०५. वीथिमुत्तसङ्गहअनुदीपना

५. वीथिमुत्तसङ्गहअनुदीपना
१४३. वीथिमुत्तसङ्गहे । ‘‘पवत्तिसङ्गहं’’ति चित्तुप्पादानं पवत्ताकारकथनसङ्गहं। ‘‘पटिसन्धियं’’ति पटिसन्धिकाले। ‘‘तेसं’’ति चित्त चेतसिकानं। विभावनिपाठे। ‘‘तदासन्‍नताया’’ति तायपटिसन्धिया आसन्‍नताय। ‘‘तं गहणेने वा’’ति सन्धिग्गहणेन एव सन्धिवचनेन एव। ‘‘विसयप्पवत्ति नामा’’ति कम्म कम्मनिमित्तादीनं विसयानं द्वारेसु आपाता गमन वसेन पवत्ति नाम। ‘‘मरणुप्पत्तियं एव सिद्धा’’ति मरणुप्पत्तियं जवनेसु एव सिद्धा। एतेन मरणुप्पत्ति विधानं जवनप्पधानं होति, न चुतिप्पधानन्ति दीपेति। न हि तस्मिं विधाने तस्सं चुतियं विसयप्पवत्ति वचनं नाम अत्थि। जवनेसु एव अत्थि। सा पन चुति तस्मिं भवे आदिम्हि पटिसन्धि पवत्तिया सिद्धाय सिज्झति येवाति। ‘‘तेसं’’ति वीथिमुत्तानं। ‘‘भवन्ती’’ति पातुब्भवन्ति। ‘‘ततो’’ति अयतो। ‘‘गन्तब्बा’’ति पटिसन्धिग्गहणवसेन उपपज्‍जितब्बा। ‘‘गच्छन्ती’’ति पवत्तन्ति। ‘‘तिरो’’ति तिरियतो। ‘‘अञ्छिता’’ति गता पवत्ता, आयता वा। ‘‘समानजातिताया’’ति तिरच्छान गतजाति वसेन समानजाति भावेन। ‘‘युवन्ती’’ति मिस्सी भवन्ति। ‘‘सुखसमुस्सयतो’’ति सुखसमुदायतो। ‘‘दिब्बन्ती’’ति विज्‍जोतन्ति। ‘‘इति कत्वा’’ति इति वचनत्थं कत्वा उपरिदेवा सुराति वुच्‍चन्तीति योजना। ‘‘वेपचित्तिपहारादादयो’’ति वेपचित्ति असुरिन्द पहारादअसुरिन्दादिके देवासुरे। ‘‘सुरप्पटि पक्खा’’ति तावतिंसादेवप्पटिपक्खा। ‘‘सुरसदिसा’’ति तावतिंसादेव सदिसा। ‘‘वेमानिकपेते’’ति वेमानिक नामके पेते। ‘‘विनिपातिके’’ति विनिपातिक नामके दुग्गत देवजातिके। तेसं पवत्ति उपरि ‘विनिपातिकासुरानञ्‍चा’ति पदे आवि भविस्सति। ‘‘तेपी’’ति लोकन्तरिक नेरयिक सत्तापि। ‘‘कालकञ्‍चिकपेते’’ति कालकञ्‍चिक नामके पेते। एवं कथावत्थु पाळियं आगता वेस्सभु आदयो यमराजानोपनाति सम्बन्धो। वेस्सभू च नोत्ति च सोमो च यमो च वेस्सवणो च इति इमे पेत्ति राजानो। ‘‘रज्‍ज’’न्ति राजभावं राजकिच्‍चं। ये च यक्खरक्खसा नाम करोन्ता विचरन्तीति सम्बन्धो। ‘‘कुरूरकम्मकारिनो’’ति लुद्दकम्मकारिनो। ‘‘रेवति विमाने’’ति रेवति विमान वत्थुम्हि। ‘‘इतो’’ति मनुस्स लोकतो, सुगतिभवतो वा। तेहि यक्ख रक्खसा नाम भूमट्ठकापि सन्ति, आकासट्ठकापि। ‘‘नानाकम्मकारणायो’’ति द्वत्तिंस विधानि कम्मकरण किच्‍चानि। तेसम्पि निरयपालानन्ति सम्बन्धो। ‘‘तिस्सन्‍नं’’ति तिस्सन्‍नं अपायभूमीनं। अपायभूमि।
उस्सितो मनो एतेसन्ति वा, उस्सन्‍नो मनो एतेसन्ति वा, द्विधाविग्गहो। ‘‘उस्सितो’’ति उग्गतो। ‘‘उस्सन्‍नो’’ति विपुलो। कस्मा तिक्खतर चित्ता होन्तीति वुत्तन्ति आह ‘‘परिपुण्णानं’’तिआदिं। पुब्बवाक्ये अनन्त चक्‍कवाळसाधारण वसेन वुत्तत्ता पुन ‘‘इमस्मिं’’तिआदि वुत्तं। वत्तब्बं नत्थि। इधेव सब्बञ्‍ञु बुद्धादीनं उप्पन्‍नतोति अधिप्पायो। ‘‘अधिग्गण्हन्ती’’ति अधिकं कत्वा गण्हन्ति। ‘‘सूरा’’ति पापकल्याण कम्मेसु सूरचित्ता। ‘‘सतिमन्तो’’ति विपुलस्सतिका। ‘‘इध ब्रह्मचरियवासो’’ति इधेव सिक्खत्तयपूरण सङ्खातस्स ब्रह्मचरियवासस्स अत्थिता। ‘‘मरियादधम्मेसू’’ति लोकचारित्त धम्मेसु। ‘‘धतरट्ठो’’ति धतरट्ठो महाराजा। एवं विरुळ्हकोतिआदीसु। ‘‘गन्धरुक्खाधि वत्था’’ति गन्धरुक्खेसु अज्झावुत्था। ‘‘कुम्भण्डा’’ति कुवुच्‍चति पथवी। पथवि गतानि रतनभण्डानि येसं तेति विग्गहो। ‘‘दानवरक्खसा’’ति दनुनामदेवधीताय अपच्‍चन्ति अत्थेन दानव नामका रक्खसा। अवरुज्झन्ति अन्तरायं करोन्तीति अवरुद्धका। ‘‘विगच्छरूपो’’ति विपन्‍नवण्णो। ‘‘निहीनकम्मकता’’ति निहीनानिपापकम्मानि कत्वा आगता। काचिगन्धप्पियो जायन्तीति सम्बन्धो। यागन्धप्पियो जोगिनीति च वुच्‍चन्ति, जुण्हाति च वुच्‍चन्तीति सम्बन्धो। ‘‘अभिलक्खितरत्तीसू’’ति अभिञ्‍ञातरत्तीसु। उपोसथरत्तीसूति वुत्तं होति। ‘‘गोचरप्पसुतकाले’’ति गोचरत्थाय विचरितकाले। ‘‘जुतिअत्थेना’’ति विज्‍जोतनट्ठेन। वसूनि धनानि धारेन्तीति वसुन्धरा। वसुन्धरा च ते देव यक्खा चाति विग्गहो। ‘‘नागात्वेव वुच्‍चन्ती’’ति पाळियं नागेसु सङ्गय्हन्तीति अधिप्पायो। ‘‘या’’ति या भुम्मदेवयक्ख जातियो। ‘‘यासं’’ति यासं भुम्मदेव यक्खजातीनं। ‘‘कीळापसुतवसेना’’ति बोधिसत्तानञ्‍च बुद्धानञ्‍च अच्छरिय धम्मजातकाले उग्घोसन कीळाकम्मवड्ढनवसेन। ‘‘यासञ्‍च मन्तपदानी’’ति यासं निग्गह पग्गहपूजनादि वसेन पवत्तानि मन्तपदानि। ‘‘तेसू’’ति + तेसु चतूसु अवरुद्धकेसु। ‘‘कीळासोण्डवसेना’’ति कीळाधुत्तवसेन। ‘‘घाससोण्डवसेना’’ति खादनभुञ्‍जन धुत्तवसेन। सोणो वुच्‍चति सुनखो। ‘‘सत्ते’’ नेरयिके वा पेतेवा। ‘‘कामञ्‍च होती’’ति किञ्‍चापि होतीति अत्थो। ‘‘निबन्धनोकासो’’ति निच्‍चसम्बन्धनोकासो। ‘‘समुदागतेसू’’ति परम्परतो आगतेसु। ‘‘देवराजट्ठानेसू’’ति इमस्मिं चक्‍कवाळे तावतिंसाभवने देवराजट्ठानेसूति अधिप्पायो। ‘‘पाळियं एवा’’ति दीघनिकाये जनवसभसुत्तपाळियं एव। यच्छन्ति नियच्छन्ति एत्थाति यामो। ‘‘नियच्छन्ती’’ति अञ्‍ञमञ्‍ञं इस्सामच्छरिय मूलकेहि कलहभण्डनादीहि विगच्छन्तीति अत्थो। ‘‘तं सहचरितत्ता’’ति तेन याम नामकेन इस्सरदेवकुलेन निच्‍चकालं सह पवत्तत्ता। ‘‘वसं वत्तेन्ती’’ति इच्छं पूरेन्तीति वुत्तं होति।
‘‘पुरे’’ति सम्मुखट्ठाने। तं पन ठानं उच्‍चट्ठानं नाम होतीति आह ‘‘उच्‍चेठाने’’ति। ‘‘सहस्सो ब्रह्मा’’तिआदीसु अत्तनो सरीरोभासेन सहस्सं चक्‍कवाळ लोकं फरन्तो सहस्सोनामाति अट्ठकथायं अधिप्पेतं। कुलदेवतायो नाम कुल परम्पर पूजित देवतायो नाम। ‘‘उपट्ठहन्ती’’ति युत्तट्ठाने देववत्थु देवमालकानि कत्वा समये समये तत्थ गन्त्वा गन्धमालादीहि पूजेन्ति, वन्दन्ति, थोमेन्ति, वरं पत्थेन्तीति अत्थो। ‘‘उपट्ठका एवसम्पज्‍जन्ती’’ति उपट्ठकमत्तावहोन्तीति अधिप्पायो। ‘‘कस्सची’’ति कस्सचि हेट्ठिमस्स। ‘‘तत्था’’ति तासु ब्रह्मभूमीसु। पुन ‘‘तत्था’’ति तस्मिं दुतीयतले। ‘‘आभा’’ति सरीराभा। निच्छरन्ति अङ्गपच्‍चङ्गेहि निग्गच्छन्ति। ‘‘अचल सण्ठिता’’ति दुतीय तले विय चलिता न होति। अथ खो अचल सण्ठिता। ‘‘तेसं’’ति तेसंवादीनं पाठे। ब्रह्मपारिसज्‍जातिआदिकं नामं नसिद्धंति योजना। ‘‘इञ्‍जनजातिकेही’’ति चलनजातिकेहि। ‘‘हेट्ठिमतलानं इञ्‍जितं पुञ्‍ञप्फलं अत्थीति सम्बन्धो। ‘‘आनेञ्‍ज जातिकेना’’ति अचलनजातिकेन उपेक्खाझानेन निब्बत्तानं चतुत्थतलानं। ‘‘केनचि अन्तरायेना’’ति तेजोसंवट्टादिकेन अन्तरायेन। ‘‘एत्थपी’’ति एतस्मिं चतुत्थतलेपि। ‘‘आयु वेमत्तताया’’ति आयुप्पमाणनानत्तस्स। ‘‘ओळारिकानं’’ति इदं पकतिया ओळारिक सभावताय वुत्तं। न सुखुमानं अत्थिताय। नत्थि विहञ्‍ञनं एतेसन्ति अविहा। किं विहञ्‍ञनं नामाति आह ‘‘समथविपस्सना कम्मेसु अविप्फारिकता पत्ती’’ति। चित्तस्स अविप्फारता पज्‍जनं नाम नत्थीति वुत्तं होति। ‘‘पसाद दिब्ब धम्म पञ्‍ञा चक्खूही’’ति ‘पसाद चक्खु, दिब्बचक्खु, धम्मचक्खु, पञ्‍ञा चक्खू, हि। तत्थ पसादचक्खु एव इध दिब्बचक्खूतिपि वुच्‍चति। ‘‘धम्म चक्खू’’ति हेट्ठिममग्गञ्‍ञाणं। ‘‘पञ्‍ञा चक्खू’’ति विपस्सना ञाणपच्‍चवेक्खनाञाणेहि सद्धिं अवसेसं सब्बञ्‍ञाणं। ‘‘रूपीनं सत्तानं’’ति रूपकायवन्तानं सत्तानं। ‘‘कनिट्ठभावो’’ति अप्पतरभावो। ‘‘अनागामिमग्गट्ठस्सपि पटिक्खेपो’’ति सकदागामिभावेठत्वा भावेन्तस्सेव अनागामिमग्गो उप्पज्‍जति। नो अञ्‍ञथाति आह ‘‘सकदागामीनं पटिक्खेपेना’’तिआदिं।
भूमिचतुक्‍कं निट्ठितं।
१४४. भवन्तरे ओक्‍कमन्ति एतायाति ओक्‍कन्तीति पियुज्‍जति। ‘‘सोतरहितो’’ति पसादसोतरहितो। एवं सेसेसुपि। ‘‘आसित्तकादिभावेना’’ति आसित्तकपण्डकादि भावेन। ‘‘द्वीहि ब्यञ्‍जनेही’’ति द्वीहि निमित्तेहि। ‘‘विबच्छवचनो’’ति विपन्‍नवचनो। ‘‘वत्थु विपन्‍नस्सा’’ति एत्थ ‘‘वत्थू’’ति सम्भार चक्खु वुच्‍चति। तस्स आदितो पट्ठाय विपन्‍नत्ता तेन समन्‍नागतो पुग्गलो वत्थुविपन्‍नोति वुच्‍चति। ‘‘तस्स तस्सा’’ति चक्खुसो तादिकस्स ।‘‘पसूतियं येवा’’ति विजायमानकालेयेव। ‘‘पञ्‍ञावेय्यत्तियभावस्सा’’ति एत्थ ब्यत्तस्स भावो वेय्यत्तियं। ‘‘ब्यत्तस्सा’’ति फरणञ्‍ञाणस्स पुग्गलस्स। पञ्‍ञा सङ्खातं वेय्यत्तियं अस्साति विग्गहो। द्विहेतुक तिहेतुकानंपि न सक्‍का नियमेतुन्ति सम्बन्धो। कथं न सक्‍काति आह ‘‘मातुकुच्छिम्हि विपत्ति नाम नत्थी’’ति। कतमेसं विपत्तीति। उप्पन्‍नानम्पि चक्खु सोतानं विपत्ति। केनकारणेन विपत्तीति। परूपक्‍कमेनवा मातुया विसम पयोगेन वा नानाबाधेन वा विपत्तीति योजना। धातुपाठे यक्ख पूजायंति पठितत्ता ‘‘पूजनीयट्ठेना’’ति वुत्तं। एतेन यक्खितब्बा पूजितब्बा यक्खाति दस्सेति। ये पन किच्छजीविकपत्ता विचरन्ति, ते भूमस्सिता नाम होन्तीति योजना। ‘‘भूमिस्सिता’’ति पाठे भूमियं सिता निस्सिताति इममत्थं दस्सेतुं ‘‘पुञ्‍ञनिब्बत्तस्सा’’तिआदि वुत्तं। ‘‘विरूपा हुत्वा’’ति ते वण्णतोपि दुब्बण्णा होन्ति। सण्ठानतोपि दुस्सण्ठाना। जीविकतोपि किच्छजीविकातिआदिना विपन्‍नरूपा हुत्वा। ‘विवसा हुत्वा निपतन्ती’ति विनिपातिकातिपि वदन्ति। विवसाति च अत्तनो वसेन इच्छाय विनाति अत्थो। ‘‘विवित्तट्ठानेसू’’ति जनविवित्तेसु ठानेसु। परियेसित्वा वा जीवितं कप्पेन्ति। पीळेत्वा वा जीवितं कप्पेन्ति। तासेत्वा पीळेत्वा वा जीवितं कप्पेन्तीति योजना। ‘‘वेमानिकपेतापी’’ति अत्तनो पुञ्‍ञनिब्बत्तं दिब्बविमानं येसं अत्थि, ते वेमानिका। ते पन पुञ्‍ञापुञ्‍ञमिस्सक कम्मेन निब्बत्तत्ता केचि दिवा दिब्बसुखं अनुभवन्ति, रत्तिं पेतदुक्खं। केचि रत्तिं दिब्बसुखं अनुभवन्ति, दिवा पेतदुक्खन्ति। परेहि दत्तं दिन्‍नं पुञ्‍ञप्फलं उपनिस्साय जीवन्तीति परदत्तूपजीविनो। ‘‘परेहि दिन्‍नं पुञ्‍ञप्फलं’’ति ञातकेहि पुञ्‍ञं कत्वा इदं मे पुञ्‍ञं पेतानं कालङ्कतानं ञातीनं देधीति एवं दिन्‍नं पुञ्‍ञप्फलं। ‘‘सकलचक्‍कवाळपरियापन्‍ना एकभूमका’’ति यथा तावतिंसाभूमि नाम सब्ब चक्‍कवाळेसुपि अत्थि। सब्बापि दिब्बेन वस्ससहस्सेन एकआयु परिच्छेदो होति। इमस्मिं चक्‍कवाळे वत्तब्बं नत्थि। न तथा निरयेसु वा तिरच्छान योनियं वा पेत्तिविसयेवा असुरकायेवा मनुस्सेसुवा भुम्मदेवेसु वा एकपरिच्छेदो नाम अत्थि। चतुन्‍नं अपायानं आयुप्पमाण गणनाय नियमो नत्थीति वुत्तं, न नु ब्रह्म संयुत्ते कोकालिकं भिक्खुं आरब्भ भगवता वुत्तो दसन्‍नं निरयानं विसुं विसुं अत्थीति। सच्‍चं अत्थि। ते पन दसनिरया अवीचिनिरये परियापन्‍ना हुत्वा तस्स पदेसमत्ता होन्ति। न तेहि पदे समत्तेहि सकलो अवीचिनिरयो नियतायु परिमाणोति सक्‍का वत्तुं। अपि च सोपि तेसं आयुपरिच्छेदो अवीचिभूमिया नियामेन सिद्धो न होति। तेन तेन कम्मविसेसेनेव सिद्धो। तस्मा यं वुत्तं ‘‘तत्थ येभूय्येन कम्मप्पमाणत्ता’’ति, तं सु वुत्तं होति। तेनाह ‘‘तत्थ निरयेसू’’तिआदिं। ‘‘एवं सन्ते’’ति न इतर दीपवासीनं आयुकप्पस्स आरोहणञ्‍च ओरोहणञ्‍च अत्थीति वुत्ते सतीति अत्थो। समाचारो नाम दससुचरितानि। विसमाचारो नाम दसदुच्‍चरितानि। तेसं निस्सन्दभूता सम्पत्तिविपत्तियोति सम्बन्धो। ‘‘तेसं पी’’ति इतर दीपवासीनंपि। सो एवपरिच्छेदोति आपज्‍जति। न च सक्‍का तथा भवितुं। आदिकप्पकाले सब्बेसम्पि चतुदीप वासीनं असङ्ख्येय्यायुकता सम्भवतोति। अथ इतरदीपवासीनम्पि आयुकप्पस्स आरोहणं ओरोहणञ्‍च अत्थि। एवं सति, एतरहिपि तेसं आयुकप्पो जम्बुदीपवासीनं आयुकप्पेन एकगतिको सियाति चोदना। निस्सन्दमत्तत्तातिआदि परिहारो। नत्थि इदं मम इदं ममाति पवत्ता पाटिपुग्गलिकतण्हा एतेसन्ति ‘‘अममा’’। ‘‘अपरिग्गहा’’ति पुत्तदारादिपरिग्गहरहिता। ‘‘उपरिमे चातुमहाराजिके’’ति आकासट्ठकचातुमहाराजिके। दिवे देवलोके सिद्धानि दिब्बानि। ‘‘याव निमिराजकाला’’ति याव अम्हाकं बोधिसत्तभूतस्स निमिरञ्‍ञो उप्पन्‍नकाला। कस्स पबुद्धो पुरिमे अन्तरकप्पे उप्पन्‍नो। निमिराजा पन इमस्मिं अन्तर कप्पे उप्पन्‍नो। ‘‘मनुस्स लोकेहि पञ्‍ञासवस्सानि चातुमहाराजिके एकोदिब्बरत्तिदिवो होती’’तिआदि अभिधम्मे धम्म हदय विभङ्गे आगतनयेन वुत्तो। चतुग्गुणवचने। ‘‘उपरिमानं’’ति उपरिमानं देवानं। एकं वस्ससहस्सं आयुप्पमाणं होतीति सम्बन्धो। ‘‘द्वे’’ति द्वे वस्ससहस्सानि। ‘‘अट्ठा’’ति अट्ठवस्ससहस्सानि। ‘‘हेट्ठिमानं’’ति हेट्ठिमानं देवानं। ‘‘उपरिमानं’’ति उपरिमानं देवानं। यामे एको रत्तिदिवोतिआदिना योजेतब्बं। ‘‘चत्तारी’’ति मनुस्सलोके चत्तारि वस्ससतानि। एवं सेसेसु। ‘‘आदिअन्त दस्सनवसेना’’ति चातुमहाराजिके मनुस्सवस्सगणना दस्सनं आदिदस्सनं नाम। इदानि वसवत्तियं मनुस्सवस्सगणना दस्सनं अन्त दस्सनं नाम।
