४. वीथिसङ्गहअनुदीपना
१३६. वीथिसङ्गहे । ‘‘तेसञ्ञे वा’’ति चित्त चेतसिकानं एव। ‘‘वुत्तप्पकारेना’’ति ‘तत्थ चित्तं ताव चतुब्बिधं होति कामावचरं रूपावचरं, तिआदिना इच्चेवं वुत्तप्पकारेन। ‘‘पुब्बा परनियामितं’’ति वा द्वत्तिंस सुख पुञ्ञम्हातिआदिना नयेन पुब्बा परनियामितं। ‘‘आरब्भगाथाया’’ति।
वीथि चित्तवसेनेवं, पवत्तिय मुदीरितो।
पवत्ति सङ्गहो नाम, सन्धियं दानि वुच्चती॥ति
एवं पवत्तिकाले पवत्ति सङ्गहो, पटिसन्धिकाले पवत्ति सङ्गहोति सिद्धो होति। केचि वादे ‘‘पटिसन्धि पवत्तियं’’ति निद्धारणे गहिते द्वीसु पटिसन्धि सङ्गह पवत्ति सङ्गहेसु इदानि पवत्ति सङ्गहं पवक्खामि, पच्छा पटिसन्धि सङ्गहं पवक्खामीति अत्थो होति। तत्थ ‘‘पटिसन्धि सङ्गहो’’ति पटिसन्धिकाले सङ्गहो। ‘‘पवत्ति सङ्गहो’’ति पवत्तिकाले सङ्गहो। सो च उपरिगाथाय न समेतीति दस्सेतुं ‘‘एवं सती’’तिआदिमाह। ‘‘तानि तीणि छक्कानि निक्खित्तानी’’ति छक्कमत्तानि निक्खित्तानि, न सकलं। वत्थु द्वारा लम्बण सङ्गहोति अधिप्पायो। ‘‘सा पना’’ति साविसयप्पवत्ति पन। ‘‘काचि सीघतमा’’ति काचि अतिरेकतरं सीघा। ‘‘दन्धा’’ति सणिका, चिरायिका। ‘‘अनुपपन्ना’’ति असम्पन्ना। असम्पन्न दोसो आगच्छतीति वुत्तं होति। ‘‘धातुभेदं’’ति सत्त विञ्ञाण धातूनं विभागं। ‘‘धातुनानत्तं’’ति धारण किच्चनानत्तं। इति तस्मा मनोधातु विसुं वुत्ताति सम्बन्धो। ‘‘मननं’’ति विजाननभावं अपत्तं। आवज्जनमत्त सम्पटिच्छनमत्त सङ्खातं जाननमत्तं। ‘‘यं किञ्चि मननं’’ति अन्तमसो आवज्जनमत्त सम्पटिच्छनमत्तं पीति अधिप्पायो। ‘‘सुद्धो पन मनोविञ्ञाणप्पबन्धो’’ति मनोद्वार विकारं पटिच्च पवत्तो मनोविञ्ञाणप्पबन्धो। न भवङ्ग मनोविञ्ञाणप्पबन्धो। सो हि वीथिमुत्तत्ता इध अप्पसङ्गोति । मनोद्वारे पन द्विधाति सम्बन्धो। बुद्धस्स भगवतो पथमाभिनीहारकालो नाम सुमेधतापसकाले बुद्ध भावाय काय चित्तानं अभिनीहारकालो। आदिसद्देन पच्छिम भवे पटिसन्धिग्गहणादिं सङ्गण्हाति। ‘‘जाति फलिकक्खन्धा विय सम्पज्जन्ती’’ति तेन ओभासेन अज्झोत्थटत्ता जातिफलिकक्खन्ध सदिसा होन्तीति अधिप्पायो। ‘‘उपपत्ति देव ब्रह्मानं पना’’ति उपपत्तिप्पटिसन्धिकानं ओपपातिक देव ब्रह्मानं पन। ‘‘पसाद निस्सय भूतानं’’ति चक्खादीनं पसाद वत्थूनं निस्सय महाभूतानं।
‘‘यानि पना’’तिआदीसु। द्वत्ति चित्तक्खणानि अतिक्कम्म आपातं आगच्छन्तीति योजना। एवं परत्थपि। विभूतस्साति च अविभूतस्साति च इदं आदिम्हि मनोद्वारे पन विभूतस्साति च अविभूतस्साति च पदानं उद्धरणं। ‘‘रूपा रूपानं’’ति रूप धम्मानञ्च अरूप धम्मानञ्च। ‘‘तावा’’ति वीथि चित्तप्पवत्ति दस्सनतो पथमतरं एवाति अत्थो। ‘‘अद्धान परिच्छेदं’’ति खणकाल परिच्छेदं। विभावनिपाठे ‘‘अतिमहन्ता दिवसेन विसय ववत्थानं होती’’ति वचनेन आदिम्हि ‘छवत्थूनि, छ द्वारानि, छ आरम्मणानि, छ विञ्ञाणानि, छ वीथियो, छ धाविसयप्पवत्ती,ति एवं वुत्तेसु छसु छक्केसु छधाविसयप्पवत्तीति पदमत्तं सङ्गण्हाति। तं अनुपपन्नं होति। तेनाह ‘‘एवञ्हि सती’’तिआदिं। ‘‘विसय ववत्थानत्थ मेवा’’ति अतिमहन्तादि विसय ववत्थानत्थमेव वुत्तन्ति न च सक्का वत्तुं। रूपा रूप धम्मानं अद्धान परिच्छेदो नाम अभिधम्मे सब्बत्थ इच्छितब्बो। तस्मा तस्स दस्सनत्थम्पि तं वुत्तन्ति दट्ठब्बं। ‘‘सभावप्पटिलाभो’’ति चिन्तन फुसनादीनं पातुभावो वुच्चति। ‘‘अनिवत्ती’’ति अनन्तरधानं वुच्चति। ‘‘परिहायित्वा’’ति जरा किच्चं आह। ‘‘अच्छरासङ्घाटक्खणस्सा’’ति अङ्गुलीनं सङ्घट्टनक्खणस्स। आचरियानन्दत्थेरो नाम अभिधम्म टीकाकारो वुच्चति। ‘‘अस्सा विज्जुयाठिति नाम विसुं न पञ्ञायती’’ति विज्जुप्पादं पस्सन्तानं न पञ्ञायति। तथा चित्तम्पि वड्ढनानन्तरमेव भिज्जतीति योजना। तेनाह ‘‘तं पी’’तिआदिं। उदयभागो नाम वड्ढनभागो, वयभागो नाम अन्तरधानभागो। ‘‘एवञ्च कत्वा’’ति लद्धगुण वचनं। ‘‘एकंचित्तं दिवसं तिट्ठती’’ति पुच्छा वचनं। ‘‘आमन्ता’’ति पटिञ्ञा वचनं। ‘‘वयक्खणो’’ति पुच्छा। ‘‘न हेवं वत्तब्बे’’ति पटिक्खेपो। पच्चत्त वचनस्स एकारत्तं। एवं नवत्तब्बन्ति अत्थो। ‘‘महाथेरेना’’ति मोग्गलि पुत्ततिस्स महाथेरेन। ननु सुत्तन्तेसु वुत्तन्ति सम्बन्धो। ‘‘ना’’ति न उपलब्भति। ‘‘इमस्स वुत्तत्ता’’ति इमस्स वचनस्स वुत्तत्ता। सङ्खत लक्खणं विसयो येसं तानि सङ्खत विसय लक्खणानि। सङ्खत धम्ममेव आहच्च तिट्ठति। अयं अभिधम्मे धम्मताति अधिप्पायो। ‘‘सङ्गह कारेना’’ति आचरिय बुद्धघोसत्थेरं वदति। ‘‘अत्थिक्खणं’’ति खणद्वयमेव वुच्चति। इति वत्वा तमत्थं साधेन्तीति सम्बन्धो। गाथायं। ‘‘तस्सेवा’’ति तस्सा ठितिया एव भेदो। सब्बदा सब्बपाणिनं मरणं नाम वुच्चतीति योजना। ‘‘तमत्थं’’ति तानि अत्थिक्खणं उपादाय लब्भन्तीति अत्थं। ‘‘अथवा’’ति एको थेरवादो। ‘‘सन्तति वसेन ठानं’’ति ठिताय अञ्ञथत्तं पञ्ञायतीति एत्थ ठितभावसङ्खातं ठानं सन्तति ठितिवसेन वेदितब्बन्ति वदन्ति। ‘‘इमस्मिं पन सुत्ते’’ति वेदनाय उप्पादो पञ्ञायति, वयो पञ्ञायति, ठिताय अञ्ञथत्तं पञ्ञायतीति इदं सुत्तं वदति। ‘‘अप्पटिबाहेत्वा’’ति अनीवारेत्वा। यावड्ढनस्स निवत्ति नाम अत्थि। उदय परियन्त मत्तभूता सा एव निवत्ति। ‘‘द्वीहि खन्धेही’’ति रूप जरा रूपक्खन्धेन सङ्गहिता। अरूप जरा सङ्खारक्खन्धेनाति एवं द्वीहि खन्धेहि। यञ्च तत्थ वुत्तन्ति सम्बन्धो। रूपस्स उप्पादो द्विधाभिन्दित्वा देसितो। कथं, उपचयो सन्तती तियोजना। ‘‘विभागा रहस्सा’’ति उप्पादो उप्पज्ज नट्ठेन एको समानो रूपानं वड्ढन समये उप्पादो। उपरि वड्ढनट्ठेन उपचयोति वुत्तो। अवड्ढित्वा ठित समये उप्पादो यथा ठित नीहारेन चिरकालं पवत्ति अत्थेन सन्ततीति वुत्तो। एवं विभागा रहस्स। ‘‘यथानुलोम सासनं’’ति विनेतब्ब पुग्गलानं अज्झासयानुलोम सासनं।
