॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अनुदीपनीपाठ
१. चित्तसङ्गहअनुदीपना
अनन्तञ्ञाणं नत्वान, लोकालोककरं जिनं।
करिस्सामि परमत्थ-दीपनिया नुदीपनिं॥
[तत्थ, लोकालोककरन्ति दससहस्सिलोकधातुयं चतुस्सच्चधम्मदेसनालोककारकं। परमत्थदीपनीति एत्थ अत्थो दुविधो पधानत्थोच परियायत्थोच। तत्थ पधानत्थो परमत्थोनाम, पधानत्थोतिच पदवाक्यानं मुख्यत्थो उजुकत्थो। परियायत्थोपि कोचि, युत्तरूपो अत्थो परमत्थो येव। परमत्थंदीपेतिपकासेतीतिपरमत्थदीपनी]। तंपर मत्थदीपनिंकरोन्तोआचरियो पथमंताव बुद्धस्सभगवतो पणामंकरोति ‘‘उदयायस्सा’’तिआदिना।
तत्थ ‘‘उदया’’ति उदयतोउग्गमनतो। ‘‘यस्सा’’ति यस्स सब्बञ्ञुबुद्धमहासूरस्स। ‘‘एकस्सा’’ति अदुतीयस्स, असदि सस्सवा । ‘‘सद्धम्मरंसिजालिनो’’ति एत्थसद्धम्मोतिसत्थुसा सनधम्मोवुच्चति। तत्थच चतुरासीतिसहस्सधम्मक्खन्धसङ्खातो देसनासद्धम्मोइधाधिप्पेतो। सद्धम्मसङ्खातंरंसिजालंअस्स अत्थीति सद्धम्मरंसिजाली। तस्ससद्धम्मरंसिजालिनो। ‘‘पबुज्झिंसू’’ति विकसिंसु, चतुस्सच्चञ्ञाणविकासंतञ्ञाणसम्फुल्लं पापुणिंसु। ‘‘जनम्बुजा’’ति जनसङ्खाताअम्बुजा। तत्थजनानाम इधबोधनेय्यसत्ता अधिप्पेता, येसब्बञ्ञुदेसनं सुत्वा चतुस्सच्च धम्मं बुज्झिस्सन्ति। अम्बुजातिपदुमा। ‘‘जातिक्खेत्तेमहासरेति’’ जातिक्खेत्त सङ्खाते जनम्बुजमहासरे। तत्थ जातिक्खेत्तं नामदससहस्स चक्कवाळं, यं एकं बुद्धक्खेत्तन्ति वुच्चति। यत्थ च महाबोधिसत्तानं बुद्धभावत्थाय पथममहाभिनीहारकालादीसु एकप्पहारेनपथविकम्पनादीनिपवत्तन्ति। यत्थचवसन्तादेवब्रह्मानो बुद्धपरिसाहोन्ति। जातिक्खेत्तेमहासरेयस्स एकस्स सद्धम्मरंसिजालिनो महासूरस्स उदया तस्मिं जातिक्खेत्ते महासरे जनम्बुजापबुज्झिंसूतियोजना।
‘‘तं महासूर’’न्ति सब्बञ्ञुबुद्धमहासूरियमण्डलं। जनम्बुज सन्तानेसुपवत्तं महन्तं मोहतमंनूदति अपनेति, सद्धम्मरंसिजालं विस्सज्जन्तो अन्तरधापेतीति महामोहतमोनुदो। तं ‘‘महामोहतमोनुदं’’।
एवं बुद्धस्सपणामं कत्वा अत्तना इच्छितं पणामप्पयोजनं परिणामेन्तो ‘‘सञ्जात’’न्तिआदिमाह। ‘‘सोमहासूरोमय्हं हदये सञ्जातं तमोखन्धं पनूदत’’न्तियोजना। तत्थ ‘‘सञ्जात’’न्ति सुट्ठुजातं, अनमतग्गेसंसारे दळ्हं पवत्तन्ति अत्थो। ‘‘तमोखन्ध’’न्ति महामोहतमोखन्धं। सब्बकिलेसतमोखन्धं वा। अन्तरायकरानि उपवीळकोपघातककम्मानिपि तमोखन्धे सङ्गहितानि एव। तथा रोगादयो अन्तराय धम्मापि तमोजातिकाएवतमोतमपरायनोतिआदीसु। ‘‘पनूदत’’न्ति पनूदतु, अपनेतु, अन्तरधापेतु।
एवं सप्पयोजनं पणामं कत्वा इदानि सनिदानं गन्थप्पटिञ्ञं करोन्तो ‘‘पोराणकेही’’तिआदिमाह। तत्थ निदानं नाम गन्थप्पटिञ्ञाय आसन्नकारणं। कतधंपनतन्ति, सारत्थाभिमानीनं याचनञ्चसङ्गहस्सविपुलत्थता च।
तत्थ द्वीहि गाथाहि सकारणं याचनं दस्सेति। पुन द्वीहि गाथाहि सउपमंविपुलत्थतंदस्सेति। ‘‘तस्मा’’तिआदिना गन्थप्पकार गन्थगुणेहि सहगन्थप्पटिञ्ञं दस्सेति। तत्थ आदिगाथायं ‘‘अभिधम्मत्थसङ्गहे पोराणकेहि विञ्ञूहि वण्णिता बहूवण्णना इधलोकम्हिदिस्सन्ती’’ति योजना। ‘‘वण्णना’’ति पोराणटीकायो वुच्चन्ति। एवञ्चसति कस्मा अभिनवं वण्णनं याचन्तीति। ‘‘ये सारत्थाभिमानिनो, ते ताहिबहूहि पोराणवण्णनाहितुट्ठिं नविन्दन्ति। तस्मा तं याचन्ती’’तियोजना। एतेन अप्पसारत्था एव तापोराणवण्णनायोतिपि दीपेतियेव। तत्थ ‘‘तुट्ठि’’न्ति सन्तुट्ठिं। नविन्दन्तिनपटिलभन्ति। ‘‘ये’’तियेजना।
सारत्थमेव अभिमानेन्ति, विसेसेन नन्दन्तिसीलेनाति सारत्थाभिमानिनो। तेनविन्दन्तीतिपुरिमेनसम्बन्धो। पुन ‘‘ते’’ति ताहि तुट्ठिं अविन्दन्ता तेजना। ‘‘म’’न्ति अत्तानं निद्दिसति। ‘‘सङ्गम्मा’’ति समागन्त्वा। यस्मा परमत्थस्सदीपनं याचन्ति, तस्मा इमिस्साटीकाय ‘‘परमत्थदीपनी’’ति नामंपि सिद्धंहोति। ‘‘महण्णवे’’ति महासमुद्दे। ‘‘रतनानी’’ति सुवण्णरजतादीनि रतनानि। ‘‘उद्धरित्वा’’ति उद्धं आहरित्वा। ‘‘यथिच्छकंवी’’तियथिच्छितंपि। यत्तकं इच्छन्ति, तत्तकंवीति अधिप्पायो। ‘‘दज्जेय्युं’’ति ददेय्युं। कामं ददन्तूति अत्थो। एय्यादिवचनानं अनुमति अत्थेपवत्तनतो। ‘‘नवत्तब्बावऊनता’’ति महण्णवेरतनानं ऊनताहानिता नवत्तब्बाव। कस्मा, अपरिमाण रतनाधिट्ठानत्ता महासमुद्दस्स। यतो सो सागरोति वुच्चति, सानंधनरतनानं गेहगब्भसदिसत्तासागरोति हिस्स अत्थो।
‘‘तथेवेत्था’’ति एतस्मिं अभिधम्मत्थ सङ्गहेतथेव। ‘‘विपुलत्था’’ति महन्ता अत्था। ‘‘रतनूपमा’’ति महण्णवे रतनसदिसा। ‘‘सतक्खत्तुंपी’’ति अनेकसतवारंपि। ‘‘वण्णेय्युं’’ति कामंवण्णेन्तु। ‘‘परियादिन्ना’’ति परितो अनवसेसतो आदिन्ना गहिता। परिक्खीणाति वुत्तं होति। ‘‘नहेस्सरे’’ति नहेस्सन्ति नभविस्सन्ति। ‘‘तस्मा’’ति यस्माच याचन्ति, यस्माच परियादिन्नानहेस्सन्ति, तस्मा। ‘‘तासुवण्णनासू’’ति तासु पोराणटीकासु। ‘‘वण्णन’’न्ति अभिनववण्णनं, अभिनवटीकंकरिस्सन्ति सम्बन्धो। कीदिसंवण्णनं करिस्सतीति आह ‘‘नानासारत्थ सम्पुण्ण’’न्तिआदि। तत्थ ‘‘उत्तानपदब्यञ्जन’’न्ति उत्तानपदञ्च उत्तानवाक्यञ्च। ‘‘नातिसङ्खेपवित्थार’’न्ति नातिसङ्खेपंनातिवित्थारञ्च। मन्दा बुद्धि येसं ते मन्दबुद्धिनो। ‘‘मन्दा’’ति मुदुका। ‘‘बुद्धी’’ति ञाणं। मन्दबुद्धिनो सोतुजने पबोधेति विकासेति, ञाण विकासंपापेतीति मन्दबुद्धिप्पबोधना। ‘‘करिस्स’’न्ति करिस्सामि। ‘‘त’’न्ति तंवण्णनं। ‘‘परमत्थेसुपाटवत्थिनोसुणन्तू’’ति योजना। पटुनोभावोपाटवं। पटुनोति ब्यत्तस्सपण्डितस्स। पाटवेन अत्थो येसं ते पाटवत्थिनो। इतिसद्दो परिसमापनजोतको। सो हि गन्थारब्भविधानस्स इधपरिसमापनं परिनिट्ठानं ञापेतुं गन्थारब्भवाक्यस्सपरियन्ते योजितो। अवयव वाक्यानं पियोजीयतियेव। एसनयोसब्बत्थ।
गन्थारब्भगाथावण्णनानिट्ठिता।
१. एवं गन्थारब्भविधानं कत्वा इदानि आदिगाथाय सम्बन्धं दस्सेन्तो ‘‘अभिधम्मत्थसङ्गह’’न्तिआदिमाह। सम्बन्धन्ति कारणप्फलसंयोगं। तत्थ गाथापवत्तनं कारणं नाम। पञ्चपिण्डत्थ दस्सनं फलं नाम। कारणप्फलसंयोगो सम्बन्धोनाम। ‘‘सप्पयोजने’’ति फलप्पयोजनसहिते। गन्थेन अभिधातब्बो कथेतब्बोति गन्थाभिधेय्यो। निपतस्स कम्मं निपच्चं। निपच्च किरिया, निपच्चाकारो, निपच्चकारस्सकरणन्ति समासो। ‘‘सा’’ति रतनत्तयवन्दना। दस्सितातिसम्बन्धो। ‘‘अभिहिता’’ति कथिता। पकासिताति वुत्तं होति। ‘‘पधानत्थभूता’’ति अधिप्पेतत्थभूताति अधिप्पायो। दुविधोहि अत्थोवचनत्थो च अभिधानत्थोच। तत्थ गच्छतीति गतो, पुरिसोति वुत्तेगच्छति पदेन वुत्तो योकोचि गच्छन्तो वचनत्थोनाम। पुरिसोति पदेनदस्सितो पधानत्थो अधिप्पेतत्थो अभिधेय्यत्थो नामाति। ‘‘अभिधम्मत्था’’ति।
तत्थ वुत्ताभिधम्मत्था, चतुधा परमत्थतो।
चित्तं चेतसिकं रूपं, निब्बानमिति सब्बथा॥ ति
एवं वुत्ता अभिधम्मत्था। एवं वुत्तत्तायेवच तेचत्तारो अभिधम्मत्था एव इधपधानत्थभूताति च, - पधानत्थाएव इधगन्थाभिधेय्य भावेन अधिप्पेताति चविञ्ञायतीति अधिप्पायो।
केचिपनवदेय्युं, तेअभिधम्मत्था सङ्गहप्पकरणं पत्ता विसुं सङ्गहत्थानामभवेय्युं, नअभिधम्मत्था नाम। इध च सङ्गहत्था एव अभिधेय्यभावेन अधिप्पेताति वुत्तं अभिधेय्यो अभिधम्मत्थ सङ्गहप्पदेनाति। वुच्चते। तेअभिधम्मत्था सङ्गहप्पकरणं पत्तापि अभिधम्मत्था एवनाम होन्ति, न विसुं सङ्गहत्थानाम। तत्थ वुत्ताभिधम्मत्थातिहि वुत्तं, नतुवुत्तं तत्थ वुत्तासङ्गहत्थाति। एवञ्चसति सङ्गहितभावमत्तं विसिट्ठं होति। तदेव इध अभिधेय्यो नाम सियाति वुत्तं ‘‘सङ्गहितभावोपि अभिधेय्यो येवा’’तिआदि। तत्थ ‘‘सङ्गहितभावो’’तिचित्तसङ्गहो, चेतसिकसङ्गहोतिआदिना सङ्गहणकिरिया। सा सङ्गहितेहि धम्मेहि अञ्ञा नहोति। तेस्वेवधम्मेसुसङ्गय्हतीति वुत्तं ‘‘सङ्गहितभावोपि अभिधेय्यो येवा’’ति। किञ्चापितेहि अञ्ञानहोति, ते स्वेव सङ्गय्हति। सापन गन्थस्सपधानत्थो नहोति। इध च पधानत्थोव अधिप्पेतोति वुत्तं ‘‘तंनसुन्दर’’न्ति। कस्मा नसुन्दरन्ति आह ‘‘नहिसो’’तिआदिं। एत्थचहिसद्दो इमस्स वाक्यस्सहेतुवाक्यभावं जोतेति। एसनयोपरत्थपि। ‘‘इतोपट्ठाय चा’’तिआदि गन्थ गरुदोसविवज्जनं। तत्थ ‘‘इमस्ससङ्गहस्सा’’ति इमस्सअभिधम्मत्थसङ्गहस्स। ‘‘दुतीया’’तिदुतीयाटीका। ‘‘द्वेपी’’ति द्वेपिटीकायो। ‘‘विसुद्धिमग्गेमहाटीका’’ति आचरियधम्मपालत्थेरेन कतापरमत्थमञ्जूसानामटीका। सा ब्रम्मरट्ठे तिरियपब्बतवासिना थेरेनकतं चूळटीकं उपादाय महाटीकाति पाकटा। तंसन्धायेतं वुत्तं।
गन्थप्पकारोच पकारवन्तेहि धम्मेहि सहेवसिज्झति, विना नसिज्झतीति अधिप्पायेन ‘‘सोअभिधम्मत्थपदेना’’ति वुत्तं। कामञ्च सो तेहि सहेवसिज्झति, विनानसिज्झति। अभिधम्मत्थपदं पन सङ्गहणकिरियापकारंन वदतीति वुत्तं ‘‘तं नसुन्दर’’न्ति। दुविधं नामं अन्वत्थनामं रुळिनामन्ति। तत्थ, अत्थानुगतं नामं अन्वत्थनामं, यथा सुखितस्सजनस्स सुखोतिनामं। अत्थरहितं आरोपितं नामं रुळिनामं, यथा दुक्खितस्सजनस्स सुखोति नामं। इध पन अन्वत्थना मन्तिदस्सेतुं ‘‘अत्थानुगता’’तिआदि वुत्तं। तत्थ ‘‘अत्थानुगता’’ति सकत्थानुगता। सद्दप्पवत्तिनिमित्तानुगताति वुत्तं होति। ‘‘गन्थसमञ्ञा’’ति गन्थसम्मुति। गन्थस्सनामन्ति वुत्तं होति। सङ्गहगन्थोनाम पाळियंतत्थ तत्थ विप्पकिण्णेधम्मे एकत्थ सभागरासिकरणवसेन पवत्तो गन्थो। तं उग्गण्हन्तो अप्पकेन गन्थेनबहुकेधम्मेसुखेनजानाति। ‘‘तदुग्गहपरिपुच्छादिवसेना’’ति तस्सउग्गहोच परिपुच्छाचाति द्वन्दो। आदिसद्देन धारणादीनि सङ्गण्हाति। तत्थ पाठस्सवाचुग्गतकरणं उग्गहोनाम। उग्गहि तस्सपाठस्स अत्थग्गहणं परिपुच्छानाम। ‘‘अनायासतो’’ति निद्दुक्खेन। ‘‘लद्धब्बंफलानुफल’’न्ति सम्बन्धो। सरूपतो अवबुज्झनं सरूपावबोधो। आदिसद्देन लक्खणावबोधो रसाव बोधोतिआदिं सङ्गण्हाति। अनुपादापरिनिब्बानं अन्तो परियोसानं यस्साति अनुपादापरिनिब्बानन्तं। तत्थ ‘‘अनुपादापरिनिब्बान’’न्ति तण्हादिट्ठीहि खन्धेसु अनुपादायपरिनिब्बानं। अनुपादिसेस परिनिब्बानन्ति वुत्तं होति। ‘‘फलानुफल’’न्ति फलञ्चेव अनुफलञ्च। तत्थ ‘‘फल’’न्ति मूलप्फलं। ‘‘अनुफल’’न्ति परम्परप्फलं। पयोजेतीति ‘‘पयोजनं’’। पयोजेतीति नियोजेति। किं नियोजेति। फलत्थिकंजनं। कत्थ नियोजेति। फलनिब्बत्तकेकम्मे। किमत्थाय नियोजेति। तस्सकम्मस्स करणत्थायाति। फलानुभवनत्थाय तत्थतत्थ फलानुभवनकिच्चेसु पयुज्जीयतीति पयोजनन्ति पिवदन्ति। ‘‘सामत्थियतो’’ति वचनसामत्थियतो। किं वचनसामत्थियन्ति। कारणवचनं फलंपिदीपेति। फलवचनं कारणंपिदीपेति। यथातं असुकस्मिं रट्ठे सम्मादेवो वुट्ठोति वुत्ते तं रट्ठंसु भिक्खन्ति विञ्ञायति। असुकरट्ठं सुभिक्खन्तिवुत्ते तस्मिं रट्ठे सम्मादेवो वुट्ठोति विञ्ञायतीति। पयोजनं पन अभिधम्मत्थ सद्देन दस्सेतब्बं नत्थि, सङ्गहवचनसामत्थियेनेव सिद्धं होतीति अधिप्पायेन ‘‘सङ्गहसद्देना’’ति वुत्तं। सामत्थियदस्सने पन सुट्ठु परिपुण्णवचनं इच्छितब्बं होति। इतरथा अनिट्ठत्थप्पसङ्गोपि सियाति इममत्थं दस्सेतुं ‘‘तं न सुन्दर’’न्ति वत्वा ‘‘नही’’तिआदिना हेतुवाक्येन तदत्थं साधेति।
२. एवं सप्पयोजने पञ्चपिण्डत्थेति एत्थ पञ्चपिण्डत्थे दस्सेत्वा इदानि तेसंपञ्चन्नं पिण्डत्थानं विसुंविसुं पञ्चप्पयोजनानि दस्सेन्तो ‘‘तत्था’’तिआदिमाह। ‘‘तत्था’’ति तेसुपञ्चसु पिण्डत्थेसु। नसङ्ख्यातब्बन्ति असङ्ख्येय्यं। सङ्खातुंअसक्कुणेय्यन्ति अत्थो। नपमेतब्बन्ति अप्पमेय्यं। पमेतुं असक्कुणेय्यन्ति अत्थो। एवं किच्चपच्चयानं कत्थचि सक्कत्थ दीपनं होति। सकवचनं पाळिवचनेन साधेतुं ‘‘यथाहा’’ति पुच्छित्वा पाळिगाथं आहरि। तत्थ ‘‘यथाहा’’ति कथं आह इच्चेवत्थो। अनन्तरे वुत्तस्स अत्थस्स साधकं वचनं कथं पाळियं आह, कथं अट्ठकथायं आह, कथं टीकायं आहाति एवं यथारहं अत्थो वेदितब्बो। ‘‘तेतादिसेनिब्बुते अकुतोभये पूजयतो’’ति योजना। तत्थ ‘‘ते’’ति बुद्ध बुद्ध सावके। ‘‘तादिसे’’ति तथा रूपेसी लक्खन्धादिगुण सम्पन्ने। ‘‘निब्बुते’’ति किलेस निब्बानेन निब्बुते। नत्थि कुतोचि हेतुतो भयं येसं ते अकुतो भया। अनागामि खीणासवा। ‘‘भय’’न्ति चित्तुत्रासभयं। ‘‘पूजयतो’’ति पूजेन्तस्स। ‘‘तं पयोजन’’न्तितस्सारतनत्तय वन्दनाय पयोजनं। ‘‘सङ्गहकारा’’ति बुद्धघोसत्थेरादयो पच्छिम अट्ठकथाकारा वुच्चन्ति। तेहि पोराणट्ठकथासु तत्थ तत्थ विप्पकिण्णेपकिण्णकविनिच्छयेयुत्तट्ठानेसु सङ्गहेत्वा अभिनव अट्ठकथायो करोन्ति। तस्मा सब्बाअभिनवअट्ठकथायो सङ्गहा नाम होन्ति। ते च आचरिया सङ्गहकारा नाम। तेन वुत्तं ‘‘सङ्गहकाराति बुद्धघोस। पे॰… वुच्चन्ती’’ति। ते अन्तराय नीवारणमेव इच्छन्तीति कथं विञ्ञायतीति चे। तेसं वचनेन विञ्ञायतीति दस्सेतुं सङ्गहकार गाथं आहरि। ‘‘रतनत्तयेकतस्स एतस्सनिपच्चकारस्स आनुभावेन अन्तराये असेसतोसोसेत्वाति योजना। ‘‘ही’’ति ञापकहेतु जोतको। ‘‘वुत्त’’न्ति अट्ठसालिनियं वुत्तं।
