्थ पना’’तिआदिमाह। तत्थ ‘‘सद्देना’’ति चित्तजसद्देन। ‘‘तायवाचाया’’ति वचीमयसद्देनाति अत्थो। ‘‘विञ्ञत्ती’’ति विञ्ञापनं इच्चेवत्थो। विञ्ञापेतीति विञ्ञापितो। तस्स भावो विञ्ञावितत्तं। वितक्कविप्फारसद्दो नाम कस्सचि महन्तं अत्थं चिन्तेन्तस्स सोकवसेन वा तुट्ठिवसेन वा बलववितक्को पवत्तति। सो सोकं वा तुट्ठिं वा सन्धारे तुं असक्कोन्तो दुतीयेन सद्धिं मन्तेन्तो विय अत्तनो मुखेयेव अब्यत्तं सद्दं कत्वा समुदीरति। पकतिजनो तं सद्दमत्तं सुणाति वा न वासुणाति। सुणन्तोपि अक्खरं वा अत्थं वा अधिप्पायं वा न जानाति। दिब्बसोतेन वा विज्जासोतेन वासुणन्तो अक्खरंपि अत्थंपि अधिप्पायंपि जानाति। जानित्वा एवंपि ते मनो, इत्थंपि ते मनोतिआदिसति। अयं वितक्कविप्फारसद्दो नाम। सो विञ्ञत्तिरहितो सोतविञ्ञेय्योति महाअट्ठकथायं वुत्तो। सङ्गहकारोपन वचीमयसद्दोनाम विञ्ञत्तिरहितोति वा असोतविञ्ञेय्योति वा नत्थीति पटिक्खिपति। ‘‘आगते’’ति अट्ठकथासु आगते। ‘‘पच्चेतब्बा’’ति सद्धातब्बा। ‘‘टीकासुपनस्सा’’ति अस्ससच्चसङ्खेपस्स द्वीसुटीकासु। अक्खरञ्च पदञ्च ब्यञ्जनञ्च अत्थो चाति द्वन्दो। अप्पञ्ञायमाना अक्खरपदब्यञ्जनत्था यस्साति विग्गहो। ‘‘अन्धदमिळादीनं’’ति अन्धजातिकदमिळजातिकादीनं मिलक्खूनं। ‘‘उक्कासितसद्दो च खिपितसद्दो च वमितसद्दो च छड्डितसद्दो चाति द्वन्दो। आदिसद्देन तादिसा उग्गार हिक्कार हसित रोदितादयो सङ्गण्हाति। सेसमेत्थसुविञ्ञेय्यं।
कलापयोजनानुदीपना निट्ठिता।
१६१. रूपप्पवत्तिक्कमे। नपुग्गलवसेन विसेसनं होति। भूमिवसेन विसेसनं होति। तञ्च खो पवत्तिकालवसेनाति अधिप्पायो।
एत्थचातिआदीसु। पुरिमेसु द्वीसु योनीसु पाळिनयेन वेदितब्बाति सम्बन्धो। निक्खन्ता, इति तस्मा अण्डजाति च जलाबुजाति च वुच्चन्ति। कथं अयं नयो पाळिनयो नाम होतीति। पाळियं अण्डकोसं वत्थिकोसं अभिनिब्भिज्ज अभिनिब्भिज्ज जायन्तीति वचनेन अण्डतो जलाबुतो जाता विजाता निक्खन्ताति अत्थो विञ्ञायति। अट्ठकथायं पन अण्डेजाता जलाबुम्हिजाताति वुत्तं। गब्भपलिवेठनासयो नाम येन पलिवेठितो गब्भो तिट्ठति। विभावनिपाठे ‘‘उक्कंसगति परिच्छेदवसेना’’ति उक्कट्ठप्पवत्तिनियमनवसेन। उक्कट्ठनयवसेनाति वुत्तं होति। अभिरूपस्स कञ्ञा दातब्बाति एत्थ कञ्ञा दातब्बाति सामञ्ञतो वुत्तेपि अभिरूपस्स पुरिसस्साति वुत्तत्ता कञ्ञापि अभिरूपकञ्ञा एव विञ्ञायति। अयं उक्कट्ठनयो नाम। ‘‘तत्थ तानि सब्बानी’’तिआदीसु। तानिसब्बानिपि चक्खु सोत घान भाव द्वयानि न ओमकेन कम्मेन लब्भति। उक्कट्ठेन कम्मेन एव लब्भतीति अधिप्पायो। विभङ्गपाठे। सद्दायतनं नाम