३. पकिण्णकसङ्गहअनुदीपना
१२९. पकिण्णकसङ्गहे । उभिन्नं चित्त चेतसिकानं। ‘‘तेपञ्ञासा’’ति तेपञ्ञासविधा। ‘‘भावो’’ति विज्जमानकिरिया। यो लक्खण रसादीसु लक्खणन्ति वुच्चति। तेनाह ‘‘धम्मानं’’तिआदिं। पवत्तोति पाठसेस पदं। एतेन ‘वेदना भेदेन चित्तचेतसिकानं सङ्गहो’तिआदीसुपि वेदना भेदेन पवत्तो चित्तचेतसिकानं सङ्गहोतिआदिना सम्बन्धं दस्सेति। ‘‘वचनत्थो दस्सितो’’ति, कथं दस्सितोति आह ‘‘वेदना भेदेन चित्तचेतसिकानं सङ्गहो’’तिआदि। ‘‘तेसं दानि यथारहं’’ति एत्थ ‘‘तेसं’’ति चित्तचेतसिकानं, सङ्गहो नामाति सम्बन्धो। एतेन अयं सङ्गहो चित्त चेतसिकानं एव सङ्गहोति सिद्धं होति। वेदना हेतुतो। ल। लम्बणवत्थुतो सङ्गहो नामाति सम्बन्धो। एतेन उपरि वेदना सङ्गहोतिआदीसु वेदनातो सङ्गहो वेदना सङ्गहो। ल। वत्थुतो सङ्गहो वत्थु सङ्गहोति सिद्धं होति, वेदनातोतिआदीसु च वेदना भेदतोतिआदि अत्थतो सिद्धं होति। एवं छन्नं पकिण्णकसङ्गहानं वचनत्थो दस्सितो। तेनाह ‘‘वेदना भेदेना’’तिआदिं। आदिना दस्सितोति सम्बन्धो। ‘‘सङ्गहो नाम निय्यते’’ति वुत्तत्ता ‘‘नीतो नाम अत्थी’’ति वुत्तं। ‘‘निय्यते’’ति च पवत्तीयतेति अत्थो। ननु तेसं ‘‘सङ्गहो नाम निय्यते’’ति वुत्तत्ता द्वीहि चित्त चेतसिकेहि एव अयं सङ्गहो नेतब्बोति। न। चित्तेन नीते चेतसिकेहि विसुं नेतब्ब किच्चस्स अभावतोति दस्सेतुं ‘‘चित्ते पन सिद्धे’’तिआदि वुत्तं।
१३०. वेदना सङ्गहे। वेदना भेदं निस्साय इमस्स सङ्गहस्स पवत्तत्ता ‘‘निस्सय धम्म परिग्गहत्थ’’न्ति वुत्तं। ‘‘संयुत्तके’’ति वेदना संयुत्तके। ‘‘आरम्मणं अनुभोन्ती’’ति आरम्मण रसं अनुभोन्ति। ‘‘ते’’ति तेजना। ‘‘तं’’ति तं आरम्मणं। ‘‘साततो’’ति सुखाकारतो। ‘‘अस्साततो’’ति दुक्खा कारतो । ततो अञ्ञोपकारो नत्थि, तस्मा वेदना अनुभवन लक्खणेन तिविधा एव होतीति योजना। ‘‘द्वे’’ति द्वे वेदनायो। उपेक्खं सुखे सङ्गहेत्वा सुखदुक्खवसेन वा द्वे वेदना वुत्ताति योजना। ‘‘सन्तस्मिं एसा पणीते सुखे’’ति झानसम्पयुत्तं अदुक्खम सुखं सन्धाय वुत्तं। पञ्च भेदादीसु वित्थारो वेदना संयुत्ते गहेतब्बो। वेदयितन्ति च वेदनाति च अत्थतो एकं। ‘‘सब्बं तं दुक्खस्मिं’’ति सब्बं तं वेदयितं दुक्खस्मिं एव पविट्ठं होति। सङ्खार दुक्खतं आनन्द मया सन्धाय भासितं सङ्खार विपरिणामतञ्च, यं किञ्चि वेदयितं, सब्बं तं दुक्खस्मिंति पाळि। ‘‘इन्द्रियभेदवसेना’’ति सोमनस्स सहगतं, उपेक्खासहगतं, दोमनस्स सहगतं, सुखसहगतं, दुक्ख सहगतन्ति एवं इन्द्रिय भेदवसेन। ‘‘येसु धम्मेसू’’ति सम्पयुत्त धम्मेसु। ‘‘तेसं’’ति सम्पयुत्त धम्मानं। तत्थ सुखसम्पयुत्ता धम्मा कायिक सुख सम्पयुत्त चेतसिक सुख सम्पयुत्त वसेन दुविधा। एवं इस्सरट्ठानभूतानं सम्पयुत्त धम्मानं दुविधत्ता अनुभवन भेदे तीसु वेदनासु एकं सुख वेदनं द्विधा भिन्दित्वा सुखिन्द्रियं सोमनस्सिन्द्रियन्ति वुत्तं। दुक्खसम्पयुत्त धम्मेसुपि एसेवनयो। ‘‘अपि चा’’ति किञ्चि वत्तब्बं अत्थीति अत्थो। ‘‘तेपी’’ति उपेक्खा सम्पयुत्तापि धम्मा। चक्खादि पसादकाया नाम चक्खु सोत घान जिव्हा पसादकाया। तेसु निस्सिता नाम चक्खु विञ्ञाण चित्तुप्पादादयो। ‘‘सब्भावा’’ति सन्तभावतो संविज्जमान भावतो दुविधा होन्तीति योजना। ‘‘एक रसत्ता’’ति मज्झत्तभावेन एकरसत्ता। ‘‘इतरानी’’ति सोमनस्स दोमनस्स उपेक्खिन्द्रियानि। सेसमेत्थ सुविञ्ञेय्यं।