३. ‘‘कथञ्चहोती’’ति सम्बन्धो। इति अयं पुच्छा। ‘‘वुच्चते’’ति विसज्जना कथीयते। ‘‘ही’’तिवित्थारजोतको। ‘‘वन्दना किरियाभिनिप्फादको पुञ्ञप्पवाहो’’ति सम्बन्धो। ‘‘अनेक…पे॰… वारे’’ति अच्चन्त संयोगत्थे उपयोग वचनं। ‘‘पुञ्ञाभिसन्दो’’ति पुञ्ञाभिसोतो, पुञ्ञप्पवाहोति तस्सेव वेवचनं। ‘‘सो च पुञ्ञातिस्सयो होती’’ति सम्बन्धो। कस्मा सो पुञ्ञा तिस्सयो होतीति। खेत्त सम्पत्तिया च अज्झासय सम्पत्तिया च होतीति दस्सेतुं ‘‘अनुत्तरेसू’’तिआदिमाह। संवड्ढित्थाति संवड्ढितो। पुञ्ञाभिसन्दो। संवड्ढितस्सभावो संवड्ढितत्तं। सुगन्धेहिविय सुपरिसुद्धंवत्थं परिभावीयित्थाति परिभावितो। पुञ्ञाभिसन्दोयेव। परिभावितस्स भावो परिभावितत्तं। उभयत्थापि हेतु अत्थे निस्सक्कवचनं। ‘‘महाजुतिको’’ति महातेजो। ‘‘महप्फलो’’ति मूलप्फलेन महप्फलो। ‘‘महानिसंसो’’ति आनिसंसप्फलेन महानिसंसो। आनिसंसप्फलन्ति च परम्परा फलं वुच्चति। अञ्ञं पुञ्ञं अतिक्कमन्तो सयति पवत्ततीति अतिस्सयो। पुञ्ञञ्च तं अतिस्सयोचाति पुञ्ञातिस्सयो। अतिस्सयपुञ्ञं, अधिक पुञ्ञन्ति अत्थो। ‘‘सो अनुबलं देति, ओकासलाभं करोती’’ति सम्बन्धो। कथञ्च अनुबलं देति, कथञ्च ओकासलाभं करोतीति आह ‘‘सयं पयोग सम्पत्तिभावेठत्वा’’तिआदिं। तत्थ पयोगसम्पत्तिनाम अतीत पुञ्ञकम्मानं बलवतरं उपत्थम्भककम्मं होति। ‘‘बहिद्धा’’ति बहिद्धसन्तानतो। ‘‘विपत्तिपच्चये सम्पत्तिपच्चये’’ति योजेतब्बं। तत्थ, विपत्तिपच्चयानाम-राजतोवा चोरतोवा-तिआदिना आगता दुक्खुप्पत्तिपच्चया। सम्पत्तिपच्चयानाम कायचित्तानं सप्पाय पच्चया। चत्तारो पच्चया च उपट्ठाककुलानि च आरक्ख देवतादयो च सुखुप्पत्ति पच्चया। तेहि पच्चयेहि पामोज्ज बहु लस्स थेरस्स सन्ताने रत्तिदिवं पीतिपस्सद्धिसुखसमाधीनं पवत्तिया अज्झत्तभूता उतुचित्ताहारा च अति पणीता होन्ति। तेहि समुट्ठिता सरीरट्ठकधातुयो च अतिपणीता एव हुत्वा उपब्रूहन्ति। तत्थ सरीरट्ठकधातुयो नाम पथवि आदयो वातपित्तसेम्हादयोच। ‘‘अनुबलंदेती’’तिअभिनवंथामबलं पवत्तेति। ‘‘पुञ्ञन्तरस्सा’’ति पवत्तिविपाकजनकस्स बहुविधस्स पुञ्ञ कम्मस्स। ‘‘अथा’’ति तस्मिं कालेति अत्थो। ‘‘बलवबलवन्तियो हुत्वा’’ति पकति बलतो अतिबलवन्तियो हुत्वा। ‘‘तस्मिं थेरसन्ताने’’ति सम्बन्धो। ‘‘इट्ठप्फलघनपूरिते’’ति इट्ठप्फलभूतानं रूपसन्ततीनं घनेन पूरिते। ‘‘ओकासो नाम नत्थी’’ति पतिट्ठानोकासो नाम नत्थि। ‘‘इती’’ति तस्मा। ‘‘दूरतो अपनीतानेव होन्ती’’ति सम्बन्धो। इट्ठप्फलसन्तानं विबाधन्ति नीवारेन्तीति इट्ठप्फलसन्तानविबाधकानि उपपीळकूपघातककम्मानि। अनिट्ठप्फल सन्तान जनकानि, अकुसल जनक कम्मानि, अपुञ्ञ कम्मानीति तानितिविधानि अकुसलकम्मानि दूरतो अपनीतानेव होन्ति, तेसं विपाकस्स अनोकासकरणेनाति अधिप्पायो। तेनाह ‘‘नही’’तिआदिं। ‘‘ततो’’ति तस्मा अपुञ्ञ कम्मानं दूरतो अपनीतत्ता। अभिवादेतब्बानं मातापितु समणब्राह्मणादीनं अभिवादनकम्मेगरुंकरणं अभिवादन सीलं नाम। तं अस्स अत्थीति अभिवादनसीली। गुणवुद्धवयवुद्धे अपचेति अत्तानं नीचवुत्ति करणेन पूजेतिसीलेनाति वुद्धापचायी। उभयत्थापिसम्पदान वचनं। एवन्तिआदिनि गमन वचनं। निगमन्ति च निट्ठङ्गमनं। तस्मातिआदि लद्धगुण वचनं। लद्धगुणोति च तंतंपसङ्ग विसोधनं परिपुण्णं कत्वा लद्धोविसुद्धो अत्थो वुच्चति। तथा वचन सामत्थियेन लद्धो अत्थन्तरोपि अयमिध अधिप्पेतो। ‘‘नकेवलञ्च थेरस्सेव अनन्तरायेन परिसमापनत्थं होती’’ति योजना। ‘‘सोतूनञ्चगहण किच्च सम्पज्जनत्थ’’न्तिसम्बन्धो। सुणन्तीति सोतारो। तेसं। ‘‘गण्हन्तान’’न्ति उग्गण्हन्तानं। ‘‘वन्दनासिद्धिया’’तिर तनत्तयेवन्दना पुञ्ञस्ससिद्धितो। जवनविनिच्छये यस्मा अन्तराय नीवारणंनाम दिट्ठधम्मे इच्छितब्बं फलं होति। दिट्ठ धम्मो च पथम जवनस्स विपाकक्खेत्तं। तस्मा उपत्थम्भन किच्चं पत्वापि पथम जवन चेतना एव इधपरियत्ताति अधिप्पायेन ‘‘दिट्ठधम्मवेदनीयभूता’’ति वुत्तं। सा पन पथम जवन चेतना उपत्थम्भन किच्चं पत्वापि सब्बदुब्बला एवसिया। कस्मा, अलद्धासेवनत्ता। सेस चेतनायो एव बलवतियो सियुं। कस्मा, लद्धा सेवनत्ताति दट्ठब्बं। ‘‘सत्तजवनपक्खे अधिप्पेतत्ता उपलद्धब्बत्ता तं नसुन्दर’’न्ति सम्बन्धो। ‘‘इती’’ति वाक्यपरिसमापनं। ‘‘यथा अप्पमत्तकं होति। एवमेवं अप्पमत्तकं होती’’ति योजेतब्बं। ‘‘तथाही’’ति ततो एवाति अत्थो। पट्ठानेपि=कबळीकारोआहारो इमस्सकायस्स आहार पच्चयेनपच्चयो=तिविभत्तो। इतरथा ‘कबळीकारो आहारो आहारसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो’ति विभत्तो सियाति। ‘‘अधुनावा’’ति इमस्मिं भवे एव। एवं वन्दनायपयोजनं दीपेत्वा इदानि सेसानं पिण्डत्थानं पयोजनं दीपेतुं ‘‘यस्मापना’’तिआदि वुत्तं। तत्थ, ‘‘आदितोविदितेसती’’तिआदिम्हि-भासिस्सं अभिधम्मत्थ सङ्गह-न्ति पदं सुत्वा विञ्ञातेसति, ‘‘उस्साहोजायति’’। इमं उग्गहेत्वा सुदुल्लभे अभिधम्मत्थे च अनायासेन जानिस्साम, तम्मूलकस्स च अनुपादा परिनिब्बानन्तस्स पयोजनस्सभागिनो भविस्सामाति चित्तुप्पाद सम्भवतोति अधिप्पायो।
पिण्डत्थानुदीपना निट्ठिता।
४. पदत्थे। ‘‘बुज्झी’’ति अञ्ञासि। ‘‘एत्था’’ति एतस्मिं पदे। च सद्दो वाक्यारम्भ जोतको। वाक्या रम्भोति च मूलवाक्ये यं यं वत्तब्बं अवुत्तं, तस्स तस्स कथनत्थाय अनुवाक्यस्स आरम्भो। बुज्झनकिरियावुच्चतिञाणं। कथंपनअविपरीतत्थे पवत्तो सम्मासद्दो असेस ब्यापनं दीपेतीति पुच्छाय पुरिमत्थमे वब्यतिरेकतो च अन्वयतो च पुन वित्थारेन्तो ‘‘तथाही’’तिआदिमाह। तत्थ, ‘‘तथाही’’ति तस्स वचनस्स अयं वित्थारोति जोतेति। ‘‘अविपरीत’’न्ति किरियाविसेसन पदमेतं। ‘‘अत्तनो विसये एवा’’ति अत्तनो ञाणविसये एव तेसं विसयोचाति सम्बन्धो। यस्मा एकोपि धम्मो कालदेससन्तानादिभेदेन अनन्त भेदो होति। तस्मा पदेसञाणिका पच्चेकबुद्धादयो एकधम्मंपि सब्बाकारतो जानितुं न सक्कोन्ति। तेनाह ‘‘तेही’’तिआदिं। तत्थ ‘‘सब्बाकारतो’’ति सभावतो, हेतुतो, पच्चयतो, फलतो, निस्सन्दतो, कालतो, देसतोतिआदिना आकारेन। ‘‘यत्था’’ति यस्मिं अविसयेधम्मे। ‘‘ते विपरीतं बुज्झेय्युं, सो अविसयो नामधम्मोनत्थी’’तियोजना। तं वित्थारेन्तो ‘‘तेही’’तिआदिमाह। तत्थ, ‘‘तियद्धगते’’ति तीसुकालेसु गते पवत्ते। ‘‘अद्धामुत्तके’’ति कालत्तयविमुत्तके। ‘‘हत्थमणिकेविया’’ति हत्थ तले ठपितमणिरतनानिविय। ‘‘सब्बे धम्मा’’तिआदि पाळिसाधकं। तत्थ, ‘‘आपात’’न्ति अभिमुखं पतनं। आबाधन्तिपि पाठो, ओत्थरित्वा उपट्ठानन्ति अत्थो। ‘‘सब्बञ्ञुमहाभवङ्ग’’न्ति सब्बेसंसब्बञ्ञुबुद्धानं पच्छिमभवे पटिसन्धितो पट्ठाय पवत्तं अट्ठसु महाविपाकेसु पथममहाविपाकं भवङ्ग चित्तं। ‘‘तत्था’’ति तस्मिं महाभवङ्गे। ‘‘निच्चकालं उपट्ठहन्ती’’ति सब्बकालं उपट्ठानाकार पत्ता हुत्वा तिट्ठन्ति। कस्मा, कस्सचि आवरणस्स अभावतो। इदंपिहि एकं उपट्ठानं नामाति। ‘‘आवज्जनाया’’ति मनोद्वारावज्जन चित्तेन। धम्मा महन्ता। भवङ्गं परित्तकं। तस्मा परित्तकं भवङ्गं एकक्खणे महन्तानं धम्मानं नपहोतीति चोदकस्स अधिप्पायो। ‘‘नचोदेतब्बमेत’’न्ति एतं ठानं नचोदेतब्बं। ‘‘परमुक्कंसपत्तान’’न्ति एत्थ ‘‘उक्कंसो’’ति अच्चुग्गमो अच्चुत्तरो। परमो उक्कंसो परमुक्कंसोतिविग्गहो।
एवं सम्मासद्दस्स अत्थं विचारेत्वा इदानि संसद्दस्स अत्थं विचारेन्तो ‘‘संसद्दोपना’’तिआदिमाह। तत्थ, ‘‘उपसग्गो’’ति उपसग्गपदं। ‘‘पटिवेधधम्मेसू’’ति पटिच्चसमुप्पादादीनं पटिविज्झनञ्ञाणेसु। नत्थि आचरियो एतस्साति अनाचरियो। समासन्ते ककारेन सह अनाचरियको। अनाचरियकस्स भावो अनाचरियकता। तं अनाचरियकतं। ततीया रुप्पसमापत्ति नाम आकिञ्चञ्ञायतनज्झानं। तं भगवा आळारस्स सन्तिके उग्गण्हाति। चतुत्थारुप्पसमापत्ति नाम नेवसञ्ञा नासञ्ञायतनज्झानं। तं उदकस्ससन्तिके उग्गण्हातीति वुत्तं ‘‘आळारुदकमूलिका’’ति। ‘‘अनलङ्करित्वा’’ति आवज्जनसमापज्जनादिवसेन अनलङ्करित्वा। अनासेवित्वाति वुत्तं होति। ‘‘छड्डितत्ता’’ति एतासमापत्तियोनालं बोधाय, अथ खो यावदेव ततीय चतुत्थारुप्पभवप्पटिलाभाय संवत्तन्तीति एवं आदीनवं दिस्वा छड्डितत्ता। ‘‘बुज्झनकिरियाया’’ति पटिवेधञ्ञाणस्स। ‘‘कुतो पटिवेधधम्मा’’ति ता कुतो पटिवेधधम्मा होन्ति। पटिवेधधम्मा एव च बुद्धभावायपदट्ठानाहोन्तीति अधिप्पायो।
पाळियं। ‘‘पुब्बे अननुस्सुतेसुधम्मेसू’’ति इमस्मिं भवे इतो पुब्बे कस्सचिसन्तिके अननुस्सुते सुचतुस्सच्च धम्मेसु। ‘‘अभिसम्बुज्झी’’तिपदे अभिसम्बोधिसङ्खातं अरहत्तमग्गञ्ञाणं वुत्तं। तदेव ञाणं सब्बञ्ञुतञ्ञाणस्स पदट्ठानं होति। तप्पच्चया तदनन्तरा एवसब्बञ्ञुतञ्ञाणं पातुब्भवतीति वुत्तं ‘‘तत्थ च सब्बञ्ञुतं पापुणाती’’ति। ‘‘तदनन्तरा’’ति च अरहत्त मग्गवीथियाच चतुन्नं पच्चवेक्खन वारानञ्च अनन्तरे कालेति अत्थो। ‘‘निमित्तत्थे’’ति निमित्त हेत्वत्थे। ‘‘भुम्म’’न्ति अट्ठकथासुआगतं सत्तमीविभत्तियानामं। तासु हि पच्चत्तवचनं, उपयोगवचनं, करण वचनं, सम्पदान वचनं, निस्सक्कवचनं, सामिवचनं, सुम्मवचनन्ति एवं अनुक्कमेन सत्तन्नं विभत्तीनं नामानि आगतानीति।
‘‘दसबलञ्ञाणेसू’’ति ठानाठान कोसल्लञ्ञाणादीसु दस ञाणबलेसु। ‘‘वसिभाव’’न्ति एत्थ अत्तनो वसं वत्तेतुं समत्थता सङ्खातोसत्ति विसेसो वसोनाम। वसो एतस्स अत्थीति वसी-वसिगणेहीतिआदीसुविय। वसिनो भावो वसिभावो। तं वसिभावन्ति अत्थो। तेनाह ‘‘वसिभाव’’न्ति इस्सरभावन्ति। कत्थचि पन ‘‘वसी’’ति इत्थिलिङ्गपदंपि दिस्सति=तत्रिमा पञ्चवसियो आवज्जनवसीसमापज्जनवसी=तिआदीसु।
सम्मासम्बुद्धपद।
५. अतुलपदे । अनेकेहिगुणपदेहि पवत्तितावन्दना ‘‘अनेकगुणपदविसयानाम’’। ‘‘इतिकिंदुतीयेना’’ति इति तस्मा दुतीयेन अतुलपदेन किं पयोजनं अत्थीति अत्थो। ‘‘नन समत्था’’ति नसमत्था न होतीति योजना। समत्था एवाति अधिप्पायो। ‘‘मत्तकारिनो’’ति पमाणकारिनो। ‘‘थेरो च तेसं अञ्ञतरो’’, तस्मा मत्तं न करोति, दुतीयं अतुल पदं आहरीति अधिप्पायो। ‘‘अपिचा’’ति किञ्चि वत्तब्बं अत्थीति अत्थो। ‘‘नकेवलं वन्दनाय अन्तरायनीवारणमेव इच्छि तब्बं होती’’ति योजना। ‘‘वन्दनाया’’ति वन्दनाहेतु। सोपि पञ्ञापाटवादि अत्थो। ‘‘गन्थपारिसुद्धिया’’ति गन्थदोसानाम पददोस वाक्यदोस अत्थदोसादयो अत्थि। तेहि दोसेहि इमस्स गन्थस्स पारिसुद्धिया। कथं पन वन्दनाय पञ्ञापाटवादि अत्थोसम्भवतीति वुत्तं ‘‘अनुस्सतिट्ठानेसू’’तिआदि। अनुस्सतिट्ठानानि नाम बुद्ध धम्म सङ्घसीलादीनि। चित्तसमाधानं आवहतीति चित्तसमाधानावहो। ‘‘तिक्खासूराहुत्वावहती’’ति गम्भीरेसु अत्थ ब्यञ्जन पदेसु अमन्दा विस्सट्ठा हुत्वा वहति। ‘‘तदत्थायपी’’ति पञ्ञापाटवादि अत्थायपि। गुणनामपदानं गुणत्थोनामविग्गह वाक्येसु पाकटो, सिद्धपदेसु अपाकटो। तस्मा तानि विग्गहत्थं अजानन्तानं सन्तिके नाम मत्तानि सम्पज्जन्तीति वुत्तं ‘‘यथावुत्त वचनत्थयोगेपि…पे॰… पवत्तत्ता’’ति। ‘‘सभावनिरुत्तिं जानन्तान’’न्ति मागध भासं जानन्तानं। मागधभासाहि मूलभासाति च अरियभासाति च मागधभासाति च पाळिभासाति च धम्मनिरुत्तीति च सभावनिरुत्तीति च वुच्चति। ‘‘भावत्थसुञ्ञ’’न्ति एत्थ गुणनामानं गुणत्थो भावत्थो नाम। सो एवसकत्थोति च वचनत्थोति च विग्गहत्थोति च वुच्चति। किरियनामादीसूपि एसेवनयो। ‘‘सत्थू’’ति सत्थुनो। ‘‘समञ्ञामत्त’’न्ति नामसञ्ञामत्तं भवितुं नारहति। तथाहि अनाथपिण्डिकोसेट्ठि राजगहं अनुपत्तो बुद्धो लोके उप्पन्नोति सुत्वा उदानं उदानेसि=घोसोपि खो एसोदुल्लभो लोकस्मिं यदिदं बुद्धो=ति। तस्मा बुद्धोति नामंपि लोके महन्तं सुदुल्लभंगुणपदं होति। सम्मासम्बुद्ध नामेवत्तब्बमेवनत्थीति। ‘‘सभावनिरुत्तिं अजानन्तानं पन पदसहस्सं वुच्चमानंपी’’ति तिट्ठतु एकं अतुलपदं, पदसहस्संपि वुच्चमानं सत्थुसमञ्ञामत्तमेव सम्पज्जति। तादिसाहि जना इदं लोके महन्तं गुणपदन्तिपि नजानन्ति। भावत्थं किंजानिस्सन्ति।
‘‘अतुलो’’ति अञ्ञेन सो असदिसोति वा, अञ्ञो वातेन सदिसोतस्सनत्थीतिवा, - द्विधापिअत्थोलब्भति। साधकगाथायं ‘‘पटिपुग्गलो’’ति युगग्गाहीपुग्गलो। किञ्चापि मक्खलि पूरणादयो विसुंविसुं - अहं सब्बञ्ञू सब्बदस्सावी - तिच, अहं सम्मासम्बुद्धो-तिच पटिजानन्ता युगग्गाहिनो हुत्वा विचरन्ति। धम्मतो पन सिनेरु पब्बत राजस्स सन्तिके सक्खर कथलानिवियसम्पज्जन्तीति। ‘‘अनच्छरिय’’न्ति नताव अच्छरितब्बं होतीति अत्थो। ‘‘बुद्धभूतस्सा’’ति बुद्धभावं भूतस्सपत्तस्स। ‘‘यं बुद्ध भूतस्स अतुलत्तं, एतं अनच्छरिय’’न्ति योजना। यदि चेतं अनच्छरियं होति, कतमं पन ताव अच्छरियं भवतीति आह ‘‘सम्पतिजातस्सा’’तिआदिं। तत्थ ‘‘सम्पतिजातस्सा’’ति अज्जेवजातस्सपि अस्स भगवतो। कथं अतुलता पञ्ञायतीति आह ‘‘तदाही’’तिआदिं। ‘‘एकङ्गणानी’’ति एकतलानि। तदाहि बोधिसत्तस्सपुञ्ञानुभावेन अतिमहन्तो ओभासो पातुब्भवति। = उळारो ओभासो पातुरहोसि अतिक्कम्मदेवानं देवानुभाव=न्तिहि वुत्तं। तेन ओभासेन फरिता सब्बे पथवि पब्बतादयो जातिफलिकक्खन्धाविय सुप्पसन्ना होन्ति। दससहस्स चक्कवाळानि एकतलं हुत्वा पञ्ञायन्ति। तेन वुत्तं ‘‘अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसु’’न्ति। ‘‘परमाय पूजायाति थुतिमङ्गलवचनपूजाय। ‘‘लोकस्सा’’ति सब्ब सत्तलोकतो। एवं अच्छम्भि वाचं निच्छारेसि धम्मताय सञ्चोदितत्ताति अधिप्पायो। तत्थ ‘‘अच्छम्भिवाच’’न्ति विसारदवाचं। आसभिं वाचन्तिपि पाठो। उत्तमवाचन्ति अत्थो। ‘‘निच्छारेसी’’ति उदाहरति। इदम्पि अनच्छरियं, अञ्ञं पिततो अच्छरियतरं अत्थीति दस्सेतुं ‘‘यदापना’’तिआदि आरद्धं। पारमिता गुणेहि तेन सदिसो कोचिनत्थेव थपेत्वा अञ्ञे च महाबोधि सत्तेति अधिप्पायो । ‘‘अस्सा’’ति तेन सदिसस्स। ‘‘नत्थिभावो दीपेतब्बो’’ति सम्बन्धो। ‘‘दीपेतब्बो’’ति बुद्धवंसपाळितो आहरित्वा दीपेतब्बो। ‘‘कुतोसावकबोधिसत्तानं सतसहस्सं सक्खिस्सती’’ति योजना। पारमियो पकारेनविचिनन्ति एतेनाति पारमिपविचयो। ञाणं। तंपनञाणं महाबोधिसत्तानं एव उप्पन्नं नहोति। पच्चेकबोधिसत्त सावकबोधिसत्तानंपि उप्पन्नमेव। तदेव च सब्बेसंपि बोधिसत्तानं नियतब्याकरणप्पटिलाभे पधानकारणन्ति दस्सेतुं ‘‘सावकबोधिसत्तापी’’तिआदि वुत्तं। तत्थ बोधिवुच्चतिविमोक्खञ्ञाणं। अरियमग्गस्सेतं नामं। बोधिम्हिसजन्ति लग्गन्तीति बोधिसत्ता। ‘‘लग्गन्ती’’ति तप्पटिलाभत्थाय नियत चित्ता होन्तीति अत्थो। बोधि अत्थाय पटिपन्ना सत्ता बोधिसत्तातिपि युज्जति। बुद्ध सुञ्ञेपिलोके कम्मस्सकताञाणे ठत्वा वट्टदुक्खतो मोक्खधम्मपरियेसिनो सत्ताति वुत्तं होति। ‘‘सम्भार धम्मे’’ति दसविधे पारमि धम्मे। वट्टं अनुसरन्ति अनुगच्छन्तीति वट्टानुसारिनो। पथवियं पंसुचुण्णानि विय पकतिया वपुथुभूताजनाति पुथुज्जना। महन्तापुथुज्जनाति महापुथुज्जना। वट्टानुसारिनो च ते महापुथुज्जनाचाति समासो। तेसं भावोति विग्गहो। अयं भावोयेव तेसं भूमीति च वुच्चति। अत्थतो पन मोक्खधम्मनिरपेक्खता एव। अच्छन्दिकतातिपि वुच्चति। ‘‘ओक्कन्ता’’ति पविट्ठा। तयोनियता, बोधिसत्तनियतो च चूळसोतापन्ननियतो च अरिय सोतापन्ननियतो च। तत्थ बोधिसत्तनियतो बोधिसम्भारबलेन सिद्धो। चूळसोतापन्न नियतो पच्चयाकारानुबोधञ्ञाणबलेन। अरियसोतापन्न नियतो सोतापत्ति मग्गञ्ञाण बलेन। तेसु बोधिसत्तनियतो इध अधिप्पेतोति वुत्तं ‘‘एकेन परियायेना’’तिआदि। वत्तब्बमेवनत्थितेसं द्विन्नं बोधिसत्तानं पारमि पविचयञ्ञाण सम्पत्तिया विना नियतब्याकरण लाभा सङ्काय एव अभावतोति अधिप्पायो।