पटिसन्धिकाले न लब्भतीति वुत्तं ‘‘एकादसायतनानी’’ति। चक्खुवेकल्लस्स दस, सोतवेकल्लस्स अपरानिदस, चक्खु सोतवेकल्लस्सनव , गब्भसेय्यस्सवसेन सत्तायतनानि। पाळियं ओपपाति कगब्भसेय्यकानं एव वुत्तत्ता ‘‘पाळियं अवुत्तंपिपना’’ति वुत्तं। अवुत्तम्पि चक्खादिवेकल्लं। ‘‘अञ्ञमञ्ञं अविनाभाववुत्तिता वुत्ता’’ति कथं वुत्ता यस्स घानायतनं उप्पज्जति, तस्स जिव्हायतनं उप्पज्जतीति, आमन्ता। यस्स वा पन जिव्हायतनं उप्पज्जति, तस्स घानायतनं उप्पज्जतीति, आमन्तातिआदिना वुत्ता पेय्यालमुखेन। आचरियानन्दत्थेरे न पन इच्छितन्ति सम्बन्धो। ‘‘जिव्हावेकल्लताविया’’ति जिव्हावेकल्लतानाम नत्थि विय। ‘‘घानवेकल्लतापि अत्थीति युत्तं’’ति एत्थ पाळियं अघानकानं इत्थीनं पुरिसानंति इदं मातुगब्भे घानायतने अनुप्पन्नेयेव पुरेतरञ्च वन्तानं इत्थिपुरिसानं वसेन वुत्तं। न घानवेकल्लानं अत्थितायातिपि वदन्ति। गब्भे सेन्तीति गब्भसया। गब्भसया एव गब्भसेय्या।
पवत्तिकालेतिआदीसु। मूलटीकापाठे। ‘‘ओरतो’’ति पटिसन्धिं उपादाय वुत्तं। एकादसमसत्ताहे अनागतेति वुत्तं होति। रूपायतनं नुप्पज्जिस्सति। नो च चक्खायतनं नुप्पज्जिस्सतीति इदं अद्धापच्चुप्पन्नवसेन वुत्तं। तस्मा पटिसन्धितो पट्ठाय उप्पन्नं रूपायतनं यावजीवंपि उप्पन्नन्त्वेव वुच्चति। न उप्पज्जिस्समानन्ति। चक्खायतनं पन एकादसमसत्ताहा ओरतो ठितस्स न उप्पन्नं। तदा अनुप्पन्नत्ता एकादसमे सत्ताहे सम्पत्ते उप्पज्जिस्सतीति वत्तब्बं होति। पच्छिम भविकत्ता पन तदुभयम्पि भवन्तरे नुप्पज्जिस्सतियेवाति। घानायतनं निब्बत्तेतीति घानायतनानिब्बत्ततं, कम्मं। तेन कम्मेन गहितप्पटिसन्धिकानं। इदञ्च यदि तन्निब्बत्तकेन कम्मेन पटिसन्धिं गण्हेय्युं। घानायतने अनुप्पन्ने अन्तरा न कालङ्करेय्युन्ति कत्वा वुत्तं। तन्निब्बत्तकेन कम्मेन पटिसन्धिं गण्हन्तापि ततो बलवन्ते उपच्छेदककम्मे आगते सति। घानायतनुप्पत्तिकालं अपत्वा अन्तरा नकालङ्करोन्तीति नत्थि। ‘‘चक्खुघानेसु वुत्तेसू’’ति टीकायं वुत्तेसु। ‘‘अत्थतो सिद्धा एवा’’ति एकादसमसत्ताहे उप्पन्नाति सिद्धा एव। ‘‘ईदिसेसुठानेसू’’ति सभावं विचारे तुं दुक्करेसु ठानेसु। अट्ठकथायेव पमाणं कातुं युत्ताति अधिप्पायो। अट्ठकथापाठे। ‘‘पुरिमं भवचक्कं’’ति अविज्जामूलकं वेदनावसानं भवचक्कं। ‘‘अनुपुब्बप्पवत्तिदीपनतो’’ति यथा पच्छिमे तण्हामूलके भवचक्के उपपत्तिभवप्पवत्तिं वदन्तेन भवपच्चयाजातीति एवं एकतो कत्वा वुत्ता, न तथा पुरिमे भवचक्के। तत्थ पन सङ्खारपच्चया विञ्ञाणं, विञ्ञाण पच्चया नाम रूपन्तिआदिना अनुपुब्बप्पवत्तिदीपनतो। ‘‘सो पटिक्खित्तोयेवा’’ति आयतनानं कमतो विनिच्छयट्ठाने देसनाक्कमोव युत्तोति वत्वा सो उप्पत्तिक्कमो पटिक्खित्तो।