न अतिदुब्बलंति नातिदुब्बलं। ‘‘तं’’ति तं अवितक्‍क अविचारमत्तझानं। ‘‘भूमन्तरे’’ति पथमज्झानभूमितो अञ्‍ञिस्सं दुतीयज्झानभूमियं। कप्पवचने। कप्पीयति वस्स, उतु, मास, पक्ख, रत्ति, दिवा, दिवसेन परिच्छिज्‍जीयतीति कप्पो। कप्पीयन्ति वा नानाधम्मप्पवत्तियो अतीता दिवसेन परिच्छिज्‍जीयन्ति एतेनाति कप्पो। कालो। महन्तो कप्पोति महाकप्पो। वस्सानं सतभागेहिपि सहस्सभागेहिपि सतसहस्सभागेहिपि सङ्खातुं असक्‍कुणेय्योति असङ्ख्येय्यो। एकस्स असङ्ख्येय्यस्स अन्तरे दिस्समानो कप्पो अन्तरकप्पो। सत्तानं नानाआयुपरिच्छेदो आयुकप्पो। सो पन मनुस्सानं दसवस्सायुककाले दसवस्सेन परिच्छिन्‍नो। नेवसञ्‍ञा देवानं निच्‍चकालं चतुरासीति कप्पसहस्सेहि परिच्छिन्‍नो। अन्तरकप्पो नाम चूळकप्पा वुच्‍चन्तीति सम्बन्धो। वीसतिप्पभेदा चूळकप्पा वुच्‍चन्तीति केचि वदन्तीतिआदिना योजना। ‘‘ये’’ति ये चतुसट्ठियादिभेदा अन्तरकप्पा। ‘‘यथाविनट्ठं’’ति विनट्ठप्पकारेन विनट्ठप्पकतिया। वड्ढमानो कप्पो विवट्टो। ‘‘यथाविवट्टं’’ति विवट्टप्पकारेन विवट्टप्पकतिया। अच्‍चयेन अतिक्‍कमनेन। हरणेन अपनयनेन। ‘‘तत्था’’ति तस्मिं कप्पवचने। अट्ठकथायं वुत्तत्ताति सम्बन्धो। ‘‘तेजेना’’ति अग्गिना। ‘‘संवट्टती’’ति विनस्सति तदा। ‘‘हेट्ठा’’ति हेट्ठालोको। ‘‘चतुसट्ठिवारेसू’’ति निद्धारणे भुम्मवचनं।
गाथासु। ‘‘सत्तसत्तग्गिनावारा’’ति सत्तसत्तवारा अग्गिना विनस्सन्ति। अथवा, भुम्मत्थे पच्‍चत्तवचनं। सत्तसुसत्तसुवारेसु लोको अग्गिना विनस्सतीति योजना। तेनाह ‘‘अट्ठमे अट्ठमे’’ति। ‘‘दका’’ति उदकेन। अट्ठमे अट्ठमेवारे लोको दकेन विनस्सतीति योजना। यदा चतुसट्ठिवारा पुण्णा, तदा एको वायुवारो सिया। तत्थ ‘‘तदा’’ति तस्मिं चतुसट्ठिवारे। ‘‘विवट्टमानं’’ति सण्ठहमानं। ‘‘विवट्टती’’ति सण्ठहति। ‘‘संवट्टमानं’’ति विनस्समानं। ‘‘संवट्टती’’ति विनस्सति। ‘‘द्वे असङ्ख्येय्यानी’’ति अड्ढद्वयं एकं असङ्ख्येय्यन्ति कत्वा उपचारेन वुत्तं। यथातं-आभस्सरानं अट्ठकप्पानीति। ‘‘उपड्ढेना’’ति उदकवारे हेट्ठिमभूमीसु उदकेन विनस्समानासु दुतीयज्झानभूमि न ताव विनस्सति। संवट्टकप्पेपि चिरकालं तिट्ठतेयेव। इदं सन्धाय वुत्तं। सब्बञ्‍चेतं लब्भमानत्ता वुत्तं। असङ्ख्येय्यकप्पं सन्धाय वुत्तन्ति। इदमेव पमाणन्ति।
पटिसन्धिचतुक्‍कं निट्ठितं।
१४५. कम्मचतुक्‍के। ‘‘जनेती’’ति अजनितं जनेति। पातुभावेति। ‘‘उपत्थम्भती’’ति जनितं उपत्थम्भति। चिरट्ठितिकं करोति। ‘‘उपपीळेती’’ति जनितं उपपीळेति, परिहापेति। ‘‘उपघातेती’’ति उपच्छिन्दति। ‘‘कटत्ता रूपानं’’ति कटत्तानामकानं कम्मजरूपानं। ‘‘कम्मपथपत्तावा’’ति एत्थ पटिसन्धिजनेन सति, सब्बम्पि कम्मं कम्मपथपत्तं नाम होतीति दट्ठब्बं। विपच्‍चित्थाति विपक्‍कं। विपक्‍कं विपाकं येसन्ति विपक्‍क विपाका। उपत्थम्भमाना पवत्तति। सयंपि पच्‍चयलाभे सतीति अधिप्पायो। ‘‘अलद्धोकासस्सा’’ति इदं निदस्सन मत्तं। लद्धोकासस्सपि उपत्थम्भनं नाम इच्छितब्बमेव। अञ्‍ञं अकुसलकम्मं ओकासं लभतीति योजना। ‘‘चायं’’ति चे अयं। ‘‘कालङ्करिया’’ति कालंकरेय्य। ‘‘अस्सा’’ति इमस्स पुग्गलस्स। ‘‘पसादितं’’ति पसन्‍नं। ‘‘पदूसितं’’ति पदुट्ठं। पुब्बे ‘मरणासन्‍न काले’ति वुत्तत्ता इध ‘पवत्तिकालेपी’ति वुत्तं। ‘‘एतं’’ति कम्मन्तरस्स उपत्थम्भनं। ‘‘जीवितपरिक्खारे’’ति जीवितपरिवारे पच्‍चये। ‘‘समुदानेत्वा’’ति समाह रित्वा ।‘‘एत्था’’ति उपत्थम्भक कम्मट्ठाने। खन्धसन्तानस्स उपब्रूहनन्ति सम्बन्धो। ‘‘वुत्तनयेना’’ति ‘जीवितन्तराये अपनेत्वा’तिआदिना वुत्तनयेन। खन्धसन्तानस्स चिरतरप्पवत्तिन्ति सम्बन्धो। ‘‘वुत्तप्पकारा’’ति ‘विपच्‍चितुं अलद्धोकासावा विपक्‍क विपाका वा सब्बापि कुसला कुसल चेतना’ति एवं वुत्तप्पकारा। ‘‘दुब्बलतरं कत्वा वा विबाधमाना’’ति उपपीळक कम्मकिच्‍चं वुत्तं। ‘‘जनक कम्मस्स दुब्बल आयूहनकाले’’ति समुच्‍चयनकाले। ‘‘विहत सामत्थियं’’ति विनासितसत्तिकं। ‘‘महेसक्खेसू’’ति महानुभावेसु। ‘‘उपत्थम्भकम्पि तब्बिपरियायेन वेदितब्बं’’ति उपपीळक कम्मतो विपरियायेन वेदितब्बं। ‘उपरिभूमि निब्बत्तकम्पि समानं हेट्ठाभूमियं निब्बत्तेती’तिआदीसु ‘हेट्ठाभूमि निब्बत्तकम्पि समानं उपरिभूमियं निब्बत्तेती’तिआदिना वत्तब्बन्ति अधिप्पायो। अजातसत्तुराजवत्थुम्हि तस्स रञ्‍ञो पितुघातकम्मं महाअवीचिनिरये निब्बत्तनकम्पि समानं पच्छा बुद्धु पट्ठान कम्मेन बाधीयमानं विहतसामत्थियं हुत्वा तं उस्सदनिरये निब्बत्तेति। खन्धसन्तानस्स विबाधनं नाम सत्तस्स दुक्खुप्पत्ति करणन्ति सम्बन्धो। कथं गोमहिंसादीनं पुत्तदारञातिमित्तानञ्‍च विपत्तिकरणं तस्स सत्तस्स उपपीळक कम्मकिच्‍चं भवेय्य। अञ्‍ञोहि सो पुग्गलो, अञ्‍ञे गोमहिंसादयो। न च अञ्‍ञेन कतं कम्मं अञ्‍ञेसं सत्तानं दुक्खुप्पत्तिं वा सुखुप्पत्तिं वा करेय्याति चोदना। दुविधन्तिआदिना तं विस्सज्‍जेति। आनन्द सेट्ठिवत्थुम्हि। सोसेट्ठि महामच्छरियो अहोसि। अञ्‍ञेपि दानं देन्ते नीवारेसि। सो ततो चवित्वा एकस्मिं गामके एकिस्सा इत्थियाकुच्छिम्हि जातो। तस्स जातकालतो पट्ठाय तस्स पापकम्मेन मातरं आदिं कत्वा सकलगामिकानं जनानं दुक्खुप्पत्ति होतीति धम्मपद अट्ठकथायं वुत्तं। तस्मा निस्सन्दफलवसेन अञ्‍ञेन कतं कम्मं अञ्‍ञेसं सत्तानं दुक्खुप्पत्तिं वा सुखुप्पत्तिं वा करोति येवाति दट्ठब्बं। [‘‘कम्मजसन्तति सीसेसू’’ति पटिसन्धिकालतो पट्ठाय उप्पन्‍ना एकेका कम्मजरूपसन्तति नाम अत्थि। सा पच्छा अपरापरं तादिसाय कम्मजरूपसन्ततिया पवत्तत्थाय सीसभूतत्ता सन्तति सीसन्ति वुच्‍चति। यं किञ्‍चि एकं वाकम्मजसन्तति सीसं। द्वे वाकम्मजसन्तति सीसानि ]। विसुद्धिमग्गपाठे। ‘‘तदेवा’’ति तं उपघातक कम्ममेव। ‘‘इध चा’’ति इमस्मिं अभिधम्मत्थसङ्गहे। ‘‘इमस्स पी’’ति इमस्स उपघातक कम्मस्सपि। दुट्ठगामणि रञ्‍ञो वत्थुम्हि च सोणत्थेर पितुनो वत्थुम्हि च तेसं मरणासन्‍नकाले पथमं दुग्गति निमित्तानि उपट्ठहन्ति। पच्छा रञ्‍ञो एकं पुब्बकतं कल्याण कम्मं अनुस्सरन्तस्स थेरपितु च तङ्खणे एव एकं कल्याण कम्मं करोन्तस्स तानि दुग्गति निमित्तानि अन्तरधायन्ति। सग्गनिमित्तानि पातुब्भवन्ति। उभोपि चवित्वा सग्गे निब्बत्तन्तीति। कुसला कुसल कम्मानं खयं करोतीति कुसला कुसल कम्मक्खयकरो। ‘‘आयु कम्मेसु विज्‍जमानेसू’’ति तस्स सत्तस्स आयु परिच्छेदो च परियन्त गतो न होति, कम्मानुभावो च परिक्खीणो न होति। एवं आयु कम्मेसु विज्‍जमानेसु। ‘‘अपराध कम्मस्सा’’ति मातापितूसुवा धम्मिकसमण ब्राह्मणेसु वा अपरज्झनवसेन कतस्स अपराधकम्मस्स। ‘‘सो पना’’ति मज्झिमट्ठकथावादो पन। ‘‘अरुच्‍चमानो विया’’ति अनिच्छियमानोविय। ‘‘सो’’ति मज्झिमट्ठकथा वादो। ‘‘तत्थ पना’’ति मज्झिमट्ठकथायं पन। ‘‘सब्बञ्‍चेतं’’ति सब्बञ्‍च एतं सुत्तवचनं, वसेन वुत्तन्ति सम्बन्धो। अनिच्छन्तेहि टीका चरियेहि। ‘‘विपाकं पटिइच्छितब्बो’’ति विपाकं पटिच्‍च इच्छि तब्बो। एत्थ ‘‘विपाकं’’ति कम्मनिब्बत्तक्खन्ध सन्तानं वुच्‍चति। तस्स जनकं कम्मं जनक कम्मन्ति वुच्‍चति। तस्सेव खन्धसन्तानस्स उपत्थम्भकं तस्सेव उपपीळकं तस्सेव उपघातकं कम्मं उपघातक कम्मन्ति वुच्‍चतीति अधिप्पायो। ‘‘साकेत पञ्हे’’ति विपाकुद्धारे आगते साकेत पञ्हे। धम्मदिन्‍नाय नाम उग्गसेन रञ्‍ञो देविया वत्थुम्हि सादेवी पुब्बे एकं अजं घातेसि, तेन कम्मेन अपायेसु पतित्वा पच्छा पवत्ति विपाकवसेन बहूसु भवेसु अजसरीरे लोमगणनामत्तं अत्तनो सीसच्छेदन दुक्खं अनुभोसीति। ‘‘सा पना’’ति सा एका पाणातिपात चेतना पन। महामोग्गलान वत्थु नाम पञ्‍चसत चोरानं थेरस्स घात न वत्थु । थेरोहि अत्तना पुब्बकतेन उपच्छेदक कम्मेन चोरघातनं लभित्वा परिनिब्बुतो। सामावतिदेवी च वग्गुमुदानदितीरवासिनो पञ्‍चसत भिक्खू च अत्तनो पुब्बकतेहि उपच्छेदक कम्मेहि तादिसं परूपक्‍कमं लभित्वा सग्गेसु निब्बत्ता। दुस्सिमारो नाम ककुसन्ध बुद्धकाले मारदेव पुत्तो वुच्‍चति। कलाबुराजानाम खन्ति वादिता पसस्स घातको वुच्‍चति। ते पन तङ्खणे अत्तना कतेन उपच्छेदक कम्मेन तङ्खणे एव चवित्वा अवीचिम्हि निब्बत्ता। तत्थ पुरिम वत्थूसु उपच्छेदक कम्मं उपच्छिन्दन मत्तं करोति। न अत्तनो विपाकं देति। पच्छिमवत्थूसु पन उपच्छिन्दनञ्‍च करोति, विपाकञ्‍च देतीति। विभावनिपाठे। ‘‘उपच्छेदन पुब्बकं’’ति उपच्छेदन पुब्बकं विपाकं जनेतीति योजना। कम्मन्तरस्स विपाकं उपच्छिन्दित्वाव अत्तनो विपाकं जनेतीति अधिप्पायो। तत्थ ‘‘अत्तनो विपाकं जनेती’’ति इध कदाचि जनेति, कदाचि न जनेतीति एवं विभागस्स अकतत्ता ‘‘तं न सुन्दरं’’ति वुत्तं। तेनाह ‘‘इध पुब्बकतेना’’तिआदिं। ‘‘अट्ठकथासुयेव आगतत्ता’’ति तेसु वत्थूसु तेजना उपच्छेदक कम्मेन मरन्तीति एवं वत्वा आगतत्ता। विपाकं निब्बत्तेतीति विपाक निब्बत्तकं। तस्स भावो विपाक निब्बत्तकत्तं। विपाक निब्बत्तकत्तस्स अभावोति विग्गहो।
जनकचतुक्‍कं निट्ठितं।
१३६. ‘‘निकन्ति बलेन वा पटिबाहियमानं विपाकं न देती’’ति झानलाभिनो हुत्वापि मरणकाले उप्पज्‍जितुं निकन्तिया सति, तं झानं विपाकं न देतीति अधिप्पायो। ‘‘एकस्सा’’ति एकस्स पुग्गलस्स। ‘‘तेसं’’ति महग्गतकम्म आनन्तरिय कम्मानं। अन्तिम जवनवीथियं कतं नाम वत्थु दुब्बलत्ता सयम्पि दुब्बलं होति। पटिसन्धिं न जनेति। तेनाह ‘‘अन्तिम जवनवीथितो पुब्बभागे आसन्‍ने कतं’’ति। इदञ्‍च कम्मसामञ्‍ञ वसेन वुत्तं। कम्मविसेसे पन सति, न देतीति न वत्तब्बन्ति दस्सेतुं ‘‘मिच्छादिट्ठिकम्मं पना’’तिआदि वुत्तं। कतं आसन्‍न कम्मं नामाति गहेतब्बन्ति योजना। पाळिपाठे। अस्सपुग्गलस्स मरणकालेवा सम्मादिट्ठि समत्ता समादिन्‍ना, मिच्छादिट्ठि समत्ता समादिन्‍नाति योजना। परतो परिपुण्णं आगमिस्सति। सोमनस्स जनकं परचेतना पवत्तिवसेन। सन्ताप जनकं कुक्‍कुच्‍चविप्पटिसारप्पवत्तिवसेन। इदं गरुक चतुक्‍कं नाम अनन्तरे भवे विपच्‍चनकानं कम्मानं वसेन वुत्तन्ति आह ‘‘उपपज्‍जवेदनीय कम्मानि एवा’’ति। कम्मं नाम कुसलं वा होतु, अकुसलं वा। पुनप्पुनं लद्धा सेवने सति, विपाकं देति। असति न देति। कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं उप्पन्‍नं होति चक्खु विञ्‍ञाणन्ति च, अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं उप्पन्‍नं होति चक्खु विञ्‍ञाणन्ति च, पाळियं वुत्तं। एत्थहि कतत्ताति वत्वा पुन उपचितत्ताति वचनं पुनप्पुनं वड्ढनसङ्खाते आसेवने सति एव विपाकं देतीति ञापेति। तस्मा कतमत्त कम्मत्ता कटत्ता कम्मं नामाति वुत्तेपि अनन्तरभवे विपच्‍चनक कम्मस्सेव इध अधिप्पेतत्ता पुनप्पुनं लद्धा सेवनमेव इध गहेतब्बन्ति दस्सेतुं अट्ठकथायं ‘‘पुनप्पुनं लद्धासेवनं’’ति वुत्तं।