पदसिद्धिविचारेयं वुत्तं विभावनियं=तुलायसमितोतुल्यो। तुल्यो एव तुलोयकार लोपवसेना=ति। तंसन्धाय ‘‘य कारस्सवावसेना’’ति वुत्तं। यञ्चवुत्तं तत्थेव=अथवासमीतत्थे अकारपच्चयवसेन तुलायसमीतोतुलो=ति। तं सन्धाय ‘‘अकारस्सवावसेना’’ति वुत्तं। तत्थ ‘‘तुलाया’’ति लोके धारणतुलासदिसाय पञ्ञायाति अत्थो। ‘‘समीतो’’ति समं कतो। नहि तुलसद्दो भवितुं नयुत्तो। युत्तो एवाति अधिप्पायो। कथं विञ्ञायतीति आह ‘‘तुलयितु’’न्तिआदिं। तत्थहि ‘‘तुलयितुं असक्कुणेय्यो’’तिवचनेन तस्सकम्मसाधनत्तंदस्सेति। ‘‘कम्मसाधनेनेवा’’ति पुब्बे-तुलयितब्बो अञ्ञेन सह पमितब्बोति तुलोति एवं इधवुत्तेन कम्म साधन वचनत्थेनेव। ‘‘तदत्थसिद्धितो’’ति तस्स विभावनियं वुत्तस्स दुविधस्स अत्थस्स सिद्धितो। ‘‘ततो’’ति तुलसद्दतो। चिन्ताय किं पयोजनं अत्थि। नत्थियेवाति अधिप्पायो। वदति सीलेनाति वत्ता। वादी पुग्गलो। वत्तुनो इच्छावत्तिच्छा। वत्तुं इच्छावत्तिच्छातिपिवदन्ति। वत्तिच्छं अनुगतो सम्मुति सङ्केतवोहार सिद्धत्ताति समासो। ‘‘एत’’न्ति एतं द्विधासिद्धवचनं। ‘‘चे’’ति चेवदेय्य। ‘‘ना’’ति नयुत्तं। ‘‘यथासुत’’न्ति तुल इति सुतं। ‘‘युत्त’’न्ति यथासुत नियामेनेव युत्तं वज्जेत्वा। ‘‘अस्सुतस्सा’’ति धारणतुलापरियायस्स इत्थिलिङ्गतुलासद्दस्स। ततोयेवयकार युत्तस्सतुल्यसद्दस्स च अस्सुतस्स। इत्थिलिङ्गेसति, ततोपि एको अकारोति कत्वा समीतत्थे दुतीयो तद्धित अकारोपि अस्सुतोयेवनामहोति। ‘‘परिकप्पनाया’’ति परिकप्पेत्वा कथनाय। पयोजनाभावतो न युत्तन्तिसम्बन्धो। अतुलपदं।
६. एवं द्विन्नं पदानं पदत्थ संवण्णनं कत्वा इदानि तेसंयेव अत्थुद्धारसंवण्णनं करोन्तो ‘‘इमेहि पना’’तिआदिमाह। तत्थ ‘‘सम्पदा’’ति सम्पत्तियो। ‘‘बोधिसम्भारसम्भरणं नाम’’ समतिं सपारमीनं परिपूरणं। ‘‘महावजिरञ्ञाण’’न्ति भगवतो आसवक्खयञ्ञाणम्पि वुच्चति। तस्स पुब्बभागे बुद्धभावत्थाय अनुपदधम्मविपस्सनावसेन छत्तिंस कोटि सतसहस्स सङ्खानं देवसिकं वळञ्जनकप्फलसमापत्तीनं पुब्बभाग विपस्सनाञाणम्पि महावजिरञ्ञाणन्ति वुच्चति। सब्बम्पेतं महाटीकायं वुत्तं। ‘‘महाबोधिया’’ति सब्बञ्ञु बुद्धानं अभिसम्बोधि सङ्खातस्स अग्गमग्गञ्ञाणस्स। पहिय्यन्ति पहातब्बा धम्मा एतेनाति पहानं। पजहन्ति पहातब्बेधम्मेएतेनातिवा पहानन्ति कत्वा तं अग्गमग्गञ्ञाणम्पितं विपस्सनाञाणम्पि पहानन्ति वुच्चतीति इमिना अधिप्पायेन ‘‘पहानसम्पदायं वा सा सङ्गहिता’’ति वुत्तं। पञ्चसीलानि। पाणातिपातस्स पहानंसीलं, वेरमणिसीलं, चेतसिकंसीलं, संवरोसीलं, अवीतिक्कमोसिलन्तिआदीसुविय एत्थहि पहानसीलं नाम यथा वुत्तेन अत्थेन वेरमणिसीलमेवाति युज्जति। पहानं नाम कोचिधम्मो नहोतीति अधिप्पाये पन सतिपहान सीसेन पहानसाधकं तदेवञाणद्वयं उपचारेनपहानन्ति गहेतब्बं। इतरथा पहानसम्पदा नाम असारा अफलाति आपज्जेय्याति। पच्चेकबुद्ध बुद्धसावका किलेसे पजहन्तापि वासनाय सह अप्पजहनतो चित्त सन्ताने मोहवासनाय विज्जमानत्ता सब्बञ्ञु भावं नगच्छन्ति। तस्मा यथातेसं किलेसप्पहानं पहानसम्पदा नाम नहोति। नतथासब्बञ्ञुबुद्धानन्ति आह ‘‘सहवासनाया’’तिआदिं। विभावनियंञाणसम्पदा पथमं वुत्ता। ततो पहान सम्पदा। टीकायं पन पहानसम्पदा पथमं वुत्ता। ततो अधिगम सम्पदानाम वुत्ता। ततो ञाणसम्पदा। पहानसम्पदायञ्च अग्गमग्गञ्ञाणं दस्सितं। अधिगम सम्पदाति च सब्बञ्ञुतञ्ञाणप्पटिलाभो वुत्तो। ञाणसम्पदायम्पन तेहि द्वीहि ञाणेहि अवसेसानिदसबलञ्ञाणादीनिसब्बञ्ञाणानिदस्सितानि। इधपि टीकानयमेव सम्भावेन्तो ‘‘पहानसम्पदायेवपना’’तिआदिमाह। ‘‘सब्बञ्ञुतञ्ञाणप्पदट्ठान’’न्ति सब्बञ्ञुतञ्ञाणस्सपदट्ठानं, आसन्न कारणं। ‘‘न हि मग्गञ्ञाणतो अञ्ञा पहानसम्पदानाम अत्थि’’। परमत्थतो नत्थीति अधिप्पायो। इदञ्च विसुद्धिमग्गे=पहानन्ति कोचि धम्मोनाम नत्थि अञ्ञत्र वुत्तप्पकारानं पाणातिपातादीनं अनुप्पादमत्ततो=ति आगतत्ता वुत्तं। पहायकधम्मसमादानेन पन पहातब्ब धम्मानं अनुप्पादो नाम एकोपणीत धम्मोहोति। एकं सन्ति पदं होति। तथाहि वुत्तं पटिसम्भिदा मग्गे=उप्पादो भयं , अनुप्पादो खेमन्ति सन्तिपदे ञाणं। पवत्ति भयं, अप्पवत्ति खेमन्ति सन्तिपदेञाण=न्ति। तदङ्गप्पहानं पनतदङ्गअनुप्पादो नाम। विक्खम्भनप्पहानं विक्खम्भन अनुप्पादो नाम। समुच्छेदप्पहानं समुच्छेद अनुप्पादो नामाति वत्तब्बं। इध पन अनुप्पाद सम्पापकं विपस्सना ञाणञ्च मग्गञ्ञाणञ्च उपचारेन पहानन्ति अधिप्पेतं। कस्मा, उपरिञाण सम्पदादीनं पच्चयत्ताति दट्ठब्बं। ‘‘सम्पदासङ्करो’’ति सम्पदासम्भेदो, सम्पदासम्मिस्सो। ‘‘ञायागत’’न्ति युत्तितो आगतं। ‘‘सीलादिगुणेही’’ति सील समाधि पञ्ञा विमुत्ति विमुत्तिञ्ञाणदस्सन गुणेहि। ‘‘इद्धिधम्मेही’’ति इद्धिविधाभिञ्ञादीहि इद्धिगुणेहि। ‘‘लक्खणानुब्यञ्जनप्पटिमण्डितस्सा’’ति द्वत्तिंस महापुरिसलक्खणेहि च असीति खुद्दकलक्खणेहि च पटिमण्डितस्स। ‘‘आसयो’’ति चित्त सन्ताने अधिसयितो इच्छाविसेसो। ‘‘अज्झासयस्सा’’ति अलोभज्झासयादिकस्सअज्झासयस्स। ‘‘उळारता’’ति पणीतता। ‘‘हितज्झासयता’’तिहितकामता। अपरिपाक गतिन्द्रियानं सत्तानं इन्द्रियपरिपाककालागमनञ्च एत्थ वत्तब्बं। ‘‘अभिञ्ञातान’’न्ति अतिपाकटानं। ‘‘द्वेपहानसम्पदा’’ति द्वेपहान सम्पदा ञाणसम्पदा। सम्मासम्बुद्धपदे। ‘‘सामं सच्चानि अभिसम्बुज्झी’’ति एत्थ अभिसम्बोधिसङ्खातं अग्गमग्गञ्ञाणं गहितं। तञ्च पहानकिच्चप्पधानं होति। ‘‘तत्थ च सब्बञ्ञुतं पत्तो’’ति एत्थ सब्बञ्ञुतञ्ञाणं। ‘‘बलेसु च वसिभाव’’न्ति एत्थ दसबलञ्ञाणानि गहितानि। तेन वुत्तं ‘‘द्वे…पे॰… सम्मासम्बुद्धपदेनविभाविता’’ति।
सम्पदानिट्ठिता।
७. ससद्धम्मगणुत्तमपदे। यथा=ससङ्घंलोकनायकं नमस्सिस्सं=ति एत्थसहसद्दस्स समवायत्थत्ता अहंलोकनायकञ्च सङ्घञ्च नमस्सिस्सन्ति एवं समवायत्थो विञ्ञायति। तथा इधपि सम्मासम्बुद्धञ्चसद्धम्मञ्च गणुत्तमञ्च अभिवादियामीति एवं किरियासमवायत्थो सहसद्देन दीपितोति दस्सेतुं ‘‘दूरतोहं…पे॰… एवमिदं दट्ठब्ब’’न्ति वुत्तं। ‘‘इद’’न्ति ससद्धम्मगणुत्तमपदं। एत्थ च‘‘समवायो’’ति द्विन्नं तिण्णं बहूनं वा अत्थानं एकस्मिं दब्बेवा गुणेवाकिरियायवासमं अवेच्च अयनंपवत्तनं समवायो। पच्चानुताप पच्चानुमोदनादिठानेसु=अहं पुब्बेदानं नददिस्सं, सीलं नरक्खिस्सं। - अनेकजाति संसारं सन्धाविस्स=न्तिआदिना अतीतेपिकाले अनागतवचनं पयुज्जतीति आह ‘‘नमस्सिस्स’’न्ति नमस्सिंति। ‘‘गुणीभूतान’’न्ति समासपदे विसेसनभूतानं, अप्पधानभूतानन्ति अत्थो। अब्भूत तब्भावेचायं ईकारो। यथा, काको सेती भवति, बको कण्हीभवतीति। एत्थ च ‘‘सेती भवती’’ति असेतपुब्बो सेतोभवति। ‘‘कण्हीभवती’’ति अकण्हपुब्बो कण्होभवतीति अत्थो। तथा इधपि। बुद्धं धम्मञ्च सङ्घञ्चवन्दित्वा-तिआदीसु विसुंविसुं पधानत्ता अगुणभूतापि धम्मसङ्घा इधसमासपदे अञ्ञपदत्थस्सगुणभूताहोन्ति। अयं अब्भूततब्भावत्थो नाम। ‘‘अभिवादितभावो’’ति वुत्ते तपच्चयस्स बहुलं अतीतकालविसयत्ता पुब्बेगन्थारम्भकाले धम्म सङ्घानंपि थेरस्स वन्दनासिद्धि दस्सिता होति। ‘‘अभिवादेतब्ब भावो’’ति वुत्तेपन तब्बपच्चयस्सकालसामञ्ञविसयत्तान तथा दस्सिता होति। दानं दातब्बं, सीलं रक्खितब्बन्तिआदीसु विय धम्मसङ्घानामसब्बकालंपि अभिवादेतब्बाति। एवं धम्मसङ्घानं सब्बकालंपि अभिवादनारहगुणो एव दस्सितोति इममत्थं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं। तत्थ, ‘‘अभिवादन’’न्ति इदं किरियासमवायदस्सनतो वुत्तं। कालविसेसं पन नदीपेतियेव। ‘‘अत्तनो निदस्सनेना’’ति सपुत्तदारो आगतोति अत्तना नीहरित्वा दस्सितेन पयोगेन। सोहि पयोगो किरिया समवायस्सेव। नगुणसमवायस्साति। एत्थ च थेरस्स वन्दनावचने थेरो इमेहि येवपदेहि रतनत्तयंतीहिद्वारे हिवन्दतीति गहेत्वा ‘‘अभिवादिया’’ति एत्थ अभिवादियाधीति च अत्थं नीहरन्ति। अप्पधान किरियापदे पन तदत्थ नीहरणं असम्भावेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ ‘‘अपिचा’’ति किञ्चि वत्तब्बं अत्थीति अत्थजोतने अयं निपातसमुदयो। ‘‘गन्थप्पटिञ्ञाया’’ति गन्थप्पटिञ्ञावचनेन। ‘‘सहघटेत्वा’’ति एकतो सम्बन्धित्वा।
वचनत्थे । सधनो पुरिसो, धनवापुरिसो-ति आदयो समासतद्धितसद्दा येभूय्येन अतिस्सयत्थ दीपका होन्ति। नहि अप्पकेन धनेन तथा वोहरन्ति। तस्मा इधापि तथा रूपं अतिस्सयत्थं दस्सेतुं ‘‘अत्तनानिम्मितेन…पे॰… सरणभूतेना’’ति वुत्तं। तत्थ, ‘‘अत्तनानिम्मितेना’’ति अत्तना उप्पादितेन। ‘‘नही’’तिआदिना तदत्थमेव ब्यतिरेकतो विवरति। तत्थ, ‘‘परनिम्मितेना’’ति बुद्धनिम्मितेनाति अधिप्पायो। ‘‘तथा थोमन’’न्ति ससद्धम्म गणुत्तमन्ति थोमनं। ‘‘इदंपी’’ति दुतीयत्थ सम्पिण्डने अयंपिकारो। नकेवलं पुरिमपदद्वयमेव सत्थु असाधारणगुणपदं होति। अथ खो इदंपि पदं सत्थु पच्चेकबुद्धादीहि असाधारण पदमेवहोतीति योजना।
धम्मवचनत्थे। ‘‘धारेती’’ति वहति। गाथायं ‘‘रक्खती’’ति अपायादिदुक्खतोरक्खति। ‘‘येस’’न्ति किलेसानं। ‘‘इमस्मिं अत्थे’’ति किलेससमुच्छिन्दनसङ्खाते धारणत्थे। ‘‘निब्बानञ्चनिप्परियायतो धम्मो नामा’’ति कस्मा वुत्तं, ननु निस्सरणप्पहानमेव निब्बानस्स किच्चं, इदञ्च समुच्छेदप्पहानन्ति चोदनं परिहरन्तो ‘‘अरियमग्गाही’’तिआदिमाह। ‘‘निब्बानेन सहेव हुत्वा’’ति आरम्मणाधिपतिभूतं आरम्मणू पनिस्सयभूतञ्च निब्बानं अत्तनो पतिट्ठं कत्वाति अधिप्पायो। अपिच, समुच्छेदोति च निस्सरणन्ति च अत्थतो समानगतिकं होति। तस्मा निस्सरणंपि मुख्यधारण मेवाति दट्ठब्बं। निस्सरणमेववा पधानधारणन्ति पियुज्जतियेव। ‘‘धारणूपायोयेवहोति’’। नमुख्यधारणं। कस्मा, समुच्छेद किच्चाभावतो। ‘‘एतेपञ्च परियायधम्मायेव’’। कस्मा, निब्बानस्सवियमग्गानं समुच्छेद किच्चे असहायत्ताति। एत्थ च ‘‘सामञ्ञप्फलानी’’ति समणस्स भावो सामञ्ञं। अरियमग्गस्सेतं नामं। सामञ्ञस्सफलं सामञ्ञप्फलं। दुतीयविकप्पे अकिच्च पच्चयभूतापि केचिकितकपच्चया कम्मत्थेगता किच्चपच्चयानंपि अत्थं दीपेति। यथा, दिट्ठं, सुतं, मुतं, विञ्ञातन्ति वुत्तं ‘‘धारणारहो’’ति। ‘‘यथा वुत्त धम्मा येवा’’ति पञ्चमुख्यधम्मा, पञ्चपरियायधम्मायेव। ‘‘केची’’ति चत्तारो मग्गा। पुन ‘‘केची’’ति निब्बानमेव। बहुवचन सोतेपतितत्ता एत्थ बहुवचनं रुळं। पुन ‘‘केची’’ति चत्तारो सामञ्ञप्फल धम्मा। ‘‘केची’’ति परियत्ति धम्मो। एत्थापि बहुवचनं सोतपतितमेव। ‘‘धारेन्त’’न्ति धारेन्तं पुग्गलं। ततीय विकप्पे ‘‘अपतमानं वहन्ती’’ति अपतमानं कत्वा वहन्ति। चतुत्थ विकप्पे ‘‘एत्था’’ति एतस्मिं धम्मे। धम्मोवदीपं एतेसन्ति धम्मदीपा। धम्मोव पटिसरणं एतेसन्ति धम्मप्पटिसरणा। धम्मदीपा भिक्खवे भवथ धम्मप्पटिसरणा, अनञ्ञप्पटिसरणा तिहि वुत्तं। लद्धा पतिट्ठा एतेसन्ति लद्धप्पतिट्ठा। युज्जतियेव। धम्मदीपपाठानुलोमत्ताति अधिप्पायो। धम्मविचारणायं, चोदकोपटिपत्ति धम्मं दसविध धम्मतो अञ्ञंमञ्ञमानो ‘‘कस्मा’’तिआदिना चोदेति। सो पन पटिपत्ति धम्मो ततो अञ्ञोन होति, तत्थेव अन्तोगधोति दस्सेन्तो ‘‘सोपना’’तिआदिमाह। ‘‘मग्गस्स पुब्बभागप्पटिपदा होती’’ति यथा अम्बरुक्खो अम्बपुप्फअम्बप्फलस्स पतिट्ठा भावेन पुब्बभाग निस्सयो होति। कस्मा, इतोयेवतस्स पुप्फप्फलस्स जातत्ता एत्थेवसं वड्ढितत्ता च। तथा पटिपत्ति धम्मोपि अरियमग्गप्फलस्सपतिट्ठाभावेन पुब्बभागूपनिस्सयप्पटिपदाहोति। कस्मा, इतोयेव तस्सजातत्ता एत्थेवसं वड्ढितत्ता च। वुत्तञ्हेतं महावग्ग संयुत्ते। सेय्यथापि भिक्खवे येकेचि मेबीजगामभूतगामावुड्ढिं विरुळिं वेपुल्लं आपज्जन्ति। सब्बेते पथविं निस्साय पथविं पतिट्ठाय। एवमेव खो भिक्खवे भिक्खुसीलं निस्साय सीलेपतिट्ठाय अरियं अट्ठङ्गीकं मग्गं भावेन्तो वुड्ढिं विरुळ्हिं वेपुल्लं पापुणाति धम्मेसूति। ‘‘पुब्बचेतनावियदाने’’ति यथा तिविधं पुञ्ञं, दानमयं पुञ्ञं सीलमयं पुञ्ञं भावनामयं पुञ्ञन्ति वुत्ते दानवत्थु परियेसनतो पट्ठाय दानं आरब्भपवत्ता सब्बा पुब्बभाग चेतना दानवचने सङ्गहिता दानन्त्वेव सङ्ख्यंगता। एवं सो पटिपत्ति धम्मो अरिय मग्गवचने एवसङ्गहितो, अरियमग्गो त्वेव सङ्ख्यं गतोति वुत्तं होति।
इमस्मिं धम्मसंसन्दने अपरम्पि वत्तब्बं वदन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ ‘‘यदग्गेना’’ति येनकारणकोट्ठासेन धारणूपायोतिआदिना कारणभागेनाति अत्थो। वन्दनं अरह तीति वन्दनेय्यो। तस्मिं वन्दनेय्ये। ‘‘पुथुज्जनकल्याणको’’ति एत्थ तिविधो कल्याणको विनयकल्याणको सुत्तन्तकल्याणको अभिधम्मकल्याणकोति। तत्थ विनये पञ्ञत्ताय कल्याणप्पटिपत्तिया समन्नागतो भिक्खु विनयकल्याणको नाम। सो इध भिक्खु पातिमोक्ख संवरसंवुतो विहरति आचार गोचर सम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसूति एत्थ वेदितब्बो। तत्थ विनये पञ्ञत्ताकल्याणप्पटिपत्तिदुविधा, आदि ब्रह्मचरियकसीलं अभिसमचारिकसीलन्ति। तत्थ, उभतोविभङ्गपरियापन्नं सीलं आदिब्रह्मचरियकं नाम। खन्धकपरियापन्नं सीलं अभिसमचारिकं नाम।
सुत्तन्तेसु वुत्ताय कल्याणप्पटिपत्तिया समन्नागतो गहट्ठो वा पब्बजितो वा सुत्तन्त कल्याणको नाम। सो चतूहि भिक्खवे धम्मेहि समन्नागतो अरियसावको सब्बं दुग्गतिभयं समतिक्कन्तो होति। कतमेहि चतूहि। इध भिक्खवे अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति इति पिसो भगवा…पे॰… सत्थादेवमनुस्सानं, बुद्धो, भगवाति। धम्मे अवेच्चप्पसादेन समन्नागतो होति स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूहीति। सङ्घे अवेच्चप्पसादेन समन्नागतो होति सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति। अरियकन्तेहि सीलेहि समन्नागतो होतीति एत्थ वेदितब्बो। तत्थ बुद्धे अवेच्चप्पसादो नाम अरहं, सम्मासम्बुद्धो, तिआदिकानं गुणपदानं अत्थ जाननञ्ञाणेन युत्तो पसादो। अरियेहिकामीयन्ति इच्छीयन्तीति अरियकन्तानि। सुपरिसुद्धस्स आजीवट्ठमकसीलस्सेतं नामं। चत्तारिमानि भिक्खवे सोतापत्तियङ्गानि। कतमानि चत्तारि। सप्पुरिससंसेवो, सद्धम्मस्सवनं, योनिसो मनसिकारो, धम्मानु धम्मप्पटिपत्तीतिआदीनि बहूनि सुत्तन्तानि इध वत्तब्बानि।
अभिधम्मे वा सुत्तन्तेसु वा वुत्ताय कल्याणप्पटिपत्तिया समन्नागतोगहट्ठो वा पब्बजितो वा अभिधम्मकल्याणको नाम। सो इध सुतवा अरियसावको अरियानं दस्सावी अरिय धम्मस्सकोविदो अरियधम्मेसु विनीतो। सो रूपं अत्ततो न समनुपस्सतीति एत्थ वेदितब्बो। तत्थ, ‘‘सुतवा’’ति एत्थ खन्धा, यतन, धातु, पटिच्चसमुप्पाद, सतिपट्ठाना, दीसु उग्गह परिपुच्छा विनिच्छयञ्ञाण समन्नागतो गहट्ठो वा पब्बजितो वा सुत वा नामाति अट्ठकथासु वुत्तो। सो एव पुथुज्जन कल्याणकोति च वुच्चति।
दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना।
अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो॥ ति