संयुत्तके यक्खसंयुत्तपाळियं। गाथासु। ‘‘कलला’’ति कललतो। ‘‘अब्बुदा’’ति अब्बुदतो। ‘‘पेसिया’’ति पेसितो। ‘‘घना’’ति घनतो। ‘‘जातिउण्णंसूही’’ति सुद्धजातिकस्स एलकस्स लोमंसूहि। ‘‘परिपक्कसमूहकं’’ति कललतो परं थोकं परिपक्कञ्च समूहाकारञ्च हुत्वा। ‘‘विवत्तमानं तब्भावं’’ति कललभावं विजहित्वा वत्तमानं। ‘‘विलीनति पुसदिसा’’ति अग्गिम्हि विलीनतिपुरससदिसा। ‘‘मुच्चती’’ति कपाले नलग्गति। एतानिजायन्तीति एवं अट्ठकथायञ्च वुत्तं। ‘‘द्वा चत्तालीसमे सत्ताहे’’ति नवमासे अतिक्कम्म वीसतिमेदिवसे। यदि एवं, पञ्चमेसत्ताहे पञ्चप्पसाखा जायन्ति, एकादसमेसत्ताहे चत्तारि आयतनानि जायन्ति, मज्झेपन पञ्चसत्ताहा अत्थि। तत्थ कथन्ति आह ‘‘एत्थ चा’’तिआदिं। ‘‘छसत्ताहा’’ति एकादसमेन सद्धिं छसत्ताहा। एकादसमेपि हि पच्छिमदिवसे जातत्ता छदिवसानि अवसिट्ठानि होन्ति। ‘‘परिणतकाला’’ति परिपक्ककाला। परिपाकगता एव हि कम्मजमहाभूता सुप्पसन्ना होन्ति। तेसञ्च पसादगुणा पसादरूपा होन्तीति। ‘‘तस्सा’’ति कललस्स। वण्णजातं वा सण्ठानं वाति सम्बन्धो। ‘‘आकासकोट्ठासिको’’ति मनुस्सेहि आकासकोट्ठासे ठपितो। हुत्वाति पाठसेसो। कथं परमाणुतो परित्तकं सियाति आह ‘‘सोही’’तिआदिं। ‘‘सो’’ति परमाणु। पटिसन्धिक्खणे कललरूपं कलापत्तयपरिमाणं। परमाणु पन एकूनपञ्ञासकलापपरिमाणो। तस्मा तं ततो परित्तकन्ति वुत्तं होति। पटिसन्धिक्खणतो परं पन तंपि खणेखणे उपचितमेव होति। ‘‘धातूनं’’ति चतुधातुववत्थाने आगतानं चतुन्नं महाभूतानं। कललस्सवा उपचितप्पमाणं गहेत्वा वुत्तन्तिपि युज्जति। ‘‘वत्थुस्मिं’’ति अब्बुदादिवत्थुम्हि। ‘‘जलाबुमूलानुसारेना’’ति जलाबुजातकाले तस्स मूलानु सारेनाति अधिप्पायो। गाथायं। ‘‘मातुतिरो कुच्छिगतो’’ति वत्तब्बे गाथाबन्धवसेन ‘‘मातुकुच्छिगतो तिरो’’ति वुत्तं। तेनाह ‘‘मातुया तिरोकुच्छि गतो’’ति। ‘‘छिद्दो’’ति सुखुमेहि छिद्देहि समन्नागतो। लद्धंवा पानभोजनं। ‘‘ततो पट्ठाया’’ति सत्तरसमभवङ्गचित्ततो पट्ठाय। ‘‘रूपसमुट्ठाने वुत्तमेवा’’ति रूपसमुट्ठाने मूलटीकावाद विचारणायं ‘यं पितत्थ न च युत्त’न्तिआदिना वुत्तमेव। ‘‘अज्झोहटाहाराभावतो’’ति बहिद्धाहाराभावतोति अधिप्पायो। ‘‘तत्था’’ति रूपब्रह्मलोके। अभावं वण्णेति। कस्मापन वण्णेति, ननु वण्णेन्तस्स अट्ठकथा विरोधो सियाति। विरोधो वा होतु, अविरोधो वा। पाळियेव पमाणन्ति दस्सेन्तो ‘‘रूपधातुया’’तिआदिना विभङ्गे पाळिं आहरि। तत्थ ‘‘रूपधातुया’’ति रूपलोकधातुया। रूप