‘‘अरूप’’न्तिआदीसु। ‘‘अरूपं’’ति सब्बसो रूपसण्ठान रहितत्ता चित्त चेतसिकं नामं वुच्चति। ‘‘अरूपि सभावत्ता’’ति अरूप धम्म सभावत्ता इच्चेवत्थो। तत्थ अरूप धम्म सभावो नाम रूप धम्मतो सतगुणेनवासहस्सगुणेनवासण्हसुखुमसभावो । विभाव निपाठे। ‘‘गाहक गहेतब्ब भावस्स तं तं खणवसेन निप्फज्जनतो’’ति एत्थ पञ्चद्वार वीथीसु वीथि चित्तानञ्च आरम्मणानञ्च विसयी विसयभावो गाहक गहेतब्ब भावो नाम। ‘‘तं तं खणवसेन निप्फज्जनतो’’ति वीथि चित्तानि च एकस्मिं आरम्मणेपि आवज्जनादीहि नाना किच्चेहि गण्हन्ता एव गहण किच्चं सम्पादेन्ति। नाना किच्चानि च नाना चित्तानं वसेन सम्पज्जन्ति। आरम्मणानि च पुरेजातानि हुत्वा याव तानि किच्चानि सम्पज्जन्ति, ताव पच्चुप्पन्नभावेन धरमानानि एव गहणं सम्पादेन्ति। एवं सति, गाहकानं वीथि चित्तानञ्च खणत्तयायुकत्ता एव गाहक किच्चं निप्फज्जति, सिज्झति। गहेतब्बानं आरम्मणानञ्च सत्तरस चित्तक्खणायुकत्ता एव गहेतब्ब किच्चं निप्फज्जति, सिज्झति। एवं तं तं खण वसेन निप्फज्जनतो। विञ्ञत्ति द्वयं एक चित्तक्खणिकं। कस्मा, चित्तानु परिवत्ति धम्मत्ता। ‘‘उप्पादमत्ता’’ति निप्फन्न रूपानं उप्पादमत्ता। ‘‘भङ्गमत्ता’’ति तेसमेव भङ्गमत्ता। ‘‘रूप धम्मानं’’ति निप्फन्न रूप धम्मानं। ‘‘उप्पादनिरोध विधानस्सा’’ति उप्पाद निरोध विधानभूतस्स महाअट्ठकथावादस्स पटिसिद्धत्ताति सम्बन्धो। ‘‘तं’’ति तं महाअट्ठकथा वचनं। ‘‘तस्मिं वादे’’ति तस्मिं महाअट्ठकथावादे। ‘‘तत्थ आगता’’ति तस्मिं वादे आगता। यं पन विभावनियं कारणं वुत्तन्ति सम्बन्धो। ‘‘तं टीकानयं’’ति तं सोळस चित्तक्खणायुक दीपकं मूलटीकानयं। तदत्थं साधेन्तेन विभावनि टीकाचरियेन वुत्तन्ति सम्बन्धो। सङ्गहकारस्स अट्ठकथा चरियस्स। ‘‘उपचरीयती’’ति उपचार वसेन वोहरीयति। विभावनिपाठे। ‘‘एतानी’’ति आरम्मणानि। ‘‘तं’’ति तं एक चित्तक्खणं। ‘‘ते चा’’ति रूप धम्मा च। ‘‘परिपुण्ण पच्चयूपलद्धा’’ति परिपुण्णं पच्चयं उपलद्धा। ‘‘सो’’ति टीकाकारो। ‘‘इतरानी’’ति गन्धरस फोट्ठब्बानि। ‘‘गोचरभावं’’ति पञ्चद्वारिक चित्तानं गोचरभावं। ‘‘पुरिमानि द्वे’’ति रूपसद्दा रम्मणानि। ‘‘निमित्त वसेन घट्टेन्ती’’ति आदासं पस्सन्तस्स मुखसदिसं मुखनिमित्तं मुखप्पटिबिम्बं आदासे उपट्ठाति। एवं रूपारम्मणं चक्खुपसादे सद्दारम्मणञ्च सोतपसादे तं सदिस निमित्त वसेन घट्टेन्ति । नवत्थु वसेन घट्टेन्ति। सयं गन्त्वा न घट्टेन्तीति अधिप्पायो। असम्पत्तानञ्ञेव आरम्मणानं। ‘‘निमित्तु पट्ठान वसेना’’ति निमित्तस्स उपट्ठानवसेन। ‘‘निमित्त अप्पनावसेना’’ति निमित्तस्स पवेसन वसेन। मनोद्वारे पन असम्पत्तानियेव हुत्वाति पाठसेसो। ‘‘आपाता गमनञ्चेत्था’’तिआदीसु। ‘‘लञ्छकानं’’ति लञ्छनकारानं। ‘‘लञ्छनक्खन्धं’’ति अयोमयं लञ्छनक्खन्धं। सो च लञ्छनक्खन्धो तालपण्णे आपातेत्वा अक्खरं उपट्ठापेति। तत्थ ‘‘आपातेत्वा’’ति अज्झोत्थरित्वा। ‘‘चक्खादिप्पथे’’ति चक्खादीनं विसयक्खेत्ते। न केवलं अत्तनो द्वारेसु एव आपात मागच्छन्ति। अथ खो मनोद्वारेपि आपात मागच्छन्ति। न केवलं भवङ्ग मनोद्वारे एव आपात मागच्छन्तीति योजना। ‘‘तेसु पना’’ति तेसु आरम्मणेसु पन। तानि आरम्मणानि येसं तानि तदा रम्मणानि। न एकक्खणे पञ्चसु आरम्मणेसु वीथि चित्तानि पवत्तन्ति, एकेकस्मिं आरम्मणे एवाति वुत्तत्ता न द्वीसु, न तीसु, न चतूसूतिपि वत्तब्बं। बहुचित्तक्खणातीतानि पञ्चारम्मणानि बहुचित्तक्खणातीते पञ्चद्वारेति योजना। पञ्चद्वारेति च पञ्चद्वारेसूति अत्थो। ‘‘एवं सती’’ति तेसं पसादानं आवज्जनेन सद्धिं उप्पत्तिया सति। ‘‘आदिलक्खणं’’ति पञ्चारम्मणानं पञ्चद्वारेसु आपाता गमन सङ्खातं विसयप्पवत्तिया आदिलक्खणं। चलनञ्च दट्ठब्बन्ति सम्बन्धो। ‘‘यथा गहितं’’ति पटिसन्धितो पट्ठाय गहितप्पकारं। विभावनिपाठे ‘‘योग्य देसावट्ठान वसेना’’ति आपातं आगन्तुं युत्तट्ठाने अवेच्चट्ठान वसेन। युज्जनञ्च, मन्थनञ्च, खोभकरणञ्च, घट्टनन्ति च आपाता गमनन्ति च वुच्चतीति योजना। हेट्ठा वुत्तोयेव आपाता गमनञ्चेत्थातिआदिना। ‘‘नाना ठानियेसू’’ति नाना ठानेसु ठितेसु। ‘‘एको धम्मनियामो नामा’’ति यथा बोधिसत्ते मातुकुच्छिम्हि पटिसन्धिं गण्हन्ते धम्मनियाम वसेन सकले जातिक्खेत्ते पथविकम्पनं अहोसि। तथा इधपि पञ्चद्वारेसु एकेकस्मिं द्वारे आरम्मणे घट्टेन्ते धम्मनियाम वसेन भवङ्ग चलनं होति। अयं धम्मनियामो नाम। ‘‘सहेवा’’ति एकतोयेव। कथं हदय वत्थु निस्सितस्स भवङ्गस्स चलनं सियाति योजना। एत्थ च पञ्चविञ्ञाणस्स चलनं सियाति इदं न वत्तब्बं। कस्मा, तदा पञ्चविञ्ञाणस्स अविज्जमानत्ता। यदा च तं विज्जति, तदा तं न चलतीति न वत्तब्बं। सब्बम्पि हि वीथिचित्तं नाम चलति येवाति। सन्तति नाम पुब्बा परप्पबन्धो। सण्ठानं नाम सहप्पवत्तानं एकतो ठिति। इध सण्ठानं अधिप्पेतं। पञ्चनिस्सय महाभूतेहि सद्धिं हदय वत्थु निस्सयभूतानं एक सण्ठान भावेन एकाबद्धत्ताति वुत्तं होति। तेनाह ‘‘सण्ठान वसेनाति पन वत्तब्बं’’ति। ‘‘तादिसस्स अनुक्कम चलनस्सा’’ति विभावनियं भेरिसक्खरोपमाय सद्धिं रूपादिना पसादे घट्टिते तन्निस्स येसु महाभूतेसु चलितेसु अनुक्कमेन तं सम्बन्धानं सेसरूपानम्पि चलनेन हदय वत्थुम्हि चलिते तन्निस्सितस्स भवङ्गस्स चलना कारेन पवत्तितोतीति एवं वुत्तस्स अनुक्कम चलनस्स। ‘‘भवङ्गप्पवाहं’’ति भवङ्ग सन्ततिं। ‘‘कुरुमानं’’ति करोन्तं। सल्लक्खेन्तं’’ति इदमेवाति सन्निट्ठापेन्तं। ‘‘योनि सोमनसिकारादिवसेना’’ति योनि सोमनसिकारो कुसल जवनुप्पत्तिया पच्चयो। अयोनि सोमनसिकारो अकुसल जवनुप्पत्तिया पच्चयो। निरनुसय सन्तानता क्रियजवनुप्पत्तिया पच्चयो। तेसु च सोमनस्स जवनादीनं उप्पत्ति पच्चयोपि हेट्ठा चित्त सङ्गहे वुत्तनयेन वेदितब्बो।