१३१. हेतुसङ्गहे। ‘‘सुप्पतिट्ठितभावसाधनं’’ति सुट्ठु पतिट्ठहन्तीति सुप्पतिट्ठिता। सुप्पतिट्ठित भावसाधनं हेतु किच्चं नामाति योजना। ‘‘इमेपि धम्मा’’ति इमेपि छ हेतु धम्मा। ‘‘तत्था’’ति तेसु आरम्मणेसु, साधेन्ति। तस्मा सुप्पतिट्ठित भावसाधनं हेतुकिच्चं नामाति वुत्तं। ‘‘अपरे पना’’ति पट्ठानट्ठ कथायं आगतो रेवतत्थेर वादो। ‘‘धम्मानं कुसलादि भावसाधनं’’ति सहजातधम्मानं कुसलभावसाधनं अकुसलभावसाधनं अब्याकतभावसाधनं। ‘‘एवं सन्ते’’तिआदि तं वादं पटिक्खिपन्तानं पटिक्खेपवचनं। ‘‘येस’’न्ति मोहमूल चित्त द्वये मोहो च अहेतुक चित्तुप्पाद रूप निब्बानानि च। ‘‘न सम्पज्जेय्या’’ति सहजात हेतुनो अभावा तस्स मोहस्स अकुसल भावो, इतरे सञ्च अब्याकत भावो न सम्पज्जेय्य। इदं वुत्तं होति। हेतु नाम सहजात धम्मानं कुसलादिभावं साधेतीति वुत्तं। एवं सति, सो मोहो सम्पयुत्त धम्मानं अकुसल भावं साधेय्य। अत्तनो पन अकुसल भावं साधेन्तो सहजातो अञ्ञो हेतु नत्थि। तस्मा तस्स अकुसलभावो न सम्पज्जेय्य। तथा अहेतुक चित्तुप्पाद रूप निब्बानानञ्च अब्याकतभावं साधेन्तो कोचि सहजातो हेतु नाम नत्थीति तेसम्पि अब्याकत भावो न सम्पज्जेय्य। न च न सम्पज्जति। तस्मा सो थेरवादो न युत्तोति। एत्थ सिया। सोच मोहो अत्तनो धम्मताय अकुसलो होति। तानि च अहेतुक चित्तुप्पादरूप निब्बानानि अत्तनो धम्मताय अब्याकतानि होन्तीति। एवं सन्ते, यथा ते धम्मा। तथा अञ्ञेपि धम्मा अत्तनो धम्मताय एव कुसला कुसला ब्याकता भविस्सन्ति। न चेत्थ कारणं अत्थि, येनकारणेन ते एव धम्मा अत्तनो धम्मताय अकुसला ब्याकता होन्ति। अञ्ञे पन धम्मा अत्तनो धम्मताय कुसला कुसला ब्याकता न होन्ति, हेतूहि एव होन्तीति। तस्मा तेसं सब्बेसम्पि कुसलादि भावत्थाय हेतूहि पयोजनं नत्थि। तस्मा सो थेरवादो न युत्तो येवाति। न केवलञ्च तस्मिं थेरवादे एत्तको दोसो अत्थि। अथ खो अञ्ञोपि दोसो अत्थीति दस्सेतुं ‘‘यानि चा’’तिआदिमाह। तत्थायं अधिप्पायो। सचे धम्मानं कुसलादि भावो सहजात हेतुप्पटिबद्धो सिया। एवं सति, हेतु पच्चये कुसल हेतुतो लद्ध पच्चयानि रूपानि कुसलानि भवेय्युं। अकुसल हेतुतो लद्ध पच्चयानि रूपानि अकुसलानि भवेय्युं । न च भवन्ति। तस्मा सो वादो अयुत्तो येवाति। इदानि पुन तं थेरवादं पग्गहेतुं ‘‘यथापना’’तिआदिमाह। ‘‘धम्मेसू’’ति चतुस्सच्च धम्मेसु। मुय्हनकिरिया नाम अन्धकार किरिया। धम्मच्छन्दो नाम दानं दातुकामो, सीलं पूरेतुकामो, भावनं भावेतुकामो इच्चादिना पवत्तो छन्दो। ‘‘अक्खन्ती’’ति अक्खमनं, अरोचनं, अमनापो। पाप धम्म पापा रम्मण विरोधो नाम कामरागट्ठानीयेहि सत्तविध मेथुन धम्मादीहि पाप धम्मेहि चेव पञ्चकामगुणा रम्मणे हि च चित्तस्स विरोधो, जेगुच्छो पटिकूलो। मुय्हनकिरिया पन एकन्त अकुसल जातिका एव होति। एत्तावता मोहमूल चित्त द्वये मोहो अत्तनो धम्मताय अकुसलो होतीति इममत्थं पतिट्ठापेति। ‘‘एवं सन्ते’’तिआदिकं तत्थ दोसारोपनं विधमति। इदानि अहेतुक चित्तुप्पाद रूप निब्बानानि अत्तनो