ब्रह्मलोकेति वुत्तं होति। ‘‘उपपत्तिक्खणे’’ति पटिसन्धिक्खणे। आचरियस्स अधिप्पायं विभावेन्तो ‘‘एत्थचा’’तिआदिमाह। ‘‘फोट्ठब्बे पटिक्खित्तेपी’’ति पञ्चायतनानीति वा पञ्चधातुयोति वा परिच्छेदकरणमेव पटिक्खि पनं दट्ठब्बं। ‘‘किच्चन्तर सब्भावा’’ति फोट्ठब्बकिच्चतो किच्चन्तरस्स विज्जमानत्ता। किम्पन किच्चन्तरन्ति। रूपकायस्स पवत्तिया हेतुपच्चयकिच्चं। महाभूता हेतू महाभूता पच्चया रूपक्खन्धस्स पञ्ञापनायाति हि भगवता वुत्तं। तत्थ हेतुकिच्चं नाम रूपजननकिच्चं। पच्चय किच्चं नाम रूपूपत्थम्भन किच्चं। किच्चन्तरमेवनत्थीति घानादीनं विसय गोचरभावकिच्चं तेसं किच्चं नाम, ततो अञ्ञं किच्चं नाम नत्थि। ‘‘येना’’ति किच्चन्तरेन। ‘‘ते’’ति गन्धादयो। इदानि अट्ठक तानुगतं वादं दस्सेन्तो ‘‘यथापना’’तिआदिमाह। ‘‘येन किच्चविसेसेना’’ति विसयगोचरभावकिच्चविसेसेन। रूपजननरूपूपत्थम्भन किच्चविसेसेन च। ‘‘सब्बत्था’’ति सब्बस्मिं पाळिप्पदेसे। ‘‘तेसं’’ति गन्धादीनं। ‘‘तत्था’’ति रूपलोके। ‘‘निस्सन्द धम्ममत्तभावेना’’ति एत्थ यथा अग्गिम्हि जाते तस्स निस्सन्दा नाम इच्छन्तस्सपि अनिच्छन्तस्सपि जायन्तियेव। वण्णोपि जायति, ओभासोपि, गन्धोपि, रसोपि, धूमोपि, पुप्फुल्लानिपि कदाचि जायन्तियेव। तेहि वण्णादीहि करणीये किच्चविसेसे सतिपि असतिपि। तथा महाभूतेसु जातेसु तेसं निस्सन्दा नाम इच्छन्तस्सपि अनिच्छन्तस्सपि किच्चविसेसे सतिपि असतिपि जायन्तियेव। एवं निस्सन्दधम्ममत्तभावेन। अनुप्पवेसो युत्तो सिया अज्झत्त सन्तानेति अधिप्पायो। बहिद्धा सन्ताने पन वत्था भरण विमानादीसु तेसं भावो इच्छि तब्बो सिया। अज्झत्तेपि वा कायं ओळारिकं कत्वा मापितकालेति। एत्थ च ‘‘धम्मायतन धम्मधातूसु अनुप्पवेसो’’ति एत्थ अट्ठसालिनियं ताव। ये पन अनापातागता रूपादयोपि धम्मारम्मणमिच्चेव वदन्तीति वुत्तं। तं तत्थ पटिक्खित्तं। अनापातागमनं नाम विसयगोचर किच्चरहितता वुच्चति। तञ्च मनुस्सानम्पि देवानम्पि ब्रह्मानम्पि पसादरूपेसु अनापाता गमनमेव अधिप्पेतं। तं पन अत्थिनत्थीति विचारेत्वा कथेतब्बं। अपि च निस्सन्दधम्मा नाम ओळारिकानं महाभूतानं विविधाकारापि भवेय्युं। ब्रह्मानं पन अज्झत्त रूपं अप्पना पत्तकम्मविसेसेन पवत्तं अतिसुखुमं होति। तस्मा कामसत्त सन्ताने विय तत्थ परिपुण्णं निस्सन्दरूपं नाम विचारेतब्बमेव। धम्मा रम्मणञ्च मुख्यधम्मारम्मणं अनुलोम धम्मायतनन्ति पाळियं वुत्तं नत्थि येवाति। ‘‘जीवित छक्कञ्चा’’ति वत्तब्बं रूपलोके। ‘‘तत्था’’ति असञ्ञसत्ते। कामलोके जीवितनवकं कस्मा विसुं न वुत्तन्ति। पटिसन्धिक्खणे कस्मा न