‘‘भवङ्गपातो’’तिआदीसु। ‘‘आवज्जनतो पट्ठाय उट्ठितं’’ति कम्म विपाकसन्तानतो च तदारम्मणतो च मुञ्चित्वा विसुं क्रियामय ब्यापारेन आरम्मणन्तरं गहेत्वा उट्ठितं समुट्ठितं। भवङ्ग चलनम्पि उट्ठानस्स आदि होति। तस्मा तम्पि उट्ठिते चित्त सन्ताने सङ्गण्हन्तो पथम भवङ्ग चलनतोयेव वाति वुत्तं। ‘‘इमस्मिं ठाने’’ति वीथि चित्तानं अनुक्कमेन अत्तनो किच्चेहि आरम्मणप्पवत्तिट्ठाने। ‘‘दोवारिकोपमा’’ति बधिरदोवारिकोपमा। ‘‘गामिल्लोपमा’’ति गामदारकोपमा। ‘‘अम्बोपमा’’ति अम्बप्फलोपमा। अञ्ञापि उपमा अत्थि। मक्कटसुत्तोपमा, उच्छुयन्तोपमा, जच्चन्धोपमा। तासब्बापि अट्ठसालिनियं विपाकुद्धार कथातो गहेतब्बा। ‘‘यत्थही’’तिआदीसु। ‘‘कथं छ छक्क योजना होती’’ति। चक्खु वत्थु वचनञ्च, चक्खुद्वार वचनञ्च, रूपा रम्मण वचनञ्च, चक्खु विञ्ञाण वचनञ्च, चक्खुद्वार वीथि चक्खु विञ्ञाण वीथि वचनञ्च, अतिमहन्ता रम्मण वचनञ्चा,ति एतानि छवचनानि। तेहि छछक्केहि आहरित्वा इमिस्सं वीथियं दस्सितानि। सेसवीथीसुपि यथालाभं दस्सितब्बानि। एवं छछक्कयोजना होति। ‘‘एत्थ च यत्तकानी’’तिआदीसु। ‘‘एकून पञ्ञास परिमाणेसू’’ति एकस्सनिप्फन्न रूपधम्मस्स एकपञ्ञास मत्तेसु खुद्दकक्खणेसु उप्पादक्खणञ्च भङ्गक्खणञ्च ठपेत्वा मज्झे एकून पञ्ञास मत्तानि ठितिक्खणानि सन्ति। तेसु खणेसु अनुक्कमेन उप्पन्ना एकून पञ्ञास चक्खु पसादा च सन्ति। ‘‘किस्मिञ्ची’’ति तेसु कतरस्मिं नाम चक्खु पसादे न घट्टेन्तीति न वत्तब्बानि। ‘‘तेसु पना’’ति निद्धारणे भुम्मवचनं। ‘‘यदेव एकं चक्खू’’ति निद्धारणीयं। तं पन कतमन्ति। अतीत भवङ्गेन सद्धिं उप्पज्जित्वा तं अतिक्कम्म भवङ्ग चलनक्खणे लद्धघटनं एकं चक्खु। तं पन चक्खु विञ्ञाणस्स वत्थु भावञ्च द्वारभावञ्च साधेति। सेसविञ्ञाणानं द्वारभावं साधेतीति। तेनाह ‘‘यथारहं’’ति। एतदेव एतं एव चक्खु किच्च साधनं नाम होति वीथि चित्तुप्पत्तिया वत्थु किच्चद्वार किच्चानं साधनतो। ‘‘यं मज्झिमायुकं’’ति मन्दायुक अमन्दायुकानं मज्झे पवत्तत्ता यं मज्झिमायुकन्ति वदन्ति। तं किच्च साधनं नामाति योजना। ‘‘इतरानि पना’’ति एकून पञ्ञास परिमाणेसु चक्खु पसादेसूति वुत्तानि, तेसु एकं किच्च साधनं ठपेत्वा सेसानि इतरानि अट्ठ चत्तालीस चक्खूनि मोघवत्थूनि नाम होन्ति। रूपा रम्मणेहि सद्धिं लद्ध घट्टनानम्पि सतं वीथि चित्तुप्पत्तिया वत्थु किच्चद्वार किच्चरहितत्ता। तेसु कतमानि मन्दायुकानि नामाति आह ‘‘तानि पना’’तिआदिं। किच्च साधनतो पुरिमानि नाम अतीत भवङ्गतो पुरे तेरससु भवङ्गेसु आदि भवङ्गस्स भङ्गक्खणतो पट्ठाय खणे खणे उप्पन्ना सत्ततिंस चक्खु पसादा। तानि मन्दायुकानीति वदन्ति। कस्मा, किच्च साधनतो अप्पतरायुकत्ता। किच्च साधनतो पच्छिमानि नाम अतीत भवङ्गस्स ठितिक्खणतो पट्ठाय खणे खणे उप्पन्ना एकादस चक्खु पसादा, तानि अमन्दायुकानीति वदन्ति। कस्मा, किच्च साधनतो बहुतरायुकत्ता। तदुभयानिपि अट्ठ चत्तालीस मत्तानि वेदितब्बानीति सम्बन्धो। ‘‘ततो’’ति तेहि अट्ठचत्तालीस मत्तेहि। ‘‘पुरिमतरानी’’ति सत्ततिंस मन्दायुकेहि पुरिमतरानि। तानि हि चक्खु विञ्ञाणस्स उप्पादक्खणे ठिति भावेन अनुपलद्धत्ता इध न गहितानि। ‘‘पच्छिमतरानी’’ति एकादस अमन्दायुकेहि पच्छिमतरानि। तानि च चक्खु विञ्ञाणस्स उप्पादक्खणे उप्पन्नानिपि तस्मिं खणे ठिति भावेन अनुपलद्धत्ता इध न गहितानि। कस्मा पन चक्खुविञ्ञाणस्स उप्पादक्खणे ठिति भावेन अनुपलद्धानि तदुभयानि इध न गहितानीति। चक्खु विञ्ञाणस्स उप्पादक्खणे ठिति भावेन धरमानानं अट्ठचत्तालीस मत्तानं चक्खूनं मज्झे एव कतमं चक्खु चक्खु विञ्ञाणस्स वत्थु किच्च द्वार किच्चं साधेतीति आसङ्कितब्बं होति। एत्थ च पञ्च वत्थूनि नाम अत्तनो ठितिक्खणे एव पञ्चविञ्ञाणानं वत्थुद्वार किच्च साधकत्ता चक्खु विञ्ञाणस्स उप्पादक्खणे ठिति भावेन अनुपलद्धत्ता इध न गहितानीति च, चक्खु विञ्ञाणस्स उप्पादक्खणे ठिति भावेन धरमानानन्ति च, वुत्तन्ति दट्ठब्बं।
‘‘एत्थ सिया’’तिआदीसु। ‘‘इमाय वीथिया’’ति इमाय अतिमहन्ता रम्मण वीथिया। ‘‘समुदायग्गाहिका’’ति रूपा रम्मणानं समूहग्गाहिका। ‘‘वण्णसल्लक्खणा’’ति वण्णववत्थानिका। ‘‘वत्थुग्गाहिका’’ति दब्ब सण्ठानग्गाहिका। ‘‘नामग्गाहिका’’ति नाम पञ्ञत्तिग्गाहिका। ‘‘अलातचक्कस्स गाहिका विया’’ति रत्तन्धकारे एको अलातं गहेत्वा परिब्भमति। अञ्ञो तं पस्सन्तो चक्कं विय मञ्ञति। तत्थ अलातस्स गतगतट्ठाने पच्चुप्पन्नं रूपं आरब्भ चक्खुद्वार वीथियो उप्पज्जन्ति। मनोद्वार वीथियो पन पुरिम पुरिमाहि चक्खुद्वार वीथीहि गहितानि अतीत रूपानि अमुञ्चित्वा एकतो सण्ठानञ्च सन्ततिञ्च कत्वा गण्हन्ति। तदा पस्सन्तस्स चक्कं विय उपट्ठाति। एवं अयं समुदायग्गाहिका दट्ठब्बा। ‘‘नत्थि तदारम्मणुप्पादो’’तिआदीसु। ‘‘यस्सा’’ति यस्स आरम्मणस्स। चित्तानीति च नानारम्मणानीति च कम्मपदानि। अवसेसे तस्मिं आरम्मणे। ‘‘सङ्गह कारेना’’ति पोराण अट्ठकथायो एकतो सङ्गहेत्वा कतत्ता बुद्धघोसत्थेरेन कता सब्बा अट्ठकथायो सङ्गहट्ठकथा नाम। सो च सङ्गह कारोति वुच्चति। ‘‘इध पी’’ति इमस्मिं अभिधम्मत्थ सङ्गहेपि। ‘‘थेरेना’’ति अनुरुद्धत्थेरेन। ‘‘एकम्पि इच्छति येवा’’ति। ‘‘यस्स हि चत्तारी’’तिआदीसु यस्स आरम्मणस्स चत्तारि वा पञ्चवा छवातिआदिना योजेतब्बं। ‘‘जवनम्पि अनुप्पज्जित्वा’’तिआदीसु। ‘‘अत्तनो पधान क्रियाया’’ति अनुप्पज्जित्वाति पदस्स परतो ‘यं पवत्तती’ति अत्तनो पधान क्रियापदं अत्थि। तेन अत्तनो क्रियापदेन सद्धिन्ति अत्थो। ‘‘कत्थचि वुत्ता’’ति कत्थचि सद्दगन्थेसु वुत्ता। अपि च, हेतुम्हि