धम्मताय अब्याकतानि होन्तीति इममत्थं पतिट्ठापेतुं ‘‘योच धम्मो’’तिआदिमाह। ‘‘एत्तकमेवा’’ति अञ्ञं दुक्कर कारणं नत्थीति अधिप्पायो। ‘‘अहेतुक चित्तानं’’ति अहेतुक चित्तुप्पादानं। अत्तनो धम्मताय एव सिद्धो। एत्तावता-अहेतुक। ल। निब्बानानि अत्तनो धम्मताय अब्याकतानि होन्ती-ति इममत्थं पतिट्ठापेति। ‘‘एवं सन्ते’’तिआदि तत्थ दोसारोपनं अपनेति। इदानि सब्बोपि मोहो अत्तनो धम्मताय अकुसल भावेठत्वा अञ्ञेसं इच्छा नाम अत्थि, अक्खन्ति नाम अत्थीति एवं वुत्तानं इच्छा अक्खन्ति धम्मानम्पि अकुसल भावं साधेतीति दस्सेतुं ‘‘तत्थ मोहो’’तिआदिमाह। ‘‘मुय्हन निस्सन्दानि एवा’’ति मुय्हनकिरियाय निस्सन्दप्फलानि एव। न केवलं सो लोभादीनं अकुसलभावं साधेति, अथ खो अलोभादीनम्पि कुसलभावं सो एव साधेतीति दस्सेतुं ‘‘अलोभादीनञ्चा’’तिआदि वुत्तं। ‘‘अविज्जानुसयेन सहेव सिद्धो’’ति तानि सत्तसन्ताने अविज्जानुसये अप्पहीने कुसलानि होन्ति। पहीने किरियानि होन्तीति अधिप्पायो। इदानि लोभ दोसानं अलोभादीनञ्च हेतु किच्चं दस्सेतुं ‘‘तानि पन लोभादीनी’’तिआदि वुत्तं। रज्जन दुस्सनानं निस्सन्दानि रज्जनादिनिस्सन्दानि। ‘‘दिट्ठि मानादीनी’’ति दिट्ठि मान इस्सा मच्छरियादीनि। अरज्जन अदुस्सन अमुय्हनानं निस्सन्दानि अरज्जनादि निस्सन्दानि। ‘‘सद्धादीनी’’ति सद्धा सति हिरि ओत्तप्पादीनि। ‘‘हेतुमुखेनपी’’ति अहेतुक चित्तुप्पाद रूप निब्बानानं अब्याकतभावो अत्तनो धम्मताय सिद्धोति वुत्तो। सहेतुक विपाक क्रियानं अब्याकत भावो पन अत्तनो धम्मताय सिद्धोतिपि सहजात हेतूनं हेतु किच्चेन सिद्धोतिपि वत्तुं वट्टतीति अधिप्पायो। विभाव निपाठे। ‘‘मग्गितब्बो’’ति गवेसितब्बो। अथ तेसं कुसलादि भावो सेससम्पयुत्त हेतुप्पटि बद्धो सियाति योजना। ‘‘अप्पटि बद्धो’’ति हेतुना अप्पटि बद्धो। ‘‘कुसलादिभावो’’ति कुसलादिभावो सिया। ‘‘सो’’ति कुसलादिभावो। ‘‘अहेतुकानं’’ति अहेतुक चित्तुप्पाद रूप निब्बानानं। इदानि ‘यानि च लद्धहेतु पच्चयानी’तिआदि वचनं पटिक्खिपन्तो ‘‘यथाचा’’तिआदिमाह। ‘‘रूपारूप धम्मेसू’’ति निद्धारणे भुम्म वचनं। ‘‘अरूप धम्मेसु एवा’’ति निद्धारणीयं। न रूप धम्मेसु फरन्ति। एवं सति, कस्मा ते रूप धम्मा झानपच्चयुप्पन्नेसु वुत्ताति आह ‘‘ते पना’’तिआदिं। सेसमेत्थ सुविञ्ञेय्यं। ‘‘तं पन तेसं’’ति तेसं हंसादीनं तं वण्णविसेसं। ‘‘योनियो’’ति मातापितु जातियो। ‘‘अब्याकतानं पनाति सब्बं’’ति अब्याकतानं पन अब्याकतभावो निरनुसय सन्तानप्पटि बद्धो, कम्मप्पटि बद्धो, अविपाकभावप्पटि बद्धो चाति दट्ठब्बन्ति इदं सब्बं। ‘‘वुत्त पक्खेपतति येवा’’ति तस्मिं पक्खे अन्तोगधमेवाति अधिप्पायो।
१३२. किच्चसङ्गहे। तस्मिं परिक्खीणेति सम्बन्धो। ‘‘कम्मस्सा’’ति कम्मन्तरस्स। चुतस्स सत्तस्स अभिनिब्बत्तीति सम्बन्धो। ‘‘भवन्तरादिप्पटि सन्धान वसेना’’ति भवन्तरस्स आदिकोटिया पटिसन्धान वसेन। भवसन्तानस्स पवत्तीति सम्बन्धो। कथं पवत्तीति आह ‘‘याव तं कम्मं’’तिआदिं। ‘‘अविच्छेदप्पवत्ति पच्चयङ्गभावेना’’ति अविच्छेदप्पवत्तिया पधान पच्चय सङ्खातेन अङ्गभावेन। एतेन भवङ्गपदे अङ्गसद्दस्स अत्थं वदति । तेनाह ‘‘तस्सही’’तिआदिं। ‘‘तस्सा’’ति