‘‘एवञ्‍च कत्वा’’तिआदीसु। ‘‘यत्थ तं पुब्बकतं कम्मन्ति आगतं’’ति यस्मिं अट्ठकथा पदेसे तं कटत्ता कम्मं पुब्बकतं कम्मंति आगतं। ‘‘कस्मा इधा’’तिआदीसु। ‘‘इधा’’ति इमस्मिं अभिधम्मत्थ सङ्गहे। पाळियं। यं गरुकं, तं विपाकं देति। तस्मिं असति, यं बहुलं। तस्मिं असति, यं आसन्‍नं। तस्मिं असति, यं कटत्ता वा पन कम्मं, तं विपाकं देतीति अत्थो। सेसमेत्थ सुविञ्‍ञेय्यं।
सुत्तन्तपाठे। सुखवेदनं जनेतीति सुखवेदनीयं। ‘‘समत्ता’’ति सुट्ठुगहिता। ‘‘समादिन्‍ना’’ति तदत्थविवरणं। ‘‘परियत्तं’’ति समत्थं। तम्बदाधिकस्स यावजीवं बहूनि पापकम्मानि आचिण्णानि। मरण दिवसे पन सारिपुत्तत्थेरस्स धम्मदेसनं सुत्वा चवित्वा तेन आसन्‍न कम्मेन सग्गे निब्बत्ति। वातकालस्स यावजीवं बहूनि कल्याण कम्मानि आचिण्णानि। मरण दिवसेपन बुद्धसासने विपरीत सञ्‍ञं कत्वा तेन आसन्‍न कम्मेन अपाये निब्बत्ति।
गरुकचतुक्‍कं निट्ठितं।
१४७. दिट्ठधम्मचतुक्‍के। पस्सितब्बोति दिट्ठो। ‘‘धम्मो’’ति खन्धायतन धम्म समूहो। दिट्ठो धम्मोति दिट्ठ धम्मो। वत्तमानो धम्मसमूहो। यो अत्तभावोति वुच्‍चति। अत्तसङ्खातस्स दिट्ठिया परिकप्पितसारस्स भावो पवत्ति कारणन्ति कत्वाति इममत्थं दस्सेन्तो ‘‘दिट्ठ धम्मो वुच्‍चती’’तिआदिमाह। ‘‘विपाकं पटिसंवेदेती’’ति एतेन कथं कम्मसाधनं दस्सेति। पटिसंवेदन क्रियापदे विपाकन्ति कम्मपदं दिस्वा विपाकं नाम वेदितब्बं वेदनीयं। पटिसंवेदितब्बं पटिसंवेदनीयन्ति विञ्‍ञातत्ता। ‘‘उपेच्‍चा’’ति उपगन्त्वा। ‘‘उपपज्‍जित्वा’’ति उपेच्‍च पज्‍जित्वा। पापुणित्वाति अत्थो। विभावनिपाठे। ‘‘दिट्ठ धम्मतो’’ति दिट्ठ धम्मस्स। सामिअत्थे पञ्‍चमी। पाळियं वुत्तं। ‘‘एत्थही’’तिआदि पुब्बवाक्ये वुत्त नयमेव। अपरसद्दो निच्‍चं अपादाना पेक्खो। तञ्‍च अपादानं नाम अनन्तरे वुत्तपदेहि। ‘‘दिट्ठधम्मा नागतानन्तर भवेही’’ति दिट्ठधम्मतो च अनागतानन्तर भवतो चाति अत्थो। ‘‘परिवत्तो’’ति पबन्धो। अपरापरियोति वा, अपरो च अपरो च अपरापरो। अपरापरे पवत्तो अपरापरियोति अत्थो। ‘‘उपपज्‍जभवं’’ति अनागतानन्तरभवं। अहोसि कम्मे ‘‘अहोसी’’ति पदं अञ्‍ञासि कोण्डञ्‍ञोति पदेविय रुळ्हीनामपदन्ति आह ‘‘अहोसि नामकं’’ति। तं पन रुळ्हिपदं कुतोपवत्तंति आह ‘‘अहोसि कम्मं’’तिआदिं। ‘‘एवं वुत्त पाठवसेना’’ति एत्थ इध वुत्तो पाठो सा वसेसो। परिपुण्णपाठो पन अहोसि कम्मं अहोसि कम्म विपाको, अहोसि कम्मं नाहोसि कम्म विपाको, अहोसि कम्मं अत्थिकम्म विपाको, अहोसि कम्मं नत्थि कम्मविपाको, अहोसिकम्मं भविस्सति कम्म विपाको, अहोसि कम्मं न भविस्सति कम्म विपाकोतिआदिना पटिसम्भिदा मग्गे आगतो। ‘‘सा’’ति पथम जवन चेतना। ‘‘अप्पतर विपाका चाती’’ति एत्थ ‘‘इती’’ति हेतु अत्थे निपातो, तस्मा अचिरट्ठिति कत्ता दिट्ठ धम्मे एव फलं दत्वा विगच्छति, तस्मा अप्पतर विपाकत्ता अहेतुकमत्तं फलं दत्वा विगच्छतीति योजना। ‘‘पच्‍चयोति चा’’ति पच्‍चयं लद्धाति वुत्तो पच्‍चयोति च। ‘‘सो’’ति महन्तं वुत्तो पच्‍चयो। ‘‘काकवलियादीनं विया’’ति काकवलियादीनं पुग्गलानं दिट्ठवेदनीय कम्मं विय। ‘‘पाकटतरप्फलदानं’’ति सत्ताहब्भन्तरे एव सेट्ठिट्ठानप्पटि लाभादिवसेन पाकटतरप्फलदानकं कम्मविसेसं। कम्म पथजवनसन्ताने पवत्ता पथमजवन चेतना वा इतरापि पथम जवन चेतना वाति योजना। ‘‘काची’’ति एकच्‍चा पथमजवन चेतना। सेसानि दिट्ठधम्म वेदनीय कम्मानि।
उपपज्‍जकम्मे। ‘‘अत्थ साधिका’’ति सन्‍निट्ठानत्थसाधिका। पाणघातादि किच्‍चसाधिकाति वुत्तं होति। सुट्ठु निट्ठापेतीति सन्‍निट्ठापिका। ‘‘सेसानि पी’’ति सेसानि उपपज्‍ज वेदनीय कम्मानिपि। ‘‘इधा’’ति इमस्मिं मनुस्स लोके। ‘‘मिस्सककम्मानी’’ति कुसला कुसलमिस्सकानि कम्मानि। वेमानिकपेतवत्थूनि विमानवत्थु पाळियं आगतानि। ‘‘सुगतियं विपत्तिं अनुभवन्तानि वत्थूनी’’ति एत्थ ‘‘विपत्तिं’’ति चक्खु सोतादीनं अङ्ग पच्‍चङ्गानं वा विपत्तिं। नाना दुक्खुप्पत्तिभूतं वा विपत्तिं। ‘‘दुग्गतियं सम्पत्तिं’’ति महिद्धीनं नागसुपण्णादीनं सम्पत्तिं। ‘‘यथा वुत्त वत्थूही’’ति वेमानिक पेतवत्थादीहि। अट्ठकथापाठे। ‘‘तेसं सङ्कमनं नत्थी’’ति तेसं कम्मानं विपच्‍चनकाल सङ्कन्ति नाम नत्थि। ‘‘यथाठानेयेव पतिट्ठन्ती’’ति तानि दिट्ठ धम्मट्ठानादिवसेन भगवता यथा वुत्तट्ठाने एव तिट्ठन्ति। ‘‘एवं वुत्तं’’ति तेसं सङ्कमनं नत्थीतिआदिनयेन वुत्तं। ‘‘युत्तिया वा अभावतो’’ति एत्थ दिट्ठ धम्म वेदनीयस्स पटिसन्धि विपाकादि युत्तिया अभावतो।
दिट्ठधम्मचतुक्‍कं।
१४८. पाकट्ठानचतुक्‍के। ‘‘कायादीनं’’ति चोपनकायादीनं। काय विञ्‍ञत्तादीनन्ति वुत्तं होति। ‘‘अतिपातेन्ती’’ति अतिक्‍कम्म पयोगेन अभिभवित्वा पातेन्ति। तेनाह ‘‘अतिपातनञ्‍चेत्था’’तिआदिं। ‘‘अदिन्‍नं’’ति सामिकेनअदिन्‍नं परसन्तकं। अगमनीयवत्थूनि नाम अवीतिक्‍कमनत्थाय अनुपगन्तब्बानि मातुरक्खितादीनि इत्थि पुरिससरीरानि। ‘‘तस्सा’’ति परपाणस्स। ‘‘ततो’’ति परपरिग्गहित भावतो। ‘‘अच्छिन्दक चेतना’’ति परसन्तकस्स अत्तनो सन्तककरणवसेन भुसं परसन्तका भावच्छिन्दक चेतना। विलुप्पन चेतनाति वुत्तं होति। ‘‘मग्गेन मग्गप्पटिपादकस्सा’’ति अत्तनो मग्गेन परमग्ग सम्पयोजकस्स। ‘‘एत्थपी’’ति यथा अदिन्‍नादाने परपरिग्गहित सञ्‍ञिनोति दुतीयं अङ्गपदं वुत्तं। एवं एत्थपि। एत्थ वदन्ति अगमनीय वत्थु वसेन चित्तन्ति अवत्वा तस्मिं सेवन चित्तन्ति वुत्तं। तस्मा अगमनीय वत्थु सञ्‍ञिताति अवुत्तम्पि वुत्तसदिसं होतीति। न होति। न हि तस्मिन्ति वचनं सञ्‍ञाविसेस सहितं अत्थं वदति। ईदिसेसु च ठानेसु सचे सञ्‍ञापधानं होति। पाणसञ्‍ञिता, परपरिग्गहित सञ्‍ञिता,ति अङ्ग पदं विय इधपि अगमनीय वत्थु सञ्‍ञिताति दुतीयं अङ्गपदं अवस्सं वत्तब्बं होति। कस्मा, अङ्गनियमट्ठानत्ता। तेनाह ‘‘एतेना’’तिआदिं। ‘‘चतुरङ्गीकोव वुत्तो’’ति तस्स चत्तारो सम्भारा। अगमनीय वत्थु, तस्मिं सेवन चित्तं, सेवनप्पयोगो, मग्गेन मग्गप्पटिपत्ति अधिवासनन्ति। ‘‘सा’’ति भिक्खुनी। ‘‘रक्खितासु सङ्गहिता’’ति मातुरक्खित पितु रक्खितादीसु सङ्गहिता। ‘‘टीकासु पना’’ति सुत्तन्तटीकासु पन। ‘‘सा’’ति भिक्खुनी। पासण्डा वुच्‍चन्ति द्वासट्ठि दिट्ठिगतादीनि। तं वादिनो पासण्डिया नाम। तेसं धम्मो पासण्डिय धम्मो नाम। मिच्छाचारोपि दुस्सीलाय इत्थिया वीतिक्‍कमो अप्पसावज्‍जो। ततो गोरूप सीलिकाय महासावज्‍जो। ततो सरणङ्गताय, पञ्‍च सिक्खा पदिकाय, सामणेरिया, पुथुज्‍जन भिक्खुनियातिआदि। अट्ठकथा पाठे। ‘‘एत्था’’ति इमस्मिं अकुसलकायकम्मे। ‘‘न गहितं’’ति थेरेन वा अट्ठकथाचरियेहि वा न गहितं। सुरञ्‍च मेरयञ्‍च पिवन्ति एतेनाति सुरामेरय पानं। तदज्झोहरण चेतना कम्मं। ‘‘सब्ब लहुको’’ति सब्बेसं सुरापान कम्म विपाकानं मज्झे यो विपाको लहुकतरो, पवत्तिविपाकमत्तोति वुत्तं होति। ‘‘उम्मत्तकसंवत्तनिको’’ति उम्मत्तभाव संवत्तनिको। ‘‘पञ्‍चपी’’ति सुरापान कम्मेन सह पञ्‍चपि। मूलटीका वचने। ‘‘तस्सा’’ति सुरापान कम्मस्स। पटिसम्भिदा मग्गटीकायं इमस्स वाक्यस्स संवण्णनायं वुत्तन्ति सम्बन्धो। तत्थ ‘‘तब्बि रमणादयो चा’’ति ततो सुरापानतो विरमणादयो च। ‘‘मदस्सा’’ति मज्‍जनस्स। ‘‘अपुञ्‍ञपथस्सा’’ति अकुसल कम्म पथस्स। ‘‘तब्बिरति पी’’ति ततो सुरापानतो विरतिपि। ‘‘निम्मदताया’’ति मज्‍जनरहित भावस्स। ‘‘सा’’ति निम्मदता। ‘‘पुञ्‍ञपथस्सा’’ति कुसलकम्म पथस्स। ‘‘इती’’ति तस्मा। ‘‘तानी’’ति सुरापान कम्मतब्बिरति कम्मानि। ‘‘न इतरं’’ति कम्मपथेहि असम्बन्धं। सुरापानं विसुं पटिसन्धिं न देतीति योजना। तब्बिरति कम्मे पन सचे इदं सुरापानं नाम पापकम्मं दुच्‍चरितन्ति ञत्वा समादान विरति सम्पत्तविरति वसेन तं सिक्खापदं रक्खति। तं सीलं अञ्‍ञेहि पुञ्‍ञपथेहि असम्बन्धम्पि विसुं पटिसन्धिं न देतीति न वत्तब्बं। ‘‘एवमिदं पी’’ति एवं इदम्पि सुरापान कम्मं कम्म पथपत्तस्स कम्मस्स परिवारभूतं एव पटिसन्धिं जनेतीति योजना। ‘‘तत्था’’ति कम्मपथसुत्तेसु। सरूपतो न वुत्तन्ति च सक्‍का वत्तुन्ति सम्बन्धो। ‘‘यं’’ति यं सुरापान कम्मं। ‘‘तत्था’’ति तेसु कम्मपथसुत्तेसु। कम्म जननं नाम दुच्‍चरित कम्मानं जननं। सक्‍केन देवान मिन्देन तस्स अपायगामिता वुत्ताति सम्बन्धो। तस्सासुराय पुण्णं इमं सुराकुम्भंकिणाथ। मूलं देथ गण्हाथाति अत्थो। ‘‘तस्सा’’ति सुरापान कम्मस्स। अपायं गमेति सम्पापेतीति अपाय गामी। ‘‘यदिदं’’ति या अयं यथालाभ योजना अत्थि। मूलटीका वचने। ‘‘कम्मसहजाता’’ति अकुसल कम्मसहजाता तण्हा। ‘‘तेसं’’ति तेसं पञ्‍चन्‍नं कम्मानं। ‘‘कोट्ठासतो’’ति धम्मसङ्गणियं फस्सो होति, वेदना होतीतिआदिना वुत्ते धम्मुद्देसवारे झानादिकोट्ठासा नाम आगता। तेसु पञ्‍च सिक्खापदा कोट्ठासतो कम्मपथ कोट्ठासिका एव। कम्मपथ कोट्ठासे अन्तोगधाति अत्थो। ‘‘पुरिमानं चतुन्‍नं’’ति पाणाति पातादीनं चतुन्‍नं कम्मानं। ‘‘पटिक्खित्तो’’ति तस्स कम्मपथभावो पटिक्खित्तो। ‘‘ततीयं’’ति ततीय सुत्तं। एतासुपि च अट्ठकथासु।
कायकम्मादीसु। ससम्भारकायो नाम सकलो रूपकायो। पसादकायो नाम कायपसादो एव। काय विञ्‍ञत्ति चोपनकायो नाम। ‘‘चोपन’’न्ति च चलनं वुच्‍चति। ‘‘सो येवा’’ति चोपनकायोयेव। कायकम्म नाम लाभो च होति, तस्मा सो कम्मानं पवत्ति मुखन्ति वुच्‍चतीति योजना। ‘‘कम्मानि विसेसेतुं’’ति इदं कायकम्मं नाम, इदं वचीकम्मं नामाति विसेसेतुं नियमेतुं। ‘‘सक्‍कोन्ती’’ति कम्मानि विसेसेतुं सक्‍कोन्ति। तस्मा कायद्वारे वुत्तितोति च वचीद्वारे वुत्तितोति च वुत्तन्ति अधिप्पायो। मिच्छाचारस्स वचीद्वारे अप्पवत्तितो ‘‘पुरिमानि द्वे’’ति वुत्तं। ‘‘मज्झिमानि चत्तारी’’ति मुसावादादीनि चत्तारि वचीकम्मानि। ‘‘छब्बिधानि तानि वज्‍जानीति’’ति ‘कायकम्मं जहेय्यु’न्तिआदीनि छब्बिधानि तानि वज्‍जानि। कथं एकमेकेन बाहुल्‍ल सद्देन छब्बिधानि तानि वज्‍जेतीति। अन्वयतो च ब्यतिरेकतो च वज्‍जेति। कथं, पाणातिपात कम्मं कदाचि अप्पकेन वचीद्वारे उप्पन्‍नम्पि कायद्वारे एव पवत्ति बहुलत्ता कायकम्ममेव होति। वचीकम्म सङ्ख्यं न गच्छति। द्वे वा अस्स नामानि न भवन्ति। वचीद्वारे पन अप्पकवुत्तित्ता वचीकम्मं नाम न होति। कायकम्मन्ति नामं न जहति। द्वे वा अस्स नामानि न भवन्तीति एवं एकेन कायद्वारे बाहुल्‍ल वुत्तिवचनेन पाणातिपात कम्मे छब्बिधानि वज्‍जानि वज्‍जेतीति। एवं सेसेसु। वनचरको नाम वनलुद्दको। सो पन कदाचि अप्पकेन गामे चरन्तोपि वने बाहुल्‍ल चारित्ता वनचरको एव होति। गामचरकोति नामं न लभति। द्वे वा अस्स नामानि न भवन्ति। एवं सङ्गामावचरकापि। सङ्गामावचरो नाम सङ्गामे बाहुल्‍लावचरो हत्थी वुच्‍चति। एत्थ मनोद्वारं सब्ब कम्म साधारणत्ता कम्मानि विसेसेतुं न सक्‍कोतीति वुत्तं। एवञ्‍चसति, ‘अभिज्झा ब्यापादो मिच्छादिट्ठि चेति मनस्मिं वुत्तितो मनोकम्मं नामा’ति इदं न वत्तब्बन्ति। नो न वत्तब्बं। कम्म सिद्धिं पटिच्‍च अञ्‍ञद्वारेहि असाधारणत्ता । तेनाह ‘‘मनोकम्मानि पना’’तिआदिं। ‘‘सिद्धं’’ति निब्बत्तं। ‘‘कायकम्मद्वारं’’ति एत्थ तत्थ चोपनकायो कायकम्मानं पवत्ति बहुलत्ता कायकम्म द्वारं नाम। चोपनवाचा तत्थ वचीकम्मानं पवत्ति बहुलत्ता वचीकम्मद्वारं नाम। कुसला कुसल जवन चित्तं पन मनोकम्मानं तत्थेव कम्म किच्‍च सिद्धितो मनोकम्म द्वारं नामाति एवं कम्मेन द्वार ववत्थानं वेदितब्बं। ‘‘तस्स द्वारस्स नामं भिन्दितुं वा’’ति कायोति नामं भिन्दितुं वा। ‘‘अत्तनो नामं दातुन्ति वा’’ति वचीति नामं तस्स दातुं वा। ‘‘ब्राह्मण गामादीनं ब्राह्मण गामादिभावो विया’’ति तस्मिं अञ्‍ञकुलेसु वसन्तेसुपि ब्राह्मण कुलबहुलत्ता ब्राह्मण गामोत्वेव नामं होति। तस्मिं वने अञ्‍ञरुक्खेसु सन्तेसुपि खदीररुक्ख बहुलत्ता खदीरवनन्त्वेव नामं होतीति वत्तब्बन्ति। कायकम्मं निट्ठितं।