च वुत्तं। अङ्गुत्तरे पन चतुक्कनिपाते कतमो पुग्गलो अप्पस्सुतो सुतेन उपपन्नो होति। इधेकच्चो धम्मं सुणाति एकायपि चातुप्पदिकाय गाथाय अत्थ मञ्ञाय धम्म मञ्ञाय धम्मा नु धम्मप्पटिपन्नो होति। अयं अप्पस्सुतोसुतेन उपपन्नोति वुत्तं। सुतवाति च सुतेन उपपन्नोति च अत्थतो एकन्ति। पुथुज्जन कल्याणको सङ्घे सेक्खेसुसङ्गहितो। वुत्तंहेतं परिवारे के सिक्खन्तीति। पुथुज्जन कल्याणकेन सद्धिं सत्त अरियपुग्गला सिक्खन्ति। अरहा खीणासवो सिक्खितसिक्खोति। दक्खिण विभङ्गसुत्त अट्ठकथायं पन। ति सरण सरणं गतो उपासकोपि सोतापत्तिफलसच्छिकिरियाय पटिपन्ने सङ्गहितोति वुत्तं। तत्थ, सोतापत्तिफलसच्छिकिरियाय पटिपन्नोनाम सोतापत्ति मग्गट्ठो अरियपुग्गलो। ‘‘सोहिसङ्गहितो’’ति सम्बन्धो। ‘‘एत्तावता पटिक्खित्तं होती’’ति सम्बन्धो। ‘‘सङ्घे असङ्गहितो’’ति सङ्घंसरणं गच्छामीति च, सुप्पटिपन्नो भगवतो सावकसङ्घोति च, एवरूपेसु ठानेसु आगते सङ्घ वचने असङ्गहितो। ‘‘न हितं सरणं गच्छन्तस्ससरणगमनं सम्पज्जती’’ति इदं सङ्घंसरणं गच्छामीति एत्थ सङ्घ वचनेतस्सपुग्गलस्स असङ्गहित भावसाधनत्थं वुत्तं। तेनाह ‘‘तं पटिक्खित्तं होती’’ति। सचे पन सब्बं भगवतो सावकसङ्घं अनुद्धिस्सतमेव पुग्गलं सङ्घंसरणं गच्छेय्य आयस्मन्तं सरणं गच्छामीति। सरण गमनं न सम्पज्जतियेव। अथ सब्बं भगवतो सावकसङ्घं उद्दिस्स तस्स सन्तिके सरणं गच्छेय्य सङ्घं सरणं गच्छामीति। सम्पज्जतियेव । इदञ्च दहरकाले सब्बप्पथमं सरणगमनं सन्धाय वुत्तं। इदञ्हि सरण गमनं नाम सकिं गहेत्वा रतनत्तये सद्धं अजहन्तस्स यावजीवंपि न भिज्जति। पुनप्पुनं गहण किच्चं नत्थि। पुनप्पुनं गण्हन्तेपि दोसोनत्थि। पुनप्पुनं पुञ्ञं वड्ढति। सब्बप्पथमं गहणकाले च अञ्ञेन दिन्नत्ता लद्धं नहोति। अत्तनोवची भेदेन लद्धं होति। तस्मा अञ्ञस्स सन्तिके अग्गहेत्वा सयमेव वचीभेदं गण्हन्तस्स गहट्ठस्स सरण गमनं सम्पज्जतियेव। तथा सब्बानि गहट्ठसीलानीति। सामणेर सरण गमनम्पन भिक्खुनादिन्नमेव लब्भति। तञ्च खो उभिन्नंपिठानकरण सम्पत्तिया सति एवाति दट्ठब्बं। ‘‘वो’’ति तुम्हाकं। योधम्मो च देसितो योविनयोचपञ्ञत्तो। ‘‘ममच्चयेना’’ति ममातिक्कमेन। मयि परिनिब्बुतेति वुत्तं होति। सत्था भविस्सतीति पाठसेसो। ‘‘संवण्णितो’’ति सुट्ठुतरंवण्णितो थोमितो। ‘‘कल्याणप्पटिपत्तियं ठितोपी’’ति तीसुकल्याणप्पटिपत्तीसु अञ्ञतरप्पटिपत्तियं ठितोपि। ‘‘अट्ठितोपी’’ति सब्बप्पटिपत्तिबाहिरो दुस्सीलोपापधम्मोति अधिप्पायो। विसेसतो पन विनयप्पटिपत्ति एव इध परियत्ताति दट्ठब्बा। ‘‘सो’’ति सोदुस्सीलो पापधम्मो। अत्तनोपि सरणं नहोति। अवस्सं अपायगामीयेव सो होतीति अधिप्पायो। ‘‘कुतो सरणं भविस्सती’’ति योजना। ‘‘अनेकेसु सुत्तसहस्सेसू’’ति विनयेपि बहूनि गरहसुत्तपदानि दिस्सन्ति सुत्तन्तेसुपि। विसेसतो पन अग्गिक्खन्धोपमसुत्तादीसु।
सद्धम्मवचनत्थे। किलेसेसमेन्ति वूपसमेन्तीति सन्तोति वचनत्थं सन्धाय ‘‘समितकिलेसान’’न्ति वुत्तं। सन्त सद्दो पन पसत्थेच, पूजितेच, सप्पुरिसेच, पण्डितेच, दिस्सतीति इमं अभिधानत्थं सन्धाय ‘‘पसत्थान’’न्तिआदिवुत्तं। ‘‘सच्चोवा धम्मो सद्धम्मो’’ति योजना। एतेन सभावतो अत्थिसंविज्जतीति सन्तोति दस्सेति। ‘‘सो’’ति अञ्ञतित्थिय धम्मो। ‘‘धारेन्तस्सा’’ति सवनुग्गहधारणप्पटिपज्जनादिवसेन धारेन्तस्स। अहितोयेव सम्पज्जति, येभुय्येन दुग्गति विपाकत्ताति अधिप्पायो। ‘‘अयं पना’’ति सत्थु सद्धम्मो पन। ‘‘तथा धारेन्तस्सा’’ति अयं मे हितोति धारेन्तस्स हितोयेवसम्पज्जति, सुगति निब्बान सम्पापकत्ताति अधिप्पायो।
‘‘समानदिट्ठिसीलान’’न्ति समानदिट्ठिकानं समानसीलानञ्च। एतेन समानदिट्ठिसीला जना गणीयन्ति एत्थाति गणो। संहनीयन्ति एकतोकरीयन्ति एत्थाति सङ्घोति इममत्थं दीपेति। सह एकतो धम्मं चरन्तीति सहधम्मिका। एकस्स सत्थुनो धम्म विनये पब्बजिता। तेसं सहधम्मिकानं। भगवतो सावकसङ्घो उत्तमगणो नाम। ये केचि लोके सङ्घावा गणावा। तथागतस्स सावकसङ्घो तेसं अग्गमक्खायतीति हि वुत्तं। सोयेव इध गणुत्तमोति वुच्चति विसेसन पर निपात वसेनाति अधिप्पायो। उत्तमसद्दस्स गुणनामत्ता ‘‘गुणम्हियेव पवत्तती’’ति वुत्तं। ‘‘तेना’’ति उत्तम सद्देन। ‘‘गणोति सङ्घोयेव वुच्चति’’ सङ्घसद्दस्सपि समूहट्ठे निरुळ्हत्ता, ‘‘सो विनयकम्मेसु पसिद्धो’’ति पञ्चसङ्घा चतुवग्गसङ्घो, पञ्चवग्गसङ्घो, दसवग्गसङ्घो, वीसतिवग्गसङ्घो, अतिरेकवीसतिवग्गसङ्घो, चतुवग्गकरणीयं कम्मं, पञ्चवग्गकरणीयं कम्मन्तिआदिना पसिद्धो पाकटो। दक्खिणा वुच्चति कम्मञ्च कम्मफलञ्च सद्दहित्वा आयतिं विपाकप्फलप्पटि लाभत्थाय दिन्नं दानकम्मं दक्खन्ति वड्ढन्ति सत्ता एतायाति कत्वा। तंदक्खिणं पटिग्गण्हितुं अरहतीति दक्खिणेय्यो। ‘‘अरहती’’ति च अनुत्तर पुञ्ञक्खेत्त विसेसत्तादायकेन इच्छित पत्थितस्स आयतिं फलस्स सुट्ठुसम्पादनवसेन दायकस्स च अविराधनतो असङ्ख्येय्याप्पमेय्यवड्ढि आवहनतो च पटिग्गण्हितुं अरहति। एवरूपंहिदानं नाम उळारदानं होति। तं येसुदुस्सीलेसुदिय्यति। तेसं खेत्त दुट्ठत्ता दायकेन इच्छितपत्थितं फलं न सम्पादेति। निप्फलं वा होति। अप्पप्फलं वा। एवंसति, ते दायकञ्च विराधेन्ति नाम। पुञ्ञप्फलानि च विनासेन्ति नाम। सयञ्च तंदानं पटिग्गहणतो वा परिभोगतो वा सद्धादेय्यं विनिपातनतो वा दुग्गति भागिनो होन्ति। तस्माते एवरूपं दानं पटिग्गण्हितुं नारहन्तीति। ‘‘उपसम्पदाकम्मं सम्मुति नामा’’ति एकेन परियायेन सम्मुति कम्मं नाम। तञ्हि कामंतेर ससुसम्मुति कम्मेसुनागतं। ञत्ति चतुत्थ कम्मवाचा सङ्खाताय पन सङ्घसम्मुतिया सिद्धत्ता तेन परियायेन सम्मुति कम्मन्ति वुच्चतीति। ‘‘उपसम्पन्नभूमिं पत्वा’’ति उपसम्पन्नभूमि सङ्खातं उपरिठानन्तरं पत्वा। तथा हि वुत्तं विनये भिक्खु विभङ्गे। ञत्ति चतुत्थेन कम्मेन अकुप्पेन ठानारहेनाति। तत्थ, ‘‘ठानारहेना’’ति उपसम्पन्न भूमिसङ्खातं ठानन्तरं पापेतुं अरहेनाति अत्थो। ‘‘उपसम्पन्नभूमी’’ति च उपसम्पन्न सीलं वुच्चति। ‘‘विनयकम्मेसु पसिद्धो’’ति। सुणातुमेभन्ते सङ्घो तिआदीसु पाकटो। अपिच ‘‘सम्मुति सङ्घो’’ति, देवसङ्घासमागतातिआदीसु विय बहूनं समूहनट्ठेन लोकसम्मुतिया सिद्धोसङ्घो सम्मुति सङ्घोतिपि युज्जति। ‘‘अरियपुग्गलसमूहो’’ति पुथुज्जनकल्याणको भिक्खु पुब्बे वुत्तनयेन सोतापत्ति मग्गट्ठे सङ्गहितोति, तेन सह अट्ठविधो अरिय पुग्गलसमूहो। ‘‘सम्मुति सङ्घे अन्तोगधोयेवा’’ति एतेन दक्खिणेय्यसङ्घो नाम विसुं नवत्तब्बो। तस्मिञ्च नवत्तब्बे सति, सम्मुति सङ्घोतिपि वत्तब्ब किच्चं नत्थि। भगवतो सावकसङ्घो त्वेव वत्तब्बं होतीति दस्सेति। सच्चमेतं। इध पन सङ्घवचनेन आगतट्ठानस्स दुविधत्ता सङ्घस्स दुविधता वुत्ता। तत्थ सम्मुति सङ्घस्स आगतट्ठानं विनयकम्मेसूति वुत्तमेव। इदानि अरियसङ्घस्स आगतट्ठानं दस्सेन्तो ‘‘तथापी’’तिआदिमाह। तत्थ सरण गमन…पे॰… अनुस्सतिट्ठानेसु उपसम्पन्नभूतो भिक्खुसङ्घोव गहेतब्बो। दक्खिणाविसुद्धिट्ठाने पन पुग्गलिकदानेसु चतूहि सोतापत्तियङ्गेहि समन्नागतो उपासकोपि सामणेरोपि युज्जति। सङ्घिक दानेसु पन भिक्खुसङ्घोव। ‘‘तथा तथा संवण्णेत्वा’’ति आहुनेय्यो, पाहुनेय्यो, दक्खिणेय्यो, अञ्जलीकरणीय्यो, अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा, तिआदिनासुट्ठु थोमेत्वा। सो दक्खिणेय्य सङ्घो। ‘‘पुथुज्जन सङ्घो’’ति इदं अरिय सङ्घेन विनाकेवलं पुथुज्जनसङ्घं सन्धाय वुत्तं। एत्थ च सङ्घ वचनेन सङ्घ परियापन्नो एकोपि भिक्खु गहेतब्बो। सो सचे पुथुज्जनो होति, अनुत्तरं पुञ्ञक्खेत्तं नहोति। यदि अरिय पुग्गलो होति, अनुत्तरं पुञ्ञक्खेत्तं होति।
दक्खिणविभङ्गसुत्ते सङ्घिकदाने भविस्सन्ति खो पनानन्द गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा। तेसंपि सङ्घं उद्दिस्स दानं दस्सन्ति। तदापानन्द सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यन्ति वदामीति वुत्तत्ता सङ्घिकट्ठानं पत्वा कोचि भिक्खु दक्खिणेय्य सङ्घे असङ्गहितोति नत्थीति दट्ठब्बो।
खेत्तं दूसेन्तीति खेत्तदुट्ठानि। तिणानि। खेत्तदुट्ठा किलेसा। वुत्तञ्हिधम्मपदे।
तिणदोसानि खेत्तानि, रागदोसा अयंपजा।
तस्माहि वीतरागेसु, दिन्नं होति महप्फलं॥
तिणदोसानि खेत्तानि, दोसदोसा अयंपजा।
तस्माहि वीतदोसेसु, दिन्नं होति महप्फलं॥
तिणदोसानि खेत्तानि, मोहदोसा अयंपजा।
तस्माहि वीतमोहेसु, दिन्नं होति महप्फलन्ति॥
इध पन सातिस्सयतो खेत्तदुट्ठे किलेसे दस्सेतुं ‘‘सक्कायदिट्ठिविचिकिच्छानुसयान’’न्ति वुत्तं। ‘‘सब्भावा’’ति सन्तस्स विज्जमानस्सभावो सब्भावोतिविग्गहो। ‘‘अस्सा’’ति पुथुज्जन सङ्घस्स। ‘‘सद्धम्मपदे वुत्तनयेना’’ति अपिचयदग्गेनाति वुत्तनयेन।
ससद्धम्मगणुत्तमपदत्थानुदीपनी निट्ठिता।
८. ‘‘अभिवादिया’’ति सुखीहोहिसप्पुरिसाति एवं अभिवदापेत्वा। अभिवादनञ्च नाम वन्दनामेवाति वुत्तं ‘‘वन्दित्वा’’ति। वन्दन्तोहि वन्दनेय्ये वुद्धे तथा वदापेति नाम। तथा वदनञ्च वन्दनेय्यानंवुद्धानं वत्तं। ‘‘पच्चुपट्ठापेत्वा’’ति पटिमुखं उपट्ठापेत्वा। ‘‘तिविधा’’ति द्वार भेदेन तिविधा। ‘‘वन्दनेय्यान’’न्ति बुद्धादीनं। ‘‘निपज्जन्तो’’ति निपतन्तो। ‘‘अवन्दियेसू’’ति भिक्खूहि अवन्दितब्बे सुनवकतरादीसु। ‘‘गुणपदानी’’ति गुणदीपकानि अरहं सम्मासम्बुद्धोतिआदिपदानि। एत्थचकायेनवन्दतीतिआदि उपचार वचनं होति। यथा चक्खुना रूपं पस्सतीति। तथाहि वुत्तं अट्ठकथासु चक्खुना रूपं दिस्वाति करणवसेन चक्खूति लद्धवोहारेन रूपदस्सन समत्थेन चक्खु विञ्ञाणेन रूपं दिस्वा। पोराणा पनाहु चक्खु रूपं न पस्सति, अचित्तत्ता। चित्तं न पस्सति, अचक्खुत्ता। द्वारारम्मण सङ्घट्टने पन सति चक्खु पसादवत्थु केनचित्तेन पस्सति। ईदिसी पनेसा कथा धनुना विज्झतीतिआदीसु विय ससम्भार कथानाम होति। तस्मा चक्खुना रूपं दिस्वाति चक्खु विञ्ञाणेन रूपं दिस्वाति अयमेवेत्थ अत्थोति। एत्थहि ‘‘कायेना’’ति काय विञ्ञत्तिसङ्खातं द्वार रूपं करणं होति। तस्मा चक्खुनाति वचने उपचार वचने सति कायेनाति वचनंपि उपचार वचनन्ति विञ्ञायति। तथा चक्खुनाति पदे चक्खुविञ्ञाणेनाति अत्थे सति कायेनाति पदेपि कायकम्मेनाति अत्थो विञ्ञायति। वाचाय वन्दति, मनसावन्दती,ति पदेसुपि एसनयो। एवञ्च सति, काय कम्मेनवन्दामि, वचीकम्मेन वन्दामि, मनोकम्मेन वन्दामि, तीहि कम्मेहि वन्दामीति इदमेव मुख्यवचनन्ति सिद्धं होति। सब्बमिदं इन्द्रिय संवरसीलट्ठाने अट्ठकथासु आगतत्ता वुत्तं। चक्खुनाति इदं पन मुख्य करण वचनमेव सम्भवति। कस्मा, चक्खुस्स दस्सनसङ्खातस्स चक्खुविञ्ञाणस्स वत्थु पुरेजातिन्द्रियपच्चयविसेसत्ता। सोतेन सद्दंसुत्वातिआदीसुपि एसनयो।
कायेनवन्दति, वाचायवन्दती,ति एत्थ तंकायवचीविञ्ञत्ति रूप द्वयं किञ्चापि सहजात चेतना कम्मेन जातं होति। न तं चेतनाकम्मं विञ्ञत्ति द्वयेनजातं। एवं सन्तेपि तं रूप द्वयं तस्साचेतनाय कायवन्दनाकम्म, वचीवन्दनाकम्म सिद्धिया उपनिस्सय पच्चयविसेसो होति। यथातं मातितो जातो पुत्तो वुद्धि पत्तो तं तं कम्मेसु मातुया बल वूपनिस्सयो होति। एवञ्च कत्वा तं रूपद्वयं अभिधम्मे द्वाररूपन्ति वुत्तं। तस्मा ‘कायेन, वाचाया,ति इदंपि मुख्य करण वचनमेवाति दट्ठब्बं। कायेनाति पन कायकम्मेनाति अत्थे सति, तस्सकम्मस्स वन्दनाकिरियाय सह अभेदो आपज्जतीति चे। नापज्जति। कस्मा चेतनाहं भिक्खवे कम्मं वदामि, चेतयित्वा कम्मं करोति ‘कायेन, वाचाय, मनसाति इमस्मिं सुत्ते यथाहि ‘‘चेतयित्वा’’ति पुरिमचेतनाहि चेत यित्वा । ‘‘कम्मं करोती’’ति पच्छिमं सन्निट्ठापन चेतना कम्मं करोतीति अत्थो। तथा इधपि पुरिमपच्छिमचेतना सम्भवतोति। एत्थ हि ‘‘कायकम्मेना’’ति पुरिमचेतना कम्मं गय्हति। ‘‘वन्दती’’ति पच्छिम सन्निट्ठापनचेतनाकम्मन्ति।
९. ‘‘रचयन्तो’’ति विदहन्तो। ‘‘रचयिस्सती’’ति अपच्चक्खे अतीते अनागतवचनं। ‘‘पोत्थकारुळ्ह’’न्ति पोत्थक पत्तेसुलिखनवसेन आरुळ्हं।
१०. अभिधम्मत्थपदे। ‘‘अभिधम्मे’’ति अभिधम्मप्पकरणे। ‘‘एत्थ, एतेना’’ति वचनेहि सङ्गहसद्दस्स एकसेसविधानंपि विञ्ञायति। ‘‘अञ्ञंपाळिद्वयं वुच्चति’’। कस्मातं पाळिद्वयं अभिधम्मो नामाति वुत्तं ‘‘तञ्चा’’तिआदि। ‘‘यथापवत्ते’’ति अत्तनो पच्चयानुरूपं पवत्ते। ‘‘परमत्थधम्मे एवा’’ति द्वे मे भिक्खवे पुग्गला, तयोमेभिक्खवे पुग्गलातिआदिना पञ्ञत्तिवोहारेन पवत्तापि देसना परमत्थ धम्मेहि विना नपवत्तति। परमत्थ धम्मानं नानत्तवसेनेव पुग्गलानं नानत्तसम्भवतो। तस्मा परमत्थधम्मे एव दीपेति। न आणाविधानं दीपेति। ‘‘द्वीसुधम्मेसू’’ति निद्धारणे भुम्मवचनं। ‘‘योइतरतो’’ति निद्धारणीयं। ‘‘यो’’ति यो धम्मो। ‘‘इतरतो’’ति इतर धम्मतो सुत्तन्त धम्मतो। ‘‘एवञ्च कत्वा’’ति इमिनाकारणेनाति अत्थो। अट्ठकथासु वुत्तन्ति सम्बन्धो। देसेतब्बप्पकारानं अनवसेसविभत्तिवसेन अतिरेकता, सुद्ध धम्माधिट्ठान देसना पवत्तिवसेन विसेसता योजेतब्बा। ‘‘यतो’’ति यस्मा अनवसेसविभत्तितो, अतिवित्थारदेसनाभावतोति वुत्तं होति। कस्मा देवेसु एव देसेन्तीति आह ‘‘न हि मनुस्सा’’तिआदिं। तत्थ ‘‘न हि मनुस्सा पटिग्गहेतुं सक्कोन्ती’’ति सम्बन्धो। ‘‘पवत्तनयोग्य’’न्ति पवत्तनत्थाय पहोन्तं। ‘‘कथामग्ग’’न्ति देसनाकथापबन्धं। ‘‘एकमातिकानु बन्धा’’ति कुसला धम्मा अकुसला धम्मातिआदिकं एकं अभिधम्म मातिकं अनुगता। ‘‘तस्सा’’ति अभिधम्मस्स। अतिरेक विसेसतन्ति सम्बन्धो। ‘‘तत्था’’ति तिस्सं अट्ठसालिनियं। आदिम्हियेवतत्थ केनट्ठेन अभिधम्मो, धम्मातिरेक धम्मविसेसट्ठे ना-ति वत्वा तदत्थं वित्थारेन्तो सुत्तञ्हि पत्वा पञ्चक्खन्धा एकदेसेनेव विभत्ता, ननिप्पदेसेन। अभिधम्मं पत्वा पन निप्पदेसतोव विभत्ता-ति वुत्तं। तेनाह ‘‘धम्मनामिकान’’न्तिआदिं। ‘‘धम्मो पना’’ति पाळिद्वयमाह।