त्वापच्चयो लक्खणे हेतुम्हि च मानन्त पच्चया जोतनीयट्ठेन वुत्ता, न वचनीयट्ठेनाति दट्ठब्बा। ‘‘पकति नियामेना’’ति एतेन पच्चय विसेसेसति, चत्तारि वा पञ्चवा छवा जवनानि उप्पज्जन्तीति दीपेति। तेनाह ‘‘एत्थपना’’तिआदिं। ‘‘द्वत्तिक्खत्तुं’’ति वासद्दत्थे अञ्ञपदत्थ समासपदन्ति वुत्तं ‘‘द्विक्खत्तुं वा तिक्खत्तुं वा’’ति। ‘‘वोट्ठब्बनस्स आसेवनता’’ति आसेवन पच्चयतावा पच्चयुप्पन्नतावा। ‘‘आवज्जनाया’’ति एत्थ वोट्ठब्बन किच्चं आवज्जनम्पि सङ्गण्हाति। इधपि आरम्मण दुब्बलताय चतुप्पञ्च जवनुप्पत्ति इच्छि तब्बाति योजना। तत्थ ‘‘इध पी’’ति इमस्मिं परित्ता रम्मण वारेपि। तिवोट्ठब्बनिका पञ्च परित्ता रम्मण वीथियोति योजना। ‘‘इतरानी’’ति परित्त महन्ताति महन्ता रम्मणानि। ‘‘उभयथापी’’ति आपाता गमन वसेनपि आरम्मण करण वसेनपि। इमस्स पदस्स।
१३७. ‘‘मनोद्वारे पना’’तिआदीसु। ‘‘परित्तक्खणा पी’’ति चित्त फस्सादयो अप्पतरक्खणापि। ‘‘अतीतानागता पी’’ति अतीतानागत धम्मापि। ‘‘घट्टनेना’’ति रूपादीनं घट्टनेन। ‘‘यत्था’’ति यस्मिं भवङ्गे। ‘‘पञ्चद्वारानु बन्धकं’’ति पञ्चद्वार वीथि अनुगतं। अतीतं आलम्बणं पवत्तेति येवाति सम्बन्धो। ‘‘यथापाता गतमेवा’’ति पकतिया आपाता गतप्पकारमेव। ‘‘तथा तथा’’ति दिट्ठ सम्बन्धादिना तेन तेन पकारेन। ‘‘किञ्ची’’ति किञ्चि आरम्मणं। ‘‘दिस्वा’’ति पच्चक्खं कत्वा। पञ्चद्वारग्गहितञ्हि आरम्मणं पच्चक्खकतट्ठेन दिट्ठन्ति वुच्चति। यं किञ्चि आरम्मणं। ‘‘अनुमानेन्तस्सा’’ति एवमेव भवित्थ, भविस्सति, भवतीति अनुमानञ्ञाणेन चिन्तेन्तस्स। तं सदिसं आरम्मणं। ‘‘परस्स सद्दहना’’ति परवचनं सुत्वा यथा अयं वदति, तथे वेतन्ति सद्दहना। ‘‘दिट्ठि’’ वुच्चति ञाणं वा लद्धि वा। ‘‘निज्झानं’’ति सुट्ठु ओलोकनं। ‘‘खन्ती’’ति खमनं सहनं। अञ्ञथत्तं अगमनं। दिट्ठिया निज्झानं दिट्ठिनिज्झानं। दिट्ठिनिज्झानस्स खन्ति दिट्ठिनिज्झानक्खन्ति। ‘‘सेसं’’ति नानाकम्म बलेनातिआदिकं। ‘‘देवतो पसंहारवसेना’’ति देवता कदाचि केसञ्चि सुपिनन्ते नानारम्मणानि उपसंहरित्वा दस्सेन्ति। एवं देवतो पसंहार वसेनापि। अनुबोधो नाम लोकियञ्ञाण वसेन चतुस्सच्च धम्मानं अनुबुज्झनं। पटिवेधो नाम लोकुत्तरञ्ञाण किच्चं। अनन्त रूप निस्सय पच्चयग्गहणेन पकतू पनिस्सय पच्चयम्पि उपलक्खेति। चित्त सन्तानस्स अनन्तरूपनिस्सय पच्चयभावो नामाति सम्बन्धो। अनन्त रूप निस्सय पच्चयसत्ति नाम अनन्तर परम्पर विप्फरणवसेन महागतिका होतीति वुत्तं होति। अनन्त रूप निस्सय पच्चयानु भावोतिपि युज्जति। कथं महाविप्फारोति आह ‘‘सकिं पी’’तिआदिं। ‘‘सुट्ठु आसेवित्वा’’ति एत्थ पच्छा अप्पमुस्समानं कत्वा पुनप्पुनं सेवनं सुट्ठु आसेवनं नाम। न केवलं पुरिम चित्त सन्तानस्स सो उपनिस्सय पच्चयानुभावो एव महाविप्फारो होति। पकतिया चित्तस्स विचित्त भाव सङ्खातं चिन्तना किच्चम्पि महाविप्फारं होतीति दस्सेतुं ‘‘चित्तञ्च नामा’’तिआदिवुत्तं। कथं महाविप्फारं होतीति आह ‘‘किञ्चि निमित्तं’’तिआदिं। ‘‘किञ्चि निमित्तं’’ति दिट्ठादीसु नाना रम्मणेसु किञ्चि अप्पमत्तकं दिट्ठादिकं आरम्मण निमित्तं। ‘‘तेहि चकारणेही’’ति तेहि कत्तुभूतेहि दिट्ठादीहि कारणेहि। ‘‘चोदीयमानं’’ति पयोजीयमानं। ‘‘अज्झासय युत्तं’’ति अज्झासयेन संयुत्तं। भवङ्ग चित्तस्स आरम्मणं नाम अविभूतं होति। भवङ्गं चालेत्वा आवज्जनं नियोजेतीति सम्बन्धो। ‘‘लद्ध पच्चयेसू’’ति आलोकादिवसेन वा दिट्ठादिवसेन वा लद्ध पच्चयवन्तेसु। तदभिनिन्नाकारो नाम निच्चकालम्पि तेसु आरम्मणेसु अभिमुखं निन्नाकारो। तेन आकारेन पवत्तो मनसिकारो। तेन सम्पयुत्तस्स। एतेहि वचनेहि सुद्धमनोद्वारे आरम्मणानं अपातागमनञ्च भवङ्ग चलनञ्च न केवलं लद्ध पच्चयानं आरम्मणानं वसेनेव होति। तादिसेन पन मनसिकारेन युत्तस्स सयञ्च वीथि चित्त चिन्तना किच्चस्स चित्तस्स वसेनापि होतीति सिद्धं होति। न हि आरम्मणन्तरे अभिनिन्नाकारो नाम नत्थीति सक्का वत्तुं। कस्मा, अभावित चित्तानं पमाद बहुलानं जनानं कदाचि करहचि भावना मनसिकारे करीयमानेपि वीथि चित्त सन्तानस्स बहिद्धा नानारम्मणेसु अभिनिन्नाकारस्स सन्दिस्सनतोति। ‘‘यथा चेत्था’’ति यथा एत्थ मनोद्वारे रूपारूप सत्तानं विभूता रम्मणेपि तदा रम्मणुप्पादो नत्थि, एवन्ति योजना। ञाणविभङ्गट्ठकथायं पन वोट्ठब्बनवारोपि आगतो। यथाह सुपिनेनेव दिट्ठं विय मे, सुतं विय मेति कथनकालेपि अब्याकतो येवाति। तत्थ हि ‘‘अब्याकतो येवा’’ति सुपिनन्ते मनोद्वारे द्वत्तिक्खत्तुं उप्पन्नस्स आवज्जनस्स वसेन अब्याकतोयेव। ततो परं भवङ्गपातो। अट्ठसालिनियम्पि वुत्तं अयं पन वारो दिट्ठं विय मे, सुतं विय मे तिआदीनि वदनकाले लब्भतीति। तं पन पञ्च द्वारे परित्तारम्मणे द्वत्तिक्खत्तुं उप्पन्नस्स वोट्ठब्बनस्स वसेन वुत्तं। ‘‘सोपि इध लद्धुं वट्टति येवा’’ति सोपि वारो इमस्मिं मनोद्वारे लद्धुं वट्टतियेव। ‘‘भवङ्गे चलिते निवत्तनकवारानं’’ति द्विक्खत्तुं भवङ्ग चलनमत्ते ठत्वा वीथि चित्तानि अनुप्पज्जित्वा भवङ्गपातवसेन निवत्तनकानं मोघवारानं मनोद्वारेपि पमाणं न भविस्सतियेव। अथ इमस्मिंवारे वीथि चित्तप्पवत्ति नत्थि। एवं सति, इमस्मिं वीथि सङ्गहे सो वारो न वत्तब्बोति चे। वत्तब्बोयेव। कस्मा, छधा विसयप्पवत्तीति इमस्मिं छक्के सङ्गहितत्ताति दस्सेतुं ‘‘विसये च आपातागते’’तिआदि वुत्तं। आरम्मणभूता विसयप्पवत्ति। एकेकस्मिं अनुबन्धकवारे। ‘‘तदारम्मण वारादयो’’ति तदारम्मण वारो जवनवारो वोट्ठब्बन वारो मोघवारो। तेसु पन तदा रम्मणवारो वत्थुग्गहणे च नामग्गहणे च न लब्भति। ‘‘वत्थू’’ति हि सण्ठान पञ्ञत्ति। ‘‘नामं’’ति नाम पञ्ञत्ति। न च तदा रम्मणं पञ्ञत्ता रम्मणं होतीति। तेन