१४९. वचीकम्मे। ‘‘मुसा वदन्ती’’ति अभूततो वदन्ति। पिसति एतायाति पिसुणा। ‘‘निरुत्ति नयेना’’ति एत्थ पियसुञ्‍ञ करणाति वत्तब्बे अक्खर लोपकरणं निरुत्ति नयो नाम। ‘‘येना’’ति येनजनेन। ‘‘सम्फं’’ति एत्थ संसद्दो सम्मति दुक्खं एतेनाति अत्थेन सुखे हिते वत्ततीति आह ‘‘सं सुखं हितञ्‍चा’’ति। कीदिसं सुखं हितञ्‍चाति आह ‘‘साधुजनेहि अधिगन्तब्बं’’ति। एतेन पापजनेहि अधिगन्तब्बं हितसुखं पटिक्खिपति। हितसुखस्स विनासनं नाम तस्स आगमन मग्गभिन्दनन्ति आह ‘‘हितसुख मग्गं भिन्दती’’ति। ‘‘तं वा’’ति एत्थ ‘‘तं’’ति हितसुखं। ‘‘अत्थ धम्मा पगतस्सा’’ति अत्थतो च धम्मतो च अपगतस्स। ‘‘पटिभाण चित्तस्सा’’ति सुणन्तानं चित्तरति चित्तहासवड्ढनत्थाय पटिभाणञ्‍ञाणेन चित्तीकतस्स। ‘‘यत्था’’ति यस्मिं कथा मग्गे। ‘‘अत्थ धम्म विनयपदं’’ति अत्थ पदञ्‍च धम्मपदञ्‍च विनय पदञ्‍च। तत्थ अत्थो नाम आरोग्यसम्पत्ति, मित्तसम्पत्ति, पञ्‍ञासम्पत्ति, धन सम्पत्ति, भोगसम्पत्तियो। तासु कोसल्‍लजनकं वाक्यपदं अत्थपदं नाम। इदं सुचरितं नाम सग्गसंवत्तनिकं, इदं दुच्‍चरितं नाम अपाय संवत्तनिकन्ति एवं सभाव धम्मेसु कोसल्‍ल जनकं वाक्य पदं धम्म पदं नाम। एवं चित्तं दमितब्बं, एवं इन्द्रियानि दमितब्बानि, एवं रागो विनेतब्बो, एवं दोसो विनेतब्बोतिआदिना विनेतब्बेसु विनय कोसल्‍लजनकं वाक्यपदं विनय पदं नाम। यत्थ एवरूपं अत्थ पदञ्‍च धम्म पदञ्‍च विनय पदञ्‍च किञ्‍चि नत्थि। तस्स वाचा वत्थुमत्तस्स एतंनामं होतीति योजना। ‘‘सम्फं’’ति वुत्तप्पकारं निरत्थकवचनं। ‘‘तत्था’’ति तेसु वचीकम्मेसु। विसंवादनं नाम विरज्झा पनं। विसंवादको नाम विरज्झापनको। अत्थं भञ्‍जति विनासेतीति अत्थ भञ्‍जनको। ‘‘कम्मपथभेदो’’ति पटिसन्धि जनको कम्मपथविसेसो। ‘‘इतरो’’ति अत्थ भञ्‍जनकतो अञ्‍ञो मुसावादो। ‘‘कम्म मेवा’’ति पवत्ति विपाक जनकं वचीकम्ममेव। ‘‘रजानं’’ति धूलीनं। तासु सुगति दुग्गतीसु उप्पज्‍जन्तीति तदुप्पज्‍जनकानि। ‘‘पथभूतत्ता’’ति उप्पत्तिमग्गभूतत्ता। ‘‘भेद पुरेक्खारेना’’ति मित्तभेदपुरेक्खारेन। मित्तं भिन्दतीति भेदको। ‘‘संकिलिट्ठ चेतना’’ति अत्थ पुरेक्खार धम्म पुरेक्खार विनय पुरेक्खार अनुसासनि पुरेक्खार रहिता केवलं भेदपुरेक्खार चेतना संकिलिट्ठ चेतना नाम। ‘‘परे भिन्‍ने येवा’’ति परजने परजनेन मिथुभेदवसेन भिन्‍नेयेव। ‘‘यं किञ्‍ची’’ति यं किञ्‍चि अक्‍कोसवत्थु। ‘‘अयं पी’’ति अयं फरुसवाचापि। एवं अक्‍कोसन कम्मंपि अक्‍कोसितब्बस्स दूरे ठितस्सपि मतस्सपि सम्पज्‍जतीति योजना। अनत्थं निरत्थकवाचा वत्थु मत्तं विञ्‍ञापेतीति अनत्थविञ्‍ञापनको। ‘‘सच्‍चतो गण्हन्ते येवा’’ति यथा सो कथेति, तथा तं वत्थु उप्पन्‍न पुब्बन्ति एवं सच्‍चतो गण्हन्तेयेव। केचि सच्‍चतो गण्हित्वा किञ्‍चि वत्थुं पूजनीय ठाने ठपेत्वा थोमेन्ता पूजेन्ता वन्दन्ता परिहरन्ति। सम्परायि कत्थाय तं सरणं गच्छन्ति। सब्बमेतं निरत्थकं होति। ‘‘तदस्सादवसेना’’ति तं राजकथादिं तत्थ चित्तरतिं लभित्वा अस्सादवसेन कथेन्तस्सेव कम्मं होति। अनिच्‍च लक्खण विभावनत्थाय वा रतनत्तय गुणविभावनत्थाय वा पाप गरह कल्याण सम्भावनाय वा कथेन्तस्स पन सत्थकमेव होतीति अधिप्पायो। तेनाह ‘‘अत्थ धम्म विनय निस्सितं’’तिआदिं। सेसमेत्थ कायद्वारे दीपितमेव।
१५०. मनोकम्मे । ‘‘अभिझायन्ती’’ति अतिरेकतरं झायन्ति, चिन्तेन्ति, ओलोकेन्ति वाति इममत्थं दस्सेन्तो ‘‘अस्सादमत्ते अठत्वा’’तिआदिमाह। ‘‘ब्यापादेन्ती’’ति विगतभावं आपादेन्ति सम्पापेन्ति। तञ्‍च आपादनं न कायवाचाहि। अथ खो चित्तेनेवाति वुत्तं ‘‘चिन्तेन्ती’’ति। ‘‘तब्बि परीततो’’ति सप्पुरिस पञ्‍ञत्तितो विपरीतेन। ‘‘तत्था’’ति तेसु मनोकम्मेसु। ‘‘इदं ममस्सा’’ति इदं सन्तकं ममसन्तकं भवेय्य, अहो साधु वताति योजना। ‘‘अत्तनो कत्वा’’ति अत्तनो सन्तकं कत्वा। ‘‘लाभावतिमे’’ति एत्थ सुलाभं लभन्तीति लाभा। ‘‘अत्तनो करेय्यं’’ति अत्तनो सन्तकं करेय्यं। परभण्डं वत्थु यस्साति परभण्ड वत्थुको। ‘‘वत्थू’’ति आरम्मणभूतं वत्थु। याव न परिणामेति, ताव न कम्मपथभेदो होतीति योजना। ‘‘वुत्तञ्हेतं अट्ठकथासू’’ति अधिकारो। ‘‘अयं’’ति अयं सत्तो। ‘‘तस्सा’’ति तस्स सत्तस्स। दसवत्थुकामिच्छादिट्ठि नाम ‘नत्थिदिन्‍नं, नत्थियिट्ठं, नत्थिहुतं’तिआदिका मिच्छादिट्ठि। द्वासट्ठि दिट्ठिगतेसु काचिदिट्ठियो नत्थिकादि सभावा होन्ति। इध पन तब्बहुलनयेन कम्ममेवाति वुत्तं। यथावुत्तोति सम्बन्धो। गच्छन्तस्स पुग्गलस्स। ‘‘चित्तुप्पादो’’ति मग्गचित्तुप्पादे। ‘‘पस्सन्तो’’ति तीणि लक्खणानि पस्सन्तो। वुत्तोति सम्बन्धो। ‘‘नियामं’’ति सम्मत्त नियामं। अविपरीतनियामन्ति अत्थो। पुन ‘‘नियामं’’ति मिच्छत्तनियामं। विपरीत नियामन्ति अत्थो। तिकिच्छितुं असक्‍कुणेय्योति अतेकिच्छो। एकन्तेन अपायगामी होतीति अत्थो। ‘‘अपस्सित्वा’’ति दिट्ठिट्ठानानं अपस्सित्वा। ‘‘मिच्छाधिमोक्खमत्तेना’’ति तित्था चरियेसु सद्दहन मत्तेनाति अधिप्पायो। ‘‘सकं आचरियकं’’ति अत्तनो आचरियस्स सन्तकभूतं। ठितो पुग्गलो। अट्ठकथायं वुत्तो, यथाह मिच्छत्ततिके मिच्छासभावाति मिच्छत्ता। विपाकदाने सति, खन्धभेदानन्तरमेव विपाकदानतो नियता। मिच्छत्ता च ते नियता चाति मिच्छत्तनियता। सम्मास भावाति सम्मत्ता। सम्मत्ता च ते नियता च अनन्तरमेव फलदान नियमेनाति सम्मत्तनियताति । ‘‘तस्सा’’ति मिच्छादिट्ठिया। ‘‘अचोपेत्वा’’ति अचालेत्वा। ‘‘एतेना’’ति एतेनपि सद्देन। ‘‘इमेसं’’ति मनोकम्मानं। ‘‘एतेना’’ति मनस्मिं एवाति वचनेन। ‘‘उपपन्‍नं’’ति परिपुण्णं। ‘‘उपलक्खणादिवसेना’’ति उपलक्खणनय निदस्सननय पधाननयादिवसेन। ‘‘अत्थन्तरप्पसङ्गो होती’’ति कथं होति। एवसद्देन विना पाणातिपात कम्मं कायद्वारे बाहुल्‍ल वुत्तितो कायकम्मं नामाति वुत्ते इदं लद्धातपत्तो राजकुमारोति विय उपलक्खणनयमत्तं। तेन सेसद्वारेसुपि बाहुल्‍ल वुत्तिं उपसल्‍लक्खेतीति अत्थन्तरप्पसङ्गो सियाति। एवं सेसनयेसुपीति। ‘‘अपिचा’’ति किञ्‍चि वत्तब्बं अत्थीति जोतेति। ‘‘तेसू’’ति पाणवधादीसु। ‘‘एकं अङ्गं’’ति उपक्‍कमोति चतुत्थं अङ्गं। ‘‘तं सहजाता चा’’ति चेतना सहजाता च। चेतना पक्खे भवाति चेतना पक्खिका। चेतना विय कायकम्मभावं गच्छन्तीति वुत्तं होति। ‘‘अब्बोहारिकत्तं गच्छन्ती’’ति मनोकम्मन्ति वोहरितुं अप्पहोनकत्तं गच्छन्तीति अत्थो। अत्ता पधानं येसं ते अत्तप्पधाना। अभिज्झादयो। अत्तप्पधाना न होन्ति। चेतना पधाना होन्ति। इधेव ते अत्तप्पधाना होन्तीति अत्थो। ‘‘तथा तथा’’ति अहोवत इदं ममस्सातिआदिना तेन तेन पकारेन। ‘‘तत्था’’ति तेसु मनोकम्मेसु। ‘‘सब्बेन सब्बं’’ति पाटिपदिकपदमेतं। सब्बप्पकारतोति अत्थो। ‘‘इधा’’ति मनोकम्मट्ठाने। ‘‘मनोकम्म किच्‍चविसेसेना’’ति अहोवत इदं ममस्सातिआदिकेन किच्‍च विसेसेन। मनोकम्म दीपना निट्ठिता।
१५१. ‘‘एत्थ च दसन्‍नं पी’’तिआदीसु। ‘‘तापी’’ति ता पुब्बापरचेतनायोपि। आदितो पट्ठाय पवत्ता तापीति सम्बन्धो। ‘‘यानिपना’’तिआदीसु। एको एकस्स वदति अहं इमं सत्तं मारेमि, त्वं असुकंसत्तं मारेहीति। एवं वत्वा उभोपि उपक्‍कमं करोन्ति। कम्मं पन उभिन्‍नम्पि न सिज्झति। तत्थ आणापकस्स त्वं असुकं सत्तं मारेहीति आणापन कम्मं सचे सिज्झति। वचीद्वारे पवत्तं कायकम्मन्ति वुच्‍चति। इध पन असिद्धत्ता वचीद्वारे दिस्स मानं वचीकम्मन्ति वुच्‍चति। वचीदुच्‍चरितमत्तन्ति वुत्तं होति। एसनयो सेसेसुपि।
‘‘दोसमूलेना’’तिआदीसु। दोसो एव मूलं दोसमूलं। दोसो मूलं मस्साति दोसमूलं। तं सम्पयुत्त चित्तन्ति द्विधा अत्थो। ब्यापादो नाम दोसो एव। सो कथं दोसेन मूलेन जायेय्याति वुत्तं ‘‘पुरिमो ब्यापादवज्‍जेही’’ति। परतो अभिज्झायम्पि एसनयो। विभावनिपाठे। निधिपाठका नाम राजनिधि विधायका। तत्थ चण्डो निग्गहेतब्बोति आगतत्ता दुट्ठनिग्गहत्थन्ति वुत्तं। राजूनं अदिन्‍नादानं मोहमूलेन जायतीति योजना। ‘‘ब्राह्मणानञ्‍चा’’ति सकसञ्‍ञाय एव यं किञ्‍चि हरन्तानं ब्राह्मणानञ्‍च कम्मफलसम्बन्धापवादीनञ्‍च। ‘‘आहरणं’’ति अदिन्‍नादानवसेन हरणं। अवहरणन्ति वुत्तं होति। यो पन मोहो राजूनं उप्पन्‍नो, यो च ब्राह्मणानं उप्पन्‍नो, यो च कम्म फलसम्बन्धा पवादीनं उप्पन्‍नोति सम्बन्धो। ‘‘लोभो निदानं कम्मानं समुदयाया’’ति लोभो कम्मानं सुट्ठुवड्ढनाय निदानं कारणं होतीति योजना। सञ्‍जाता कङ्खायेसं ते सञ्‍जातकङ्खा। परितो उट्ठाति एत्थाति परियुट्ठानं। कङ्खाय परियुट्ठानं कङ्खापरियुट्ठानं। जनानं तानिकम्मानीति सम्बन्धो।
अकुसलकम्मदीपनानिट्ठिता।
१५७. कुसलकम्मे। अयं पन एवमादीसु सुत्तपदेसु आगतोति सम्बन्धो। ‘‘मेत्तं कायकम्मं’’ति मेत्तासहगतं कायकम्मं। एवं वचीकम्मेपि। चेतना हेत्थ कम्मन्ति अधिप्पेता। मनोकम्मे पन चेतनापि युज्‍जति। अब्यापादोपि युज्‍जति। ञाणं अनुपरिवत्तीति ञाणानुपरिवत्तं। ञाणानुपरिवत्तीतिपि पाठो, सो येवत्थो। ‘‘पदक्खिणं’’ति पवड्ढितं। अपरं परियायं दस्सेति ‘‘यस्मिं पना’’तिआदिना। दुस्सीलस्स भावो दुस्सिल्यं। पाणातिपातादिकम्मं। ‘‘पवत्तमाने’’ति कायद्वारे पवत्तमाने। ‘‘यं पन कुसलं’’ति पाणाति पातादितो विरति कुसलं । ‘‘पवत्तमानं’’ति चित्ते पवत्तमानं। ‘‘किच्‍च सीसेना’’ति किच्‍चप्पधानेन। किच्‍चं पधानं कत्वाति अधिप्पायो। सेसमेत्थ कायकम्मे सुविञ्‍ञेय्यं।
‘‘वचीकम्मेपि एसेवनयो’’ति यस्मिं दुस्सिल्ये पवत्तमाने वाचा अपरिसुद्धा होति। वची संवरो भिज्‍जतीतिआदिना वत्तब्बं। ‘‘अवसेसं पना’’ति तीहि कायकम्मेहि चतूहि वचीकम्मेहि अवसेसं। तत्थ ‘‘तीहि कायकम्मेही’’ति तीहि कायदुच्‍चरित विरति कम्मेहि। ‘‘चतूहि वचीकम्मेही’’ति चतूहि वचीदुच्‍चरित विरति कम्मेहि। ‘‘सब्बंपि कल्याण कम्मं’’ति सब्बम्पि दानकम्मं, सब्बम्पि भावना कम्मं, अपचायन कम्मं, वेय्यावच्‍चकम्मं, पत्तिदानकम्मं, पत्तानुमोदनाकम्मं, धम्मसवन कम्मं, धम्म देसना कम्मं, सब्बम्पि दिट्ठिजुकम्मं तीसुद्वारेसु पवत्तम्पि मनोकम्मं नामाति योजना। इमेसु पन द्वीसु परियायेसु पच्छिमोयेव पधानन्ति सम्बन्धो। ‘‘याव देवा’’ति अन्तिम परिच्छेद जोतको निपातो। मत्थकपरिच्छेदेनाति अत्थो।