भवङ्गस्स। आवज्जनं आवट्टनन्ति एको वचनत्थो। तं वा आवज्जेतीति एको। ‘‘तं’’ति चित्त सन्तानं। आवट्टति वा तं एत्थाति एको। आवट्टति वा तं एतेनाति एको। ‘‘तं’’ति चित्त सन्तानं। आवज्जेति वाति एको। ‘‘वोट्ठब्बनं’’ति वि-अव-ठपनंति पदच्छेदो। विभावनि विचारणायं। ‘‘एकावज्जन परिकम्म चित्ततो’’ति मग्गेन वा अभिञ्ञाय वा एकं समानं आवज्जनं अस्साति विग्गहो। तस्सं वीथियं ‘आवज्जनं, परिकम्मं, उपचारो, अनुलोमं, गोत्रभू,ति एत्थ परिकम्म जवनचित्तं इध परिकम्म चित्तन्ति वुत्तं। ‘‘तानी’’ति मग्गा भिञ्ञाजवनानि। ‘‘तत्था’’ति तस्मिं विभावनि पाठे। ‘‘दीघं अद्धानं’’ति सकलरत्तियं वा सकल दिवसं वा निद्दोक्कमन वसेन दीघं कालं। सेसमेत्थ सुविञ्ञेय्यं। ‘‘पटिसन्धियाठानं’’ति पटिसन्धिकिच्चस्स ठानं। कालोहि नाम विसुं चित्तस्स आरम्मण भूतो एको पञ्ञत्ति धम्मोति एतेन कालो नाम सभावतो अविज्जमानत्ता कथं किच्चानं पवत्तिट्ठानं नाम सक्का भवितुन्ति इमं आसङ्कं विसोधेति। ‘‘इतरथा’’ति तथा अग्गहेत्वा अञ्ञथा किच्चट्ठानानं अभेदे गहिते सतीति अत्थो। ‘‘सयं सोमनस्स युत्तंपी’’ति कदाचि सयं सोमनस्स युत्तंपि। ‘‘तं’’ति सोमनस्स सन्तीरणं। ‘‘लद्धपच्चय भावेना’’ति लद्धअनन्तर पच्चयभावेन। ‘‘आसेवन भाव रहितं पी’’ति आसेवन गुण रहितम्पि। तञ्हि आसेवन पच्चये पच्चयोपि न होति, पच्चयुप्पन्नम्पि न होतीति। ‘‘परिकम्म भावना बलेन च पवत्तत्ता’’ति इदं फलसमापत्ति वीथियं फलजवनेसु पाकटं। सेसमेत्थसुबोधमेव।
१३३. द्वारसङ्गहे। ‘‘आदासपट्टमयो’’ति आदासपट्टेन पकतो। ‘‘द्वे एवा’’ति द्वे एव द्वारानि। ‘‘द्वार सदिसत्ता’’ति नगर द्वार सदिसत्ता। ‘‘कम्मविसेस महाभूत विसेस सिद्धेना’’ति एत्थ कम्मविसेसेन च महाभूत विसेसेन च सिद्धोति विग्गहो। आवज्जनादीनि च वीथि चित्तानि गण्हन्ति। ‘‘यम्ही’’ति यस्मिं चक्खुम्हि। तदेव चक्खु चक्खुद्वारं नामाति सम्बन्धो। ‘‘तेसं द्विन्नं’’ति रूप निमित्तानञ्च आवज्जनादि वीथिचित्तानञ्च। ‘‘विसय विसयी भावूपगमनस्सा’’ति एत्थ रूप निमित्तानं विसयभावस्स उपगमनं नाम चक्खु मण्डे आपातागमनं वुच्चति। आवज्जनादीनं विसयी भावस्स उपगमनं नाम तेसं निमित्तानं आरम्मण करणं वुच्चति। ‘‘मुखप्पथभूतत्ता’’ति मुखमग्गभूतत्ता। एवं द्वार सद्दस्स करण साधनयुत्तिं दस्सेत्वा इदानि अधिकरण साधन युत्तिं दस्सेति ‘‘अथवा’’तिआदिना। ‘‘रूपानं’’ति रूप निमित्तानं। ‘‘चक्खुमेव चक्खु द्वार’’न्ति एतेन चक्खुमेव द्वारं चक्खु द्वारन्ति अवधारण समासं दस्सेति। ‘‘कारणं वुत्तमेवा’’ति हेट्ठा चित्तसङ्गहे मनोद्वारावज्जनपदे वुत्तमेव। सब्बं एकून नवुतिविधं चित्तं मनोद्वारमेव नाम होति। तथाहि वुत्तं अट्ठसालिनियं अयं नाममनो मनोद्वारं नाम न होतीति न वत्तब्बोति। ‘‘उपपत्ति द्वारमेवा’’ति उपपत्तिभव परियापन्नं कम्मजद्वारमेव। ‘‘इध चा’’ति इमस्मिं सङ्गहगन्थे च। यञ्च साधक वचनन्ति सम्बन्धो। ‘‘तत्था’’ति विभावनियं। ‘‘तत्थेव तं युत्तं’’ति तस्मिं पाळिप्पदेसे एव तं साधक वचनं युत्तं। इतरे द्वे पच्चयाति सम्बन्धो। ‘‘मनञ्चाति एत्था’’ति मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणंति वाक्ये मनञ्चातिपदे। तत्थ पन जवन मनोविञ्ञाणस्स