वुत्तं। पवत्तिकालेपि विसुं न वुत्तमेव। ‘‘आहारूपत्थम्भकस्सा’’ति आहारसङ्खातस्स रूपूपत्थम्भकस्स। ‘‘सकलसरीर ब्यापिनो अनुपालकजीवितस्सा’’ति कायदसकभावदसकेसु परियापन्नस्स जीवितस्स। ‘‘एत देवा’’ति जीवितनवकमेव। ‘‘तत्था’’ति रूपलोके। उदयभूतस्सा’’ति वड्ढिभूतस्स। ‘‘द्वीसु अग्गीसू’’ति पाचकग्गिस्मिञ्च कायग्गिस्मिञ्च। आतङ्को वुच्चति रोगो। बहुको आतङ्को यस्साति विग्गहो। ‘‘विसमवेपाकिनिया’’ति विसमं पाचेन्तिया। ‘‘गहणिया’’ति उदरग्गिना। ‘‘पधानक्खमाया’’ति पधान सङ्खातं भावनारब्भकिच्चं खमन्तिया। ‘‘एतं’’ति जीवितनवकं। ‘‘थेरेन चा’’ति अनुरुद्धत्थेरेन च। ‘‘एतं’’ति जीवित नवकं। ‘‘निरोधक्कमो’’ति मरणासन्नकाले निरोधक्कमो। ‘‘एत्था’’ति रूपलोके। कळेवरं वुच्चति मतसरीरं। तस्स निक्खेपो कळेवरनिक्खेपो। अञ्ञेसञ्च ओपपातिकानं कळेवरनिक्खेपो नाम नत्थि। कस्मा पन तेसं कळेवरनिक्खेपो नाम नत्थीति आह ‘‘तेसञ्ही’’तिआदिं। विभावनिपाठे। सब्बेसंपि रूपब्रह्मानं। आहारसमुट्ठानानं रूपानं अभावतो तिसमुट्ठानानीति वुत्तं। असञ्ञसत्ते चित्तसमुट्ठानानम्पि अभावतो द्विसमुट्ठानानीति वुत्तं। ‘‘तानी’’ति मरणासन्न चित्तसमुट्ठानानि। तं परिमाणं अस्साति तावत्तकं। ‘‘लहुकगरुकतादिविकारो’’ति सकलरूपकायस्स लहुकगरुकादिविकारो। अपि च तत्थ दन्धत्तादिकर धातुक्खोभपच्चयानं सब्बसो अभावतो निच्चकालम्पि सकलसरीरस्स लहुतादिगुणो वत्ततियेव। किं तत्थ पटिपक्ख धम्मप्पवत्ति चिन्ताय। तथा असञ्ञसत्तेपि रुप्पनविकार चिन्तायाति।
रूपप्पवत्तिक्कमानुदीपना निट्ठिता।
१६१. निब्बानसङ्गहे। द्वीसु निब्बानपदेसु पथमपदं अविञ्ञातत्थं सामञ्ञ पदं। दुतीयं विञ्ञा तत्थं विसेसपदं। किलेसे समेतीति समणो। अरियपुग्गलो। समणस्स भावो सामञ्ञं। अरियमग्गो। सामञ्ञस्स फलानि सामञ्ञफलानि। लोकतो उत्तरति अतिक्कमतीति लोकुत्तरं। लोके न पञ्ञावीयतीति पञ्ञत्तीति इममत्थं सन्धाय ‘‘नही’’तिआदिमाह । चत्तारिमग्गञ्ञाणानि चतुमग्गञ्ञाणन्ति एवं समासवसेन एकवचनन्तं पदं वाक्यं पत्वा बहुवचनन्तं होतीतिआह ‘‘चतूहि अरियमग्गञ्ञाणेही’’ति। ‘‘तादिसम्हा’’ति अरियमग्गसदिसम्हा। ‘‘विमुखानं’’ति परम्मुखानं। ‘‘जच्चन्धानं विया’’ति जच्चन्धानं चन्दमण्डलस्स अविसयभावो विय। ‘‘तस्सा’’ति निब्बानस्स। तत्थ ‘‘जच्चन्धानं’’ति अविसयपदे सामिपदं। ‘‘तस्सा’’ति भावपदं। ‘‘यं किञ्ची’’ति किञ्चियं अत्थजातं। अस्सनिब्बानस्स सिद्धतन्ति सम्बन्धो। अपाकटस्स धम्मस्स। वायामोपि नाम न अत्थि। कुतो तस्स सच्छिकरणं भविस्सतीति अधिप्पायो। ‘‘येना’’ति वायामेन। ‘‘निब्बानेन विना’’ति निब्बानारम्मणं