सीलपदे। ‘‘सीलयती’’ति सम्मा दहति च उपधारेति चाति द्विधा अत्थो। ‘‘सुसमाहितानी’’ति सुप्पतिट्ठितानि। ‘‘उपरिमे कुसल धम्मे’’ति महग्गत लोकुत्तर कुसलधम्मे। सत्तसु विसुद्धीसु उपरिमे चित्त विसुद्धादि कुसलधम्मे। ‘‘अधिकुसल धम्मे’’ति अधिके बोधिपक्खिय कुसल धम्मे। परेहि दिन्‍नं, तदेव पत्तिं। सब्बानि पन तानि दानादीनि कुसलानि। सोधेन्ति सप्पुरिसाजना। तानि एवपुञ्‍ञानि। एकमेकं पुञ्‍ञक्रियवत्थु। ‘‘इमिना पच्‍चयेना’’ति चीवरादि पच्‍चयेन, अन्‍नपानादि पच्‍चयेन, धन धनञ्‍ञादिपच्‍चयेन वा। ‘‘सब्बंपि चेतं’’ति सब्बम्पि एतं दसविधं पुञ्‍ञं। ‘‘हीनेन छन्देना’’ति यसकामतादिवसेन हीनेन छन्देन, हीनेन चित्तेन, हीनेन वीरियेन, हीनाय वीमंसाय। ‘‘मज्झिमेना’’ति पुञ्‍ञप्फलकामतादिवसेन मज्झिमेन। ‘‘पणीतेना’’ति कत्तब्बमेविदन्ति अरियवंसानु ब्रूहनवसेन पणीतेन छन्दादिना पवत्ति तं पणीतन्ति योजना। ‘‘यसकामताया’’ति कित्ति सद्दकामताय वा, परिवारकामताय वा। ‘‘पुञ्‍ञप्फलकामताया’’ति भवसम्पत्ति भोगसम्पत्तिकामताय। ‘‘अरियभावं निस्साया’’ति इदं दानं नाम अरियानं वंसो। अहम्पि अरियो। तस्मा मयापि कत्तब्बमेविदन्ति एवं अरियभावं निस्सायाति अत्थो। एत्थ च ‘‘अरियो’’ति आचार अरियोपि युज्‍जति दस्सन अरियोपि। तत्थ आचार अरियो नाम सप्पुरिसो पुथुज्‍जन कल्याणको वुच्‍चति। दस्सन अरियो नाम परमत्थ अरियो। ‘‘पारमिता दानं’’ति सब्बदानेहि अग्गपत्तं महाबोधि सत्तानं पारङ्गतदानं। तञ्हि सब्ब सत्तविमोक्खत्थाय पवत्ति तत्ता अग्गपत्तं होति, पारङ्गतं। ततो उत्तरितरस्स कस्सचिदानस्स अभावतो। सेसेसुपि पुञ्‍ञ क्रियवत्थूसु। ‘‘तिकद्वयं’’ति पुरिमादि हीनादि तिकद्वयं। ‘‘अन्तिम वत्थुना’’ति अन्तिम वत्थु अज्झापज्‍जनेन वा। ‘‘दुस्सीलो नामा’’ति दुस्सील भिक्खु नाम। सो हि यावभिक्खुप्पटीञ्‍ञं न विजहि। ताव भिक्खु एव। न सामणेरो, न गिही। तं चे अञ्‍ञो भिक्खु अमूलकेन अन्तिम वत्थुना अनुद्धंसेति। अनुद्धंसेन्तस्स सङ्घादि सेसो। ओमसवादे पाचित्तियं। सहसेय्यट्ठाने तेन सह अतिरेक रत्तिं सयन्तस्सापि आपत्ति नत्थि। तस्मा सो दुस्सील भिक्खुत्वेव वत्तब्बोति। ‘‘पुन कम्मवाचाय समादातब्बन्ति नत्थी’’ति यथा सिक्खं पच्‍चक्खन्तस्स सब्बं समादानं भिज्‍जति। पुन भिक्खुभावं इच्छन्तेन पुन कम्मवाचाय समादातब्बं होति। एवं पुन कम्मवाचाय समादातब्बन्ति नत्थि। ‘‘इतरेसु पना’’ति लिङ्गनासनङ्गतो अञ्‍ञेसु दण्डकम्मङ्गेसु। निच्‍चसीलादीसु। ‘‘यं निच्‍चमेव वट्टती’’ति यं पाणातिपात विरति सीलं निच्‍चमेव रक्खितुं वट्टति। अनिच्‍चं न वट्टति। कस्मा, पाणघातादिं करोन्तस्स सब्बकालम्पि दुच्‍चरित सम्भवतो। तेनाह ‘‘अनिच्‍चं सावज्‍जं होती’’ति। दुच्‍चरितं होतीति अत्थो। ‘‘यं निच्‍चम्पि वट्टती’’ति पकति गहट्ठानं यं विकाल भोजनादि विरति सीलं निच्‍चम्पि वट्टति। ‘‘अनिच्‍चम्पि वट्टती’’ति समादान दिवसं अतिक्‍कमित्वा विकाल भोजनादिं करोन्तस्स वीतिक्‍कम दोसोवा दुच्‍चरित दोसो वा नत्थीति अधिप्पायो। तेनाह ‘‘सावज्‍जं न होती’’ति। दुच्‍चरितं न होतीति अत्थो। तथा दससीलञ्‍च पकति गहट्ठानं अनिच्‍चसीलं नामाति योजना। ‘‘अनिच्‍चसीलमेव होती’’ति पकति गहट्ठानं तं दससीलं यावजीवं निच्‍चं कत्वा समादियित्वा रक्खन्तानम्पि अपब्बजितत्ता पब्बजितेसु जाति सभावेनेव सिद्धं निच्‍चसीलं नाम न होति। यावजीवं कत्वा समादान वसेनेव निच्‍चं होतीति अधिप्पायो। ‘‘वेसधारणेन सह सिद्धत्ता’’ति एत्थ कथं वेसधारणेन सिद्धं होतीति। वेसधारणं नाम गिहिवत्थं पहाय कासाय वत्थ धारणं। कासायवत्थञ्‍च नाम अरहत्तधजो होति। न च अरहत्तधजं धारेन्तस्स सिक्खापदं असमादियन्तस्सपि विकाले भुञ्‍जितुं वट्टति। तथा नच्‍चादीनि पस्सितुं, मालादीनि धारेतुं, उच्‍चासयनादीसु वसितुं, जातरूपादीनि सादितुं। कस्मा इति चे, तेसञ्हि तं तं यथासकं सीलं निच्‍चं सुद्धं कत्वा रक्खितुमेव वट्टतीतिआदिना कारणं हेट्ठा वुत्तमेवाति। ‘‘अप्पनं अपत्ताव अधिप्पेता’’ति अप्पनापत्तानं महग्गतभावनानं विसुं उपरि वक्खमानत्ताति अधिप्पायो। ‘‘एत्थेवा’’ति इमस्मिं भावना कम्मे एव। ‘‘ते सञ्‍ञेवा’’ति रतनत्तयादीनं एव च। गन्तुं आरद्धो गमिको। अद्धानं दीघमग्गं गच्छन्तो अद्धिको। ‘‘परिसुद्धेना’’ति लाभसक्‍कारादि निरपेक्खताय अत्तुक्‍कं सन परवम्भनादि रहितताय च परिसुद्धेन। ‘‘हितप्फरण चित्तेना’’ति मयि करोन्ते इमस्स एत्तकं हितसुखं भविस्सतीति एवं तेसं हितसुखेसु फरण चित्तेन। मेत्तचित्तेनाति वुत्तं होति। ‘‘अत्तनो किच्‍चेसु विया’’ति एतेन तेसं सब्बं किच्‍चं अत्तनोभारं करोतीति दीपेति। ‘‘साधारण करणं’’ति अत्तनो पुञ्‍ञं परेसं दानं। अत्त मनतापवेदनियाधुसाधूति वचीभेदकरणं। तञ्हिदिन्‍नञ्‍चानुमोदितञ्‍च दिट्ठधम्मवेदनीयं जातन्ति सम्बन्धो। ‘‘योनिसोमनसिकारे ठत्वाति एत्थ सिलोकादिपक्खिकं अयोनिसोमनसिकारं जहित्वा सुणन्तस्स इमं धम्मं सुत्वा अत्थरसधम्मरसप्पटिसंवेदी भविस्सामीति, देसेन्तस्स इमं देसेन्तो धम्मस्स च सुणन्तानञ्‍च अनुग्गहं करिस्सामीति योनिसोमनसिकारे ठत्वा। लाभ सक्‍कारादि पक्खिको मनसिकारो अयोनि सोमनसिकारो नाम। निय्यानत्थ निस्सरणत्थ पक्खिको योनिसोमनसिकारो नाम। निरवज्‍ज कम्मानि नाम कसिगोरक्खादि कम्मानि। निरवज्‍जसिप्पानि नाम वड्ढकिसिप्पादीनि वेज्‍जसिप्पादीनि च। निरवज्‍ज विज्‍जाठानानि नाम परूपरोधर हितानि अङ्गविज्‍जा वेदविज्‍जा मन्तविज्‍जादीनि। ‘‘वोदान करणं’’ति विसेसेन विसुद्धकरणं। ‘‘तं सभावत्ता’’ति दानसभावत्ता। ‘‘चारित्त सीलत्ता’’ति सप्पुरिसानं पकति चारित्त सीलत्ता। पुन ‘‘तं सभावत्ता’’ति भावना सभावत्ता। तथाहि देसेन्तस्स च सुणन्तस्स च देसनासोतानुसारेन चित्तभावना ञाणभावनावहत्ता देसनासवना सभावा होन्ति। अत्तनो दिट्ठिं सयमेव उजुं करोन्तस्स च ञाणभावना कम्ममेव। तथा परस्स धम्मदेसनं सुत्वा उजुं करोन्तस्सापीति। ‘‘धम्मो नाम नत्थी’’ति देसना धम्मो नाम नत्थि। कस्मा, दानसीलानि देसेन्तेनपि अन्ते लक्खणत्तयेन सहसच्‍चप्पकासनस्स कत्तब्बत्ता। एतेन देसनासवना अन्ते लक्खणत्तयानुपस्सना भावना कम्मट्ठाने पतिट्ठितत्ता तं सभावा होन्तीति दस्सेति। ‘‘मनोकम्म मेवा’’ति पदुद्धारो। ‘‘मनस्मिं एवा’’ति मनोद्वारे एव। ‘‘किच्‍चसिद्धितो’’ति अप्पनाकिच्‍चस्स सिज्झनतो। ‘‘अङ्गभावा सम्भवतो’’ति अप्पना किच्‍चसिद्धियं अङ्गभावा सम्भवतो। ‘‘तञ्‍चभावना मय’’न्ति पदुद्धारो। ‘‘दानादिवसेना’’ति दानसीलवसेन। दानवसेन अप्पवत्तनतोति इदं ताव युज्‍जति। सीलवसेन अप्पवत्तनतोति इदं पन पाळिया न समेति। पाळियञ्हि महग्गतज्झानेसुपि पहानं सीलं वेरमणि सीलन्तिआदि वुत्तन्ति चोदना। तं परिहरन्तो ‘‘यं पना’’तिआदिमाह। ‘‘परियायेन वुत्तं’’ति केनपरियायेन वुत्तन्ति। पकति चारित्तं सीलन्ति वुच्‍चति। उप्पन्‍ने च पथमज्झाने नीवरणानं पहानं नाम पकतिचारित्तमेव पकति नियामेन पवत्तमेव। इति पकतिचारित्तत्ता सीलन्ति वुत्तं। पुन नीवरणानं पहानमेव तेहि विगमनट्ठेन वेरमणीति च, पिदहनट्ठेन संवरोति च, पहान किच्‍चं अविजहनट्ठेन अवीतिक्‍कमोति च, वुत्तं। चेतनासीलन्ति एत्थ पन झानसम्पयुत्त चेतना एव वुच्‍चति। सा च सीलजाति कत्ता सीलन्ति वुत्ताति दट्ठब्बं। ‘‘अप्पनापत्त’’न्ति पदुद्धारो। ‘‘झानभेदेना’’ति पन वत्तब्बं। रूपावचरकुसलञ्हि झानभेदेन पञ्‍चविधं, झानमेव पन झानङ्गभेदेन पञ्‍चविधन्ति।
कुसलकम्मदीपना निट्ठिता।
१५३. ‘‘एत्था’’तिआदीसु। ‘‘धम्मसङ्गहे’’ति धम्मसङ्गणि पाळियं। ‘‘दस्सनेना’’ति सोतापत्ति मग्गञ्‍ञाणेन। ‘‘तं’’ति उद्धच्‍च चेतनं। ‘‘भावनाया’’ति उपरिमग्गत्तयसङ्खाताय भावनाय। पाळिपाठे। ‘‘चित्तुप्पादा’’ति चित्तचेतसिका वुच्‍चन्ति। ‘‘सिया’’ति एकच्‍चेति अत्थे निपात पदं। इमेसु छसु चित्तुप्पादेसु एकच्‍चे छ चित्तुप्पादा सोतापत्ति मग्गेन पहातब्बा, एकच्‍चे छ चित्तुप्पादा तीहि उपरि मग्गेहि पहातब्बाति अत्थो। तत्थ पथमपदे ‘‘एकच्‍चे छ चित्तुप्पादा’’ति कम्मपथपत्तकम्मसहजाता छ चित्तुप्पादा। दुतीय पदे ‘‘एकच्‍चे छ चित्तुप्पादा’’ति अकम्मपथ पत्ता धम्मिकेसु ठानेसु अस्सादनाभि नन्दादिवसेन पवत्ता छ चित्तुप्पादा। ‘‘तत्था’’ति धम्मसङ्गहे। ‘‘इतरत्था’’ति इतरेसु भावनाय पहातब्बेसु। ‘‘तस्सा’’ति नानक्खणिक कम्मपच्‍चयस्स। पाळिपाठे। ‘‘सहजाता’’ति अत्तनो पच्‍चयुप्पन्‍नेहि सहजाता। ‘‘नानक्खणिका’’ति अत्तनो पच्‍चयुप्पन्‍नेहि असहजाता अतीतकालभूते नानक्खणे पवत्ता पाणातिपातादि चेतना। ‘‘यदि एवं’’ति एवं यदि सियाति अत्थो। यदि उद्धच्‍च चेतना दस्सन पदे अनुद्धटत्ता पटिसन्धिं नाकड्ढतीति विञ्‍ञायेय्य। एवं सतीति पाठसेसो। ‘‘चे’’ति चे वदेय्य। ‘‘ना’’ति न सक्‍का वत्तुं। ‘‘तस्सा विपाकस्सा’’ति तस्सा उद्धच्‍च चेतनाय विपाकस्स। पाळिपाठे। ‘‘इमेसु धम्मेसु ञाणं’’ति इमे धम्मे आरम्मणं कत्वा उप्पन्‍नञ्‍ञाणं। ‘‘तेसं विपाके’’ति उद्धच्‍च सहगतानं विपाके। ‘‘ञाणं’’ति तं विपाकं आरम्मणं कत्वा उप्पन्‍नञ्‍ञाणं। ‘‘सब्ब दुब्बलन्ति च सक्‍का वत्तुं’’ति सम्बन्धो। ‘‘अतिविय काळकधम्मत्ता’’ति बुद्धादीसु महन्तेसु ठानेसु सद्धारतनस्स अन्तरायं कत्वा पवत्तनतो अतियेवकण्ह धम्मत्ता। तस्सा विचिकिच्छा चेतनाय पटिसन्धि आकड्ढनम्पि विञ्‍ञातब्बन्ति योजना। ‘‘सभाव विरुद्धत्ता येवा’’ति विचिकिच्छा असन्‍निट्ठान सभावा। अधिमोक्खो सन्‍निट्ठान सभावोति एवं सभाव विरुद्धत्तायेव।
‘‘सब्बत्था’’तिआदीसु। ‘‘विपच्‍चतीति विपाचेती’’ति वदन्ति। तं पन पदरूपेन न समेतीति अञ्‍ञं अत्थं वदन्तो ‘‘सब्बम्पि वा’’तिआदिमाह। ‘‘महासम्पत्तियो समुट्ठापेत्वा’’ति देवलोके देवसम्पत्ति सदिसा दिब्बविमानादिका महासम्पत्तियो समुट्ठापेत्वा। इदं ‘‘ओकासं कत्वा’’ति पदे विसेसनं। तत्थ ‘‘सुख विपाकं’’ति इदं अट्ठ अहेतुक विपाकानि सन्धाय वुत्तं। रूपलोके ब्रह्मानं रूपकायो रूपावचर कम्मेन निब्बत्तो। सो च कामावचर धम्म समूहो एव। एवं सन्ते तस्मिं लोके पञ्‍च अहेतुक विपाकानिपि रूपावचर कम्मेन निब्बत्तानि सियुन्ति चोदना। तं परिहरन्तो ‘‘रूपावचर कुसलंही’’तिआदिमाह। ‘‘तानी’’ति अपायभूमियं उप्पन्‍नानि अट्ठ अहेतुक विपाकानि। ‘‘सब्बस्मिं कामलोके’’ति एकादसविधे कामलोके। ‘‘तेसु चा’’ति तेसु अट्ठ अहेतुक विपाकेसु च। ‘‘आरम्मणन्तरे’’ति कसिण निमित्तादितो अञ्‍ञस्मिं आरम्मणे। ‘‘निमित्ता रम्मणे’’ति कसिण निमित्तादिके निमित्त पञ्‍ञत्ता रम्मणे। ‘‘तानि पञ्‍चविपाकानी’’ति चक्खु विञ्‍ञाणादीनि पञ्‍च अहेतुक विपाकानि कामावचर कुसल कम्मस्सेव विपाकानि होन्तीति योजना। ‘‘सोळसक मग्गो’’ति सोळसकथा मग्गो कथापबन्धो। एवं द्वादस कमग्गो। ‘‘अहेतुकट्ठक’’न्ति अहेतुक विपाकट्ठकं। सम्मा पकारेन जानातीति सम्पजानं। ञाणं। सम्पजानेन कतन्ति विग्गहो। न सम्पजानकतं असम्पजानकतं। ‘‘सद्दहित्वा’’ति एतेन दिट्ठुजु कम्मञाण सम्पत्तिं दीपेति। न हि तेन ञाणेन असम्पन्‍नो कम्मञ्‍च कम्मफलञ्‍च सद्दहतीति। जानित्वाति वा पाठो सिया। ‘‘एकमेकं’’ति एकमेकं कुसलकम्मं। ‘‘कुसल समये’’ति कुसल कम्म करणकाले। कुसलुप्पत्तिकाले वा। यस्समे ईदिसं पुञ्‍ञं पसुतं। तस्समे भवलाभो भोगलाभो मित्तलाभो सब्बेलाभा एकन्तेन सुलाभाति अत्थो। ‘‘सुलद्धं’’ति इदं पुञ्‍ञं सुलद्धं। देवेसु च मनुस्सेसु संसरित्वाति पाठसेसो। ‘‘सेसेना’’ति तस्सकम्मस्स विपाकावसेसेन। अट्ठकथा पाठे। ‘‘एकपिण्डपातस्मिं’’ति एकवारं पिण्डपातदाने। संयुत्तट्ठकथायं वुत्तं। तस्मा यं वुत्तं ‘एका चेतना एकमेव पटिसन्धिं देती’ति, तं सुवुत्तन्ति अधिप्पायो। ‘‘पटिपक्खेही’’ति पटिपक्खेहि अकुसलेहि। विसेसेन भुसं मुळ्हो ब्यामुळ्हो। अतिविय ब्यामुळ्हो अतिब्यामुळ्हो। अतिब्यामुळ्हत्थाय पच्‍चयभूतन्ति विग्गहो। अतिदुप्पञ्‍ञाय पच्‍चयभूतन्ति अत्थो। सो हि थेरो वदतीति सम्बन्धो। ‘‘इति कत्वा’’ति एवं मनसिकरित्वा। ‘‘सन्‍निहितपच्‍चयमत्तेना’’ति आसन्‍ने सण्ठितपच्‍चय मत्तेन। ‘‘पुब्बपयोग पच्‍चयमत्तेना’’ति वुत्तं होति। बलवकम्मवसेन उप्पन्‍नत्ता तिक्खतरं विपाकं। यदा पयोग रहितेन पच्‍चयगणेन उप्पज्‍जति, तदा असङ्खारिकं नाम। यदा पयोगसहितेन, तदा ससङ्खारिकं नाम। तत्थ असङ्खारिकं तिक्खं नाम। ससङ्खारिकं मन्दं नाम। तथा दुब्बल कम्मेन उप्पन्‍ने मन्दविपाकेपि योजेतब्बं। एवं तिक्खमन्दानं मन्दतिक्खतापत्ति नाम सिया। न च तथा सक्‍का भवितुन्ति अधिप्पायो। एत्थ सिया, यदि पुब्बकम्मवसेन अट्ठन्‍नं महाविपाकानं सङ्खारभेदो सिद्धो सिया, अट्ठन्‍नं अहेतुक विपाकानम्पि सोसङ्खारभेदो सिद्धो भवेय्य। तानिपि हि कानिचि असङ्खारिकेन कम्मेन निब्बत्तानि, कानिचि ससङ्खारिकेनाति चोदना। तं परिहरन्तो ‘‘अहेतुक विपाकानं पना’’तिआदिमाह। ‘‘उभयकम्म निब्बत्तनं’’ति तेसं सङ्खार भेदरहितत्ता असङ्खारिक कम्मेनपि विरोधो नत्थि। ससङ्खारिक कम्मेनपि विरोधो नत्थि। असङ्खारिक कम्मेनपि निब्बत्तन्ति। ससङ्खारिक कम्मेनपि निब्बत्तन्ति। एवं उभयकम्म निब्बत्तनं युत्तं। ‘‘इति अधिप्पायो’’ति तस्स थेरस्स अधिप्पायो। ‘‘न कम्मागमन वसेना’’ति कम्मसङ्खातस्स चिरकालतो आगमन पच्‍चयस्स वसेन। ‘‘आगमनं’’ति च आगच्छति एतेनाति आगमनन्ति विग्गहो। ‘‘कम्मभवे’’ति अतीते कम्मकरणभवे। ‘‘केचना’’ति केचि। अट्ठसालिनियं पन आगताति च। पटिसम्भिदा मग्गे पन द्विहेतुका वुत्ताति च सम्बन्धो। इमस्मिं ठाने पटिसम्भिदा मग्गट्ठकथा वचनम्पि वत्तब्बन्ति वदन्तो ‘‘तत्थ पना’’तिआदिमाह। ‘‘तीसुखणेसू’’ति कम्मक्खणे निकन्तिक्खणे पटिसन्धिक्खणेति तीसुखणेसु। ‘‘टीकाकारापना’’ति अभिधम्मटीकाकारापन। ‘‘सावसेसपाठो’’ति पाळियं तिहेतुकेन कम्मेन द्विहेतुक पटिसन्धि, द्विहेतुकेन कम्मेन अहेतुक पटिसन्धि अवसेसा होति। एवं अवसेस वाक्य सहितो पाठो। सरिक्खमेव सरिक्खकं। कम्मेन सरिक्खकं सदिसं कम्मसरिक्खकं। विपाकं। ‘‘महाथेरेना’’ति सारिपुत्त महाथेरेन। एवञ्‍च कत्वातिआदिना टीकाकारानं वचनं उपत्थम्भेति।