उप्पत्तिया चतूसु पच्चयेसु मनञ्चाति एत्थ द्वारभूतं भवङ्गमनो च आवज्जन मनो चाति द्वे पच्चया लब्भन्ति। धम्मे चाति पदे धम्मारम्मण सङ्खातो एको पच्चयो लब्भति। च सद्देन मनोविञ्ञाण सम्पयुत्तक्खन्धा गय्हन्ति। एवं चत्तारो पच्चया होन्ति। ‘‘एत्थ चा’’ति इमस्मिं अट्ठकथा वचने। ‘‘सन्निहित पच्चयानं एव तत्थ अधिप्पेतत्ता’’ति पटिच्च सद्दसामत्थियेन आसन्ने धरमानपच्चयानं एव तस्मिं पाळिवाक्ये अधिप्पेतत्ता। ‘‘द्वारभावारहस्सा’’ति विसय विसयीनं वुत्त नयेन पवत्ति मुखभावारहस्स। एतेन आरम्मणानि आपातं आगच्छन्तु वा, मावा, वीथि चित्तानि पवत्तन्तुवा, मावा, अप्पमाणं। पभस्सरप्पसन्नभावेन द्वारभावा रहता एव पमाणन्ति दीपेति। ‘‘निट्ठमेत्थ गन्तब्बं’’ति सन्निट्ठानं एत्थ गन्तब्बं। द्वारविकार मूलकानि तादिसानि किच्चानि येसं तानि तं किच्चवन्तानि। ‘‘कम्मवसेन सिज्झन्ती’’ति सत्तसन्ताने पवत्तन्तीति अधिप्पायो। तं किच्चवन्तानि चित्तानि। विभावनि पाठे ‘‘मनोद्वार सङ्खात भवङ्गतो’’ति मनोद्वार सङ्खात भवङ्ग भावतो च। ‘‘आरम्मणन्तरग्गहणवसेन अप्पवत्तितो’’ति पटिसन्धि चित्तेन यथा गहितं कम्मकम्मनिमित्तादिकं आरम्मणं मुञ्चित्वा पवत्तिकाले छसु द्वारेसु आपातागतस्स आरम्मणन्तरस्स गहण वसेन अप्पवत्तितो च। हेट्ठापि पञ्चद्वारा वज्जन चक्खु विञ्ञाण सम्पटिच्छन सन्तीरण वोट्ठब्बन कामावचरजवन तदा रम्मण वसेनातिआदिना किच्चसीसेनेव। ल। वुत्तो। एत्थहि आवज्जन सम्पटिच्छनादीनि किच्च विसेसानं नामानि होन्ति। ‘‘चे’’ति चे वदेय्य। ‘‘ना’’ति न वत्तब्बं। ‘‘तथा अस्सुतत्ता’’ति एकून वीसति द्वार विमुत्तानीति च, छ द्वारिकानि चेव द्वार विमुत्तानीति च, महग्गत विपाकानि द्वार विमुत्ताने वाति च, सुतं। न पन द्वारिक विमुत्तानीति सुतं।
१३४. आरम्मण सङ्गहे। ‘‘दुब्बल पुरिसेना’’ति गेलञ्ञाभिभूतत्ता वा जराभिभूतत्ता वा दण्डेन वा रज्जुकेन वा विना उट्ठातुम्पि पतिट्ठातुम्पि अपरापरं गन्तुम्पि असक्कोन्तेन दुब्बल पुरिसेन दण्डकं वा रज्जुकं वा आलम्बियति। आलम्बित्वा उट्ठाति। पतिट्ठाति। अपरापरं गच्छति। एवमेव। अमुञ्च मानेहि हुत्वाति पाठसेसो। ‘‘आगन्त्वा’’ति आरम्मण करण वसेन ततो ततो आगन्त्वा। ‘‘विसुं सिद्धानी’’ति आलम्बियतीति एतस्मिं अत्थे सति, आलम्बणन्ति सिज्झति। आरम्मणन्ति न सिज्झति। तानि एत्थ आगन्त्वा रमन्तीति एतस्मिं अत्थे सति, आरम्मणन्ति सिज्झति। आलम्बणन्ति न सिज्झति। एवञ्च सति एकं पदं द्वीहिवाक्येहि दस्सनं न सुन्दरन्ति। ‘‘अञ्ञानि आरम्मणानी’’ति रूपारम्मणतो अञ्ञानि सद्दारम्मणादीनि। ‘‘आगच्छती’’ति आविभावं गच्छति, उप्पादप्पवत्ति वसेन पच्चक्खभावं पापुणाति। ‘‘आगच्छित्था’’ति आविभावं गच्छित्थ, उप्पादप्पवत्ति वसेन पच्चक्खभावं पापुणित्थ। ‘‘अनागतं’’ति एत्थ न कारो अवत्था वसेन पटिसेधो। यो धम्मो पच्चय सामग्गियं सति आगमन जातिको उप्पज्जन सीलो। सो एव इदानि आगच्छति, इदानि आगच्छित्थ, इदानि आगमन जातियं ठितो, नागच्छति नागच्छित्थाति इमिना अत्थेन सो अनागतो नाम। निब्बान पञ्ञत्तियो पन आगमन जातिका न होन्ति। तस्मा आगमनप्पसङ्गाभावतो अनागताति न वुच्चन्तीति। तेनाह ‘‘उप्पाद जातिका’’तिआदिं। ‘‘तं