अलभित्वाति वुत्तं होति। ‘‘अकिच्चसिद्धिं’’ति किलेसप्पहान किच्चस्स असिद्धिं। ‘‘ततो’’ति तस्मा। ‘‘वधाया’’ति वधितुं। ‘‘परिसक्कन्ता’’ति वायमन्ता। गाथायं। ‘‘अन्तोजटा’’ति अज्झत्तसन्ताने तण्हाजटा, तण्हाविनद्धा। ‘‘बहिजटा’’ति बहिद्धासन्ताने तण्हाजटा, तण्हाविनद्धा। ‘‘तस्सा’’ति तण्हाय। ‘‘वत्थुतो’’ति विसुंविसुं जातसरूपतो। परिनिब्बायिंसु, परिनिब्बायन्ति, परिनिब्बायिस्सन्तीति परिनिब्बुता। तकारपच्चयस्स कालत्तयेपि पवत्तनतो। यथा दिट्ठा, सुता, मुता, विञ्ञाता,ति। विसिट्ठं कत्वा जानितब्बन्ति विञ्ञाणं। न निदस्सितब्बन्ति अनिदस्सनं। नत्थि अन्तो एतस्साति अनन्तं। सब्बतो पवत्ता गुणप्पभा एतस्साति सब्बतोपभं। ‘‘भगवता वुत्तं’’ति दीघनिकाये केवट्टसुत्ते वुत्तं। ‘‘सवन्तियो’’ति महानदियो वा कुन्नदियो वा। ‘‘अप्पेन्ती’’ति पविसन्ति। ‘‘धाराति’’ मेघवुट्ठिधारा। बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं न सक्कोतीति इदं बुद्धुप्पादकप्पे एव पच्चेक सम्बुद्धापि उप्पज्जन्तीति कत्वा वुत्तं। अपदान पाळियं पन बुद्धसुञ्ञकप्पेपि पच्चेकसम्बुद्धानं उप्पत्ति आगता एव। ‘‘एकसत्तोपी’’ति वा सावकसत्तो गहेतब्बो। एवञ्हि सति अपदानपाळिया अविरोधो होति। ‘‘आराधेन्ती’’ति साधेन्ति पटिलभन्ति। सब्बतो पवत्ता गुणप्पभा एतस्साति अत्थं सन्धाय ‘‘सब्बतोपभा सम्पन्नं’’ति वुत्तं। ‘‘जोति वन्त तरोवा’’ति ओभासवन्ततरो वा। सब्बत्थ पभवति संविज्जतीति सब्बतोपभन्ति इममत्थं सन्धाय सब्बतो वा पभुतमेव होतीति वुत्तं। तेनाह ‘‘न कत्थचि नत्थी’’ति। ‘‘एवंसन्ते पी’’ति एवं वुत्तनयेन एकविधे सन्तेपि। ‘‘उपचरितुं’’ति उपचारवसेन वोहरितुं। ‘‘यथाहा’’ति तस्मिं येवसुत्ते पुन किं आह। भवं नेतीति भवनेत्ति। भवतण्हा एव। ‘‘सम्परायिका’’ति चुतिअनन्तरे पत्तब्बा। द्विन्नं खीणासवानं अनुपादिसेसता वुत्ताति सम्बन्धो। एत्थ ‘‘अनुपादिसेसता’’ति अनुपादिसेसनिब्बानं वुच्चति। सेक्खेसु अरहत्तमग्गट्ठस्स सेक्खस्स किलेसुपादिसेस वसेन अनुपादिसेसता वुत्ता। ‘‘किलेसुपादिसेसो’’ति च किलेस सङ्खातो उपादिसेसो। तथा खन्धुपादिसेसोपि। अन्तरापरिनिब्बायीतिआदीसु परिनिब्बानं नाम किलेसपरिनिब्बानं वुत्तं। उभतो भाग विमुत्तादीनं पदत्थो नवमपरिच्छेदे आगमिस्सति। ‘‘किलेसक्खयेन सहेव खिय्यन्ती’’ति पच्चुप्पन्नभवे अरहत्तमग्गक्खणे किलेसक्खयेन सद्धिं एव खिय्यन्ति। अनुप्पाद धम्मतं गच्छन्ति। तथा अनागामि पुग्गलस्स कामपटिसन्धिक्खन्धापि अनागामिमग्गक्खणे, सोतापन्नस्स सत्तभवेठपेत्वा अवसेस कामपटिसन्धिक्खन्धा सोतापत्ति मग्गक्खणे तं तं