कामावचरकम्मं निट्ठितं।
१५४. रूपावचरकम्मे। ‘‘अप्पगुणताया’’ति अपरिचितताय। अवड्ढताय। ‘‘हीनेहि छन्दादीही’’ति लाभसक्‍कार सिलोकादि सापेक्खताय हीनेहि छन्दादीहि। ‘‘ते धम्मा’’ति छन्दादयो धम्मा। तानि इध नाधिप्पेतानि। कस्मा, उपपत्तिप्पभेदस्स असाधकत्ताति अधिप्पायो। ‘‘इमानेवा’’ति इमानि एव झानानि। ‘‘तिविधासू’’ति एकस्मिंतले ब्रह्मपारिसज्‍जादि वसेन तिविधासु। ‘‘अट्ठारसप्पभेदेन विभजित्वा’’ति तीसु हीन मज्झिमपणीतेसु एकेकस्मिं हीन हीनं हीन मज्झिमं हीन पणीतन्तिआदिना विभत्तेन नवविधानि होन्ति। पुन तेसु तीणि मज्झिमानि। मज्झिमहीनं मज्झिममज्झिमन्तिआदिना विभत्तानि नवविधानि होन्ति। एवं अट्ठारसभेदेन विभजित्वा। ‘‘कम्मद्वारानि नामा’’ति कम्मप्पवत्ति मुखानि नाम। ‘‘इमेहि पभावितत्ता’’ति इमेहि पभावेहि मूलकारणेहि पभावितत्ता पवत्तापितत्ता। ‘‘अट्ठारसखत्तिया’’ति हीनमज्झिमादिभेदेन अट्ठारस खत्तिया। तथा अट्ठारस ब्राह्मणादयो। अट्ठ चत्तालीस गोत्तानि नाम हीनमज्झिमा दिवसेन विभत्तानि गोतमगोत्तादीनि अट्ठचत्तालीस गोत्तानि। तेसं चारित्त पटिपत्तिभूतानि चरणानिपि अट्ठचत्तालीस होन्तीति। एत्थ सिया। पुरिम वचने हीनादीनि ब्रह्मलोके, अट्ठकथा वचनेहीनादीनि मनुस्सलोकेति साधेतब्बं अञ्‍ञं, साधकं अञ्‍ञन्ति चोदना। तं परिहरति ‘‘एतेनही’’तिआदिना। ‘‘उपलक्खेती’’ति पच्‍चक्खतो पाकटं एकदेसं दस्सेत्वा अपाकटे तादिसेपि जानापेतीति अत्थो। ‘‘समत्था समत्थं वा’’ति समत्था समत्थभावं वा। ‘‘तथा हानेना’’ति तथाहि अनेन आचरियेन। अनुरुद्धा चरियेनाति वुत्तं होति। नाम रूप परिच्छेदे वुत्तन्ति सम्बन्धो। समानासेवने लद्धे सति, महब्बले विज्‍जमाने महग्गतकम्मं विपाकं जनेति। तादिसं हेतुं अलद्धा अलभित्वा अभिञ्‍ञा चेतना विपाकं न पच्‍चतीति योजना। तत्थ ‘‘समाना सेवने’’ति भूमिसमानता वसेन समानासेवने। कामजवनं कामजवनेन समानासेवनं। रूपजवनं रूपजवनेन। अरूपजवनं अरूपजवनेनाति दट्ठब्बं। तेन वुत्तं ‘‘समानभूमिकतो’’तिआदि। तत्थ ‘‘तदभावतो’’ति तादिसस्स बलवभावस्स अभावतो। एकवारमत्तभूता महग्गत चेतना च। ‘‘सब्ब पथमभूता’’ति समापत्ति वीथीसु गोत्रभुस्स अनन्तरे महग्गत जवनं सन्धाय वुत्तं। लोकुत्तर मग्गचेतना कदाचिपि समाना सेवनं न लभति। एवं सन्तेपि अत्तनो अनन्तरतो पट्ठाय यावजीवम्पि भवन्तरेपि अरियफलं जनेतियेव। एवमेवाति वुत्तं होति। इदं पवत्तिफलं नाम होति, इध पन पटिसन्धि फलं विचारितं, तस्मा असमानं इदं निदस्सनन्ति चे। वुच्‍चते। मग्गचेतना नाम तण्हा सहायकं वट्टगामि कम्मं न होति। अतण्हा सहायकं विवट्टगामि कम्मं होति। तस्मा पटिसन्धिं न देति। सचे पन तं तण्हा सहायकं वट्टगामिकम्मं भवेय्य। पटिसन्धि कालेपि फलं ददेय्य। असमाना सेवनता पमाणं न भवेय्य। एवं अञ्‍ञकारणत्ता असमानं निदस्सनं होति। न असमाना सेवनतायाति दट्ठब्बं। ‘‘उपचितत्ता’’ति पुनप्पुनं आसेवन लाभेन वड्ढितत्ता। ‘‘सा चेतना’’तिआदिकम्मिकमहग्गत चेतना च। ‘‘ना’’ति चोदना , न सियाति अत्थो। न च सापि समानभूमक धम्मतो लद्धा सेवना होति। एवं सन्तेपि कतत्ता भावितत्ताति वुत्तं। भावितत्ताति च पुनप्पुनं आसेवन लाभेन वड्ढितत्ता इच्‍चेवत्थो। तस्मा विञ्‍ञायति असमानभूमिकेहि पुब्बभागप्पवत्तेहि कामजवनेहि परम्परतो पुनप्पुनं लद्धा सेवनताय एव इध उपचितत्ताति वुत्तन्ति। तेन वुत्तं ‘‘उभयत्थ पना’’तिआदि। तत्थ ‘‘उभयत्था’’ति उभयेसु कतत्ता उपचितत्ताति च कतत्ता भावितत्ताति च वुत्तेसु पाठेसु। ‘‘पथम समन्‍नाहारतो पट्टाया’’ति महग्गतज्झाने अप्पनावीथितो पुरे द्वीसु परिकम्म भावना उपचार भावनासु परिकम्म भावनं भावेन्तस्स पथवी पथवीतिआदिना पथम समन्‍नाहारतो पट्ठाय। लोकुत्तर मग्गेपन दससु विपस्सना ञाणेसु सब्बपथमं सम्मसनञ्‍ञाणं भावेन्तस्स रूपं अनिच्‍चं वेदना अनिच्‍चातिआदिना पथम समन्‍नाहारतो पट्ठायाति अत्थो। उपचिनित्वाति च भावेत्वाति च वड्ढेत्वा इच्‍चेव अत्थो। ‘‘अब्भुण्हा’’ति अभिनवाति वुत्तं होति। ‘‘अयं वादो’’ति अनुरुद्धा चरियस्स वादो। यदि एवं, अट्ठकथासु सङ्खार पच्‍चया विञ्‍ञाण पद निद्देसेसु अभिञ्‍ञा चेतना पनेत्थ परतो विञ्‍ञाणस्स पच्‍चयो न होतीति न गहिताति वुत्तं। तत्थ अञ्‍ञं युत्तं कारणं वत्तब्बन्ति, तं वदन्तो ‘‘चतुत्थज्झान समाधिस्स पना’’तिआदिमाह। ‘‘टीकाकारा’’ति अभिधम्मटीकाकारा। ‘‘तस्सा पना’’तिआदि अत्तनोवाद दस्सनं। साधेन्तिया अभिञ्‍ञा चेतनाय। अचित्तकभव पत्थनासहितं सञ्‍ञा विरागन्ति सम्बन्धो। ‘‘इधा’’ति मनुस्स लोके।
‘‘अनागामिनो पना’’तिआदीसु। ‘‘एतेना’’ति एतेन अत्थ वचनेन। ‘‘सद्धाधिको’’ति सन्धिन्द्रियाधिको। एवं वीरियाधिकादीसुपि। ‘‘अत्तना लद्ध समापत्तीनं’’ति एकस्सपि पुग्गलस्स बहूनं अत्तना लद्ध समापत्तीनं। तेसु पुथुज्‍जन सोतापन्‍न सकदागामीसु। ‘‘पुथुज्‍जनो’’ति झानलाभि पुथुज्‍जनो। ‘‘निकन्तियासती’’ति कामभवनिकन्तिया सति। ‘‘इतरे पना’’ति सोतापन्‍न सकदागामिनो पन। परिहीनज्झाना एव तत्थ निब्बत्तन्ति। न निकन्ति बलेनाति अधिप्पायो। विभावनिपाठे ‘‘तेसं पी’’ति झानलाभि सोतापन्‍न सकदागामीनम्पि। इच्छन्तेन टीकाचरियेन। तथा निकन्तिया सति पुथुज्‍जनादयो कामावचर कम्म बलेन कामभवेपि निब्बत्तन्तीति योजना। चेतोपणिधि इज्झति। कस्मा, विसुद्धत्ता। सीलविसुद्धत्ताति अधिप्पायो। ‘‘ते’’ति झानलाभि सोतापन्‍न सकदागामिनो। अङ्गुत्तर पाठे। ‘‘सहदस्सनुप्पादा’’ति सोतापत्ति मग्गञ्‍ञाणं दस्सनन्ति वुच्‍चति। दस्सनस्स उप्पादक्खणेन सद्धिं। नत्थि तस्स तं संयोजनन्तिपि पाठो। ‘‘इमं लोकं’’ति इमं कामलोकं। ‘‘विपस्सना निकन्ति तण्हा’’ति तेनेव धम्मरागेन ताय धम्म नन्दियाति एवं वुत्ता विपस्सना सुखे निकन्ति तण्हा। पच्‍चये सति कुप्पन्ति नस्सन्तीति कुप्पा। कुप्पा धम्मा येसं ते कुप्प धम्मा। ‘‘धम्मा’’ति महग्गत धम्मा। इमे द्वे सोतापन्‍न सकदागामिनो सीलेसु परिपूरकारिनो नाम। सीलप्पटि पक्खानं किलेसानं सब्बसो पहीनत्ता। तस्मा ते सीलेसु अकुप्प धम्माति वुच्‍चन्ति। समाधिस्मिं पन कुप्प धम्मा एव। ‘‘महाब्रह्मेसु न निब्बत्तन्ती’’ति महाब्रह्मत्तं न लभन्तीति अधिप्पायो। ‘‘हीनज्झासयत्ता’’ति एत्थ इत्थियो नाम पकतियाव हीनज्झासया होन्ति नीच छन्दा नीच चित्ता मन्दवीरिया मन्दपञ्‍ञा। कस्मा, हीनलिङ्गत्ता। कस्मा च ता हीनलिङ्गा होन्ति। दुब्बल कम्मनिब्बत्तत्ता। दुब्बल कम्मन्ति च पुरिसत्त जनकं कम्मं उपादाय वुच्‍चति। ब्रह्मपुरोहितानम्पि सङ्गहणं वेदितब्बं। कस्मा, ब्रह्मपारिसज्‍जानन्ति अट्ठकथा वचनस्स येभूय्यवचनत्ता। तेनाह ‘‘न महाब्रह्मानं’’ति। इतरथा न ब्रह्मपुरोहितानं न च महाब्रह्मानन्ति वुत्तं सिया। न च तथा सक्‍का वत्तुं ‘ब्रह्मत्तन्ति महाब्रह्मत्त’न्ति इमिना वचनेन विरुज्झनतो। अयञ्‍च अत्थो न केवलं येभूय्यनयमत्तेन सिद्धो। अथ खो ब्यञ्‍जन सामत्थियेनापि सिद्धोति दस्सेतुं ‘‘तेही’’तिआदिमाह। तत्थ ‘‘ते’’ति ब्रह्मपुरोहिता। संयुत्तपाठे। ‘‘पटिभातुतं’’ति एत्थ ‘‘तं’’ति तुय्हं। धम्मीकथा तुय्हं पटिभातु, पातुब्भवतु। कथेतु इच्‍चेव वुत्तं होति । ‘‘ब्राह्मणा’’ति अभिभुं भिक्खुं आलपति। ‘‘ब्रह्मुनो’’ति महाब्रह्मुनो अत्थाय। एवं सेसेसु द्वीसु। ‘‘तेसं’’ति ब्रह्मपुरोहितानं। विभावनिपाठे ‘‘इति अत्थो दट्ठब्बो’’ति ‘‘ब्रह्मपारिसज्‍जेसु येवा’’ति पुल्‍लिङ्ग वचनत्ता पुग्गलप्पधानं होति। नभूमिप्पधानं। तस्मा अयमत्थो युत्तिवसेन दट्ठब्बोति। ‘‘तीसुभवग्गेसू’’ति वेहप्फलभूमि पुथुज्‍जनभवग्गो नाम होति रूपलोके। ततो उपरि पुथुज्‍जनभूमिया अभावतो। अकनिट्ठभूमि अरियभवग्गो नाम। तत्थ ठितानं अरियानं तत्थेव निट्ठानतो। नेवसञ्‍ञाभूमि लोकभवग्गो नाम। ततो उपरि लोकस्सेव अभावतोति।
कम्मचतुक्‍कानुदीपना निट्ठिता।
१५५. मरणुप्पत्तियं। ‘‘आयुपरिमाणस्सा’’ति आयुकप्पस्स। ‘‘तदुभयस्सा’’ति आयुकप्पस्स च कम्मस्स च। ‘‘उपघातक कम्मेना’’ति बलवन्तेन पाणातिपातकम्मेन। ‘‘दुस्सिमार कलाबुराजादीनं विया’’ति तेसं मरणं विय। उपरोधितं खन्ध सन्तान मस्साति विग्गहो। ‘‘उपरोधितं’’ति उपगन्त्वा निरोधापितं। कम्मं खिय्यतियेव। एवं सति, सब्बंपि मरणं एकेन कम्मक्खयेन सिद्धं। तस्मा एकं कम्मक्खय मरणमेव वत्तब्बन्ति वुत्तं होति। ‘‘इतरेपि वुत्ता’’ति इतरानिपि तीणि मरणानि वुत्तानीति चोदना। वुच्‍चते परिहारो। ‘‘सरसवसेनेवा’’ति अत्तनो धम्मतावसेनेव। नाना आयु कप्पं विदहन्ति सङ्खरोन्तीति नानाआयुकप्प विधायका। ‘‘सत्तनिकाये’’ति सत्तसमूहे। निच्‍चकालं ठितिं करोन्तीति ठितिकरा। कदाचि वुद्धिं करोन्ति, कदाचि हानिं करोन्तीति वुद्धिकरा हानिकरा च। ‘‘तेसं वसेना’’ति तेसं उतु आहारानं वसेन। ‘‘तयोपि चेते’’ति एतेतयोपि ठितिकरादयो। कम्मं विपच्‍चमानं दत्वा खिय्यतीति सम्बन्धो। एतेन एवरूपेठाने कम्मं अप्पधानन्ति दीपेति। ‘‘तदनुरूपं एवा’’ति तं दसवस्सकालानु रूपं एव। ‘‘भो गञ्‍चा’’ति धनधञ्‍ञादिपरिभोगञ्‍च। तेसं उतुआहारानं गति एतेसन्ति तग्गतिका। तेसं उतुआहारानं गतिं अनुवत्तन्तीति वुत्तं होति। तेनाह ‘‘तदनुवत्तिका’’ति। सङ्खारविदूहि अञ्‍ञत्राति सम्बन्धो। सङ्खारविदुनो ठपेत्वाति अत्थो। इद्धिया पकताति इद्धिमया। ‘‘इद्धिया’’ति देविद्धियावा भावनामयिद्धियावा। विज्‍जाय पकताति विज्‍जामया। ‘‘विज्‍जाया’’ति गन्धारिविज्‍जाय। अट्ठि न्हारु मंस लोहितादिका रसधातुयो अयन्ति वड्ढन्ति एतेहीति रसायनानि। तानि विदहन्ति एतेहीति रसायन विधयो। नयूपदेसा। चिरट्ठिति कत्थाय जीवितं सङ्खरोन्ति एतेहीति जीवित सङ्खारा। इद्धिमय विज्‍जामय जीवित सङ्खारेसु च रसायन विधिसङ्खातेसु जीवित सङ्खारेसु च विदुनोति समासो। ‘‘द्वि समुट्ठानिक रूपधम्मेसू’’ति उतुसमुट्ठानिक रूपधम्मेसु च आहार समुट्ठानिक रूपधम्मेसु च। ‘‘परिणमन्तेसू’’ति विपरिणमन्तेसु। तेनाह ‘‘जिय्यमानेसू’’तिआदिं। ‘‘यावमहन्तं पीति’’ सब्बञ्‍ञुबुद्धानं कम्मं विय कोटिपत्तवसेन अतिमहन्तम्पि। ‘‘अस्सा’’ति कम्मस्स। ‘‘उपच्छेदक मरणेपि नेतब्बो’’ति बलवन्ते उपच्छेदक कम्मे आगते यावमहन्तम्पि जनक कम्मं अत्तनो विपाकाधिट्ठान विपत्तिया खिय्यतियेव। सो