विचारेतब्बं’’ति वत्वा विचारणाकारं दस्सेति ‘‘सब्बेपिही’’तिआदिना। ते यदा वत्तब्ब पक्खे तिट्ठन्तीति सम्बन्धो। उप्पाद जातिकानञ्ञेव सङ्खत धम्मानं। तासं निब्बान पञ्ञत्तीनं। ‘‘न तथा इमेसं’’ति इमेसं द्वार विमुत्तानं आरम्मणं पन तथा न होतीति योजना। ‘‘तत्था’’ति तस्मिं भव विसेसे। विभावनिपाठे ‘‘आवज्जनस्सविया’’ति आवज्जनस्स आरम्मणं विय। अग्गहितमेव हुत्वा। ‘‘एकवज्जन वीथियं अग्गहित भावो इध न पमाण’’न्ति छ द्वारग्गहितन्ति इध अप्पमाणं। भवन्तरे गहितस्स अधिप्पेतत्ता। ‘‘कालविमुत्त सामञ्ञं’’वाति यं किञ्चिकाल विमुत्तं वा न होतीति अधिप्पायो। आगमसिद्धि वोहारो नाम ‘‘कम्मन्ति वा, कम्मनिमित्तन्ति वा, गति निमित्तन्ति वा, पसिद्धो वोहारो वुच्चति। अजात सत्तुराजा सङ्किच्चजातकेपि पितरं मारेति। तस्मा ‘‘द्वीसुभवेसू’’ति वुत्तं। ‘‘छ हि द्वारेही’’ति करण भूतेहि छहि चक्खादि द्वारेहि। ‘‘मरणासन्न जवनेही’’ति कत्तु भूतेहि मरणासन्ने पवत्तेहि छ द्वारिक जवनेहि। ‘‘अनेकं सभावं’’ति अनेकन्त भावं। यञ्हि आरम्मणन्ति सम्बन्धो। ‘‘केनचि द्वारेन अग्गहितमेव होती’’ति एत्थ असञ्ञी भवतो चुतानं सत्तानं कामपटिसन्धिया कम्मादि आरम्मणं भवन्तरे केनचि द्वारेन अग्गहितन्ति युत्तं। कस्मा, तस्मिं भवे कस्सचिद्वारस्सेव अभावतो। अरूपभवतो चुतानं पन कामपटिसन्धिया गति निमित्त सम्मतं आरम्मणं कथं भवन्तरे केनचि द्वारेन अग्गहितं भवेय्य, मनोद्वारग्गहितमेव भवेय्याति इमं चोदनं विसोधेतुं ‘‘एत्थ च यस्मा पट्ठाने’’तिआदि वुत्तं। ततो चुतानं सत्तानं या कामपटिसन्धि, तस्साकामपटि सन्धिया। पच्चुप्पन्नं गतिनिमित्तं आरम्मणं एतिस्साति विग्गहो। कामपटिसन्धि। परेसं पयोग बलेनापि कम्मादीनं उपट्ठानं नाम होतीतिआदिना योजेतब्बं। ‘‘सुट्ठु आसेवितानं’’ति चिरकालं सङ्घ वत्त चेतियवत्त करणादिवसेन तं तं भावना कम्मवसेन च सुट्ठु आसेवितानं कम्मकम्मनिमित्तानं। ‘‘होति येवा’’ति कम्मादीनं उपट्ठानं नाम होतियेव। ‘‘आगन्त्वा’’ति इमं मनुस्स लोकं आगन्त्वा गण्हन्तियेव। तदापि निरयपालेहि दस्सितं तं तं गति निमित्तं आरम्मणं कत्वा चवन्ति। ‘‘तं’’ति रेवतिं नाम इत्थिं। ननु निरयपाला नाम तावतिंसा भवनं गन्तुं न सक्कुणेय्युन्ति। नो नसक्कुणेय्युं। कस्मा, महिद्धिक यक्ख जातिकत्ताति दस्सेतुं ‘‘तेही’’तिआदि वुत्तं। ‘‘वेस्सवण दूता’’ति वेस्सवणमहाराजस्स दूता। ‘‘उपचारज्झानेठत्वा’’ति अप्पनाझानं अपत्तताय उपचारभावनाभूते कामावचरज्झानेठत्वा। ‘‘तानेव निमित्तानी’’ति पथवीकसिण निमित्तादीनि पटिभाग निमित्तानि। ‘‘कामपटिसन्धिया आरम्मणं’’ति तेहि निमित्तारम्मणेहि अञ्ञं उपचार भावना कम्मं वा यं किञ्चि अनुरूपं गति निमित्तं वा। ‘‘तानेव निमित्तानि गहेत्वा’’ति वचनेन तानि निमित्तानि मरणासन्न जवनेहि गहितानीति दस्सेति। तानि च पञ्ञत्ति धम्मत्ता कामपटिसन्धिया आरम्मणं न होन्तीति। ‘‘पच्चुप्पन्नगति निमित्ते सिद्धे सिद्धमेवा’’ति तस्मिं भवे गतस्स तत्थ यावजीवम्पि अनु भवितब्बं आरम्मणं नाम तस्मिं खणे धरमानं पच्चुप्पन्नम्पि अत्थि। ततो वड्ढमानं अनागतम्पि अत्थि। तत्थ पच्चुप्पन्ने उपट्ठहन्ते पटिसन्धिया आरम्मणं सम्पज्जति। अनागतं