‘‘एवं सन्तेपी’’ति अट्ठसालिनियं एवं विचारितेपिसति। ‘‘सब्बजेट्ठको’’ति तिण्णं पिटकानं मज्झेसब्बजेट्ठको। कस्मा सब्बजेट्ठको सियाति आह ‘‘विनयं विवण्णेन्तस्सही’’तिआदिं। तत्थ ‘‘विवण्णेन्तस्सा’’ति गरहन्तस्स। चरति पवत्ततीति चक्कं। लोकस्मिं केनचि समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा पटिनिवत्तितुं असक्कुणेय्यं आणाविधानं आणाचक्कं नाम। तथा असक्कुणेय्यं देसना विधानं धम्मचक्कं नाम। तत्थ, यो पन भिक्खु मेथुनं धम्मं पटिसेवति, पाराजिको होति असंवासो-तिआदिना नयेन पवत्तं आणाविधानं आणाचक्कं नाम। चत्तारिमानि भिक्खवे अरियसच्चानी-तिआदिकं देसनाविधानं धम्मचक्कं नाम। तदुभयंपि कोचि भिन्दितुं पाराजिकं वा भिक्खुं अपाराजिकं कातुं चतुस्सच्चं वा धम्मं असच्चं कातुं नसक्कोति। अथ खो करोन्तोयेव देवदत्तोविय आपायिको होति। पाराजिकोच भिक्खु अत्तानं सुद्धं अकरोन्तो अपायगामीयेव होति। एवं सब्बेसु विनय सिक्खापदेसु। एवं केनचि पटिनिवत्तितुं असक्कुणेय्यत्ता तदुभयंपि अप्पटिवत्तियं चक्कं नाम होति। ‘‘विनयो नाम सासनस्स मूल’’न्ति विनये ठिते भिक्खुसङ्घो पञ्ञायति। भिक्खु सङ्घे पञ्ञायन्ते तिविधोपिसद्धम्मोपञ्ञायति, तिविधंपि सत्थुसासनं तिट्ठति। एवं विनयो तिविधस्ससासनस्स मूलं होतीति। कथञ्चपरियत्तिसद्धम्मे पञ्ञायन्ते तिविधंपि सासनं तिट्ठतीति। वुच्चते। तत्थ सासनं तिट्ठतीति कित्तकंकालं तिट्ठतीति। पञ्चवस्ससहस्सानि तिट्ठतीति पोराणट्ठकथासुकथयिंसु। मिच्छावादिनोपनवदन्ति विनये चूळवग्गेभिक्खुनिक्खन्धके सचे आनन्द ममसासनेमातुगामो पब्बज्जं नलभेय्य। वस्ससहस्सं सद्धम्मो तिट्ठेय्य। इदानि मातुगामस्स पब्बज्जा अनुञ्ञाता गोतमिया पुनप्पुनं आयाचनं उपादाय। पञ्चेवदानि आनन्द वस्ससतानि सद्धम्मोठस्सतीति वुत्तं। तस्मा बुद्धसासनं पञ्चवस्ससतानि एव तिट्ठति। ततोपरं एकदिवसंपि न तिट्ठति। इदानि सासनप्पटि रूपकमत्तं होतीति। तं तेसं मिच्छा वचनमत्तं। ‘‘पञ्चेववस्ससतानी’’ति इदं पन सन्निट्ठान वचनं नहोति। मातुगामानं आदीनव दीपनमत्तवचनं। सो च आदीनवो अट्ठगरुधम्मे सण्ठपेत्वा सत्थारा एव पटिबाहितो। पुन ‘‘वस्ससहस्स’’न्ति इदमेवसन्निट्ठान वचनं जातन्ति। एत्थपिकेचिवदन्ति वस्ससहस्समेव सासनं तिट्ठति, ततोपरं एकदिवस मत्तंपि न तिट्ठति, अन्तरधायति। तदा सीमायोपि असीमा होन्ति। पच्छातासु उपसम्पादितापि अनुपसम्पन्ना होन्ति। इदानि सासनप्पटि रूपकमत्तं होतीति। इदंपि तेसं अत्थञ्चकारणञ्च अदिस्वा अजानित्वा वुत्तत्ता मिच्छा वचनमत्तं होति। अयं पनेत्थ अत्थो। ‘‘वस्ससहस्सं सद्धम्मो तिट्ठेय्या’’ति वस्ससहस्समेव सद्धम्मो अपरिहायमानो तिट्ठेय्य। ततोपरं पन न तिट्ठेय्य, अनुक्कमेन परिहायमानो गच्छेय्याति। कथं पन अपरिहायमानो तिट्ठति, कथञ्च परिहायमानो गच्छतीति। वुच्चते। पञ्चसङ्घा वेदितब्बा। येसु सङ्घे सुसद्धम्मो तिट्ठति। कतमे पञ्च। खीणासवसङ्घो, अनागामिसङ्घो, सकदागामिसङ्घो, सोतापन्नसङ्घो, पुथुज्जनकल्याणकसङ्घो,ति। तत्थ, वस्ससहस्सब्भन्तरे सब्बेपञ्चसङ्घा पञ्ञायन्ति। एवं वस्ससहस्सं सद्धम्मो अपरिहायमानो तिट्ठति। ततोपरं खीणासवसङ्घो न पञ्ञायति। सेसानि चत्तारिवस्ससहस्सानि अनुक्कमेन सेसानं चतुन्नं सङ्घानं खेत्तानि जातानि। एवं ततोपरं परिहायमानो गच्छतीति अयमेत्थ अत्थो। कारणं वुच्चते। ‘‘सद्धम्मो तिट्ठेय्या’’ति एत्थ तिविधो सद्धम्मो ‘परियत्तिसद्धम्मो, पटिपत्तिसद्धम्मो, पटिवेधसद्धम्मो,ति। सो एव तिविधं सासनन्ति च वुच्चति। तत्थ, परियत्ति सद्धम्मो नाम साट्ठकथानितीणिपिटकानि। सोच एतरहि परिपुण्णो तिट्ठति। कथं परियत्ति सासनं पटिरूपकमत्तं भवेय्य। भिक्खू च परियत्तिकम्मिका अनेक सतसहस्समत्ता पञ्ञायन्ति। कथञ्चिदं सासनं ततोपरं एकदिवसंपि न तिट्ठेय्य। ते च भिक्खू सीलप्पटिपत्तियं ठिता अनेक सतसहस्समत्ता एतरहि सन्धिस्सन्ति। कथञ्च पटिपत्ति सासनं ततोपरं न तिट्ठेय्य। परियत्तियाच पटिपत्तियाच तिट्ठमानायपटिवेधसद्धम्मोपि न तिट्ठतीति न वत्तब्बो। यथाहि-एको धनसेट्ठि नाम अत्थि। सो पुत्तधीतु परम्परानं अत्थाय महन्तारतननिधयो भूमियं बहूसुट्ठानेसु निदहित्वा ठपिता होन्ति। पोत्थकेसु च तेसं पवत्तिं परिपुण्णं लिखित्वा ठपेति। तत्थ निमीसु च पोत्थकेसु च अक्खरेसु च धरन्तेसु तेनिधयो नस्सन्ति अन्तरधायन्तीति न वत्तब्बायेव। एवमिदं सासनं दट्ठब्बं। तत्थहि निधीनंनिधानभूमिसदिसं तेपिटकं बुद्धवचनं, धनरतनसदिसानि धम्मरतनानि। यथा च सेट्ठिवंसेजातो बलसम्पन्नो पुरिसो पोत्थकं पस्सित्वा सुट्ठु खणन्तो तानिरतनानि लभिस्सतियेव। एवमिधपि बलसम्पन्नो भिक्खु देसनाधम्मं सुत्वा सुट्ठु पटिपज्जन्तो तानिधम्मरतनानि लभिस्सतियेव। लभमाने च सति, कथं तानिधम्मरतनानि अन्तरहितानि। सीमानञ्च पवत्तिवानिवत्ति वा आणाचक्कस्सेव विसयो होति। न धम्मचक्कस्स। यञ्च वुत्तं-पञ्चेववस्ससतानिसद्धम्मो ठस्सतीति च, - वस्ससहस्सं सद्धम्मो तिट्ठेय्याति च। इदञ्च वचनं धम्मचक्कमेव होति, न आणाचक्कं। बद्धसीमायो च निवत्तमाना द्वीहि कारणेहि निवत्तन्ति अन्तरधायन्ति। आणाचक्कभूताय कम्मवाचाय समूहननेन वा, सासनस्स वा अन्तरधानेन। तत्थ वस्ससहस्सपरियन्ते कम्मवाचाय समूहननञ्च नत्थि। सासनन्तरधानञ्च नाम अनागते धातुपरिनिब्बानेन परिच्छिन्नं होति। धातुपरिनिब्बानेहि जाते सब्बं आणाचक्कं विगतं होति, अन्तरधायति। धम्मचक्कं पन देवलोकेसु यावानागतबुद्धकालापि पवत्तिस्सतियेव आळवकपुच्छागाथायो विय। अपिचयो वो आनन्द मया धम्मो च विनयो च देसितो पञ्ञत्तो। सो वो ममच्चयेन सत्था-ति वुत्तं। सोचति पिटकभूतो धम्मविनयो सत्था एतरहि तिविधंपि सासनं लोकस्स दीपेन्तो पकासेन्तो तिट्ठति। यतोबुद्धभासिकानं देवमनुस्सानं नाना बाहिरकेहि जनेहि असाधारणो महन्तो ञाणालोको एतरहि विज्जोतमानो पवत्तति। तेहि सब्बञ्ञुतञ्ञाणेन देसितानि एतरहिधरमानानि चतुरासीति धम्मक्खन्ध सहस्सानि सुत्वा अनमतग्गेसंसारे अनन्तासु लोकधातूसु सब्बंलोकत्तयप्पवत्तिञ्च, सब्बंधम्मप्पवत्तिञ्च, सब्बञ्ञुतञ्ञाणानुगतिकेन सुतमयञ्ञाणेन जानन्ति। आयतिञ्च सग्गत्थाय च मग्गफलनिब्बानत्थाय च नानापुञ्ञकिरियवत्थूनि आरभन्ति, पब्बजन्ति। परियत्तिं परियापुणन्ति। पटिपत्तिं पूरेन्ति। भावनंभावेन्ति। इदं सब्बं सासनप्पटिरूपकमत्तंन होति। एकन्त सासनं होति। कस्मा, यथा धम्मं यथा विनयं पटिपज्जनतो। इमाय च पटिपत्तिया आयतिं सग्गमग्गफल निब्बानप्पटिलाभाय संवत्तनिकत्ताति। एत्तावता सब्बं मिच्छावादीनं मिच्छावचनं विधमितंविद्धंसितं होतीति।
पणामगाथावण्णना।
११. दुतीयगाथावण्णनायं। ‘‘आदिगाथाया’’ति पथमगाथावाक्येन। ‘‘तं तं पयोजनसहिते’’ति तेनतेनपयोजनेन सहिते। ‘‘पञ्च अत्थे’’ति पञ्चपिण्डत्थे। ‘‘तेअभिधम्मत्थे’’ति अभिधम्मत्थपदे दीपिते तेअभिधम्मत्थे। ‘‘तत्था’’ति तिस्सं दुतीयगाथायं। ‘‘नतु वुत्त’’न्ति नपनपकरणंपि पुब्बेवुत्तं होति। अभिधम्मत्था कुतोपुब्बेवुत्ता होन्तीति योजना। एवंतीसु अत्थविकप्पेसु पथमस्स कालविरोधं दस्सेत्वा इदानि दुतीय ततीयानं सद्दतोविरोधं वत्तुं ‘‘नचा’’तिआदिमाह। तत्थ ‘‘आदिम्हि येवा’’ति एतेन यदाकदाचि पच्चामसनं अप्पधानन्ति दस्सेति। ‘‘अप्पधानपदानी’’ति अभिधम्मत्थसङ्गहन्ति इमस्मिं एकस्मिं समासपदे पुरिमानि विसेसन पदानि। तत्थ सब्बथापि वुत्ताति योजिते सति, तस्मिं अभिधम्मत्थसङ्गहप्पकरणे तस्मिं अभिधम्मत्थ पदेवा सब्बथा मया वुत्ताति अत्थो होति। सो न युज्जति। तस्मिं अभिधम्मे बुद्धेन भगवता सब्बथा वुत्ताति अत्थो युज्जति। अप्पधानपदं पच्चामसतीति दोसोपन आपज्जतेव। तेनाह ‘‘एवञ्हिसती’’तिआदिं। तत्थ, ‘‘एवञ्हिसती’’ति अट्ठसालिनियं विय इध अभिधम्मत्थसङ्गहपदं पच्चामसन्ते सति। हिसद्दो फल वाक्यजोतको। लद्धगुणजोतकोतिपि युज्जति। ‘‘पटिक्खित्ता होति’’ तस्मिं अभिधम्मत्थसङ्गहपदे मया सब्बथा वुत्ताति अत्थस्स सम्भवतो। न केवलं सो एव दोसो आपज्जति। अपरोपिदोसो अत्थीति दस्सेतुं ‘‘साही’’तिआदिमाह। धातुकथायं वुत्तेनसङ्गहासङ्गहादिप्पकारेनातियोजना।
१२. परमत्थपदवण्णनायं। विसेसनपदं नाम कत्थचि भूतकथनत्थायवा पयुज्जति कण्होकाको, सेतोबको,ति। कत्थचि अञ्ञनिवत्तनत्थाय वा पयुज्जति नीलोपटो, नीलंपुप्फ, न्ति। इध पन अञ्ञ निवत्तनत्थायाति दस्सेतुं ‘‘दुविधानिहिसच्चानी’’तिआदिमाह। पञ्ञापीयतीतिपञ्ञत्ति। पञ्ञापनञ्च नाम समग्गानं जनानं वोहारेन च सम्पटिच्छनेन चाति द्वीहि अङ्गेहि सिज्झतीति आह ‘‘तेचमहाजना’’तिआदिं। ‘‘तस्माते सम्मुति सच्चन्ति वुच्चन्ती’’ति सम्बन्धो। ‘‘सम्मतत्ता’’ति वोहरितत्ताचेव सम्पटिच्छितत्ता च। ‘‘वचीसच्चविरतिसच्चान’’न्ति एत्थ वचीसच्चं नाम मुसावादरहितं सच्चवचनं। विरतिसच्चं नाम सम्मावाचाविरति। साहि मुसावादादीहि वचीदुच्चरितेहि विरमणमत्तेन वचीसच्चन्ति वुच्चति। ‘‘वत्थुभूतत्ता’’ति अधिट्ठानभूतत्ता। सम्मुतिसच्चन्ति वुच्चन्ति, सम्मतत्ता सम्मुति च, सा सच्चानं वत्थुभूतत्ता सच्चञ्चाति कत्वा। सम्मुतिया सिद्धं सच्चं सम्मुतिसच्चन्तिपि युज्जति। ‘‘सम्मापटिपज्जन्ता’’ति पाणो नहन्तब्बो, सब्बेसत्ता अवेरा होन्तूतिआदिना सम्मापटिपज्जन्ता। ‘‘सब्बलोकियसम्पत्तियो’’ति दानसीलादीनं पुञ्ञकिरियवत्थूनं फलविपाकभूता सब्बलोकियसम्पत्तियो। सब्बे ‘‘बोधिसम्भारधम्मे’’ति दानपारमिसीलपारमिआदिकेपारमिधम्मे। ‘‘आराधेन्ती’’ति सम्पादेन्ति। ‘‘मिच्छापटिपज्जन्ता’’ति दुच्चरित दुराजीवमिच्छाजीवादीनं वसेन मिच्छापटिपज्जन्ता। ‘‘एवं महन्तं सम्मुति सच्च’’न्ति एतेन अहं परमत्थ सच्चमेवगण्हामीति सम्मुति सच्चं नभिन्दितब्बं। भिन्दन्तोहि सब्बसम्पत्तीहि परिबाहिरो अस्साति दस्सेति। कथञ्च तं भिन्दतीति। सत्तो नाम नत्थि। सत्तस्स भवतोसङ्कन्ति नाम नत्थि। भवनिब्बत्तकं कुसलाकुसलकम्मं नाम नत्थीति गण्हन्तो उच्छेददिट्ठियं तिट्ठति। सब्बसम्पत्तीहि परिबाहिरो होति। अपाय पूरको भवतीति। ‘‘विज्जमानन्त्वेव गण्हापेती’’ति सञ्ञा चित्तदिट्ठि विपल्लासानं वत्थुभावेन गण्हापेति। तेनाह ‘‘सक्कायदिट्ठी’’तिआदिं। ‘‘एवं विपरीतञ्हि सम्मुतिसच्च’’न्ति एतेनसम्मुति सच्चमेवदळ्हं गहेत्वा परमत्थ सच्चं नभिन्दितब्बं। भिन्दन्तोहि ताहि दिट्ठीहि नमुच्चति। कथञ्च तं भिन्दति। खन्धे वा खन्धमुत्तकेवा अत्तजीवे गहेत्वा तेच अत्तजीवा परम्मरणा उच्छिज्जन्तीति गण्हन्तो उच्छेददिट्ठियं तिट्ठति। ते च अत्तजीवा भवाभवेसुसस्सता हुत्वा भवतोभवं संसरन्ति सन्धावन्तीति गण्हन्तोसस्सतदिट्ठियं तिट्ठति। ‘‘नविसंवादेन्ती’’ति विपरीतं नापादेन्ति। ‘‘तं पना’’ति सभावसच्चं पन। अनुभवनभेदमत्तं उपादायेव वेदना सुखाति वुत्ता। सब्बाकारतो सुखभूतत्ता वेदना सुखाति वुत्ता नहोति। ‘‘सब्बापिवेदना दुक्खा एवा’’ति पधानत्थो। तत्थ अनुभवनभेदो तिविधो। साततो वा अनुभवनं, अस्साततो वा, मज्झत्ततो वा। ‘‘दुक्खा एवा’’ति भयट्ठेन दुक्खा एव। भयट्ठेनाति च संसार भयदस्सीहिभायितब्बट्ठेन। सुखो विपाको येसं ते सुखविपाका। तेभूमककुसला। ‘‘कुसलसम्मता’’ति एतेन सभावसच्चेपि एतेवोहारा लोकसम्मुति निस्सिताति दीपेति। ‘‘सासवता’’ति आसवेहि सहितभावो। ‘‘संकिलेसि कता’’ति संकिलेस धम्मेहि संयुत्तभावो। ओघेहि च योगेहि च उपादानेहि च पत्तब्बभावो ‘‘ओघनीययोगनीय उपादानीयता’’। अधिका अत्ता अज्झत्ता। बहिद्धारुक्खेरूपधम्मारुक्खस्स अत्तानाम सारट्ठेन। साखायं रूपधम्मा साखाय अत्तानाम सारट्ठेन। सत्तसन्तानपरियापन्ना पन रूपारूपधम्मा तण्हापरिग्गह दळ्हट्ठेन ततो बहिद्धा अत्ततो अधिका अत्ताति अत्थेन अज्झत्ताति लोकसम्मुति होति। तेनाह ‘‘अज्झत्ततिकञ्चा’’तिआदिं। दुक्खनिरोध मग्गभावो च, इति इदं चतुक्कं अरियसच्चं नामाति योजना। ‘‘इदमेवा’’ति इदं चतुक्कमेव। ‘‘अचलमान’’न्ति एतेन अरियसद्दस्स अत्थं दीपेति। तेभूमक धम्मानं सुखता नाम चला होति। कस्मा, अनिच्च धम्मत्ता। ते धम्मेसुखाति गहेत्वा अत्तनो अज्झत्तङ्गं करोन्ता अचिरेनेव दुक्खं पापुणन्ति। ते धम्मे दुक्खाति ञत्वा तेहिविमुत्ता पुन दुक्खं पापुणन्तीति नत्थि। एसनयो सेसअरियसच्चेसु । ‘‘तेसू’’तिआदिम्हि दुविधानिहि सच्चानीति वुत्तेसु द्वीसु सच्चेसु। ‘‘तेन वुत्त’’न्तिआदि लद्धगुणवचनं। ‘‘यो विना अञ्ञापदेसेना’’ति एत्थ अञ्ञापदेसो नाम अट्ठधम्म समोधानं निस्साय घटसण्ठानं पञ्ञायति, पटसण्ठानं पञ्ञायति, तं सण्ठानं अत्तनो सभावेन विना अञ्ञापदेसेन सिद्धं होति। यापनचिन्तन किरिया नाम अत्थि। यं चित्तन्ति वुच्चति। सा अञ्ञापदेसेन सिद्धा न होति। अत्तनो सभावेनेवसिद्धा। एसनयो फुसनकिरिया, वेदयितकिरिया, दीसूति। इममत्थं दस्सेतुं ‘‘योविना अञ्ञापदेसेना’’तिआदिमाह। ‘‘चित्तेनपरिकप्पेत्वा’’ति मनोविञ्ञाण चित्तेन अविज्जमानं सण्ठानं विज्जमानं कत्वा। ‘‘सविग्गहं कत्वा’’ति सरीरं कत्वा। वत्थु दब्बसहितं कत्वाति वुत्तं होति। ‘‘चित्तमयोचित्तनिम्मितो’’ति सुपिनन्ते दिट्ठरूपानि विय चित्तेनपकतो चित्तेन निम्मितो। कस्मा सभावसिद्धो परमत्थो नामाति आह ‘‘सोही’’तिआदिं। ‘‘सन्ती’’ति एतेन असधातु वसेन अत्थोति सिद्धं वुत्तं। सद्दाबुद्धीहि अरणीयतो उपगन्तब्बतो अत्थोतिपिवदन्ति। ‘‘इतरतो’’ति परिकप्पसिद्धतो। ‘‘परमो’’ति अधिको। तेनाह ‘‘उक्कंसगतो’’ति। एतेन परमसद्दस्स अधिकत्थं वदति। इदानि तस्स उत्तमत्थं दस्सेतुं ‘‘अपिचा’’तिआदिवुत्तं। तत्थ, इमस्मिं बुद्धसासने पञ्चसासन किच्चानि महन्तानि अभिञ्ञेय्यानं धम्मानं अभिजाननं। परिञ्ञेय्यानं परिजाननं। पहातब्बानं पहानं। सच्छि कातब्बानं सच्छिकरणं। भावेतब्बानं भावनाति। तत्थ सब्बेपि परमत्थ धम्मा अभिञ्ञेय्या नाम। दुक्ख सच्चधम्मा परिञ्ञेय्या नाम। समुदय सच्चधम्मा पहातब्बा नाम। सामञ्ञप्फलानि च निब्बानञ्च सच्छिकातब्बा नाम। मग्गसच्चधम्मा भावेतब्बा नाम। तेसु धम्मेसु तेसं किच्चानं सिद्धिया इमस्मिं सासने सासनकिच्चं सिद्धं होति। निट्ठानं गच्छति। ते च धम्मा एव रूपानं सासन किच्चानं अविराधकत्ता अविसंवादकत्ता उत्तमट्ठेन परमत्था नाम होन्तीति इममत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह। तत्थ ‘‘ये’’तियेजना। ‘‘अय’’न्ति अयं धम्मो। ‘‘तस्सा’’ति तस्सअभिञ्ञेय्यस्स, तस्सपरिञ्ञेय्यस्स, तस्सपहातब्बस्स, तस्ससच्छिका तब्बस्स तस्सभावेतब्बस्साति सम्बन्धो। परमत्थवण्णना निट्ठिता।
‘‘तं नसुन्दर’’न्ति ब्यञ्जनतो नसुन्दरं। नकेवलं ब्यञ्जनतोयेव नसुन्दरं, अत्थतोपि नसुन्दरमेव। चतुसच्च धम्माहि पच्चेकबुद्धञ्ञाणस्सपि गोचरा होन्ति। पञ्चञेय्य धम्मा पन सब्बञ्ञुतञ्ञाणस्सेव। तत्थ चतुसच्च धम्मा नाम परमत्थ धम्मा एव। पञ्चञेय्यधम्मा पन सब्ब पञ्ञत्तिया सह सब्बपरमत्थ धम्मा। सब्बञ्ञुबुद्धानं चतुसच्चाभि सम्बोधो धम्म पञ्ञत्तिया सह सिज्झति। पच्चेकबुद्धानं चतुसच्च सम्बोधो धम्मपञ्ञत्तिया सह नसिज्झति। तस्मा ते सयं पटिविद्धं चतुसच्च धम्मं नाम पञ्ञत्तिं नीहरित्वा परेसं देसेतुं न सक्कोन्ति। तेसं चतुसच्चसम्बोधो मूगस्स सुपिनदस्सनं विय होतीति अट्ठकथासु वुत्तं। तस्मा पञ्ञत्तिया सह पञ्च ञेय्य धम्मा एव सब्बञ्ञुतञ्ञाणस्स गोचराति सक्कावत्तुन्ति।