किलेसक्खये न सहेव खिय्यन्तीति। पच्चुप्पन्नक्खन्धा पन किलेसक्खयेन सहखिय्यन्ति। खन्धुपादिसेसा नाम हुत्वा यावमरणकाला खीणासवानम्पि पवत्तन्ति। कस्मा पवत्तन्तीति आह ‘‘यावचुतिया पवत्तमानं’’तिआदिं। पच्चुप्पन्नक्खन्धसन्तानं पन धम्मतासिद्धन्ति सम्बन्धो। ‘‘फलनिस्सन्दभूतं’’ति विपाकफलभूतञ्च निस्सन्दफलभूतञ्च हुत्वा। ‘‘तेनसहेवा’’ति किलेसक्खयेन सहेव। ‘‘यस्मापना’’तिआदीसु। परिसमन्ततो बुन्धन्ति नीवारेन्ति, सन्तिसुखस्स अन्तरायं करोन्तीति पलिबोधा। किलेसाभिसङ्खरण किच्चानि, कम्माभिसङ्खरणकिच्चानि, खन्धाभिसङ्खरण किच्चानि च। पलिबोधेहि सह वत्तन्तीति सपलिबोधा। सङ्खार निमित्तेहि सह वत्तन्तीति सनिमित्ता। तण्हापणिधीहि सह वत्तन्तीति सपणिहिता ।‘‘ततो’’ति पापकम्मतो, अपायदुक्खतो च। ‘‘कोची’’ति कोचिधम्मो। ‘‘निरोधेतुं सक्कोती’’ति सक्कायदिट्ठिया निरुद्धाय ते निरुज्झन्ति। अनिरुद्धाय ननिरुज्झन्ति। तस्मा सक्कायदिट्ठि निरोधो निब्यापारधम्मोपि समानो ते पलिबोधे निरोधेति नाम। ‘‘निरोधेतुं सक्कोती’’ति च अब्यापारे ब्यापारपरिकप्पनाति दट्ठब्बं। सक्कायदिट्ठिनिरोधोयेव ते पलिबोधे निरोधेतुं सक्कोतीति एत्थ द्विन्नम्पि निरोधो एकोयेव। एवं सन्तेपि अविज्जा निरोधा सङ्खार निरोधोतिआदीसु विय अभेदे भेदपरिकप्पना होतीति। उप्पादो च पवत्तो च उप्पादप्पवत्ता। ते मूलं यस्साति विग्गहो। येन ओळारिकाकारेन। मारेन्तीति मारा। वधकपच्चत्थिकाति वुत्तं होति। किलेसमारादयो। मारा दहन्ति तिट्ठन्ति एतेसूति मारधेय्या। मारेति चावेति चाति मच्चु। मरणमेव। मच्चुदहति तिट्ठति एतेसूति मच्चुधेय्या। ‘‘नत्थि तस्मिं निमित्तं’’ति वुत्ते पञ्ञत्तिधम्मेसुपि उप्पादप्पवत्तमूलं निमित्तं नाम नत्थि। एवंसति, तेहि निब्बानस्स अविसेसो आपज्जतीति चोदना। तं परिहरन्तो ‘‘तञ्ही’’तिआदिमाह। विद्धंसेत्वाति च साधेन्तन्ति च अत्थविसेस पाकटत्थाय अब्यापारे ब्यापार परिकप्पना एव। पणीतादिभेदे। इदं बुद्धानं निब्बानं पणीतं। इदं पच्चेकबुद्धानं निब्बानं मज्झिमं। इदं बुद्धसावकानं निब्बानं हीनन्ति भिन्नं न होतीति योजेतब्बं। नानप्पकारेन चित्तं निधेति एतेनाति पणिहितं। ‘‘निधेती’’ति आरम्मणेसु निन्नं पोणं पब्भारं कत्वा ठपेतीति अत्थो। तथा पणिधानपणिधीसु। अत्थतो एकं आसातण्हाय नामं। ‘‘लब्भमानापी’’ति भवसम्पत्ति भोगसम्पत्तियो लब्भमानापि। ‘‘पिपासविनय धम्मत्ता’’ति पातुं परिभुञ्जितुं इच्छा पिपासा। पिपासं विनेति विगमेतीति पिपासविनयो। ‘‘वेदयितसुखं’’ति वेदनासुखं। ‘‘कतमं तं आवुसो’’ति पाळिपाठे ‘‘तं’’ति तस्मा। ‘‘यदेत्थ वेदयितं नत्थी’’ति यस्मा एत्थ वेदयितं नत्थि। तस्मा निब्बाने सुखं नाम कतमन्ति योजना। ‘‘एत्था’’ति एतस्मिं निब्बाने। ‘‘एतदेवेत्था’’तिआदिम्हि। ‘‘एत देवा’’ति एसोएव। यस्मा एत्थ वेदयितं नत्थि। तस्मा एसो वेदयितस्स नत्थिभावो एव एत्थनिब्बाने सुखन्ति योजना।