वुत्तं ‘‘यथारहं’’ति। ‘‘तत्था’’ति तेसु दिट्ठवारादीसु छसु वारेसु। एतरहि पन केचि आचरियाति पाठसेसो। ‘‘अतीत भवङ्ग वसेना’’ति एकं भवङ्गं अतिक्कम्म आपाता गते आरम्मणे एको वारो, द्वे भवङ्गानि अतिक्कम्म आपाता गते एकोतिआदिना अतीत भवङ्ग भेदवसेन। ‘‘तदा रम्मण वसेना’’ति तदा रम्मणस्स उप्पन्नवारो अनुप्पन्न वारोति एवं तदा रम्मण वसेन। कप्पेन्ति चिन्तेन्ति, विदहन्ति वा। ‘‘खण वसेन बलवदुब्बलता सम्भवो’’ति यथा पञ्चद्वारे अतिमहन्ता रम्मणेसुपि आरम्मण धम्मा उप्पादं पत्वा आदितो एकचित्तक्खणमत्ते दुब्बला होन्ति। अत्तनो द्वारेसु आपातं आगन्तुं न सक्कोन्ति। एक चित्तक्खणं पन अतिक्कम्म बलवन्ता होन्ति। अत्तनो द्वारेसु आपातं गन्तुं सक्कोन्ति। महन्ता रम्मणादीसु पन द्वि चित्तक्खणिकमत्ते दुब्बला होन्तीतिआदिना वत्तब्बा। न तथा मनोद्वारे आरम्मणानं खण वसेन बलवदुब्बलता सम्भवो अत्थि। कस्मा नत्थीति आह ‘‘तदा’’तिआदिं। तत्थ ‘‘तदा’’ति तस्मिं वीथि चित्तप्पवत्तिकाले। ‘‘तत्था’’ति मनोद्वारे।
‘‘एत्थ सिया’’तिआदीसु। ‘‘सिया’’ति केसञ्चि विचारणा सिया। एकं आवज्जनं अस्साति एकावज्जना। ‘‘वीथी’’ति वीथिचित्तप्पबन्धो। एकावज्जना च सा वीथि चाति विग्गहो। ‘‘आवज्जनं’’ति आवज्जन चित्तं। तं वा आवज्जतीति सम्बन्धो। ‘‘तं तं जवनेना’’ति तेन तेन जवनेन सहुप्पन्नं वा परस्स चित्तं आवज्जति किन्ति योजना। ‘‘किञ्चेत्था’’ति एत्थ वचने किञ्चि वत्तब्बं अत्थीति अत्थो। यदि ताव आवज्जनञ्च जवनानि चाति अधिकारो। ‘‘तञ्हि चित्तं’’ति परस्स चित्तं। ‘‘एवम्पि भिन्नमेवा’’ति जवनानं धम्मतो भिन्नमेव। एत्थ अट्ठकथायं विनिच्छितन्ति सम्बन्धो। तं चित्तं निरुद्धम्पि जवनानम्पि पच्चुप्पन्नमेव होतीति योजना। ‘‘अद्धावसेन गहितं’’ति अद्धा पच्चुप्पन्न वसेन गहितं। ‘‘सन्ततिवसेन गहितं’’ति सन्तति पच्चुप्पन्नवसेन गहितं। आचरियानन्दमते। सब्बेसम्पि आवज्जन जवनानं। चित्तमेव होति, तस्मा धम्मतो अभिन्नं। पच्चुप्पन्नञ्च होति, तस्मा कालतो अभिन्नन्ति वुत्तं होति। अनन्तरपच्चये अतीतो च पच्चुप्पन्नो च खण वसेन युज्जति। यदि अद्धासन्तति वसेन युज्जेय्य, पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तर पच्चयेन पच्चयोति वुत्तो भवेय्य। कस्मा, एकावज्जन वीथियञ्हि सब्बानि चित्तानि अद्धासन्तति वसेन पच्चुप्पन्नानि एव होन्तीति।
१३८. अप्पनावारे। ‘‘अप्पना जवनं’’ति कम्मपदं। ‘‘तदा रम्मणं’’ति कत्तुपदं। ‘‘इन्द्रिय समतादीही’’ति सद्धादीनं पञ्चन्नं इन्द्रियानं अञ्ञमञ्ञं अनति वत्तनवसेन समतादीहि। ‘‘परितो’’ति समन्ततो। ‘‘उपेच्चा’’ति उपगन्त्वा। अप्पनं वहितुं जनेतुं समत्थ भावो अप्पनावहसमत्थभावो। ‘‘यस्स पवत्तिया’’ति यस्स उपचार जवनस्स पवत्तितो। ‘‘अचिरं कालं’’ति अचिरेकाले। परित्त जातिका नाम कामावचरजाति। ‘‘गोत्तं’’ति कम्मकत्तु पदं। ‘‘अभिभुय्यती’’ति भावना बलेन अभिभुय्यमानं होति। अभिमद्दीयमानं होतीति अत्थो। ‘‘छिज्जती’’ति इदं पन अभिभवनस्स सिखापत्त दस्सनं। याव तं गोत्तं छेदं पापुणाति, ताव अभिभुय्यति, मद्दीयतीति वुत्तं होति। गोत्तं अभिभवतीति गोत्रभूतिपि युज्जति। ‘‘पञ्चमं’’ति पञ्चमे चित्तवारे। ‘‘तदाहि जवनं पतितं नाम होती’’ति पकतिया जवनप्पवत्तिनाम सत्तक्खत्तु परमो होति। चतुत्थञ्च मुद्धपत्तं। पञ्चमतो पट्ठाय पतितं। तस्मा तस्मिं पञ्चमवारे जवनं पतितं नाम होति। ‘‘दुतीयेना’’ति दुतीयेन एव सद्देन। ‘‘दुतीयं’’ति दुतीये चित्तवारे। तदा अनुलोमं पथमजवनं होतीति वुत्तं ‘‘अलद्धा सेवनं अनुलोम’’न्ति। ‘‘एतेनेवा’’ति एतेन एव सद्द द्वये नेव। अट्ठसालिनियं पन अनुञ्ञाता विय दिस्सति। वुत्तञ्हि तत्थ। मन्दपञ्ञस्स चत्तारि अनुलोमानि होन्ति, पञ्चमं गोत्रभु, छट्ठं मग्गचित्तं, सत्तमं फलन्ति। ‘‘इतरट्ठकथासू’’ति विनयट्ठ कथादीसु। ‘‘पटिसिद्धत्ता’’ति पञ्चमं गोत्र भुप्पवत्तिया पटिसिद्धत्ता आदिम्हि अट्ठन्नं अञ्ञत्रस्मिंति वुत्तत्ता इध निरुद्धेति पदं अवस्सं इच्छितब्बमेवाति वुत्तं ‘‘निरुद्धे अनन्तरमेवाति पदच्छेदो’’ति। अनन्तर सद्दस्स च निच्चं सम्बन्धापेक्खत्ता तमेवपदं विभत्ति परिणामेन अधिकतन्ति आह ‘‘निरुद्धस्साति अत्थतो लद्धमेवा’’ति। ‘‘वसिभूतापी’’ति वसिभूतापि समाना। ‘‘एकवारं जवित्वा’’ति इदं लोकियप्पनावसेन वुत्तं। लोकुत्तर अप्पनापन सत्तमम्पि उप्पज्जतियेव। मूलटीका पाठे ‘‘भूमन्तरपत्तिया’’ति गोत्रभु चित्तं कामभूमि होति। अप्पनापन महग्गतभूमि वा लोकुत्तरभूमि वा होति। एवं भूमन्तरपत्तिया। ‘‘आरम्मणन्तर लद्धिया’’ति फलसमापत्ति वीथियं फलजवनं सन्धाय वुत्तं। तत्थहि पुरिमानि अनुलोम जवनानि सङ्खारा रम्मणानि होन्ति। फलजवनं निब्बानारम्मणं। इदञ्च कारणमत्तमेव। यथावुत्त लेड्डुपमा एव इध युत्तरूपाति दट्ठब्बं। ‘‘न खो पनेतं एवं दट्ठब्ब’’न्ति एतं अत्थजातं न खो एवं दट्ठब्बं। ‘‘अनद्धनीया’’ति अद्धानं दीघकालं नख मन्तीति अनद्धनीया। असारा। असारत्ता एव सीघतरं रुहन्ति। सीघतरं वुद्धिं विरुळ्हिं आपज्जन्ति। सारवन्ता पन सारेन सह वड्ढमानत्ता सीघतरं नरुहन्ति। सीघतरं वुद्धिं विरुळ्हिं ना पज्जन्ति। तेनाह ‘‘एकवस्सजीविनो’’तिआदिं। ‘‘एवमेवा’’तिआदीसु ‘‘पतितजवनेसू’’ति पञ्चम छट्ठ सत्तम जवनेसु। ‘‘एत्थ चा’’तिआदीसु। ‘‘सुपक्कसालिभत्त सदिसानी’’ति यथा सालिभत्तानि सुपक्कत्ता एव मुदुतरानि हुत्वा दुब्बलानि अचिरट्ठितिकानि। तस्मिं दिवसेपि पूतिभावं गच्छन्ति। एवं अप्पना जवनानि। ‘‘यस्मा चा’’तिआदीसु। ‘‘दुविधस्स नियमस्सा’’ति जवननियमस्स च कालनियमस्स च। ‘‘पटिसन्धिया अनन्तर पच्चय भाविनो’’ति सत्तम जवन चेतना अनन्तर पच्चयो, तदनन्तरे पवत्तं विपाक सन्तानं पच्चयुप्पन्नो, तमेव च अवसाने चुति चित्तं हुत्वा भवन्तरे पटिसन्धि चित्तस्स अनन्तर पच्चयो। एवं पटिसन्धि चित्तस्स अनन्तर पच्चय भावेन अवस्सं भविस्समानस्साति अत्थो। इदञ्च कारण मत्तमेव। महाटीकावचनं पन किञ्चि वत्तब्ब रूपन्ति न पटिक्खित्तं। ‘‘निरन्तरप्पवत्तानं’’ति आदीसु। भिन्ना असदिसा वेदना येसं तानि भिन्नवेदनानि। ‘‘आसेवन पच्चनीकानं’’ति आसेवन पच्चयप्पटि पक्खानं। अभिन्ना वेदना येसन्ति विग्गहो। क्रियजवनानन्तरं अरहत्तफलं फलसमापत्ति वीथियं दट्ठब्बं। सेसमेत्थसुविञ्ञेय्यं।