पन अनुपट्ठहन्तम्पि पच्चुप्पन्ने अन्तोगधसदिसं होतीति अधिप्पायो। विभावनि पाठेन च पच्चुप्पन्न गतिनिमित्तं विय आपातमागतं, कस्मा, पच्चुप्पन्न गति निमित्तेनेव किच्च सिद्धितो-ति अधिप्पायो। सेसमेत्थ सुबोधं। ‘‘तानिही’’तिआदीसु। केचि वदन्ति। अनेजोसन्ति मारब्भ। यं कालमकरीमुनीति वुत्तत्ता सब्बञ्ञु बुद्धादीनं परिनिब्बान चुति चित्तं सन्ति लक्खणं निब्बानं आरम्मणं करोतीति। तं सब्बथापि कामावचरा लम्बणा नेवाति इमिना अपनेतब्बन्ति दस्सेतुं ‘‘ता निहि सब्बञ्ञु बुद्धानं उप्पन्नानि पी’’तिआदि वुत्तं। ‘‘लोकुत्तर धम्मा’’तिआदीसु। ‘‘तानी’’ति द्वादसा कुसल चित्तानि अट्ठञाण विप्पयुत्त कुसल क्रिय जवनानि च। अज्झान लाभिनो पुथुज्जना महग्गतज्झानानिपि आलम्बितुं न सक्कोन्तीति वुत्तं ‘‘पञ्ञत्तिया सह कामावचरा रम्मणानी’’ति। ‘‘ताने वा’’ति ञाण सम्पयुत्त काम कुसलानि एव। झानलाभीनं तानेव ञाण सम्पयुत्तकाम कुसलानि। हेट्ठिम फलट्ठानं तानेव अत्तना अधिगत मग्गफल निब्बाना रम्मणानि। ‘‘झानानि पत्थेन्ती’’ति आयतिं झानलाभिनो भवेय्यामाति पत्थनं करोन्ति। ‘‘तेसं पी’’ति तेसं पुथुज्जनानम्पि। ‘‘ते’’ति ते लोकुत्तर धम्मा। ‘‘अनुभोन्ती’’ति सम्पापुणन्ति। ‘‘नवनिपाते’’ति अङ्गुत्तर निकाये नवनिपाते। सेसं सब्बं सुविञ्ञेय्यमेव।
१३५. वत्थुसङ्गहे। ‘‘वत्थू’’ति निस्सय विसेसो वुच्चति। तानि निस्सय वत्थूनि येसं तानि तब्बत्थुकानि। ‘‘तेसञ्च सद्दो न युज्जती’’ति तेसं वादे च सद्दो न युज्जति। न हि अलुत्त च कारं द्वन्द पदं नाम अत्थीति। ‘‘पुब्बपदेसु आनेतब्बो’’ति चक्खु वत्थु च सोतवत्थु चातिआदिना आनेतब्बो। समास पदं न युज्जति। न हि समास पदतो एक देसं अञ्ञत्थ आनेतुं युज्जतीति। अविभत्तिक निद्देसो नाम चक्खुं, सोतं, घानं, जिव्हा, कायो, हदयं, वत्थु चाति वत्तब्बे पुब्बपदेसु अविभत्तिक निद्देसो। एवञ्चसति वत्थु सद्दो च सद्दो च पुब्बपदेसु आनेतुं लब्भन्तीति। कामतण्हाय अधीनेन आयत्तेन कामावचर कम्मेन निब्बत्ता कामतण्हाधीन कम्म निब्बत्ता। ‘‘रूपादीनं परिभोगो’’ति रूपादीनं पञ्चकामगुणानं परिभोगो। ‘‘परित्तकम्मं पी’’ति सब्बं कामावचर कम्मम्पि। ‘‘पूरयमानं’’ति परिपूरेन्तं। चक्खु दस्सनानुत्तरियं नाम। सोतं सवनानुत्तरियं नाम। सब्बेसं दस्सन किच्चानं मज्झे बुद्ध दस्सना दिवसेन अनुत्तरं दस्सनं जनेतीति दस्सनानुत्तरियं। एवं सवनानुत्तरियेपि चतुसच्च धम्मस्सवना दिवसेनाति वत्तब्बं। ‘‘अज्झत्त बहिद्ध सन्ता नेसु पी’’ति अज्झत्त सन्तानेपि बहिद्ध सन्तानेपि। ‘‘सुद्धे’’ति केनचि आलोकेन च अन्धकारेन च विरहिते। आलोको हि एको रूप विसेसो। तथा अन्धकारो च। ते च तत्थ नत्थि। ‘‘इमस्मिं सङ्गहे’’ति वत्थु सङ्गहे। विसिट्ठं जाननं विजाननं। तञ्च विजाननं तीसु मनोधातूसु नत्थीति वुत्तं ‘‘विजानन किच्चाभावतो’’ति। आवज्जन किच्चं किमेतन्ति, मनसिकार मत्तं होति। सम्पटिच्छन किच्चञ्च पञ्चविञ्ञाणेहि यथा गहितानेव पञ्चारम्मणानि सम्पटिच्छन मत्तं होति। तेनाह ‘‘विसेसजानन किच्चानि न होन्ती’’ति। दस्सनं, सवनं, घायनं, सायनं, फुसन, न्ति इमानि किच्चानि थोकं विसेस जानन किच्चानि होन्तीति वुत्तं ‘‘पच्चक्खतो दस्सना