परमत्थपदवण्णना निट्ठिता।
१३. चित्तवचनत्थे। नहि सा आरम्मणेनविना लब्भति। चिन्तेतीति वुत्ते किं चिन्तेति, आरम्मणं चिन्तेतीति एवं आरम्मणभूतेन कम्मपदेन विना असम्भवतो। तस्मा इध चिन्तनाति दट्ठब्बा, तस्मा अस्स नामं सिद्धन्ति दट्ठब्बन्ति सम्बन्धो। सुतमयञ्ञाणं, चिन्तामयञ्ञाण, न्ति एत्थ आरम्मणस्स भूतसभाव चिन्तापि अत्थि, सापञ्ञाएवाति तं निवत्तेतुं ‘‘आरम्मण…पे॰… णूपलद्धियेवा’’ति वुत्तं। चित्तं, मनो, मानसं, विञ्ञाण, न्ति सब्बं चित्तस्स नामं। आरम्मण पच्चयप्पटिबद्धं होति। न अञ्ञपच्चयप्पटिबद्धं। न च अञ्ञपच्चयेन लद्धं नामं। एवरूपस्स आरम्मण विजानन सङ्खातस्स अत्थन्तरस्सबोधकं नहोतीति दस्सेतुं ‘‘सन्तेसु चा’’तिआदिवुत्तं। ‘‘एतेना’’ति इदं कत्तुनो किरियासाधने अतिस्सयूपकारकं करण साधनं वदतीति दस्सेतुं ‘‘तञ्ही’’तिआदिवुत्तं। ‘‘चिन्तनमत्त’’न्ति एत्थ मत्तसद्दो विसेसनिवत्ति अत्थोति, तेन निवत्तितं अत्थं दस्सेति ‘‘सब्बेपिही’’तिआदिना। ‘‘विग्गहो वा’’ति सरीरं वा। पच्चयेन आयत्ता पच्चयायत्ता। ‘‘आयत्ता’’ति सम्बन्धा। वत्तनं वुत्ति। उप्पज्जनं वा ठिति वा। पच्चयायत्ता वुत्ति एतेसन्ति ‘‘पच्चयायत्त वुत्तिनो’’। ‘‘थामेना’’तिआदि अञ्ञमञ्ञवेवचनानि। ‘‘एकं भावसाधनमेव पधानतो लब्भती’’ति इदं धम्मानं तं तं किरिया मत्तभावं सन्धाय वुत्तं। किरियामत्तभूतापि पन ते धम्मासयं नानापच्चया वत्थायं ठिता वा होन्ति नानापच्चयुप्पन्नावत्थायं ठिता वा। तस्मा परमत्थ पदेसुपि यथारहं तदञ्ञसाधनानं पटिलाभो अवारितो होति। इतरथा हेतु पच्चयो, आरम्मण पच्चयो, सहजातपच्चयो, निस्सयपच्चयोतिआदीसु कथं भावसाधनं युत्तं सियाति। ‘‘पधानतो’’ति मुख्यतो। ‘‘अभेदस्स चिन्तनस्सभेदकरण’’न्ति इदं चिन्तेतीति चित्तन्तिकतं कत्तुसाधनं सन्धाय वुत्तं। ‘‘सिलापुत्तकस्सा’’ति भेसज्जमूलानं पिसनसिलापोतकस्स। तस्स सरीरं नाम विसुं अङ्गं नत्थि। अभिन्नंपि भिन्नं कत्वा वुच्चति ‘‘सिलापुत्तकसरीर’’न्ति। इदं अभेदस्सभेदकरणं नाम अभूतरूपं होति। पयोजने सति वत्तब्बं, असति न वत्तब्बन्ति आह ‘‘तथाकरणञ्चा’’तिआदिं। तत्थ ‘‘परपरिकप्पितस्सा’’ति परेहि अञ्ञतित्था चरियेहि परिचिन्तितस्स। ‘‘सतिहि…पे॰… कप्पनाया’’ति सचे अत्ता अत्थि, अत्ता चिन्तेति, तस्मा अत्ता चित्तोनामातिआदि वत्तब्बं। न वत्तब्बं चिन्तेतीति चित्तन्ति, चित्तस्स किरियामत्तत्ता। न पन अत्तादिको कत्ता नाम अत्थि। तस्मा किरिया मत्तमेव कत्तारं कत्वा ‘‘चिन्तेतीति चित्त’’न्ति वुत्तं। तेन विञ्ञायतिलोके अत्तादिकोकत्ता नाम नत्थीति। इदं अभेदस्सभेद परिकप्पनाय पयोजनन्ति वुत्तं होति। ‘‘अत्तप्पधानो’’ति किरियासाधने बहूनंकारकानं मज्झे सयंपधानो सयंजेट्ठको हुत्वा। ‘‘तंकत्तुभाव’’न्ति लोकेसिद्धं कत्तुभावं। ‘‘पुन करणभाव’’न्ति पुन लोके सिद्धं करणभावं। एवं चित्तस्स वचनत्थं दस्सेत्वा इदानि तस्स अभिधानत्थं दस्सेन्तो ‘‘अपिचेत्था’’तिआदिमाह। यथयिदं ये इमे तिरच्छानगता पाणा चित्ताविचित्ता। एवं चित्तं विचित्तं यं अञ्ञं अत्थि, तं अञ्ञं एकनिकायंपि नसमनुपस्सामी-ति योजना। ‘‘निकाय’’न्ति सत्तजातिसमू हं ।‘‘निस्सक्के करणवचन’’न्ति विभत्तापादानत्थे करणवचनं। एतेन ततो चरणतो चित्ततोति अत्थं वदति। गाथायं। ‘‘तं तं सभावो’’ति विजाननफुसनादिको सभावो, अग्गिस्सउण्होविय। ‘‘किच्चसम्पत्तियोरसो’’ति तेन तेन धम्मेन करणकिच्चञ्च, तं किच्चं कत्वा लद्धो सम्पत्तिगुणो च। अग्गिस्स वत्थुम्हि परिपाचनकिच्चं विय, ओभासनगुणोविय च। ‘‘गय्हाकारो’’ति ञाणेन गहेतब्बो तस्स तस्स धम्मस्स धजभूतो आकारो। सम्पत्ति रसोयेव वुच्चति। ‘‘फलंवापी’’ति कारियप्फलं वापि, अग्गिस्स धूमोविय। ‘‘आसन्नकारण’’न्ति अत्तनो अनन्तरे फलनिब्बत्तकं कारणं, अग्गिस्स अग्गिकारक पुरिसो विय। ‘‘अल’’न्ति समत्था। ‘‘विबुद्धिनो’’ति विसेसबुद्धि सम्पन्नस्स पण्डितस्स। ‘‘पुब्बङ्गमरस’’न्ति आरम्मणग्गहणे पधानरस किच्चं। ‘‘सन्धान पच्चुपट्ठान’’न्ति निरन्तरप्पवत्ताकारपच्चुपट्ठानं। ‘‘नाम रूपपदट्ठान’’न्ति फस्सादिनामञ्च वत्थु रूपञ्चचित्तस्सपदट्ठानं।
चित्तवण्णना निट्ठिता।
१४. ‘‘चेतसि भव’’न्ति चित्तस्मिं पातुभूतं। ‘‘एतेन सिद्धा होन्ती’’ति सम्बन्धो। ‘‘सा एव फस्सादीनं जाति। याचित्तस्सजरा, सा एव फस्सादीनंजरा’’तिआदिना योजेतब्बं। ‘‘एकवण्टूपनि बन्धानी’’ति एकेन वण्टदण्डकेन उपनिबन्धानि। ‘‘एकजातियादि उपनिबन्धा’’ति एकजातिकथा दिवसेन उपनिबन्धा। ‘‘चे’’ति चेवदेय्य। ‘‘ना’’ति न वत्तब्बं। गाथायं। ‘‘धम्मा’’ति नामक्खन्ध धम्मा। ‘‘मनसा एवा’’ति कत्तुभूतेन मनेन एव। ‘‘पकता’’ति पवत्तिता। ‘‘निम्मिता’’ति निप्फादिता। ‘‘चित्तकिरिया भूता एवा’’ति आरम्मणं विजानन्तं चित्तं फुसनाकारं जनेत्वाव विजानाति। सो फुसनाकारो फस्सोति वुच्चति। अवसेसा पन सब्बेपि चेतसिकधम्मा फस्सं पटिच्च उप्पज्जन्ति। फस्सो हेतु फस्सो पच्चयो वेदनाक्खन्धस्स उपादाय। सञ्ञाक्खन्धस्स। सङ्खारक्खन्धस्स उपादायाति हि वुत्तं। एवं सन्तेपि चित्तमूलकत्ता चित्तनिस्सितत्ता च तेपिधम्मा चित्तकिरि याभूता एव होन्तीति। ‘‘एतेना’’ति एतेनगाथापदेन। विभावनियं पन एकालम्बणता मत्तेन विभावेति। परिपुण्णानि चे तसिकङ्गानि उपरि थेरेन सयमेव वक्खमानत्ताति अधिप्पायो। इध पन पदत्थविभावनट्ठानत्ता परिपुण्णेहि अङ्गेहि विभावेतुं वट्टतीति आह ‘‘तं नसुन्दर’’न्ति। ‘‘वत्थुम्ही’’ति पटकोट्ठकादिम्हि। ‘‘नानाचित्तकम्मानी’’ति हत्थि अस्सरूपादीनि। विजाननमत्तं चित्तं, कुसलन्ति वा अकुसलन्ति वा वत्तब्बं नत्थि। नानाचेतसिके हि युत्तत्ता एव तथा वत्तब्बं होति। वुत्तंहेतं भगवता। पभस्सरमिदं भिक्खवे चित्तं। तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठन्ति। तेनाह ‘‘उदकं वियचित्त’’न्तिआदिं।
चेतसिकवण्णना निट्ठिता।
१५. रुप्पतीति पदं कत्तरिवाहेतुकम्मनिवासिद्धं। रुप्पनञ्चविकारापत्ति एवाति दस्सेतुं ‘‘सीतुण्हादीही’’तिआदि वुत्तं। तत्थ ‘‘विसमप्पवत्तिवसेना’’ति धातूनं विसमप्पवत्तिवसेन। धातुक्खो भवसेनाति वुत्तं होति, ‘‘केनरुप्पती’’ति एत्थ ‘‘केना’’ति हेतु अत्थेवा हेतु कत्तरिवा करणवचनं दट्ठब्बं। तथा सीतेनातिआदीसुपि। डंसमकसा नाम सूचिमुखा खुद्दकमक्खिकाचेव महन्त मक्खिका च। वाता नाम पुरत्थिमवातादयो। आतपो नाम सूरियातपो। सरिंसपानाम अहि विच्छिक सतपदिकादयो। तेसं सम्फस्सेहिपि रुप्पति। मरणं वा गच्छति, मरण मत्तं वा दुक्खं। ‘‘ये धम्मा’’ति द्वादसविधा सप्पटिघरूपधम्मा। ‘‘अञ्ञेस’’न्ति सोळसन्नं अप्पटिघरूपानञ्च अरूपधम्मानञ्च। ‘‘तेसू’’ति निद्धारणेभुम्मं। इदानि पाळिया सद्धिं मुख्यरुप्पनं संसन्देन्तो ‘‘समागमो चा’’तिआदिमाह। समागमो च नाम अञ्ञमञ्ञाभिघट्टनं वुच्चतीति सम्बन्धो। आपातागमनञ्च आरम्मणकरणञ्च ठपेत्वाति योजना। ‘‘महाभूतानमेव वा’’ति आपोधातु वज्जितानं तिण्णं महाभूतानमेव वा। ‘‘विकारं आपज्जती’’ति वत्वा तमेवत्थं विवरन्तो ‘‘यस्मिं खणे’’तिआदिमाह। ‘‘सयंपि विकारपत्ता होन्ती’’ति तेमहाभूतासयंपि पकतिं विजहित्वा ओमत्ताधिमत्तभावं पापुणन्तीति अत्थो। ‘‘ओमत्ताधिमत्तरूपसन्ततीनञ्चा’’ति परम्परतो उप्पज्जमाना रूपसन्ततियो सन्धाय वुत्तं। एवं पाळिनयेन विपत्तिवसेन रुप्पनं वत्वा इदानि विपत्ति वा होतु, सम्पत्ति वा। पुरिमपच्छि मसन्ततीनं विसदिसप्पवत्तिभूतो विकारोपि एकेन परियायेन रुप्पनंनामाति कत्वा पुन तं रुप्पनं दस्सेन्तो ‘‘अपिचेत्था’’तिआदिमाह। ‘‘घट्टनवसेन रुप्पन धम्मान मेवा’’ति आपातागमनादिवसेन रुप्पनधम्मेहिविना अभिघट्टनवसेनरुप्पन सभावानं रूपधम्मानमेव सिद्धन्ति पुच्छा। ‘‘सविग्गहा होन्ती’’ति दब्ब सण्ठानाकारसहिता होन्ति। कस्मा, ओळारिकसभावत्ता। बहूनञ्चरूपकलापानं एकक्खणे एकाबद्धभावेनपवत्तत्ता। अरूपधम्माहि सण्हसुखुमसभावा च होन्ति। सचे अनेकसतसहस्सानिपि एकतो पवत्तेय्युं। दब्बसण्ठानभावं नगमिस्सन्तियेव। एकस्मिञ्च सत्तसन्ताने एकक्खणे एक कलापोव पवत्तति। कस्मा, अनन्तर पच्चयूपनिबन्धेन पवत्तत्ता। तस्माते सविग्गहान होन्ति। रूपधम्मा पन ओळारिक सभावा च होन्ति। बहूनं सन्निचयेसति दब्बसण्ठानत्थाय संवत्तन्ति। एकक्खणे च बहुकलापापि एकाबद्धाहुत्वा पवत्तन्ति। तस्मा तेसविग्गहाहोन्तीति।
‘‘सीतादिग्गहणसामत्थियेना’’ति सीतेनपि रुप्पति, उण्हेनपि रुप्पतीतिआदिना लोकस्स पच्चक्खतो पाकटस्स सीतादिवचनस्ससामत्थियेन। तञ्हि वचनं लोकस्स अपाकटं अरूपधम्मानं रुप्पनं इधनाधिप्पेतन्ति दीपेतीति अधिप्पायो। ‘‘वोहारो नामा’’ति नामसञ्ञा नामाति वुत्तं होति। ‘‘लोकोपचारेना’’ति बहुजनस्स उपचारेन वोहारेन कथनेन। ‘‘पाकट निमित्तवसेनेवा’’ति पाकटस्स सद्दप्पवत्तिनिमित्तस्स वसेनेव। ‘‘सीतादिग्गहणेन विनापी’’ति पिसद्देन सीतादिग्गहणसामत्थियेनपीति दीपेति। एवं सन्तेपि पाळिसाधकं नाम न सक्कासब्बत्थ लद्धुं। पाकटनिमित्त वचनमेव सब्बत्थ साधारणन्ति दट्ठब्बं। ‘‘तप्पसङ्गनिवत्ती’’ति तस्स अरूपधम्मानं रूपतापसङ्गस्स निवत्ति। ‘‘इद्धिविकुब्बनावसप्पवत्ता’’ति एत्थ इद्धिविकुब्बनानामइद्धियानानप्पकारमापनं। ‘‘रूपता सिद्धी’’ति रूपन्ति नाम सञ्ञासिद्धि। ‘‘इदं पना’’ति इदं रूपं पन। ‘‘अनुग्गहानं सीतादीनं वसेना’’ति किञ्चापिपाळियं सीतादिवचनं उपघातकानं सीतादीनं वसेन वुत्तं। तेच ब्रह्मलोके नत्थि। अनुग्गाहका एव अत्थि। तेसंवसेनाति अधिप्पायो। ‘‘पाळियं निद्दिट्ठानी’’ति सञ्जानातीति खो भिक्खवे तस्मा सञ्ञाति वुच्चति। किञ्च सञ्जानाति। नीलंपि सञ्जानाति, पीतम्पि सञ्जानाती-तिआदिना च, विजानातीति खो भिक्खवे तस्मा विञ्ञाणन्ति वुच्चति। किञ्च विजानाति। मधुरंपि विजानाति, अम्बिलंपि विजानाती-तिआदिना च-पाळियं निद्दिट्ठानि।
रूपपदवण्णना निट्ठिता।
१६. निब्बानपदे। ‘‘खन्धावा’’ति भवन्तरे अपायादीसु भविस्समाना खन्धावा। न हि अतीत धम्मा, निब्बायन्ति नाम, सत्ते पीळेत्वा निरुद्धत्ताति अधिप्पायो। पच्चुप्पन्ना च धम्मा एतरहि पीळेन्ति, अवस्सं उप्पज्जमाना अनागतधम्मा च अनागते पीळेस्सन्ति, कथं ते निब्बायन्ति नामाति आह ‘‘पच्चुप्पन्नेसु…पे॰… वत्तब्बमेव नत्थी’’ति। ‘‘विसयेभुम्म’’न्ति विसयाधारेभुम्मं। विसयाधारो नाममनुस्साभूमियं गच्छन्तीतिआदीसु विय मुख्याधारो नहोति। तेन पन विना अञ्ञत्थ तं किरियं कातुं नसक्कोति। तस्मा आधारभावेन परिकप्पितो आधारोति दस्सेतुं ‘‘यथाआकासे’’तिआदिवुत्तं। यथा सकुणानं पक्खन किरिया नाम आकासेन विना अञ्ञत्थ नसिज्झति। तथा वट्टदुक्खधम्मानं निब्बुति किरियापि निब्बानेन विना अञ्ञत्थ नसिज्झतीति दस्सेतुं ‘‘येहिते’’तिआदिमाह। तत्थ ‘‘ये’’ति येतिविधवट्टदुक्खसन्तापधम्मा। हिसद्दोनिपातो। तेसद्दो वचनालङ्कारो। ‘‘तब्बिनिमुत्त’’न्ति निब्बानविनिमुत्तं। निब्बुतिठानं नाम नत्थि। तस्मा निब्बानं तेसं निब्बुति किरियाय विसया धारोहोतीति अधिप्पायो। यथा अयं पदीपो निब्बायति। तथाधीरा निब्बन्तीति योजना। ‘‘तं तं किलेसानं वा’’ति ते संतेसंकिलेसानं वा। ‘‘खन्धानं वा’’ति अनागतभवेसु खन्धानं वा। ‘‘पुनअप्पटिसन्धिकभाव’’न्ति सन्तानस्स पुन पटिसन्धानाभावं पापुणन्ति अरिया जना। यथा मग्गे करणवचनं दिस्सति अद्धा इमायपटिपत्तिया जरामरणम्हा परिमुच्चिस्सामीतिआदीसु। न तथा निब्बानेति आह ‘‘मग्गेविया’’तिआदिं। निब्बानेपनभुम्मवचनमेव दिस्सति यत्थनामञ्चरूपञ्च। असेसं उपरुज्झतीतिआदीसु। तस्मा निब्बाने करण वचनं न दिस्सति, करण लक्खणस्सेव अभावतोति दस्सेतुं ‘‘न च निब्बान’’न्तिआदि वुत्तं। करण लक्खणं नामकत्तुनो सहकारी पच्चयभावो। ननु अनुपादिसेसाय निब्बानधातुया निब्बायन्तीति दिस्सतीति। सच्चं, तत्थ पन विसेसने करण वचनं। न करणकारके। तञ्हि सउपादिसेसनिब्बानधातुयानिवत्तनत्थं वुत्तन्ति।
निब्बानपदवण्णना।
दुतीयगाथावण्णना निट्ठिता।
१८. कामावचरपदे। ‘‘कामीयती’’ति इच्छीयति। निमित्तस्सादवत्थु मज्झिमट्ठकथायं आगतं। ‘‘तेकामीयन्ती’’ति ते अवीचिनिरयादयो इच्छीयन्ति। ‘‘तत्थ उप्पन्नानम्पी’’ति अवीचिनिरयादीसु उप्पन्नानंपि सत्तानं। ‘‘भवनिकन्ति नाम होती’’ति भवसङ्खातं अत्तनो खन्धं एतं मम, एसोहमस्मि, एसोमे अत्ताति गण्हन्ती तण्हा भवनिकन्ति नाम। सा नेरयिकसत्तानंपि अत्थियेव। ‘‘कामे अवचरती’’ति कामेपरियापन्नं होति। कामे अन्तोगधं होति। रूपारूपभूमीसु उप्पन्नंपि रूपारूपसङ्ख्यं नगच्छति। कामसङ्ख्यमेव गच्छति। कामगणनमेवगच्छतीति अत्थो। ‘‘तीसुभवेसु उप्पन्नानिपी’’ति कामरूपारूपसत्तसन्तानेसु उप्पन्नानिपि न तत्रपरिया पन्नानेव होन्ति। तत्र अपरियापन्नानेव होन्तीति अधिप्पायो। ‘‘कामावचरतापत्तिदोसो’’ति कामावचर धम्माति वत्तब्बता पत्तिदोसो। ‘‘रूपावचरतादिमुत्तिदोसो’’ति इमे रूपावचर धम्मा न होन्ति, अरूपावचर धम्मा न होन्ति, लोकुत्तर धम्मा न होन्तीति एवं वत्तब्बतापत्ति दोसोति वुत्तं होति। एसनयो ‘‘रूपारूपावचरतापत्ति दोसो कामावचरतामुत्ति दोसो’’ तिपदेसु । अवचरसद्दस्स उप्पन्नत्थे गहितेपि एतेदोसा नापज्जन्ति। कस्मा, लोके येभूय्यनयतब्बहुलनयानंपि सब्भावाति इममत्थं वदन्तो ‘‘ननुयेभूय्य वुत्तिवसेनपी’’तिआदिमाह। तत्थ ‘‘केसञ्ची’’ति केसञ्चि पुग्गलानं वा धम्मानं वा। यथामिगलुद्दको गामे चरन्तोपि वने चरणबहुलत्ता वनचरकोति नामं लभति। राजहत्थी अञ्ञत्थ चरन्तोपि सङ्गामे चरणबहुलत्ता सङ्गामावचरोति नामं लभति। अयं येभूय्यनयो नाम। यस्मिं वने अम्बरुक्खापि अत्थि, अञ्ञरुक्खापि अत्थि। अम्बरुक्खबहुलत्ता पन तं वनं अम्बवनन्ति नामं लभति। एवं सिम्बलिवनादीसु। अयं तब्बहुलनयो। इध पन भूमियो तब्बहुलनयेन कामरूपारूप नामं लभन्ति, धम्मा येभूय्यनयेन कामावचरादि नामं लभन्तीति। एवं गहिते सति, ते दोसाना पज्जन्तीति इममत्थं दस्सेतुं ‘‘तस्मा इधपि…पे॰… दोसोती’’तिआह। ‘‘ना’’ति न कोचिदोसो नत्थि। अत्थि एवाति अधिप्पायो। ‘‘तस्मास्सा’’ति एत्थ ‘‘अस्सा’’ति अवचरसद्दस्स। ‘‘तथा अत्थं अग्गहेत्वा’’ति उप्पज्जनत्थं अग्गहेत्वा। ‘‘परिग्गाहिनिया कामतण्हाय कतो’’ति तथा परिग्गाहिनिया कामतण्हाय गोचरविसयत्तातायतण्हाय कतोनाम होति। एतेन कामेतीति कामो, कामतण्हा। अवचरति एत्थाति अवचरं। कामस्स अवचरन्ति कामावचरं। काम तण्हाय गोचरविसयत्ता कामावचरन्ति अयमत्थोपि सिज्झति।