१३९. ‘‘सब्बथा पी’’तिआदीसु। लोके मज्झिमके हि महाजनेहि इच्छितम्पि किञ्चि आरम्मणं अतिउक्कट्ठेहि मन्धातु राजादीहि इच्छितं न होति। तथा तेहि महाजनेहि अनिच्छितम्पि किञ्चि आरम्मणं अतिदुग्गतेहि पच्चन्त वासीहि इच्छितं होति। तस्मा आरम्मणानं इट्ठानिट्ठ ववत्थानं पत्वा अतिउक्कट्ठेहि च अतिदुग्गतेहि च ववत्थानं न गच्छति, मज्झिमकेहि एव ववत्थानं गच्छति। तेनाह ‘‘तत्थ चा’’तिआदिं। ‘‘आरम्मणं’’ति कत्तुपदं। ‘‘विपाकचित्तं’’ति कम्मपदं। ‘‘किञ्ची’’ति किञ्चि रूपं। ‘‘किस्मिञ्ची’’ति कस्मिंचि एकस्मिं पुप्फे। ‘‘तेन वा’’ति तेन वा सुखसम्फस्सेन वत्थेन। सेसमेत्थ सुविञ्ञेय्यं।
‘‘वेदनानियमोपना’’तिआदीसु। ‘‘आदासे मुखनिमित्तस्स विया’’ति यथा आदासे मुख निमित्तस्स चलन चवनादियोगो नानावण्णयोगो च यथामुखमेव सिद्धो। तथा विपाकानं। वेदना योगो पन यथारम्मणमेव सिद्धोति योजना। तत्थ ‘‘वेदनायोगो’’ति नानावेदनायोगो। ‘‘कप्पेत्वा’’ति चिन्तेत्वा। ‘‘पकप्पेत्वा’’ति नानप्पकारतो चिन्तेत्वा। न केवलञ्च विपाकानं एव यथारम्मणं वेदना योगो होतीति योजना।
‘‘अयञ्चा’’तिआदीसु। ‘‘अट्ठकथायं पी’’ति पट्ठान अट्ठकथायम्पि। ‘‘तदारम्मण वसेना’’ति तदारम्मणवसेन पवत्तानन्ति पाठसेसो। ‘‘पञ्चन्नं’’ति सोमनस्स सन्तीरणेन सद्धिं चत्तारि महाविपाक सोमनस्सानि सन्धाय वुत्तं। ‘‘पकति नीहारेना’’ति पकतिया निच्चकालं पवत्तप्पकारेन। पाळिपाठे। भावितानि इन्द्रियानि येनाति भावितिन्द्रियो। ‘‘मनापं’’ति मनोरम्मं। ‘‘अमनापं’’ति अमनोरम्मं। विहरेय्यन्ति सचे कङ्खतीति सम्बन्धो। ‘‘पटिकूले’’ति अमनापे। ‘‘अप्पटिकूल सञ्ञी’’ति मनापसञ्ञी। एवं सेसेसु। ‘‘तेसं’’ति खीणासवानं। पाळिपाठे। ‘‘सुमनो’’ति सोमनस्सितो। ‘‘दुम्मनो’’ति दोमनस्सितो। पाळिपाठे। ‘‘मेत्तायवा फरती’’ति अयं सत्तो अवेरोहोतूतिआदिना मेत्ताचित्तेन वा फरति। ‘‘धातुसो उपसंहरती’’ति यथा म म कायोपि चतुधातु समुस्सयो होति। तत्थ एकापि धातु नाम पटिकूला वा अप्पटिकूला वा न होति। केवलं तुच्छ सुञ्ञ सभावमत्ता होति। एवमेव इमस्स सत्तस्स कायोपीतिआदिना धातु सो उपसंहरति। ‘‘असुभाय वा’’ति असुभ भावनाय वा। असुभ भावना चित्तेन वाति वुत्तं होति। ‘‘असुभाया’’ति वा तस्स असुभभावत्थाय। देवनाटका देवच्छरा नाम। कुथितानि कुट्ठानि येसं तानि कुथित कुट्ठानि। ‘‘सरीरानी’’ति कायङ्गानि। कुथित कुट्ठानि सरीरानि यस्स सो कुथितकुट्ठसरीरो। ‘‘कुथितानी’’ति अब्भुक्किरणानि। वेदना युत्तानि होन्ति इति अपरे वदन्तीति योजना। तस्मा पच्चयो होतीति सम्बन्धो। कथं पच्चयो होतीति आह ‘‘यथा आनिसंस दस्सनेना’’तिआदिं। तत्थ ‘‘अट्ठकथायं’’ति विसुद्धि मग्गट्ठकथायं। ‘‘बुद्धसुबुद्धता दस्सनेना’’ति अत्तनो सत्थुभूतस्स बुद्धस्स सुबुद्धता दस्सनेन। ‘‘अत्तसम्पत्ति दस्सनेना’’ति मयं पन एवरूपा दुक्खा मुत्ताम्हाति एवं अत्तनो सम्पत्ति दस्सनेन। ‘‘अट्ठिकङ्कलिकपेतरूपे’’ति निम्मं सलोहिते अट्ठिपुञ्जपेतसरीरे। ‘‘कुट्ठिनो’’ति कुट्ठसरीरस्स। ‘‘अट्ठकथायं’’ति धम्मपद अट्ठकथायं। अति इट्ठे देवच्छर वण्णादिके। अति अनिट्ठे कुथितकुट्ठसरीरादिके। ‘‘वत्थु भूतो’’ति उप्पत्तिट्ठान भूतो। ‘‘तेसं तेसं सत्तानं’’ति कत्तु अत्थेसामिवचनं। ‘‘तदुभयं पी’’ति उभयं तं गहणंपि। ‘‘तेसं’’ति तेसं लोकिय महाजनानं। ‘‘विपल्लासवसेनेव होती’’ति देवच्छरवण्णादीसु अतिइट्ठेसु अतिइट्ठाकारतो गहणम्पि विपल्लास वसेनेव होति। कस्मा, देवच्छर वण्णादीसु अति इट्ठ सञ्ञाय विपल्लास सञ्ञाभावतो।
विभावनिपाठे । ‘‘पवत्तिया’’ति पवत्तनतो। अट्ठकथाधिप्पाये ठत्वा वुत्तत्ता अट्ठकथागारवेन’’तं विचारेतब्ब मेवा’’ति वुत्तं। अत्थतो पन अयुत्तमेवाति वुत्तं होति। एसनयो अञ्ञत्थपि। ‘‘धम्म चक्खुरहिता’’ति धम्म ववत्थानञ्ञाण चक्खु रहिता। ‘‘कुसलाकुसलानि येवा’’ति तेसं धम्म चक्खु रहितानं उप्पन्नानि कुसलाकुसलानियेव। गाथायं। ‘‘रूपा’’ति रूपतो नप्पवेधन्तीति सम्बन्धो। ‘‘सद्दा’’तिआदीसुपि एसेवनयो। नप्पवेधन्तीति च न चलन्ति, न कम्पन्ति, चित्तञ्ञथत्तं न गच्छन्ति। तथा उपेक्खा क्रियजवनानन्तरम्पि तदारम्मणानि सोमनस्सु पेक्खावेदना युत्तानि एव सियुन्ति योजना। मूलटीकापाठे। ‘‘तदारम्मणता’’ति तदारम्मणताय तदारम्मणभावेन। ‘‘कत्थची’’ति कत्थचि अभिधम्म पाळियं। ‘‘विज्जमाने च तस्मिं’’ति तस्मिं क्रियजवनानु बन्धके तदा रम्मणे विज्जमाने सति। एतं भवङ्गञ्च नाम अनुबन्धतीति सम्बन्धो। नदीसोतो पटिसोतगामिनावं अनुबन्धति वियाति योजना। ‘‘सविप्फारिकं एवजवनं’’ति किलेस धम्मानं विपल्लास धम्मानञ्च वसेन खणमत्तेपि अनेकसतेसु आरम्मणेसु विविधाकारेन फरणवेगसहितं कुसलाकुसल जवनमेव अनुबन्धतीति युत्तं। न पन क्रियजवनं अनुबन्धतीति युत्तन्ति योजना। ‘‘छळङ्गु पेक्खावतो’’ति चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो, उपेक्खको विहरती-तिआदिना वुत्ताय छ द्वारिकवसेन छळङ्ग समन्नागताय उपेक्खाय सम्पन्नस्स। वत्तनं वुत्ति। सन्ता वुत्ति अस्साति सन्त वुत्ति। तं विचारेन्तो ‘‘पट्ठाने पना’’तिआदिमाह। ‘‘यदि चेतं वुच्चेय्या’’ति एत्थ ‘‘एतं’’ति क्रिया ब्याकतेतिआदिकं एतं