‘‘एत्थ चा’’तिआदीसु। यदेतं खिय्यनं निरुज्झनं अत्थीति सम्बन्धो। केचि पन तंखिय्यन निरुज्झन क्रियामत्तं निब्बानं न होति। अभाव पञ्ञत्तिमत्तं होतीति वदन्ति। तं पटिसेधेन्तो ‘‘न हितं’’तिआदिमाह। ‘‘पञ्ञत्तिरूपं’’ति पञ्ञत्तिसभावो। पाळिपाठे। ‘‘पदहती’’ति वीरियं दळ्हं करोति। पहितो अत्ता अनेनाति पहितत्तो। ‘‘पहितो’’ति पदहितो। अनिवत्तभावे ठपितो। पेसितोतिपि वण्णेन्ति। ‘‘कायेना’’ति नामकायेन। तण्हावसे वत्तन्तीति तण्हावसिका। ‘‘तेसं पी’’ति तेसं वादेपि। तस्मिं खय निरोधमत्ते अनन्तगुणा नाम नत्थीति इमं वादं विसोधेतुं ‘‘निब्बानस्स चा’’तिआदि वुत्तं। ‘‘पटिपक्खवसेन सिज्झन्ती’’ति एतेन वट्टधम्मेसु महन्तं आदीनवं पस्सन्ता एव तेसं निरोधे महन्तं गुणानिसंसं पस्सन्तीति दीपेति। ये पन यथावुत्तं खयनिरोधं परमत्थनिब्बानन्ति न जानन्ति, तेसं वत्तब्बमेव नत्थि। एवं गुणपदानं गम्भीरत्ता तंखयनिरोधमत्तं अनन्तगुणानं वत्थु न होतीति मञ्ञन्ति। इदानि निब्बानं परमं सुखन्ति वुत्तं। कथं तं खयनिरोधमत्तं परमसुखं नाम भवेय्याति इमं वादं विसोधेतुं ‘‘सन्तिसुखञ्चनामा’’तिआदि वुत्तं। अत्थिभिक्खवेति सुत्ते। ‘‘नोचेतं अभविस्सा’’ति एतं अजातं नोचे सन्तं विज्जमानं न भवेय्य। ‘‘नयिमस्सा’’ति न इमस्स। पच्चक्खभूतं खन्धपञ्चकं दस्सेन्तो ‘‘इमस्सा’’ति वदति। निस्सक्कत्थे च सामिवचनं। इमस्मा जाता भूता कता सङ्खता सत्तानं निस्सरणं नाम न पञ्ञायेय्याति योजना। परत्थपि एसनयो। एसनयो सब्बेसूतिआदीसु। दुच्चरित धम्मा नाम पच्चये सति, जायन्ति। असति, न जायन्तीति एवं जातं विय अजातम्पि तेसं अत्थि। यदि च अजातं नाम नत्थि। जातमेव अत्थि। एवंसति, अत्तनि दुच्चरितानं अजातत्थाय सम्मापटिपज्जन्तानंपि सब्बे दुच्चरित धम्मा अत्तनि जातायेव सियुं, नो अजाता। कस्मा, अजातस्स नाम नत्थितायातिआदिना योजेतब्बं।
‘‘एत्तावता’’ति , अत्थि भिक्खवे अजातंतिआदिना पाळिवचनेन। सब्बेसङ्खारा समन्ति वूपसमन्ति एत्थाति सब्बसङ्खार समथो। सब्बे उपधयो एत्थ निस्सज्जन्ति अरियाजनाति सब्बुपधिनिस्सग्गो। ‘‘उपलब्भमानो’’ति सन्तिलक्खणेन ञाणेन उपलब्भमानो। ‘‘एसिंसू’’ति कत्वा एसनकिच्चस्स सिखापत्तं अत्थं दस्सेतुं ‘‘अधिगच्छिंसू’’ति वुत्तं।
निब्बानसङ्गहानुदीपना निट्ठिता।
रूपसङ्गहदीपनियाअनुदीपना निट्ठिता।