रूपेअवचरतीति रूपावचरं। ‘‘रूपे’’ति सोळसविधायरूपभूमिया। ‘‘अवचरती’’ति तत्थ परियापन्नभावेन पवत्तति। अरूपे अवचरतीति अरूपावचरं। ‘‘अरूपे’’ति चतुब्बिधाय अरूपभूमिया। ‘‘अवचरती’’ति तत्थ परियापन्नभावेन पवत्ततीति इममत्थं वदति ‘‘रूपारूपावचरेसुपि अयंनयो नेतब्बो’’ति। रूपे भवो रूपं। रूपतण्हा। अरूपे भवो अरूपं, अरूपतण्हा। रूपस्स अवचरं रूपावचरं। अरूपस्स अवचरं अरूपावचरन्ति इममत्थं दीपेति ‘‘तेसु पना’’तिआदिना। ‘‘अत्रा’’ति इमस्मिं ठाने। यदिपि लोभो, रागो, कामो, तण्हा, तिसब्बम्पेतं लोभस्सवेवचनं होति। रूपरागो अरूपरागोति पन विसुं विभत्तत्ता इध कामसद्देन तं दञ्ञोलोभो गय्हति। ‘‘सब्बोपि लोभो’’ति एतेनसस्सतुच्छेद दिट्ठिसहगतोपि सङ्गहितोति दट्ठब्बं।
१९. ‘‘रूपारूपसद्दा तासु भूमीसु निरुळ्हा’’ति अनिमित्ता हुत्वा निरुळ्हाति अधिप्पायो। इदानि सनिमित्तं नयं वदति ‘‘अपिचा’’तिआदिना। ‘‘निस्सयोपचारो’’ति ठानूपचारो, यथा सब्बोगामो आगतोति। ‘‘निस्सितो पचारो’’ति ठान्यूपचारो। यथा धजा आगच्छन्तीति। ‘‘यं एतस्मिं अन्तरे’’ति ये एतस्मिं अन्तरे खन्धधातु आयतना। यं रूपं, या वेदना, यासञ्ञा, ये सङ्खारा, यंविञ्ञाणन्ति योजना। ‘‘सुविसद’’न्ति येभूय्यादि नयेहि अनाकुलत्तासुविसुद्धं। ‘‘किं विक्खेपेना’’ति चित्तविक्खेपेन किं पयोजनन्ति अत्थो।
२०. ‘‘लुज्जनप्पलुज्जनट्ठेना’’ति भिज्जनप्पभिज्जनट्ठेन। ‘‘यत्था’’ति यस्मिं तेभूमके धम्मसमूहे। ‘‘निविसती’’ति निच्चं विसति, उपगच्छति। ‘‘तस्सा’’ति मिच्छाग्गाहस्स। ‘‘तेस’’न्ति लोकुत्तर धम्मानं। ‘‘येस’’न्ति लोकिय धम्मानं। ‘‘लुज्जन’’न्ति खणिकभङ्गेन भिज्जनं। ‘‘पलुज्जन’’न्ति सण्ठानभेदेन सन्ततिच्छेदेन नानप्पकारतो भिज्जनं। निब्बानं पन इध न लब्भति चित्तसङ्गहाधिकारत्ताति अधिप्पायो। सो च अपरियापन्नभावो, विसुं एकाचतुत्थी अवत्था भूमिनामाति योजना।
चतुब्भूमिविभागवण्णना निट्ठिता।
२१. ‘‘हीन’’न्ति सद्धासतिआदीहि सोभणधम्मेहि अयुत्तत्ताहीनं। ‘‘सब्बहीन’’न्ति लोभादीहि पापधम्मेहि युत्तत्ता सब्ब चित्तेहि हीनतरं। ‘‘तदत्थो’’ति उपरिमानं चित्तानं सोभणसञ्ञाकरणसुखत्थो। ‘‘आदितो’’तिआदिम्हि। ‘‘वीथिचित्तवसेनाति एतं मम, एसोहमस्मि, एसोमे अत्ताति एवं पवत्तस्स भवनिकन्ति जवनवीथिचित्तस्स वसेन। एवञ्चसति, किं कारणं लोभमूलचित्तस्सपथमं वचनेति आह ‘‘अकुसलेसु पना’’तिआदिं ।‘‘द्वीहिवट्टमूलेही’’ति लोभमोहसङ्खातेहि द्वीहि वट्टमूलेहि।
२२. ‘‘सिनिद्धचित्त’’न्ति सातवेदनायुत्तत्तालूखचित्तं न होतीति अधिप्पायो। सुमनस्सभावोति वुत्ते कायिकसुखवेदनायपि पसङ्गो सियाति वुत्तं ‘‘मानसिक…पे॰… नाम’’न्ति। ‘‘सुमनाभिधानस्सा’’ति सुमननामस्स। ‘‘पवत्तिनिमित्त’’न्ति पवत्तिया आसन्न कारणं। कथं पन भावो पवत्तिनिमित्तं नामहोतीति आह ‘‘भवन्ति…पे॰… कत्वा’’ति। निमित्ते भुम्मं। तथाहि भावो नाम सद्दप्पवत्तिनिमित्तन्ति वुत्तं। इदानि निमित्त लक्खणं दस्सेन्तो ‘‘यथाही’’तिआदिमाह। ‘‘तत्था’’ति तस्मिं पयोगे। ‘‘दन्त निमित्त’’न्ति दन्तकारणा। ‘‘तं वेदना निमित्त’’न्ति तं वेदनाकारणा। एत्थ सिया, ‘‘एतस्मिन्ति निमित्ते भुम्म’’न्ति वुत्तं, निमित्तञ्चनाम अकारकं असाधनं, तं कथं साधनविग्गहे युज्जतीति। अधिकरण साधनानुरूपत्ता सद्दप्पवत्तिनिमित्तस्साति दट्ठब्बं। एतेनाति च एतस्माति च हेतु अत्थे उभयवचनन्ति वदन्ति। आसन्नहेतु नामसाधनरूपो भवतीति तेसं अधिप्पायो। सुट्ठु करोति, पकतिपच्चयेन अनिप्फन्नं कम्मं अत्तनो बलेन निप्फादेतीति सङ्खारो। ‘‘पुब्बाभिसङ्खारो’’ति पुब्बभागे अभिसङ्खारो। पयोजेति नियोजेतीति पयोगो। उपेति फलसङ्खातो अत्थो एतेनाति उपायो। ‘‘आणत्तियावा’’ति पेसनायवा। ‘‘अज्झेसनेन वा’’ति आयाचनेन वा। ‘‘तज्जेत्वा वा’’ति भयं दस्सेत्वा वा। ‘‘तं तं उपायं परे आचिक्ख’’न्ति। कथं आचिक्खन्तीति आह ‘‘अकरणे’’तिआदिं। ‘‘तस्मिं तस्मिं कम्मे पयोजेतीतिकत्वा इध सङ्खारो नामा’’ति योजना। ‘‘पच्चय गणो’’ति पकतिपच्चयगणो। ‘‘तेना’’ति सङ्खारेन। ‘‘साधारणो’’ति कुसलाकुसलाब्याकतानं साधारणो। ‘‘दुविधेन सङ्खारेना’’ति पयोगेन वा उपायेन वा। ‘‘यो पन तेनसहितो’’तिआदिना पुब्बेवुत्तमेवत्थं पकारन्तरेनपाकटं कातुं ‘‘सोपन यदा’’तिआदि वुत्तं। ‘‘इती’’तिआदि लद्धगुण वचनं। ‘‘पच्चयगणस्सेवनाम’’न्ति पच्चयगणस्सेव विसेस नामन्ति वुत्तं होति। उप्पन्नत्थे इकपच्चयोति कथं विञ्ञायतीति आह ‘‘यस्मिं समये’’तिआदिं। ‘‘पाळिय’’न्ति धम्मसङ्गणिपाळियं। ‘‘असल्लक्खेत्वा’’ति अचिन्तेत्वा इच्चेवत्थो। सब्बमेतं नयुज्जतियेव। कस्मा, पाळिअट्ठकथाहि असंसन्दनत्ता, अत्थयुत्तिब्यञ्जनयुत्तीनञ्च अविसदत्ताति अधिप्पायो। ‘‘त’’न्ति चित्तं। ‘‘एतेना’’ति पुब्बप्पयोगेन। ‘‘यथावुत्तनयेना’’ति तिक्खभावसङ्खातमण्डनविसेसेन। ‘‘सो पना’’ति पुब्बप्पयोगो पन। ‘‘इती’’ति तस्मा। ‘‘तं निब्बत्तितो’’ति तेन पुब्बप्पयोगेन निब्बत्तितो। ‘‘विरज्झित्वा’’ति अयुत्तपक्खेपतित्वा। एतेनपटिक्खित्ता होतीति सम्बन्धो। गाथायं। ‘‘चित्तसम्भवी’’ति चित्तस्मिं सम्भूतो। विसेसो सङ्खारो नामाति योजना। सलोमको, सपक्खकोत्यादीसुवियाति वुत्तं। सासवा धम्मा, सारम्मणा धम्मात्यादीसुवियाति पन वुत्ते युत्ततरं। ‘‘पाळिअट्ठकथा सिद्ध’’न्ति पाळिअट्ठकथातो सिद्धं। अपिचयत्थविसुद्धिमग्गादीसु असङ्खारं चित्तं, ससङ्खारं चित्तन्ति आगतं। तत्थ अयं पच्छिमनयो युत्तो। उपायसमुट्ठितस्स अनेकसतसम्भवतो ‘‘इदञ्च नयदस्सनमेवा’’ति वुत्तं। ‘‘उदासिनभावेना’’ति मज्झत्तभावेन। ‘‘यतो’’ति यस्मा। विकारपत्तो होति। ततो अधिमत्तपस्सनं विञ्ञायतीति योजना।
२३. इदानि सहगतवचन सम्पयुत्तवचनानि विचारेन्तो ‘‘एत्थचा’’तिआदिमारभि। ‘‘न पन ते भेदवन्ता होन्ती’’ति कस्मा वुत्तं। न नु तेपिचक्खु सम्फस्सो, सोतसम्फस्सो, तिआदिना च, कामवितक्को, ब्यापादवितक्को, तिआदिना च, दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाण, न्तिआदिनाच भेदवन्ता होन्तीति। सच्चं। ते पन भेदा इमं चित्तं भिन्नं न करोन्ति। तस्मा ते भेदवन्तान होन्तीति वुत्ता। न च तेसं अयं विकप्पो अत्थीति सम्बन्धो। ‘‘इमस्मिं चित्ते’’ति लोभमूलचित्ते। ‘‘कत्थची’’ति किस्मिञ्चि चित्ते। येवापनाति वुत्ते सुधम्मेसु आगतानियेवापनकानि। ‘‘अञ्ञेही’’ति दोसमूलमोहमूलेहि। ननुतानिपि इध गहेतब्बानीति सम्बन्धो। ‘‘ना’’ति न गहेतब्बानि। कस्माति आह ‘‘तेसुही’’तिआदिं । तेपि इध नगहेतब्बा सियुं। न पन न गहेतब्बा। कस्मा, वेदनाय च सयं भेदवन्तत्ता, दिट्ठिसङ्खारानञ्च विकप्पसब्भावाति अधिप्पायो।
२४. ‘‘सोमनस्सस्सकारण’’न्ति सोमनस्सुप्पत्तिया कारणं। सोमनस्सुप्पत्तिया कारणे वुत्ते तं सहगत चित्तुप्पत्तियापिकारणं सिद्धं होतीति कत्वा तमेव वुत्तन्ति दट्ठब्बं। तेनाह ‘‘सोमनस्सप्पटिसन्धिकोही’’तिआदिं। हीनेन वा…पे॰… आरम्मणेन समायोगो, तेन समायुत्तस्सापि चित्तं उप्पज्जमानन्तिआदिना वत्तब्बं। तथा ब्यसनमुत्तियंपि। उपेक्खाकारणे ‘‘ब्यसनमुत्ती’’ति इदं दोमनस्सप्पसङ्गपरिहारवचनं। अज्झासयोवुच्चति अज्झावुत्तं गेहं। दिट्ठिसङ्खातो अज्झासयोयस्साति दिट्ठज्झासयो। तस्स भावो दिट्ठज्झासयता। ‘‘अयोनिसो उम्मुज्जन’’न्ति अनुपायतो आभुजनं, मनसिकरणं। ‘‘चिन्ता पसुतवसेना’’ति गम्भीरेसु धम्मेसु चिन्तापसवनवसेन, वीमंसा वड्ढनवसेन। ‘‘दिट्ठकारणमेवा’’ति दिट्ठं कारणप्पटिरूपकमेव। तेनाह ‘‘सारतोसच्चतो उम्मुज्जन’’न्ति। ‘‘तब्बिपरीतेना’’ति ततो विपरीतेन। अदिट्ठज्झासयता, दिट्ठिविपन्नपुग्गलपरिवज्जनता, सद्धम्मसवनता, सम्मावितक्कबहुलता, योनिसो उम्मुज्जनञ्च दिट्ठिविप्पयोगकारणन्ति वत्तब्बं।
‘‘इमेसं पन चित्तानं उप्पत्तिविधानं विसुद्धिमग्गेगहेतब्ब’’न्ति विसुद्धि मग्गेखन्ध निद्देसतो गहेतब्बं। वुत्तञ्हितत्थ। यदा हिनत्थिकामेसु आदीनवोतिआदिनानयेन मिच्छादिट्ठिं पुरेक्खित्वा हट्ठतुट्ठो कामेवा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतोपच्चेति सभाव तिक्खेन अनुस्साहितेनचित्तेन। तदा पथमं अकुसल चित्तं उप्पज्जति। यदा मन्देन समुस्साहितेन चित्तेन, तदादुतीयं। यदा मिच्छा दिट्ठिं अपुरेक्खित्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, पर सम्पत्तिं वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन। तदा ततीयं। यदा मन्देन समुस्साहितेनचित्तेन, तदा चतुत्थं। यदा पन कामानं वा असम्पत्तिं आगम्म अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिताहोन्ति , तदासेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति।
लोभमूलचित्तवण्णना निट्ठिता।
२५. दोसमूलचित्ते। ‘‘विरूप’’न्ति दुट्ठं, लुद्दं। दुम्मनस्स भावोति वुत्ते कायिकदुक्खवेदनायपि पसङ्गो सियाति वुत्तं ‘‘मानसिक…पे॰… नाम’’न्ति। पटिहञ्ञति बाधति। ‘‘सन्तत्ते’’ति सन्तापिते।
२६. ‘‘भेदकरो’’ति अञ्ञमञ्ञविसेसकरो। ‘‘भेदकरान होन्ती’’ति इमस्स चित्तस्स अञ्ञमञ्ञविसेसकरान होन्ति। दोमनस्सग्गहणं पसङ्गनिवत्तनत्थं गहितन्ति योजना। पसङ्गोति चनानप्पकारतो सज्जनं लग्गनं। कथं पसङ्गोति आह ‘‘यदाही’’तिआदिं। ‘‘तुट्ठिं पवेदेन्ती’’ति तुट्ठामयं इमेसं मरणेनातिआदि चिक्खन्ति। एवं सहगतप्पसङ्गं निवत्तेत्वा सम्पयुत्तप्पसङ्गं निवत्तेतुं ‘‘पटिघग्गहणंपी’’तिआदि वुत्तं। तिरच्छानगतपाणवधे अपुञ्ञं नाम नत्थि। आदिकप्पतो पट्ठाय मनुस्सानं यथाकाम परिभोगत्थाय लोकिस्सरियेनथावरट्ठायिना निम्मितत्ताति अधिप्पायो। ‘‘विस्सट्ठा’’ति अनासङ्का। ‘‘अञ्ञेवा’’ति अञ्ञे वा जने। विमति एव वेमतिकं। वेमतिकं जातं येसं ते वेमतिकजाता। पुरिमचित्तस्सलोभसहगतभावो इमानिअट्ठपि लोभसहगतचित्तानिनामाति इमिना चूळनिगमने नेव सिद्धोवियाति योजना। चूळनिगमनेन पटिघसम्पयुत्त भावेसिद्धे दोमनस्ससहगतभावोपि तेनसिद्धो येवाति कत्वा ‘‘तेसं गहणं’’ति वुत्तं। ‘‘तेस’’न्ति दोनस्सपटिघानं। इमस्मिं चित्ते इस्सामच्छरियकुक्कुच्चानिचथिनमिद्धानि च अनियतयोगीनि च होन्ति येवापनकानि च। तेनाह ‘‘पुरिमचित्ते’’तिआदिं। दोमनस्सं इमस्मिं चित्ते अत्थि, अञ्ञचित्तेसु नत्थि, तस्मा असाधारण धम्मो नाम। अनञ्ञसाधारण धम्मोतिपि वुच्चति। ‘‘यथातं’’ति तं निदस्सनं तदुदाहरणं यथा कतमन्ति अत्थो। ‘‘उपलक्खेती’’ति सञ्ञापेति। आतपंतायतिरक्खतीति आतपत्तं। सेतच्छत्तं। लद्धं आतपत्तं येनाति लद्धातपत्तो। राजकुमारो। सो आतपत्तं लद्धोति वुत्ते सब्बं राजसम्पत्तिं लद्धोति विञ्ञायति। तस्मा इदं उपलक्खण वचनं जातन्ति दट्ठब्बं। ‘‘उभिन्न’’न्ति द्विन्नं दोमनस्स पटिघानं। पुब्बे दोमनस्ससहगतन्ति वत्वा निगमने पटिघसम्पयुत्तचित्तानीति वुत्तत्ता ‘‘इमस्स…पे॰… सिद्धितो’’ति वुत्तं।
२७. ‘‘अनिट्ठलोकधम्मेही’’ति अलाभो च, अयसोच, निन्दाच, दुक्खञ्चाति चतूहि अनिट्ठलोकधम्मेहि। ‘‘तं कुतेत्थ लब्भा’’ति अहं अलाभादीहि मासमागच्छीति पत्थेन्तस्सपि कुतोमेएत्थलोकेतं पत्थना पूरणं सब्बकालं लब्भाति अत्थो। ‘‘लब्भा’’ति च कम्मत्थदीपकं पाटिपदिकपदं। इमेसं उप्पत्तिविधानं विसुद्धिमग्गे सङ्खेपतोव वुत्तं तस्स पाणाति पातादीसु तिक्खमन्दप्पवत्तिकाले पवत्तिवेदितब्बाति।
दोसमूलचित्तवण्णना निट्ठिता।
२८. मोहमूलचित्ते। ‘‘मूलन्तरविरहेना’’ति अञ्ञमूलविरहेन। संसप्पतीति संसप्पमाना। एवं नु खो, अञ्ञथानु खोति एवं द्विधा एरयति कम्पतीति अत्थो। विक्खिपतीति विक्खिपमानं। ‘‘नियमनत्थ’’न्ति इदं विचिकिच्छासम्पयुत्तं नामाति नियमनत्थं। इदञ्हि पटिघसम्पयुत्तं विय निगमनेन सिद्धं न होति। ‘‘इध लद्धोकासं हुत्वा’’ति मूलन्तर विरहत्ता एव इधलद्धोकासं हुत्वा। पकति सभावभूतं, इति तस्मा नत्थीति योजना। ‘‘अनोसक्कमान’’न्ति पच्छतो अनिवत्तमानं। ‘‘असंसीदमान’’न्ति हेट्ठतो अपतमानं। उभयेन अब्बोच्छिन्नन्ति वुत्तं होति। ‘‘अतिसम्मुळ्हताया’’ति मूलन्तर विरहेन मोहेन अतिसम्मुळ्हताय। ‘‘अतिचञ्चलताया’’ति संसप्पमानविक्खिपमानेहिविचिकिच्छुद्धच्चेहि अतिचञ्चलताय। ‘‘सब्बत्थपी’’ति सब्बेसुपि आरम्मणेसु। अट्ठकथायं सङ्खार भेदेन अविज्जाय दुविधभावोव वुत्तो। कथं वुत्तो। अविज्जा अप्पटिपत्ति मिच्छा पटिपत्तितो दुविधा तथा ससङ्खा रासङ्खारतोति वुत्तो। ‘‘तिविधभावोवा’’ति इमस्मिं चित्तेसङ्खारविमुत्ताय अविज्जाय सद्धिं तिविधभावोव। इमेसं द्विन्नं चित्तानं उप्पत्तिविधानं विसुद्धिमग्गेसङ्खेपतोववुत्तं तस्सअसन्निट्ठानविक्खेपकालेपवत्ति वेदितब्बाति।
२९. ‘‘सब्बथापी’’ति निपातसमुदायो वा होतु अञ्ञमञ्ञवेवचनो वा, विसुं निपातोवाति एवं सब्बप्पकारतोपि। अकुसलपदे अकारो विरुद्धत्थो। यथा अमित्तो, असुरो, तिदस्सेतुं ‘‘अकुसलानी’’तिआदिमाह। ‘‘पटिविरुद्धभावो’’ति मोहादीहि अकुसलेहि विरुद्धभावो। भावनंनारहन्तीति ‘‘अभावनारहा’’। कथं पन भावनंनारहन्तीति आह ‘‘पुनप्पुन’’न्तिआदिं। ‘‘नियामं ओक्कमन्तापी’’ति पञ्चानन्तरिय कम्मभावेन नियतमिच्छादिट्ठिभावेन च नियामं ओक्कमन्तापि। अपायं भजन्तीति अपायभागिनो। कम्मकारका। तेसं भावो। ताय। ‘‘वट्टसोतनियते’’ति संसारवट्ट सोतस्मिं नियते। ‘‘थिरतरपत्ता’’ति समाधिवसेन थिरतरभावं पत्ता। इदानि तमेवत्थं पकारन्तरेन विभावेतुं ‘‘अपिचा’’तिआदिमाह। ‘‘सियु’’न्ति पदं धातुपच्चयेहि सिद्धं निप्फन्नपदं नाम नहोति। कस्मा, इधपरिकप्पत्थस्स असम्भवतो। निपातपदं होति। कस्मा, अनेकत्थता सम्भवतो। इध पन भवन्ति सद्देन समानत्थो। तेनाह ‘‘निपातपदं इध दट्ठब्ब’’न्ति।
अकुसलवण्णना।
३०. अहेतुकचित्ते। ‘‘सब्बनिहीन’’न्ति सब्बचित्तेहि हीनं। पुन ‘‘सब्बनिहीन’’न्ति सब्बाहेतुकेहि हीनं। ‘‘त’’न्ति अकुसल विपाकं।
३१. सुत्तपाळियं, ‘‘कट्ठ’’न्ति सुक्खदारुं। ‘‘सकलिक’’न्ति छिन्दितफालितं कट्ठक्खण्डकं। ‘‘थुस’’न्ति वीहिसुङ्कं। ‘‘सङ्कार’’न्ति कचवरं। चक्खुञ्चरूपे च पटिच्च यंविञ्ञाणं उप्पज्जति। तं चक्खुविञ्ञाणन्त्वेव वुच्चतीतिआदिना योजेतब्बं। तत्थ ‘‘रूपे’’ति रूपारम्मणान । ‘‘सद्दे’’तिआदीसुपि एसनयो। एत्थ च विञ्ञाणानि एकवत्थु निस्सितानि होन्ति। तस्मा वत्थु द्वारेसु एकवचनं वुत्तं। आरम्मणानि पन एकविञ्ञाणेनापि बहूनि गहितानि। तस्मा आरम्मणेसु बहुवचनं। ‘‘दुक्खयती’’ति दुक्खं करोति। नामधातु पदञ्हेतं। यथा अत्तानं सुखेति वीणेतीति सद्दविदू। धातुपाठेसु पन सुखदुक्खतक्किरियायंति वुत्तं। तक्किरियाति च सुखकिरिया दुक्ख किरियाति अत्थो। सातकिरिया अस्सातकिरियाति वुत्तं होति। च सद्दो ओकासत्थोति कत्वा ‘‘दुक्करं ओकासदान’’न्ति वुत्तं।