वचनं। ‘‘तस्मिं’’ति तस्मिं वचने। ‘‘एवमादिना’’ति एवमादिना नयेन। विभावनिपाठे। ‘‘उत्तरं’’ति परिहारं। ‘‘विपस्सनाचार वसेना’’ति विपस्सना पवत्ति वसेन। ‘‘तेसं’’ति सोमनस्स दोमनस्सानं। ‘‘इतरीतरानन्तर पच्चयता’’ति अञ्ञमञ्ञानन्तर पच्चयताति अत्थो। ‘‘थेरेना’’ति अनुरुद्धत्थेरेन। सब्बानि तदा रम्मणानि, सब्बानि भवङ्गानि च। ‘‘समुदा चरन्ती’’ति चिरकालं सञ्चरन्ति । ‘‘एतानिही’’तिआदिना तेसं अट्ठारसन्नं जवनानं अनन्तरं तदारम्मणानं अनियमतो पवत्तिया कारणयुत्तिं दस्सेति। सम्भवति उप्पज्जति एतेनाति सम्भवो। तदा रम्मणस्स सम्भवो तदा रम्मण सम्भवो। अथवा, सम्भवनं उप्पज्जनं सम्भवोति इमे द्वे अत्थे दस्सेतुं ‘‘तदा रम्मण सम्भवो’’तिआदि वुत्तं। ‘‘येसं पना’’तिआदीसु। ‘‘येसं’’ति येसं पुग्गलानं। ‘‘इतरानी’’ति उपेक्खा सन्तीरण द्वयतो अञ्ञानि। ‘‘न होन्तीति न वत्तब्बानी’’ति वुत्तं। एवंसति, कस्मा थेरेन इध न वुत्तानीति। अट्ठसालिनियं अवुत्तत्ता इध न वुत्तानीति। अट्ठसालिनियं पन कस्मा न वुत्तानि। येभूय्य नियमसोते पतितत्ता न वुत्तानि। न पन अलब्भमानत्ता न वुत्तानीति इममत्थं दस्सेन्तो ‘‘अट्ठकथायं पना’’तिआदिमाह। ‘‘उपेक्खासहगत सन्तीरण द्वयमेव वुत्तं’’ति आगन्तुक भवङ्गभावेन वुत्तं। यथाह अथस्स यदा सोमनस्स सहगतप्पटिसन्धिकस्स पवत्ते झानं निब्बत्तेत्वा पमादेन परिहीनज्झानस्स पणीत धम्मो मे नट्ठोति पच्चवेक्खतो विप्पटिसारि वसेन दोमनस्सं उप्पज्जति, तदा किं उप्पज्जति। सोमनस्सानन्तरञ्हि दोमनस्सं, दोमनस्सानन्तरञ्च सोमनस्सं पट्ठाने पटिसिद्धं। महग्गत धम्मं आरब्भ जवने जविते तदा रम्मणम्पि तत्थेव पटिसिद्धन्ति। कुसल विपाकावा अकुसलविपाकावा उपेक्खा सहगता हेतुकमनोविञ्ञाण धातु उप्पज्जति। किमस्सा रम्मणन्ति। रूपादीसु परित्त धम्मेसु अञ्ञतरं। एतेसु हि यदेव तस्मिं समये आपातमागतं होति। तं आरब्भ एतं चित्तं उप्पज्जतीति वेदितब्बं-ति। एवं दोमनस्ससहगत जवनानुरूपं उपेक्खासहगत सन्तीरण द्वयमेव आगन्तुक भवङ्गभावेन अट्ठकथायं वुत्तन्ति। ‘‘एतम्पि युज्जति येवा’’ति अकुसल जवनावसाने एतं सहेतुकं आगन्तुक भवङ्गंपि युज्जतियेव। ‘‘दोमनस्स जवनानन्तरं भवङ्ग पातोव होती’’ति उपेक्खा सहगत मूलभवङ्ग पातोव होति। आगन्तुक भवङ्गेन किच्चं नत्थि। कस्मा, उपेक्खा पटिसन्धिकत्ता। नेवतदारम्मण सम्भवो अत्थि। कस्मा, तेसु आरम्मणेसु तदारम्मणवारस्स असम्भवतो। न हि महन्तारम्मणेसु च अविभूतारम्मणेसु च तदारम्मणवारो सम्भवति। न च मूलभवङ्ग सम्भवो अत्थि। कस्मा, मूलभवङ्गभू तस्स सोमनस्स भवङ्गस्स दोमनस्स जवनेन सह विरुद्धत्ता। ‘‘इति कत्वा’’ति इमिना कारणेन। ‘‘एकं’’ति एकं उपेक्खासहगत विपाकं। तथा तस्सेव दोमनस्सं उप्पादेन्तस्स नेव तदारम्मण सम्भवो अत्थि। न च मूलभवङ्ग सम्भवोति कत्वा दोमनस्सानन्तरं छसु…पे॰… पवत्ततीति योजना। तत्थ ‘‘तस्सेवा’’ति सोमनस्सप्पटिसन्धिकस्सेव। नेवतदारम्मण सम्भवो अत्थि। कस्मा, आरम्मणानं अतिमहन्तत्तेपि अतिविभूतत्तेपि सति सोमनस्स तदारम्मणस्स जवनेन सह विरुद्धत्ता। उपेक्खा तदा रम्मणस्स च आरम्मणेन सह विरुद्धत्ता। न हि अति इट्ठारम्मणे उपेक्खा तदारम्मणं पवत्तति। महग्गत पञ्ञत्ता रम्मणेसु पन उभयम्पि तदारम्मणं नुप्पज्जतियेव। न च मूलभवङ्ग सम्भवो अत्थि। कस्मा, जवनेन सह विरुद्धत्ताति।
‘‘एत्थ चा’’तिआदीसु। ‘‘सब्ब धम्मेसू’’ति सब्बेसु आरम्मण धम्मेसु। ‘‘पथम समन्नाहारो’’ति आवज्जन किच्चं आह। सुत्तन्त पाठे। ‘‘तज्जो’’ति तेन आरम्मणानं आपाता गमनेन जातो। ‘‘तज्जो’’ति वा तदनुरूपोतिपि वदन्ति। ‘‘विञ्ञाणभागस्सा’’ति चक्खु द्वारिक विञ्ञाण कोट्ठासस्स। ‘‘यतो’’ति यस्मिं काले। कथं आवज्जनेन विना नुप्पज्जतीति आह ‘‘सचे आवज्जनेना’’तिआदिं। ‘‘एत्थ सिया’’तिआदीसु। यथा पन निरावज्जनं होति भिन्ना रम्मणञ्च, एवं तथाति योजना। ‘‘एकस्सपी’’ति एकस्स आगन्तुक भवङ्गस्सपि नत्थि दोसो। महाअट्ठकथायञ्च नत्थि। अट्ठसालिनियं पन अत्थियेव। ‘‘सविप्फन्दनत्ता’’ति एत्थ अत्थो सविप्फारिकन्ति पदे वुत्तनयेन वेदितब्बो। ‘‘इतरे सञ्चा’’ति महग्गतलोकुत्तर जवनानञ्च। कानि चि परित्तारम्मणानिपि समानानि। यदि तदारम्मणू पनिस्स यस्स कामभवङ्गस्स अभावतो तदारम्मणानि रूपारूप ब्रह्मानं नुप्पज्जन्ति। एवं सति, चक्खुसोत द्वारिक चित्तानिपि रूप ब्रह्मानं नुप्पज्जेय्युन्ति आह ‘‘चक्खु सोतविञ्ञाणानि पना’’तिआदिं। ‘‘इन्द्रियप्पवत्ति आनुभावतो’’ति चक्खु वत्थु सोतवत्थु सङ्खातानं इन्द्रिय वत्थूनं रूप ब्रह्म सन्ताने पवत्तत्ता तेसं पवत्ति आनुभावतो चक्खु सोतविञ्ञाणानि रूपब्रह्मानं पवत्तन्तिये वाति दस्सेतुं ‘‘सम्पटिच्छन सन्तीरणानी’’तिआदि वुत्तं। ‘‘विकप्पबलेवा’’ति कामकुसला कुसलानं विय विविधेन आकारेन कप्पेत्वा पकप्पेत्वा आरम्मणग्गहसामत्थियेवासति। ‘‘अप्पनापत्त भावना कम्मविसेसे वा’’ति एत्थ अभिञ्ञा जवनानि विय महग्गत विपाक लोकुत्तर विपाकानि विय चाति वत्तब्बं। ‘‘अट्ठकथायं’’ति पटिच्च समुप्पाद विभङ्गट्ठकथायं। ‘‘विभावनियं वुत्त कारणानी’’ति अट्ठकथातो आहरित्वा विभावनियं वुत्तानि ‘अजनकत्ता जनक समानत्ता भावतो’तिआदीनि कारणानि।