चस्सखयो न सरसेन होति, अथ खो उपच्छेदक कम्म बलेन होतीति इध उपच्छेदक मरणं विसुं गहितन्ति एवं उपच्छेदक मरणेपि नेतब्बो। ‘‘अकाल मरणं’’ति आयुक्खयमरणादीनि तीणि मरणानि कालमरणानि नाम, मरणा रहकाले मरणानीति वुत्तं होति। ततो अञ्‍ञं यं किञ्‍चि मरणं अकाल मरणन्ति वुच्‍चति। तेनाह ‘‘तञ्हि पवत्तमानं’’तिआदिं। ‘‘मूलभेदतो’’ति मूलकारणप्पभेदतो। यस्मा पन मिलिन्द पञ्हे वुत्तन्ति सम्बन्धो। सन्‍निपतन्तीति सन्‍निपाता। सन्‍निपातेहि उप्पन्‍ना सन्‍निपातिकाति अत्थं सन्धाय ‘‘सन्‍निपतितानं’’ति वुत्तं। अथवा। सन्‍निपतनं सन्‍निपातो। द्विन्‍नं तिण्णं वा दोसानं मिस्सकभावो। सन्‍निपातेन उप्पन्‍ना सन्‍निपातिकातिपि युज्‍जति। ‘‘अनिसम्मकारीनं’’ति अनिसामेत्वा अनुपधारेत्वा करण सीलानं। पवत्ता आबाधा विसमपरिहारजानामाति योजना। ‘‘अत्तना वाकतानं पयोगानं’’ति सत्थहरण, विसखादन, उदकपातनादिवसेन कतानं। ‘‘विनासेन्ती’’ति सत्थवस्स वालुकवस्सादीनि वस्सापेत्वावा समुद्द वीचियो उट्ठापेत्वावा एवरूपे महन्ते भयुपद्दवे कत्वा विनासेन्ति। ‘‘मनुस्स पथे’’ति मनुस्स पदेसे। ‘‘ते’’ति चण्डा यक्खा। ‘‘जीवितक्खयं पापेन्ती’’ति मनुस्सानं वा गोमहिंसानं वा मेदलोहितानि पातब्यत्थाय तेसु नानारोगन्तर कप्पानि उप्पादेत्वा जीवितक्खयं पापेन्तीति अत्थो। ‘‘वत्तब्बमेव नत्थी’’ति सकलं रज्‍जं वा रट्ठं वा दीपकं वा विनासेन्तीति वुत्ते सकलं जनपदं वा नगरं वा निगमं वा गामं वा तं तं पुग्गलं वा विनासेन्तीति विसुं वत्तब्बं नत्थीति अधिप्पायो। ‘‘सत्थदुब्भिक्खरोगन्तर कप्पापी’’ति सत्थन्तर कप्पो दुब्भिक्खन्तर कप्पो रोगन्तर कप्पोति इमे तयो अन्तर कप्पापि इध वत्तब्बाति अत्थो। तेसु पन रोगन्तर कप्पो यक्खा वाळे अमनुस्से ओस्सज्‍जन्ति, तेन बहू मनुस्सा कालङ्करोन्तीति इमिना एकदेसेन वुत्तोयेव। ‘‘उपपीळको पघातकानं कम्मानं विपच्‍चनवसेना’’ति एत्थ तेसं कम्मानं ओकासप्पटिलाभेन सत्तसन्ताने सुखसन्तानं विबाधेत्वा मरणं वा पापेत्वा मरण मत्तं वा दुक्खं जनेत्वा पीळनञ्‍च घातनञ्‍च इध विपच्‍चन नामेन वुत्तन्ति दट्ठब्बं। विपाकं पन जनेन्तुवा, मावा, इध अप्पमाणन्ति। एत्थ सिया। अट्ठसु कारणेसु ओपक्‍कमिकट्ठाने ‘कुप्पिताहि देवता सकलं रज्‍जादिकं असेसं कत्वा विनासेन्ती’ति वुत्तं। तत्थ विनासिता जना किं नु खो अत्तनो अत्तनो कम्म विपाकजेहि आबाधन दण्डेहि वा विनस्सन्ति, उदाहु विसुं ओपक्‍कमिकेहि आबाधन दण्डेहि वा विनस्सन्ति। यञ्‍चेत्थ वुत्तं ‘एवं अकाल मरणं उपच्छेदक कम्मुना वा अञ्‍ञेहि वा अनेक सहस्सेहि कारणेहि होती’ति। तत्थ यस्स उपच्छेदक कम्मं नाम नत्थि। किं तस्स अञ्‍ञेन कारणेन अकाल मरणं नाम भवेय्याति। एत्थ वदेय्युं, तस्स अञ्‍ञेन कारणेन अकाल मरणं नाम न भवेय्य। सब्बे सत्ता कम्मस्सका, कम्मदायादा, कम्मयोनी, कम्म बन्धू, कम्मप्पटिस्सरणातिहि वुत्तंति । तेसं तं वादं भिन्दन्तो ‘‘येहिकेचि लोके दिस्सन्ती’’तिआदिमाह। पुन तदत्थं दळ्हं करोन्तो ‘‘यथाहा’’तिआदिं वदति। तत्थ दुविधं कम्मफलं, विपाक फलञ्‍च निस्सन्द फलञ्‍च। तत्थ विपाक फलं नाम विपाकक्खन्धा च चक्खु सोतादीनि कटत्ता रूपानि च। तं येन पुब्बे कम्मं कतं, तस्सेव साधारणं होति। तस्स सन्ताने एव पवत्तति। निस्सन्द फलं नाम तस्स सुखुप्पत्तिया वा दुक्खुप्पत्तिया वा अत्तनो कम्मानुभावेन बहिद्धा समुट्ठितानि इट्ठारम्मणानि वा अनिट्ठा रम्मणानि वा। तं पन अञ्‍ञेसम्पि साधारणं होति। तं सन्धाय वुत्तं ‘‘सककम्मसमुट्ठिता एव। ल। परेसं साधारणा एवा’’ति। लोके अट्ठलोक धम्मा नाम सब्बे कम्म विपाकजा एवाति न वत्तब्बा। इमे च सत्ता संसारे संसरन्ता अट्ठसुलोक धम्मेसु निम्मुज्‍जन्ता संसरन्ति, तस्मा ते विनापि उपपीळक कम्मेन अञ्‍ञेहि कारणेहि नानादुक्खं फुसन्तियेव। तथा विनापि उपच्छेदक कम्मेन मरण दुक्खं पापुणन्तियेव। तेन वुत्तं ‘‘कम्मेन विना यतोकुतोचि समुट्ठिता’’तिआदि।
‘‘ते उप्पज्‍जन्ती’’ति ते नानारोगादयो उप्पज्‍जन्ति। ‘‘न उपाय कुसला वा’’ति ततो अत्तानं मोचेतुं कारण कुसला वा न होन्ति। ‘‘न च पटिकार कुसला वा’’ति उप्पन्‍नं रोगादिभयं अपनेतुं वूपसमेतुं पटिकार कम्मेति किच्छकम्मे कुसला वा न होन्ति। ‘‘नापि परिहार कुसला वा’’ति ततो मोचनत्थं परिहरितुं देसन्तरं गन्तुं कुसला वा न होन्तीति अत्थो। सेसमेत्थ सुविञ्‍ञेय्यं। ‘‘रोगादयो एव तं खेपेन्ता पवत्तन्ती’’ति कथं ते पुब्बकम्मं खेपेन्तीति। तस्स विपाकभूतं जीवित सन्तानं विनासेन्ता खेपेन्ति। विनट्ठेहि जीवित सन्ताने तं भवं जनेन्तं खिय्यति येवाति। तेनाह ‘‘यथाही’’तिआदिं। ‘‘कम्मस्सपि तथेवा’’ति तथेव पुब्बकम्मस्सपि तिणग्गे उस्साव बिन्दुस्सेव परिदुब्बलता सिद्धा होति। जीविते परिक्खीणे तं भवं जनेन्तस्स पुब्बकम्मस्सपि परिक्खीणत्ता। ‘‘एवञ्‍चेतं’’ति एतं कम्मप्पटि संयुत्त वचनं इध अम्हेहि वुत्तनयेन सम्पटिच्छितब्बं। सब्बं पुब्बेकतहेतुदिट्ठि नाम सब्बं सुखं वा दुक्खं वा सुचरितं वा दुच्‍चरितं वा पुब्बभवे अत्तना कतेन पुब्बकम्महेतुना एव उप्पज्‍जतीति एवं पवत्ता दिट्ठि। ‘‘यं किञ्‍चायं’’ति यं किञ्‍चि अयं। महाबोधिसत्तानं अधिमुत्तिकालङ्करिया नाम इध मे चिरकालं ठितस्स पारमिपूरण किच्‍चं नत्थि, इदानेव इतो चवित्वा मनुस्सलोके उप्पज्‍जिस्सामि, उपरुज्झतु मे इदं जीवितन्ति अधिमुञ्‍चित्वा दळ्हं मनसिकरित्वा कालङ्करिया। ‘‘सयमेव सत्थं आहरित्वा’’ति सयमेव अत्तनो गीवं सत्थेन हनित्वाति अत्थो। ‘‘एत्थेवा’’ति अकालमरणे एव।
‘‘तथा चा’’तिआदीसु। ‘‘समापत्ति लाभीनं’’ति निद्धारणेभुम्म वचनं। ‘‘जीवित समसीसीनं’’ति अरहत्त मग्गं लभित्वा मग्गपच्‍चवेक्खनवीथि एव मरणासन्‍नवीथिं कत्वा परिनिब्बानत्ता समं सीसं एतेसन्ति समसीसिनो। ‘‘समं सीसं’’ति जीवित सन्तान परियन्तेन समं वट्टदुक्ख सन्तान परियन्तं वुच्‍चति। ‘‘सब्बेसं पी’’ति सब्बेसम्पि खीणासवानं। ‘‘इमं सुत्तपदं’’ति महापरिनिब्बानसुत्ते आगतं सुत्तपदं। ‘‘ते’’ति ते वादिनो। ‘‘तेना’’ति तेन वादवचनेन। क्रियमनोधातु नाम पञ्‍चद्वारावज्‍जनं। क्रियाहेतुकमनो विञ्‍ञाणधातु नाम हसितुप्पादचित्तं। ‘‘अस्सा’’ति परिनिब्बायन्तस्स बुद्धस्स। ‘‘न समेति येवा’’ति सन्तिं अनुपादिसेसं निब्बानं आरम्मणं कत्वाति एत्थ परिनिब्बान जवनेहि आरम्मणं कत्वाति वुत्तेपि न समेतियेव। तेनाह ‘‘तथाही’’तिआदिं। ‘‘भवङ्गं ओतरित्वा परिनिब्बायती’’ति एत्थ परिनिब्बान चुतिचित्तमेव भवङ्गन्ति वुत्तं। चुतिचित्तन्ति च भवन्तरं गच्छन्तस्सेव वुच्‍चति। इध पन वोहार मत्तन्ति दट्ठब्बं। विभावनिपाठे। चुतिपरियोसानानं मरणासन्‍न चित्तानं। यथा पन बुद्धानं भगवन्तानं यावजीवं उप्पन्‍नं महाभवङ्गचित्तं कम्मकम्मनिमित्तादयो आरम्मणं करोतियेव। तथा परिनिब्बान चुतिचित्तं पीति आह ‘‘न ही’’तिआदिं। ननु मरणकाले कम्मकम्मनिमित्तादीनं गहणं नाम भवन्तर गमनत्थाय होति, बुद्धा च भवन्तरं न गच्छन्ति। तस्मा ‘‘न हि। ल। न करोती’’ति इदं न युत्तन्ति। नो न युत्तं। भवन्तर गमनत्थायाति इदं जवनेहि गहणे दट्ठब्बं। इध पन चुतिचित्तेन गहणेति दस्सेन्तो ‘‘नचचुतियागहितानी’’तिआदिमाह। ‘‘कम्मसिद्धिया’’ति कम्मसिज्झनत्थाय ।‘‘एत्थ चा’’तिआदीसु। ‘‘तस्सा’’ति सोणत्थेर पितुनो। ‘‘कम्मबलेना’’तिआदीसु। ‘‘अञ्‍ञेनपि कारण बलेना’’ति आचिण्णभावादिकेन कारणबलेन। गतिनिमित्तं पन कम्मबलेनेवाति युत्तं सिया। ‘‘तथोपट्ठितं’’ति अन्तिमवीथितो पुब्बे बहूसुवीथीसु उपट्ठितप्पकारन्तिअत्थो। पापपक्खियेसु दुग्गतिनिमित्तेसु। कल्याणपक्खियानि सग्गनिमित्तानि। धम्मासोकरञ्‍ञो मरणकाले पापपक्खियानं उपट्ठानं कत्थचि सीहळगन्थे वुत्तं।
सकलं पथविं भुत्वा,
दत्वा कोटिसतं धनं।
अन्ते अड्ढामलकमत्तस्स।
असोको इस्सरं गतो। ति च।
असोको सोक मागतो। ति च।
‘‘तं’’ति विपच्‍चमानकं कम्मं। ‘‘नियामक सहकारि पच्‍चयभूता’’ति एत्थ यथा नावायं नियामको नाम नावं इच्छितदिसाभिमुखं नियामेति, नियोजेति। तथा अयं तण्हापि भवनिकन्ति हुत्वा चित्तसन्तानं गन्तब्बभवाभिमुखं नियामेति, नियोजेति। कम्मस्स च अच्‍चायत्त सहायभावेन सहकारी पच्‍चयो होतीति दट्ठब्बं। ‘‘कुसलाकुसल कम्मनिमित्तानि वा’’ति अञ्‍ञानि कुसला कुसलकम्मनिमित्तानि वा। ‘‘तदुपत्थम्भिका’’ति तस्स कम्मस्स उपत्थम्भिका। ‘‘निमित्तस्सादगधितं’’ति मुखनिमित्तादीसु अस्सादेन्तं गिज्झन्तं। ‘‘तिट्ठमानं तिट्ठती’’ति तिट्ठमानं हुत्वा तिट्ठति। अमुञ्‍चित्वा तिट्ठतीति वुत्तं होति। अनुब्यञ्‍जनं नाम पियसातरूपो कथितलपितादि क्रियाविसेसो। ‘‘अस्स पुग्गलस्सा’’ति आसन्‍न मरणस्स पुग्गलस्स। अट्ठकथा पाठे। ‘‘किलेस बलविनामितं’’ति अविज्‍जा तण्हादीनं किलेसानं बलेन विनामितं। पटिच्छादिका आदीन वा यस्साति विग्गहो। ‘‘तं’’ति चित्तसन्तानं। ‘‘तस्मिं’’ति कम्मादिविसये। अट्ठकथाय न समेति। तस्मिं विसयेतिहि तत्थ वुत्तं। न वुत्तं तस्मिं भवेति। ‘‘तस्मिं वुत्ता नं’’ति तस्मिं ‘येभूय्येन भवन्तरे छ द्वारग्गहितं’ति ठाने टीकासु वुत्तानं। तं सदिस जवनुप्पत्ति नाम कम्मकरणकाले पवत्त जवनेहि सदिसानं इदानि जवनानं उप्पत्ति। भवप्पटिच्छन्‍नञ्‍च कम्मं अपाकटञ्‍च कम्मं न तथा उपट्ठाति। केवलं अत्तानं अभिनवकरण वसेन द्वारपत्तं हुत्वा उपट्ठातीति अधिप्पायो। ‘‘विसीद पत्ता’’ति विसञ्‍ञीभावेन विरूपं हुत्वा सीदनपत्ता। ‘‘तब्बिपरीतेन पापकम्म बहुलापि वत्तब्बा’’ति तेपिविसीदन्तरे आवुध हत्था पाणघातं करोन्ता गण्हथबन्धथाति उग्घोसन्ता दुट्ठचित्ता होन्तीतिआदिना वत्तब्बा। अट्ठकथा पाठेसु। उक्खित्तो असि यस्साति उक्खित्ता सिको। पतुदन्ति विज्झन्ति एतेनाति पतोदनं। पाजनदण्डो। तस्स अग्गे कता सूचि पतोदन सूचि। ‘‘पतोदन दुक्खं’’ति विज्झन दुक्खं। कथं पन उक्खित्तासिकादिभावेन उपट्ठानं कम्मुपट्ठानं नाम होति। कथञ्‍च तं पटिसन्धिया आरम्मणभावं उपेतीति आह ‘‘सो चा’’तिआदिं। उप्पज्‍जमानानं सत्तानं। ‘‘इतरेसं पना’’ति रूपारूप भवेसु उप्पज्‍जमानानं पन। ‘‘परिपुण्णं कत्वा’’ति तदारम्मण परियोसानायवा सुद्धाय वा जवनवीथियाति एवं परिपुण्णं कत्वा। अयं पन भवङ्गावसाने चुतिचित्तुप्पत्ति नाम अट्ठकथासु नत्थि। यञ्‍च भवङ्गं ओतरित्वा परिनिब्बायतीतिआदि तत्थ तत्थ वुत्तं। तत्थपि ‘‘भवङ्गं’’ति चुतिचित्तमेव टीकासु वण्णेन्ति। तस्मा ‘‘भवङ्गक्खयेवा’’ति इदं कथं युज्‍जेय्याति आह ‘‘एत्थ चा’’तिआदिं। अनुरूपं सेतीति अनुसयो। अनुबन्धो हुत्वा सेतीति अनुसयो। अनु अनु वा सेतीति अनुसयो। एत्थ च अनुसयो नाम जवनसहजातो न होति। इध च अनुसय नामेन वुत्तं। नानाजवन सहजाता च अविज्‍जा तण्हा पटिसन्धिया विसेस पच्‍चया होन्तेव। कथं ता इध गहिता सियुन्ति आह ‘‘एत्थ चा’’तिआदिं। एवं सन्ते अविज्‍जा परिक्खित्तेन तण्हामूलकेनाति वुत्तेसु सुट्ठु युज्‍जति। अनुसयेहि सह जवनसहजातानम्पि लद्धत्ता। तस्मा इध अनुसय वचनं न युत्तन्ति चोदना। युत्तमेवाति दस्सेन्तो ‘‘अपि चा’’तिआदिमाह। ‘‘परियत्ता’’ति समत्ता। ‘‘सो पी’’ति फस्सादि धम्म समूहोपि ।