दिवसेना’’तिआदिं। थोकं विसेस जानन किच्चानि होन्ति। तस्मा तानि पञ्चविञ्ञाणानीति वुत्तानि। अवसेसा पन सन्तीरणादयो मनोविञ्ञाणधातुयो नामाति सम्बन्धो। ननु मननट्ठेन मनो च तं विजाननट्ठेन विञ्ञाणञ्चाति वुत्तेपि पञ्चविञ्ञाणेहि विसेसो नत्थीति आह ‘‘अतिस्सय विसेस जानन धातुयोति अत्थो’’ति। एवं सन्तेपि सो अत्थो सद्दयुत्तिया सिद्धो न होति। यदिच्छा वसेन वुत्तो होतीति आह ‘‘परियाय पदानं’’तिआदि। एतेन सो अत्थो सद्दयुत्तिया एव सिद्धो। न यदिच्छावसेन वुत्तोति दस्सेति। ‘‘विसेसन समासे’’ति मनो च तं विञ्ञाणञ्चाति मनोविञ्ञाणन्ति एवरूपे कम्मधारय समासे। ‘‘पदट्ठानं’’ति एत्थ पदन्ति च ठानन्ति च कारणत्थ वचनानि, तस्मा परियाय सद्दा नाम। पदञ्च तं ठानञ्चाति वुत्ते अतिस्सय कारणन्ति अत्थो विञ्ञायति। तथा दुक्ख दुक्खं, रूप रूपं, राज राजा, देवदेवोतिआदीनि। ‘‘कत्थचि दिस्सति युज्जति चा’’ति न हि कत्थचि दिस्सति च। सचेपि कत्थचि दिस्सेय्य, न हि युज्जति चाति अत्थो। ‘‘मनसो विञ्ञाणं’’ति एत्थ पटिसन्धि चित्ततो पट्ठाय यावचुति चित्ता अन्तरे सब्बं चित्त सन्तानं सत्त विञ्ञाण धातूनं वसेन विभागं कत्वा अत्थो वत्तब्बो। पञ्चद्वारा वज्जनञ्च सम्पटिच्छन द्वयञ्च मनोधातु मत्तत्ता मनो नाम। पञ्चविञ्ञाणानि विञ्ञाण मत्तानि नाम। अवसेसानि सब्बानि विञ्ञाणानि मनस्स विञ्ञाणन्ति अत्थेन मनोविञ्ञाणानि नाम। तत्थ ‘‘मनस्स विञ्ञाणं’’ति अनन्तर पच्चय भूतस्स वा मनस्स पच्चयुप्पन्न भूतं विञ्ञाणं। एत्थ सम्पटिच्छन द्वयं पच्चयमनो नाम। सन्तीरणतो पट्ठाय याव द्वारन्तरे पञ्चद्वारा वज्जनं नागच्छति, ताव अन्तरे सब्बं मनोविञ्ञाण सन्तानं पच्चयुप्पन्न विञ्ञाणं नाम। पुन ‘‘मनस्स विञ्ञाण’’न्ति पच्चयुप्पन्न भूतस्स मनस्स पच्चय भूतं विञ्ञाणं। एत्थ पञ्चद्वारा वज्जनं पच्चयुप्पन्न मनो नाम। ततो पुरे सब्बं मनोविञ्ञाण सन्तानं पच्चय मनो नाम। सेसं सुविञ्ञेय्यं। अवसेसापनातिआदीसु। ‘‘मनोविञ्ञाणधातु भावं सम्भावेती’’ति अवसेसा पन धम्मा मनोविञ्ञाणधातु च नाम होन्ति, हदय वत्थुञ्च निस्साययेव वत्तन्तीति एवं तेसं धम्मानं मनोविञ्ञाणधातु भावञ्च सम्भावेति, वण्णेति। सुट्ठु पकासेतीति अत्थो। एत्थ पनातिआदीसु। ‘‘पाळियं’’ति इन्द्रिय संयुत्त पाळियं। दुतीयज्झाने एव अपरिसेस निरोध वचनं विरुद्धं सिया। कथं, सचे पटिघो अनीवरणा वत्थो नाम नत्थि। पथमज्झानतो पुब्बे एव सो निरुद्धो सिया। अथ दुतीयज्झानुपचारेपि सो उप्पज्जेय्य, पथमज्झानम्पि परिहीनं सिया। तस्मिं परिहीने सति, दुतीयज्झानम्पि नुप्पज्जेय्य। एवं विरुद्धं सिया। ‘‘पुरिम कारणमेवा’’ति अनीवरणा वत्थस्स पटिघस्स अभावतोति कारणं एव। परतोघोसो नाम सावकानं सम्मादिट्ठिप्पटिलाभाय पधान पच्चयो होति। सो च अरूपभवे नत्थि। धम्माभिसमयो नाम चतुसच्च धम्मप्पटिवेधो, बुद्धा च पच्चेक सम्बुद्धा च सयम्भुनो परतो घोसेन विना धम्मं पटिविज्झन्ति। ते च तत्थ नुप्पज्जन्ति। ‘‘रूपविराग भावनाया’’ति रूपविराग भावना बलेन। तेसं रूपावचर चित्तानं। ‘‘समतिक्कन्तत्ता’’ति तेसु निकन्तिप्पहानवसेन सुट्ठु अतिक्कन्तत्ता। सेसं सब्बं सुविञ्ञेय्यं।
पकिण्णकसङ्गहदीपनियाअनुदीपनानिट्ठिता।