१४०. जवन नियमे। अट्ठकथायम्पि छक्खत्तुं पवत्ति वुत्ता। यथाह सचे पन बलवा रम्मणं आपातागतं होति। क्रियमनोधातुया भवङ्गे आवट्टिते चक्खुविञ्ञाणादीनि उप्पज्जन्ति। जवनट्ठाने पन पथमकामावचर कुसल चित्तं जवनं हुत्वा छसत्तवारे जवित्वा तदारम्मणस्स वारं देतीति। ‘‘मुदुतर भावेना’’ति मातुकुच्छिम्हि ठितकालेवा सम्पति जातकाले वा वत्थुस्स अतिमुदुभावेन। ‘‘केनचिउपद्दुत भावेना’’ति बाळ्हगेलञ्ञजातकाले केनचि वातपित्तसेम्हादिना उपद्दुत भावेन। ‘‘अज्झोत्थट भावेना’’ति तस्स वेवचनमत्तं। मन्दीभूतो वेगो येसं तानि मन्दीभूत वेगानि। ‘‘असय्ह रूपेही’’ति दुक्खमसभावेहि। अभिभूतानं सत्तानं। तञ्च खो वचनं पाकतिक सत्तानं वसेनेव वुत्तं। न सत्तविसेसानं वसेन। एवं सति, सत्तविसेसानं वसेन कथं दट्ठब्बन्ति आह ‘‘ये पना’’तिआदिं। ‘‘उपरी’’ति मरणुप्पत्तिट्ठाने। ‘‘वुत्तञ्ही’’ति विसुद्धि मग्गे वुत्तमेव। ‘‘यमकप्पाटिहारियं’’ति युगळवत्थूनं एकतो पवत्त अच्छरिय कम्मं। ‘‘द्वे झानङ्गानी’’ति उपेक्खेकग्गता झानङ्गानि।
‘‘योगकम्मसिद्धिया’’ति भावनानु योगकम्मसिद्धस्स। इद्धि विकुब्बनं नाम इद्धिया नानाकम्मकरणं। ‘‘सिद्धिया एवा’’ति सिज्झ नत्थाय एव । अत्तनो अनन्तरे एव उप्पन्नं फलं एतिस्साति आनन्तरिकप्फला। मग्गचेतना। ‘‘इती’’ति तस्मा। ‘‘मन्दस्सा’’ति मन्द पुग्गलस्स। ‘‘तिक्खस्सा’’ति तिक्ख पुग्गलस्स। तीणि फलचित्तानि। ‘‘पयोगाभिसङ्खारस्सा’’ति पथमज्झानतो पट्ठाय समथ विपस्सनायुगनन्धप्पवत्ति सङ्खातस्स पुब्बप्पयोगाभिसङ्खारस्स। ‘‘अकताधिकारस्सा’’ति आसन्ने पुरिमभवे अकत झानपरिकम्मस्स पुग्गलस्स। सब्बेसम्पि फलट्ठानं चिण्णवसिभावानेव होन्तीति योजना।
जवननियमोनिट्ठितो।
१४१. दुहेतुकादीसु। जाति द्विहेतुकादयो एव अधिप्पेताति वुत्तं ‘‘पटिसन्धिविञ्ञाण सहगता’’तिआदिं। ‘‘तेसं द्विन्नं पी’’ति द्विहेतुकानम्पि अहेतुकानम्पि। भुसोझान मग्गफलानि वारेन्ति नीवारेन्तीति आवरणानि। विपाकानि च तानि आवरणानि चाति विग्गहो। ‘‘विपाकानी’’ति अहेतुक द्विहेतुक विपाकानि। तेहि गहितप्पटिसन्धिकानं इमस्मिं भवेझान मग्गफलप्पटिलाभो नाम नत्थि। तेनाह ‘‘विपाकावरण सब्भावतो’’तिआदिं। ‘‘तेसं’’ति दुग्गति अहेतुक पुग्गलानं। पुग्गलानन्ति वुत्तं होति। न लब्भन्तीति सम्बन्धो। ‘‘इतरेसं’’ति ततो अञ्ञेसं सुगति अहेतुक पुग्गलानं।
‘‘एत्थ सिया’’तिआदीसु। दुग्गति परियापन्नानञ्च अहेतुकानं। ‘‘मूलभवङ्गे’’तिआदिम्हि पटिसन्धि चित्तं हुत्वा आगते मूलभवङ्गे। ‘‘यं किञ्ची’’ति यं किञ्चि भवङ्गं। ‘‘वुच्चते’’ति विसज्जना वुच्चते। ‘‘सब्ब अट्ठकथासु पटिक्खित्तो’’ति अट्ठसालिनियं ताव विपाकुद्धारकथायं सोळससु कामावचर कुसल विपाकेसु अट्ठन्नं अहेतुक विपाकानं एव आपायिकेसु सत्तेसु उप्पत्तिं दस्सेति। न अट्ठन्नं सहेतुक विपाकानं। तथा पटिच्च समुप्पादट्ठ कथासु च विञ्ञाण पदवण्णनासु अञ्ञासु च अभिधम्मावतारादीसूति एवं सब्बट्ठकथासु पटिक्खित्ता नाम होति। ‘‘योगसा धनीयत्ता’’ति पयोगेन साधेतब्बत्ता। कुसलाकुसलानि हि वड्ढेतुं वा हापेतुं वा पयोगे कते वड्ढन्ति चेव हायन्ति च। ञाणविप्पयुत्तभूतं गहेतुं युत्तं। कस्मा, अहेतुकस्स भवङ्गस्साति वुत्तस्स मूलभवङ्गस्स अहेतुकत्ता। ‘‘द्विन्नम्पि अहेतुकानं’’ति दुग्गति अहेतुकानञ्च सुगति अहेतुकानञ्च। ‘‘अपरेपना’’तिआदि विभावनियं आगतो अपरे वादो। वुत्तञ्हि तत्थ ‘अपरेपन यथा अहेतुकानं सहेतुक तदारम्मणं होति, एवं द्विहेतुकानं तिहेतुक तदारम्मणंपी’ति वण्णेन्ति। तेसंमतानुरोधेन च इधपि ञाणसम्पयुत्त विपाकप्पटिक्खेपो अहेतुकेयेव सन्धायाति वदन्तीति। तं पन विपाकुद्धारकथायं ‘एत्थेव द्वादस कमग्गोपी’ति च, एत्थेव दसकमग्गोपी’ति च आगतेहि न समेति। तत्थ हि सोळससुकुसलविपाकेसु द्विहेतुक कम्मनिब्बत्तानं द्विन्नं द्विहेतुकाहेतुक पुग्गलानं चत्तारि ञाणसम्पयुत्त विपाकानि वज्जेत्वा द्वादस कमग्गो नाम होति। पुन सेसेसु द्वादस विपाकेसुपि असङ्खारिक कम्मनिब्बत्तानं द्वे ञाणविप्पयुत्त ससङ्खारिक विपाकानि, ससङ्खारिक कम्मनिब्बत्तानञ्च द्वे ञाणविप्पयुत्त असङ्खारिक विपाकानि वज्जेत्वा दुतियत्थेर वादे दसकमग्गो नाम होतीति। एत्थ पन द्वि हेतुकोपि पुग्गलो अधिकेन छन्देन वा वीरियेन वा चित्तेन वा युत्तो परियत्ति धम्मं वा नानाविज्जासिप्पानि वा बहुं गण्हेय्य, सुणेय्य, धारेय्य, वाचेय्य, चिन्तेय्य। अथस्स ञाणसम्पयुत्त जवनं बहुलं समुदा चरेय्य। तदा तस्स नानाकम्मेन जवनानु रूपं ञाणसम्पयुत्त तदारम्मणं न न सम्भवतीति वुत्तं। तं युत्तं विय दिस्सतीति। ‘‘अट्ठकथायं पिहि। ल। वुत्ता’’ति कथं वुत्ता। एतानि हि मनुस्सेसु च कामावचर देवेसु च पुञ्ञवन्तानं द्विहेतुकति हेतुकानं पटिसन्धिकाले पटिसन्धि हुत्वा विपच्चन्तीतिआदिना वुत्ताति। ते पन तिविधा, नवविधाति सम्बन्धो। ‘‘तेसं तब्भावो’’ति कुसलानं कुसलभावो, अकुसलानं अकुसलभावो। ‘‘सिक्खन धम्मयुत्ता’’ति तीहि सिक्खाहि पहातब्बानं किलेसानं अत्थिताय सिक्खितब्बता पकतियं ठिताति अधिप्पायो ।‘‘हेट्ठिमानञ्चा’’ति हेट्ठिम फलानञ्च। यानियानिसकानि यथासकं। ‘‘उपरिमानं’’ति उपरिमानं पुग्गलानं। ‘‘परिनिट्ठित सिक्खा किच्चत्ता’’ति सिक्खा किच्चं नाम किलेस धम्मानं पहानत्थाय एव होतीति तेसु सब्बसो पहीनेसु सिक्खा किच्चं परिनिट्ठितं होति। एवं परिनिट्ठित सिक्खा किच्चत्ता। सुट्ठु भब्बोति सम्भवो। सम्भवोति विसेसन पदमेतन्ति आह ‘‘यथा सम्भवं’’ति।
१४२. ‘‘एत्थेवा’’ति एतस्मिं कामलोके एव। ‘‘तं तं पसादरहितानं’’ति तेनतेन पसादेन रहितानं। तस्मिं तस्मिं द्वारे उप्पन्नानि तं तं द्वारिकानि। चतुसट्ठिवीथि चित्तानि। द्वे चत्तालीस वीथि चित्तानि। ‘‘ब्रह्मलोके वा’’तिआदीसु। इदं अट्ठकथा वचनं। यथाह रूपभवे चतुन्नं विञ्ञाणानं, तथेव पच्चयो। पवत्ते, नोपटिसन्धियं। सोच खो कामावचरे अनिट्ठ रूपदस्सन सद्दसवनवसेन, ब्रह्मलोके पन अनिट्ठा रूपादयो नाम नत्थि। तथा कामावचर देवलोके पीति। तानि चत्तारि चित्तानि। ‘‘तत्था’’ति तस्मिं रूपलोके। विभावनिपाठे। ‘‘इधा’’ति इमस्मिं वचने। ‘‘तं तं भूमि परियापन्ने’’ति तिस्सं तिस्सं भूमियं परियापन्ने। सेसमेत्थ सुविञ्ञेय्यं।
वीथिसङ्गहदीपनियाअनुदीपना निट्ठिता।