‘‘तथा रूपा येवा’’ति अग्गमग्गेन अप्पहीन रूपायेव, अनुसयभूतायेवाति वुत्तं होति। ‘‘तं’’ति चित्त सन्तानं। ‘‘तत्था’’ति तदुभयस्मिं। कथं तं तत्थ खिपन्तीति आह ‘‘तस्मिं’’तिआदिं। ‘‘विजाननधातुया’’ति विञ्‍ञाण धातुया। सङ्कन्ता नाम नत्थि। यत्थ यत्थ उप्पज्‍जन्ति। तत्थ तत्थेव भिज्‍जन्तीति अधिप्पायो। कुतो मरणकाले सङ्कन्ता नाम अत्थि विज्‍जन्तीति योजना। एवं सन्ते इदं वचनं अनमतग्गिय सुत्तेन विरुद्धं सियाति। न विरुद्धं। इदञ्हि अभिधम्म वचनं, मुख्यवचनं, अनमतग्गिय सुत्तं पन सुत्तन्त वचनं परियाय वचनन्ति दस्सेन्तो ‘‘यञ्‍चा’’तिआदिमाह। परियायेन वुत्तन्ति वत्वा तं परियायं दस्सेति ‘‘येसञ्ही’’तिआदिना। ‘‘सो’’ति सो पुग्गलो। ‘‘तेसं’’ति अविज्‍जा तण्हा सङ्खारानञ्‍च पटिसन्धि नाम रूप धम्मानञ्‍च। ‘‘हेतुप्फलसम्बन्धेन भवन्तरं सन्धावति संसरतीति वुच्‍चती’’ति पुब्बे कम्मकरणकालेपि ते अविज्‍जा तण्हा सङ्खारा एव सो सत्तोति वुच्‍चन्ति। पच्छा तेसं फलभूतायं पटिसन्धिया पातुभवनकालेपि सापटिसन्धि एव सो सत्तोति वुच्‍चति। मज्झे धम्मप्पबन्धोपि सो सत्तोति वुच्‍चति। एवं हेतुधम्मेहि सद्धिं फलधम्मे एकं सत्तं करोन्तस्स हेतुप्फल सम्बन्धो होति। एवं हेतुप्फल सम्बन्धेन सो एव कम्मं करोति। तेन कम्मेन सो एव भवन्तरं सन्धावति संसरतीति वुच्‍चति। एत्थ च अनमतग्गो यं भिक्खवे। ल। अविज्‍जानीवरणानं सत्तानंति एवं सत्तवोहारेन वुत्तत्ता साधम्मदेसना परियायदेसना होति। परियायदेसनत्ता च सन्धावतं संसरतन्ति परियायोपि सिज्झति। यस्सं पन धम्म देसनायं धम्मदेसनाति वचनानु रूपं धम्ममेव देसेति, न सत्तं, न पुग्गलं। अयं धम्मदेसना एव मुख्यदेसना नाम होति। तत्थ देसित धम्मा पन पकतिकालेपि देसन्तरं कालन्तरं खणन्तरं सङ्कन्ता नाम नत्थि। यत्थ यत्थ उप्पन्‍ना, तत्थ तत्थेव भिज्‍जन्ति। खयवयं गच्छन्ति। तेन वुत्तं ‘न हि उप्पन्‍नुप्पन्‍ना धम्मा। ल। सङ्कन्ता नाम अत्थी’ति। पटिघोसो च, पदीपो च, मुद्दा च। आदिसद्देन पटिबिम्बच्छाया च, बीजसङ्खारो च, पाटिभोगो च, बालकुमार सरीरेसु उपयुत्ता विज्‍जासिप्पोसधा चाति एवं अट्ठकथा यं आगतानि निदस्सनानि सङ्गय्हन्ति। ‘‘निदस्सना’’नीति च उपमायो वुच्‍चन्ति। तत्थ ‘‘पटिघोसो’’ति गम्भीरलेण द्वारे ठत्वा सद्दं करोन्तस्स अन्तोलेणे पटिघोसो पवत्तति। तत्थ द्वारे उप्पन्‍नो मूलसद्दो अन्तोलेणं न गच्छति, उप्पन्‍नट्ठाने एव निरुज्झति। पटिघोसो च ततो आगतो न होति। न च विना मूलसद्द + पच्‍चयेन अञ्‍ञतो पवत्तति। मूलसद्दपच्‍चया एव तत्थ पवत्ततीति। तत्थ मूलसद्दो विय अतीत कम्मं। पटिघोसो विय अनन्तरे पटिसन्धि। एसनयो पदीप मुद्दा पटिबिम्बच्छायासु। तत्थ ‘‘पदीपो’’ति पथमं एकं पदीपं जालेत्वा तेन अञ्‍ञं पदीपसतम्पि पदीप सहस्सम्पि जालेति। ‘‘मुद्दा’’ति लञ्छनलेखा। तत्थ एकेन लञ्छनक्खन्धेन, तेन लञ्छनलेखासतम्पि लञ्छनलेखा सहस्सम्पि करोति। ‘‘पटिबिम्बच्छाया’’ति पसन्‍नेसु आदासपट्टेसुवा उदकेसुवा उप्पन्‍ना सरीरच्छाया। एतेहि निदस्सनेहि फलं नाम हेतुतो आगतं न होति। हेतुना च विना न सिज्झतीति एत्तकमत्थं दीपेति। ‘‘बीजसङ्खारो’’ति कालन्तरे उप्पन्‍नेसु पुप्फफलेसु इच्छितवण्ण गन्धरसपातुभावत्थाय रोपनकाले अम्बबीजादीसु इच्छितवण्ण गन्धरसधातूनं परिभावना। तत्थ तप्पच्‍चया कालन्तरे पुप्फफलेसु उप्पन्‍नेसु तेवण्णगन्धरसा पातुब्भवन्ति। ‘‘पाटिभोगो’’ति किञ्‍चि अत्थं साधेतुं परस्स सन्तिके इणं गण्हन्तस्स तवधनं संवच्छरेन वुड्ढिया सह दस्सामि, सचे नददेय्यं। असुकं नाम ममखेत्तं वा वत्थुवा तुय्हं होतूति पटिञ्‍ञाठपनं। तत्थ तप्पच्‍चया धनं लभित्वा तं अत्थञ्‍च साधेति। काले सम्पत्ते वुड्ढिया सह इणञ्‍च सोधेति। ‘‘विज्‍जासिप्पोसधा’’ति लोके पुत्तके यावजीवं हितत्थाय दहरकाले किञ्‍चि विज्‍जंवा सिप्पंवा सिक्खापेन्ति। यावजीवं खररोगानं अनुप्पादत्थाय दहरकाले ओजवन्तं किञ्‍चि ओसधं वा अज्झोहारेन्ति। तत्थ तप्पच्‍चया पुत्तानं यावजीवं हितप्पटिलाभो वा तादिसानं रोगानं अनुप्पादो वा होतियेव। एतेहि यथा कालन्तरे असन्तेसुयेव पाटिभोगादीसु मूलकम्मेसु पुब्बभागे कतपच्‍चया एव पच्छा अत्थ साधनादीनि सिज्झन्ति। तथा कुसला कुसल कम्मानि कत्वा कालन्तरे तेसु असन्तेसुपि पुब्बे कतत्ता एव पच्छा पटिसन्धादीनि फलानि पातुब्भवन्तीति दीपेति। तेनवुत्तं ‘‘पटिघोस पदीपमुद्दादीनि चेत्थ निदस्सनानी’’ति। ‘‘कम्मदुब्बलभावेना’’ति तदा जीवितिन्द्रियस्स दुब्बलत्ता कम्मम्पि दुब्बलमेव होतीति कत्वा वुत्तं। कामञ्‍चेत्थ अट्ठकथायं वत्वा दस्सितं, तथापि सम्भवतीति सम्बन्धो। तत्थ ‘‘तं पी’’ति गतिनिमित्तम्पि। ‘‘तथा चवन्तानं’’ति दिब्बरथादीनि गतिनिमित्तं कत्वा चवन्तानं। ‘‘दय्हमानकायेना’’ति इत्थम्भूतलक्खणे करणवचनं। गाथायं। पञ्‍चद्वारे पटिसन्धिकम्मं विना द्विगोचरे सियाति योजना। तत्थ ‘‘द्विगोचरे’’ति कम्मनिमित्त गतिनिमित्तभूते द्विगोचरे। तत्थ पञ्‍चद्वारे पटिसन्धि नाम पञ्‍चद्वारिक मरणासन्‍न वीथिचित्तानं अन्ते च वन्तानं पटिसन्धि। सापि गतिनिमित्तभूते गोचरे सियाति वुत्ते पञ्‍चद्वारिक वीथिचित्तानि पञ्‍चारम्मणभूतानि गतिनिमित्तानि आरम्मणं करोन्तीतिपि सिद्धं होति। एवञ्‍च सति। तेसं वीथिचित्तानं अन्ते अचवित्वा तदनुबन्धक मनोद्वारिकवीथिचित्तेहिपि कदाचि केसञ्‍चि च वनं ननसम्भवतीति सक्‍का वत्तुं। तेसु पन अनुबन्धक वीथीसु अतीतग्गहण समुदायग्गहणेहि च वन्तानं अतीतानिपि गतिनिमित्तानि लब्भन्ति। वत्थुग्गहणनामग्गहणेहि च वन्तानं धम्मा रम्मणंपि लब्भतियेव। तस्मा यं वुत्तं आचरियेन कामावचर पटिसन्धिया छ द्वारग्गहितं कम्मनिमित्तं गतिनिमित्तञ्‍च पच्‍चुप्पन्‍नमतीता रम्मणं उपलब्भतीति। तं सुवुत्तमेवाति दट्ठब्बं। यं पन ‘तमेव तथोपट्ठितं आरम्मणं आरब्भ चित्तसन्तानं अभिण्हं पवत्तती’ति एवं अन्तिमवीथितो पुब्बभागे बहूनं वीथिवारानं पवत्तनं आचरियेन वुत्तं। तं तथोपट्ठितं गतिनिमित्तं आरब्भातिपि लद्धुं वट्टतियेव। एवञ्‍चसति, गतिनिमित्तंपि अतीतं लब्भतीति दस्सेतुं ‘‘यदापना’’तिआदि वुत्तं। ‘‘सन्तति वसेना’’ति सन्तति पच्‍चुप्पन्‍न वसेन। ‘‘तस्सा’’ति गतिनिमित्तस्स। येभूय्येन वुत्तो, न सब्बसङ्गाहिकेन वुत्तोति अधिप्पायो। ‘‘मनोद्वारिक मरणासन्‍न जवनानंपि इच्छितब्बत्ता’’ति पुरेजातपच्‍चय भावेन इच्छितब्बत्ताति अधिप्पायो। ‘‘तदनुबन्धाया’’ति तानि मनोद्वारि कमरणासन्‍न जवनानि अनुगताय। ‘‘पटिसन्धियापि सम्भवतो’’ति तस्स पुरेजात पच्‍चयस्स पटिसन्धियापि पुरेजात पच्‍चयता सम्भवतो। ननु थेरेन भिन्दित्वा अवुत्तेपि भिन्दितब्बे सति, भिन्दनमेव युत्तन्ति चे। न युत्तं। कस्मा, कम्मनिमित्तेन समानगतिकत्ता। तेनाह ‘‘नचतं’’तिआदिं। विभावनियं यथासम्भवं योजेतब्बंति वत्वा अपरेपन अविसेसतोव वण्णेन्तीति अपरेवादोपि वुत्तो। तत्थ ‘‘अविसेसतो वण्णेन्ती’’ति अभिन्दित्वाव वण्णेन्तीति वुत्तं होति। पुन तं अपरेवादं असम्पटिच्छन्तो ‘‘अट्ठकथायं पना’’तिआदिमाह। इध पन तं अपरेवादं पग्गण्हन्तो पुन ‘‘यञ्‍च तत्था’’तिआदिमाह। तत्थ ‘‘तदारम्मणाया’’ति तं गतिनिमित्ता रम्मणाय। ‘‘तेसं वचनं’’ति अपरेसं वचनं। ‘‘अञ्‍ञत्र अविचारणाया’’ति कस्मा वुत्तं। ननु अट्ठकथायं पनातिआदि सब्बं विचारणा वचनमेव होतीति। सच्‍चं यथा दिट्ठपाठवसेन, सावसेस पाठभावं पन न विचारेतियेव। तस्मा ‘‘अञ्‍ञत्र अविचारणाया’’ति वुत्तं। एत्थ सिया। अट्ठकथापाठो सावसेसो होतु, मूलटीकापाठो पन मनोद्वारे येवाति नियमेत्वा वुत्तत्ता कथं सावसेसो सियाति। नियमेत्वा वुत्तोपि इध अधिप्पेतत्थे अपरिपुण्णे सावसेसो एव होतीति। तेन वुत्तं ‘‘अञ्‍ञं कारणं नत्थि अञ्‍ञत्र अविचारणाया’’ति। ‘‘पच्‍चुप्पन्‍नमतीतं’’तिआदीसु। तदारम्मणावसानाय पञ्‍चद्वारिक जवनवीथिया च वनं होतीति योजना। एवं अपरत्थपि। बलवन्तेपि सति। तदारम्मणावसानाय एव वीथिया। ‘‘वुत्तत्ता पना’’ति अट्ठकथायं एव वुत्तत्ता पन। ‘‘पुरिमभागे एवा’’ति पञ्‍चद्वारिक अन्तिम वीथितो पुब्बभागे एव। ‘‘ताही’’ति देय्यधम्मवत्थूहि। ‘‘यथातं’’ति तं अत्थजातं कतमं वियाति अत्थो। ‘‘इतो’’ति मनुस्स भवतो। निमित्त सदिसं सद्दं वण्णन्ति सम्बन्धो। ‘‘नट्ठचकारं’’ति पतितचकारं। अट्ठकथापाठे ञातका मातादयो पञ्‍चद्वारे उपसंहरन्तीति सम्बन्धो। ‘‘तवत्थाया’’ति तवअत्थाय। ‘‘चीनपटसोमारपटादिवसेना’’ति चीनरट्ठे पवत्तो पटो चीनपटो। तथा सोमारपटेपि। ‘‘तानी’’ति रसफोट्ठब्बानि। फोट्ठब्बं पन अञ्‍ञंपि युज्‍जतेव। अत्थिदानीति मनसिकतत्ता पच्‍चुप्पन्‍नभूतानीति वुत्तं। ‘‘अरूपीनं’’ति अरूपब्रह्मानं। ‘‘ते’’ति अरूपिनो। ‘‘तानी’’ति हेट्ठिमज्झानानि। विस्सट्ठं लद्धझानं येसं ते विस्सट्ठज्झाना। ‘‘ततोयेव चा’’ति विस्सट्ठज्झानत्तायेव च। आकड्ढितं मानसं चित्तं एतेसन्ति विग्गहो। इदञ्‍च हेतुविसेसन पदं। आकड्ढितमानसत्ता कामभवे उप्पज्‍जमानानन्ति दीपेति। तेसं अरूपीनं। ‘‘अञ्‍ञं दुब्बल कम्मं’’ति उपचारज्झानकम्मतो अञ्‍ञं तिहेतुकोमकं कम्मं। ‘‘तेसं’’ति रूपलोकतो च वन्तानं। ‘‘सतो’’ति सन्तस्स समानस्स। ‘‘उपत्थम्भने कारणं नत्थी’’ति इदं उपचारज्झान कम्मस्स गरुक कम्मगतिकत्ता वुत्तं। एकन्त गरुककम्मभूतंपि पन महग्गतज्झान कम्मं नाम नानानिकन्ति बलेन पटिबाहीयमानं पटिसन्धिं न देतियेव। उपचारज्झान कम्मे वत्तब्बं नत्थीति दट्ठब्बं। ‘‘तादिसानी’’ति तथा रूपानि द्विहेतुकोमक कम्मानि तेसं ओकासं न लभन्ति। नीवरणानं सुट्ठुविक्खम्भितत्तायेव। ‘‘येना’’ति येन छन्दादीनं पवत्ति कारणेन। ‘‘नानाकम्मानि पी’’ति उपचारज्झान कम्मतो अञ्‍ञानि पच्‍चुप्पन्‍न कम्मानिपि अतीतभवेसु कतानि अपरपरियाय कम्मानिपि। ‘‘येन चा’’ति येन नानाकम्मानम्पि ओकास लाभकारणेन च। ‘‘ते’’ति रूपी ब्रह्मानो। ‘‘वुत्तनयेने वा’’ति सुट्ठुविक्खम्भितनीवरणानं तेसं अप्पना पत्तज्झानविसेसेन [ यस्मा पनातिआदिना च ] परिभावित चित्तसन्तानत्ता’ति च वुत्तनयेनेव। ‘‘तं कारणं’’ति अहेतुक पटिसन्धिया अभाव कारणं। परम्पर भवेसुच वीथिमुत्तचित्तानं पवत्ताकारं दस्सेतुन्ति सम्बन्धो। ‘‘यथा तानियेव ओसधानी’’ति लोके एकं ओसधं लभित्वातं देवसिकं भुञ्‍जति। एकोपथमदिवसे भुञ्‍जन्तं दिस्वा कतमं नाम त्वं ओसधं भुञ्‍जसीति पुच्छि। इदं नाम ओसधं भुञ्‍जामीति वदति। पुनदिवसेसुपि ओसधं भुञ्‍जन्तं दिस्वा तथेव पुच्छि। तमेव ओसधं भुञ्‍जामीति वदति। तत्थ ‘‘तमेव ओसधं’’ति यं पथमदिवसे ओसधं तयाच पुच्छितं। मया च कथितं। तमेव अज्‍ज भुञ्‍जामीति अत्थो। तत्थ पन पथमदिवसे भुत्तं ओसधं अञ्‍ञं। अज्‍ज भुत्तं अञ्‍ञं। तंसदिसं पन अञ्‍ञंपि तमेवाति लोके वोहरन्ति तानियेव ओसधानि भुञ्‍जामीति। एवं इधपि तस्सदिसे तब्बोहारो दट्ठब्बो। ‘‘तस्मिं’’ति भवङ्गचित्ते। अवत्तमाने उपपत्तिभवो ओच्छिज्‍जति। वत्तमाने न ओच्छिज्‍जति। तस्मा तस्स उपपत्ति भवस्स अनोच्छेद अङ्गत्थाय कारणत्ता भवङ्गन्ति वुच्‍चतीति अधिप्पायो। ‘‘उपपत्ति भवो’’ति च कम्मजक्खन्धसन्तानं वुच्‍चति। ‘‘परसमये’’ति उच्छेद दिट्ठीनं वादे। ‘‘वट्टमूलानी’’ति अविज्‍जातण्हा वुच्‍चन्ति। वट्टमूलानि सुट्ठुउच्छिज्‍जन्ति एत्थाति विग्गहो। ‘‘यस्स अत्थाया’’ति सउपादिसेसादिकस्स निब्बानस्स पटिलाभत्थाय। ‘‘पट्ठपीयन्ती’’ति पवत्तापीयन्ति। पज्‍जन्ति पापुणन्ति अरिया जना एत्थाति पदं। परतो समन्तिपदे अनुपादिसेसस्स गय्हमानत्ता इध सउपादिसेसन्ति वुत्तं। बुज्झन्तीति बुधा। सुट्ठु सद्धिं उच्छिन्‍नं सिनेहबन्धनं येहि ते सुसमुच्छिन्‍नसिनेहबन्धना। कथञ्‍च सुट्ठुउच्छिन्‍नं, केहि च सद्धिं उच्छिन्‍नन्तिआह ‘‘अनुसयमत्तं पी’’तिआदिं। ‘‘सेसकिलेसेही’’ति तण्हासिनेह बन्धनतो अवसेस किलेसेहि। ‘‘अधिसयितं’’ति विक्खम्भितुंपि असक्‍कुणेय्यं हुत्वा अतिरेकतरं सयितं। ‘‘अधिगमावहं’’ति अधिगमो वुच्‍चति नवविधो लोकुत्तर धम्मो। तं आवहतीति अधिगमावहं। ‘‘सीलं’’ति चतुपारिसुद्धिसीलं। ‘‘धुतङ्गं’’ति तेरसधुतङ्गं। सेसमेत्थ सुविञ्‍ञेय्यं।
वीथिमुत्तसङ्गहदीपनियाअनुदीपना निट्ठिता।