३२. ‘‘चक्खुस्स असम्भिन्नता’’ति चक्खुपसादरूपस्स अभिन्नता। तस्मिञ्हि भिन्नेसति अन्धस्स चक्खुस्स रूपानिनुपट्ठहन्तीति। ‘‘सोतस्सअसम्भिन्नता’’तिआदीसुपि एसनयो। ‘‘आलोकसन्निस्सयप्पटिलाभो’’ति चक्खु च आलोकेसति किच्चकारी होति। असति नहोति। तथा रूपञ्च। तस्मा आलोको तेसं विसयविसयीभावूपगमने सन्निस्सयो होति। तस्स आलोकसन्निस्सयस्स पटिलाभो। एसनयो आकाससन्निस्सयादीसु। इमेसं अङ्गानं युत्ति दीपना उपरिरूपसङ्गहे आगमिस्सति। ‘‘अट्ठकथाय’’न्ति अट्ठसालिनियं। तत्थ ‘‘तस्मिं पन आपातं आगच्छन्तेपि आलोकसन्निस्सये असति चक्खुविञ्ञाणं नुप्पज्जती’’ति वचनं असम्भावेन्तो ‘‘तं विना आलोकेना’’तिआदिमाह। ‘‘अभावदस्सन पर’’न्ति अभावदस्सनप्पधानं।
३३. विपाकवचनत्थे। विपच्चतीति विपाकं। विपच्चतीति च विपक्कभावं आपज्जति। पुब्बे कतकम्मं इदानि निब्बत्तिं पापुणातीति वुत्तं होति। इदानि तदत्थं पाकटं करोन्तो ‘‘अयञ्च अत्थो’’तिआदिमाह। अट्ठकथायं आयूहन समङ्गितापि आगता। इध पनसा चेतना समङ्गिताय सङ्गहिताति कत्वा ‘‘चतस्सो समङ्गिथा’’ति वुत्तं। समङ्गिताति च सम्पन्नता। ‘‘तं तं कम्मायूहन काले’’ति पाणाति पातादिकस्स तब्बिरमणादिकस्स च तस्स तस्स दुच्चरितसुचरितकम्मस्स आयूहनकाले। समुच्चिननकालेति अत्थो। ‘‘सब्बसो अभावं पत्वान निरुज्झती’’ति यथा अब्याकत धम्मानिरुज्झमाना सब्बसो अभावं पत्वा निरुज्झन्ति। तथा ननिरुज्झन्तीति अधिप्पायो। ‘‘सब्बाकार परिपूर’’न्ति पाणातिपातं करोन्तस्स कम्मानु रूपाबहूकाय वचीमनो विकारा सन्दिस्सन्ति। एसनयो अदिन्नादानादीसु। एवरूपेहि सब्बेहि आकार विकारेहि परिपूरं। ‘‘निदहित्वा वा’’ति सण्ठपेत्वा एव। ‘‘यंसन्धाया’’ति यंकिरियाविसेसनिधानं सन्धाय।
गाथायं। ‘‘सज्जू’’ति इमस्मिं दिवसे। ‘‘खीरं वमुच्चती’’ति यथा खीरं नाम इमस्मिं दिवसे मुच्चति। पकतिं जहति। विपरिणामं गच्छति। न तथा पापं कतं कम्मन्ति योजना। कथं पन होतीति आह ‘‘दहन्तं बालमन्वेती’’ति। ‘‘भस्माछन्नोवपावको’’ति छारिका छन्नोविय अग्गि। ‘‘सो पना’’ति किरिया विसेसो पन। ‘‘विसुं एको परमत्थ धम्मोतिपि सङ्ख्यं न गच्छती’’ति विसुं सम्पयुत्त धम्म भावेन सङ्ख्यं न गच्छतीति अधिप्पायो। सो हि कम्मपच्चयधम्मत्ता परमत्थ धम्मो न होतीति न वत्तब्बो। तेनाह ‘‘अनुसयधातुयो विया’’ति। ‘‘सो’’ति किरियाविसेसो। ‘‘त’’न्ति कम्मं वा, कम्मनिमित्तं वा, गतिनिमित्तं वा। ‘‘तदा ओकासं लभती’’ति विपच्चनत्थाय ओकासं लभति। ओकासं लभित्वा पच्चुपट्ठातीति अधिप्पायो। ‘‘तत्था’’ति तासु च तूसुसमङ्गितासु। ‘‘इती’’ति लद्धगुणवचनं। ‘‘एवञ्च कत्वा’’तिआदि पुन लद्धगुणवचनं। ‘‘पाळिय’’न्ति धम्मसङ्गणि पाळियं। ‘‘कम्मसन्तानतो’’ति अरूपसन्तानं एव वुच्चति। ‘‘ये पना’’ति गन्थकारा पन। ‘‘तेस’’न्ति गन्थकारानं। आपज्जतीति सम्बन्धो। तेसं वादेति वा योजेतब्बं। यञ्चउपमं दस्सेन्तीति योजना। ‘‘तत्था’’ति तस्मिं वचने। न च न लभन्तीति योजना। ‘‘तदा’’ति तस्मिं परिणतकाले। ‘‘नाळ’’न्ति पुप्फफलानं दण्डकं।
३४. ‘‘सम्भवो’’ति पसङ्गकारणं। अभिविसेसेन चरणं पवत्तनं अभिचारो। विसेस वुत्ति। न अभिचारो ब्यभिचारो। सामञ्ञ वुत्ति। पक्खन्तरेन साधारणताति वुत्तं होति। पक्खन्तरेन साधारणता नामपक्खन्तरस्स नानप्पकारतो सज्जनमेव लग्गनमेवाति वुत्तं ब्यभिचारस्साति पसङ्गस्स इच्चेवत्थोति। एत्थचातिआदिना सम्भवब्यभिचारानं अभावमेव वदति। अकुसलहेतूहि च सहेतुकता सम्भवो नत्थीति सम्बन्धो। ‘‘तेस’’न्ति अकुसलविपाकानं। ‘‘अब्यभिचारोयेवा’’ति ब्यभिचाररहितोयेव।
३५. ‘‘पञ्चद्वारे उप्पन्न’’न्ति पञ्चद्वारविकारं पटिच्च उप्पन्नत्ता वुत्तं। तेनाह ‘‘तञ्ही’’तिआदिं। एसनयो मनोद्वारावज्जनेपि।
यदि हि अयमत्थोसिया, एवञ्चसति, अयमत्थो आपज्जतीति सम्बन्धो। ‘‘तेस’’न्ति वीथिचित्तानं। उप्पादसद्दोनियतपुल्लिङ्गोति कत्वा ‘‘टीकासु पन…पे॰… निद्दिट्ठं’’ सियाति वुत्तं। ‘‘वुत्तनयेना’’ति सम्पयुत्तहेतुविरहतोति वुत्तनयेन। विपच्चन किच्चं नाम विपाकानं किच्चं। विपाकुप्पादनकिच्चं नाम कुसलाकुसलानं किच्चं। ‘‘तं तं किरियामत्तभूतानी’’ति आवज्जन किरिया हसनकिरियामत्तभूतानि। पटिसन्धिभवङ्गचुतिचित्तानि नाम केवलं कम्मवेगुक्खित्तभावेनसन्तानेपतितमत्तत्ता दुब्बल किच्चानि होन्ति। पञ्च विञ्ञाणानि च असारानं अबलानं पसादवत्थूनं निस्साय उप्पन्नत्ता दुब्बलवत्थुकानि होन्ति। सम्पटिच्छनादीनि च पञ्चविञ्ञाणानुबन्ध मत्तत्ता दुब्बल किच्चट्ठानानि होन्ति। तस्मा तानि सब्बानि अत्तनो उस्साहेनविना केवलं विपच्चनमत्तेन पवत्तन्ति। ‘‘विपाकसन्तानतो’’ति पञ्चद्वारावज्जनञ्च मनोद्वारावज्जनञ्च भवङ्गविपाकसन्तानतो लद्धपच्चयं होति। वोट्ठब्बनं पञ्चविञ्ञाणादि विपाकसन्तानतो लद्धपच्चयं। ‘‘इतरानि पना’’ति हसितुप्पादचित्त महाकिरियचित्तादीनि। ‘‘निरनुसयसन्ताने’’ति अनुसयरहिते खीणासवसन्ताने। ‘‘उस्साहरहितानि एवा’’ति यथा रुक्खानं वातपुप्फानि नाम अत्थि। तानि फलुप्पादकसिनेहरहितत्ता फलानि न उप्पादेन्ति। तथा तानि च विपाकुप्पादकतण्हासिनेहरहितत्ता उस्साहब्यापार रहितानि एव।
३६. वेदनाविचारणायं। ‘‘पिचुपिण्डकानं विया’’ति द्विन्नं कप्पासपिचुपिण्डकानं अञ्ञमञ्ञसङ्घट्टनं विय उपादारूपानञ्च अञ्ञमञ्ञसङ्घट्टनं दुब्बलमेवाति योजना। ‘‘तेसं आरम्मणभूतान’’न्ति तिण्णं महाभूतानं। ‘‘कायनिस्सयभूतेसू’’ति कायनिस्सयमहाभूतेसु ।‘‘तेही’’ति पञ्चविञ्ञाणेहि। ‘‘पुरिमचित्तेना’’ति सम्पटिच्छनचित्ततो। ‘‘त’’न्ति अकुसलविपाकसन्तीरणं। पटिघेन विना नप्पवत्तति। कस्मा नप्पवत्ततीति आह ‘‘एकन्ताकुसलभूतेना’’तिआदिं। ‘‘अब्याकतेसु असम्भवतो’’ति अब्याकत चित्तेसु युज्जितुं असम्भवतो। कम्मानुभावतो च मुञ्चित्वा यथापुरिमं विपाकसन्तानं कम्मानुभावेन पवत्तं होति। तथा अप्पवत्तित्वाति अधिप्पायो। ‘‘केनची’’ति केनचि चित्तेन। ‘‘विसदिसचित्तसन्तान परावट्टनवसेना’’ति पुरिमेनविपाक चित्त सन्तानेन विसदिसं कुसलादि जवन चित्तसन्तानं परतो आवट्टा पन वसेन। तथाहिदं चित्तद्वयं पाळियं आवट्टना, अन्वावट्टना, आभोगो, समन्नाहारोति निद्दिट्ठं। ‘‘सब्बत्थापी’’ति इट्ठारम्मणेपि अनिट्ठारम्मणेपि। ‘‘अत्तनो पच्छा पवत्तस्स चित्तस्स वसेना’’ति अत्तनो पच्छा पवत्तं चित्तं पटिच्च न वत्तब्बोति अधिप्पायो। ‘‘अत्तनो पच्चयेहि एव सो सक्का वत्तु’’न्ति अत्तनो पच्चयेसु बलवन्तेसु सति, बलवा होति। दुब्बलेसु सति, दुब्बलो होतीति सक्कावत्तुन्ति अधिप्पायो। ‘‘विसदिस चित्तसन्तान’’न्ति वोट्ठब्बनकिरियचित्तसन्तानं।
३७. सङ्खार विचारणायं ‘‘विपाकुद्धारे’’ति अट्ठसालिनियं विपाकुद्धार कथायं। ‘‘उभयकम्मेनपी’’ति ससङ्खारिक कम्मेनपि, असङ्खारिक कम्मेनपि। ‘‘थेरेना’’ति महादत्तत्थेरेन। ‘‘तदुभयभावाभावो’’ति ससङ्खारिक असङ्खारिकभावानं अभावो। ‘‘तानिपि हि अपरिब्यत्तकिच्चानियेवा’’ति एत्थ आवज्जन द्वयं जवनानं पुरेचारिक किच्चत्ता अपरिब्यत्तकिच्चं होतु। हसितुप्पादचित्तं पन जवनकिच्चत्ता कथं अपरिब्यत्तकिच्चं भवेय्याति। तम्पि सब्बञ्ञुतञ्ञाणादीनं अनुचारिकमत्तत्ता अपरिब्यत्तकिच्चं नाम होतीति। ‘‘अट्ठमहाविपाकेसु विय वत्तब्बो’’ति महाविपाकानं ससङ्खारिका सङ्खारिकभावो पुरिमभवे मरणासन्नकाले आरम्मणानं पयोगेन सह वा विना वा उपट्ठानं पटिच्च वुत्तो, तथा वत्तब्बोति अधिप्पायो।
३८. ‘‘दुब्बल कम्मनिब्बत्तेसू’’ति पटिसन्धि भवङ्ग चुतिकिच्चानि सन्धाय वुत्तं। ‘‘दुब्बलवत्थु किच्चट्ठानेसू’’ति चक्खादिवत्थुकेसु आवज्जनादि दुब्बलकिच्च दुब्बलट्ठानिकेसु। ‘‘तत्था’’तिआदिना तदत्थं विवरति। तत्थ ‘‘विक्खेपयुत्त’’न्ति विक्खेपकिच्चेन उद्धच्चेनयुत्तं हुत्वा। ‘‘कप्पट्ठितिकं’’ नाम सङ्घभेदकम्मं। छसुवत्थु रूपेसु हदयवत्थुमेव सुवण्णरजतं विय सारवत्थु होति। इतरानि फलिकानिविय पसादमत्तत्ता असारानि होन्तीति वुत्तं ‘‘चक्खादीसु दुब्बलवत्थूसू’’ति। दस्सनादीनि च किच्चानि जवन किच्चस्स पुरेचरत्ता खुद्दकिच्चानि होन्ति। तेनाह ‘‘दस्सनादीसू’’तिआदिं।
३९. इध दीपनियं इच्चेवन्ति पदं अट्ठारसातिपदस्सविसेसनन्ति कत्वा ‘‘सब्बथापीति पदस्स…पे॰… वेदितब्बो’’ति वुत्तं। विभावनियं पन तं सब्बथापीति पदस्स विसेसनन्ति कत्वा ‘‘सब्बथा पीतिकुसलाकुसलविपाककिरियाभेदेना’’ति वुत्तं।
अहेतुकचित्तवण्णना निट्ठिता।
४०. सोभणचित्तेसु। अवुत्तापि सिद्धा होति। यथा अट्ठचित्तानि लोकुत्तरानीति च वुत्ते अवुत्तेपिसिज्झन्ति सेसचित्तानि लोकियानीति च सउत्तरानीति चाति अधिप्पायो। ‘‘अत्तसमङ्गीनो’’ति अत्तना पापकम्मेन समन्नागते। ‘‘अनिच्छन्ते येवा’’ति सचेपि अवीचिनिमित्तस्सादवत्थु विय केचि इच्छन्तु। अजानन्तानं पन इच्छा अप्पमाणन्ति अधिप्पायो। ‘‘सोभग्ग पत्तिया’’ति एत्थ सुभगस्स भावो सोभग्गन्ति विग्गहो। सुभगस्साति च सुसिरिकस्स।
४१. ‘‘याथावतो’’ति यथा सभावतो। एत्थ सिया जानातीति ञाणन्ति वुत्तं, किं सब्बं ञाणं याथावतो जानातीति। किञ्चेत्थ। यदि सब्बं ञाणं याथावतो जानाति। एवं सति, ञाणेन चिन्तेन्तानं अजाननं नाम नत्थि, विरज्झनं नाम नत्थीति आपज्जति। अथ सब्बं ञाणं याथावतो न जानाति, कत्थचि जानाति, कत्थचि न जानाति। एवञ्चसति, यत्थ जानाति, तत्थेव तं ञाणं होति। यत्थ न जानाति, तत्थ तं ञाणमेव न होतीति आपज्जतीति। वुच्चते । ञाणेन चिन्तेस्सामीति चिन्तेन्तानंपि यत्थ यत्थ याथावतो जाननं न होति, तत्थ तत्थ ञाण विप्पयुत्त चित्तं होति। ञाणप्पटि रूपका च धम्मा अत्थि चित्तञ्च वितक्को च, विचारो च, दिट्ठि च। एतेहि चिन्तेन्तापि अहं ञाणेन चिन्तेमीति मञ्ञन्ति। ‘‘देय्य धम्मपटिग्गाहक सम्पत्ती’’ति देय्यधम्म वत्थु सम्पत्ति, पटिग्गाहक पुग्गल सम्पत्ति। ‘‘अब्यापज्जलोकूपपत्तिता’’ति एत्थ अब्यापज्जलोको नाम कायिकदुक्ख चेतसिक दुक्ख रहितो उपरिदेवलोको वा ब्रह्मलोको वा। उपपज्जनं उपपत्ति। पटिसन्धिवसेन उपगमनन्ति अत्थो। अब्यापज्जलोकं उपपत्ति यस्स सो अब्यापज्ज लोकूपपत्ति। तस्स भावोति विग्गहो। ‘‘किलेस दूरता’’ति समापत्ति बलेन वा, अञ्ञतरप्पटिपत्तिया वा, विक्खम्भित किलेसता वा, अरियमग्गेन समुच्छिन्न किलेसता वा।
तेसं उप्पत्ति विधानं विसुद्धि मग्गे खन्धनिद्देसे एवं वुत्तं। यदाहि देय्यधम्म पटिग्गाहकादि सम्पत्तिं अञ्ञं वा सोमनस्सहेतुं आगम्म हट्ठतुट्ठो अत्थिदिन्नन्तिआदिनयप्पवत्तं सम्मादिट्ठिं पुरेक्खित्वा असंसीदन्तो अनुस्साहितोपरेहि दानादीनि पुञ्ञानि करोति, तदास्स सोमनस्ससहगतं ञाण सम्पयुत्तं चित्तं असङ्खारं होति। यदा पन वुत्तनयेन हट्ठतुट्ठो सम्मादिट्ठिं पुरेक्खित्वा अमुत्त चा गतादिवसेन संसीदमानो वा परेहि वा उस्साहितो करोति, तदास्स तदेव चित्तं ससङ्खारं होति। इमस्मिञ्हि अत्थे सङ्खारोति एतं अत्तनो वा परेसं वा वसेन पवत्तस्स पुब्बप्पयोगस्साधिवचनं। यदा पन ञाति जनस्स पटिपत्ति दस्सनेन जातपरिचयाबालदारका भिक्खू दिस्वा सोमनस्स जातासहसा किञ्चि देव हत्थगतं ददन्ति वा वन्दन्ति वा, तदा ततीयं चित्तं उप्पज्जति। यदा पन देथवन्दथाति ञातीहि उस्साहिता एवं पटिपज्जन्ति, तदा चतुत्थं चित्तं उप्पज्जति। यदा पन देय्यधम्म पटिग्गाहकादीनं असम्पत्तिं अञ्ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति। तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति।
४२. अट्ठपीति एत्थ पिसद्देन इमानि चित्तानि न केवलं अट्ठेव होन्ति । अथ खो ततो बहूनिपि बहुतरानिपि होन्तीति इमं सम्पिण्डनत्थं दीपेतीति दस्सेतुं ‘‘तेना’’तिआदिवुत्तं। दससु पुञ्ञकिरियावत्थूसु दिट्ठुजु कम्मं नाम ञाण किच्चं। तं कथं ञाण विप्पयुत्त चित्तेहि करोन्तीति। वुच्चते। ञाण सम्पयुत्त चित्तेहि दिट्ठिं उजुंकरोन्ता तेसं अन्तरन्तरा ञाणसोते पतितवसेन ञाणविप्पयुत्त चित्तेहिपि करोन्तियेव। सब्बेसत्ता कम्मस्सकातिआदिना, बुद्धो सोभगवा, स्वाक्खातो सो धम्मो, सुप्पटिपन्नो सो सङ्घो, तिआदिना चाति दट्ठब्बं। तेनाह ‘‘इमानि अट्ठ चित्तानी’’तिआदिं। तत्थ दसपुञ्ञकिरियवत्थूनि नाम ‘दानं, सीलं, भावना, अपचायनं, वेय्यावच्चं, पत्तिदानं, पत्तानुमोदनं, धम्मस्सवना, धम्मदेसना, दिट्ठुजु कम्मं,। तेहि गुणितानि वड्ढितानि। तानि च अट्ठछसु आरम्मणेसु उप्पज्जन्ति। तीणि च कम्मानि करोन्ता ते हेव अट्ठहि करोन्ति। तानियेव च सब्बानि अत्थि हीनानि, अत्थि मज्झिमानि, अत्थि पणीतानि। तस्मा पुन अनुक्कमेन आरम्मणादीहि वड्ढनं करोति। तत्थ ‘‘तानि ठपेतब्बानी’’ति सम्बन्धो। ‘‘सुद्धिकानी’’ति अधिपतीहि अमिस्सितानि। ‘‘इति कत्वा’’ति इति मनसि करित्वा। तथा ञाणविप्पयुत्तानि द्वेसहस्सानि सतं सट्ठि च होन्तीति योजना। ‘‘वीमंसावज्जितेही’’ति वीमंसाधिपति वज्जितेहि। ‘‘तथागुणितानी’’ति सब्बानि पुञ्ञकिरियादीहि समं गुणितानि। ‘‘कोसल्लेना’’ति कोसल्लसङ्खातेन। ‘‘नानावज्जनवीथिय’’न्ति ञाणविप्पयुत्त वीथीहि विसुं भूताय आवज्जनाय युत्त वीथियं। ‘‘तेनेवा’’ति वीमंसाधिपतिभूतेन तेनेव उपनिस्सयञ्ञाणेन। एवं सन्तेपि न सक्काभवितुन्ति सम्बन्धो।
४३. वचनत्थे ‘‘रुज्जनट्ठेना’’ति तुदनट्ठेन। ‘‘अहितट्ठेना’’ति हितविरुद्धट्ठेन। ‘‘अनिपुणट्ठेना’’ति असण्हा सुखुमट्ठेन। ‘‘अनिट्ठविपाकट्ठेना’’ति अनिट्ठं विपाकं एतेसन्ति अनिट्ठ विपाकानि। तेसं भावो अनिट्ठ विपाकट्ठो। तेन अनिट्ठ विपाकट्ठेन। ‘‘तप्पटि पक्खत्ता’’ति रागादीहि पटिपक्खत्ता। एवं परियायत्थ सङ्खातं अभिधानत्थं दस्सेत्वा इदानि अट्ठकथासु आगतं वचनत्थं दस्सेति कुच्छितेतिआदिना। तत्थ ‘‘कुच्छिते’’ति जेगुच्छितब्बे, निन्दि तब्बे वा। चालेन्ति तदङ्गप्पहानवसेन, कम्पेन्ति विक्खम्भनप्पहानवसेन, विद्धंसेन्ति समुच्छेदप्पहानवसेन। ‘‘तनुकरणट्ठेना’’ति सल्लिखनट्ठेन। ‘‘अन्तकरणट्ठेना’’ति परियोसानकरणट्ठेन। ‘‘अपि चा’’तिआदि दीपनीनयदस्सनं। ‘‘कोसल्ल सम्भूतट्ठेना’’ति महाअट्ठकथानयो। तत्थ, कुसलस्स पण्डितस्स भावो एकासल्लं। ञाणं। तेन सम्भूतं सञ्जातं कोसल्ल सम्भूतं तिविग्गहो।
४४. ‘‘बलवकम्मेना’’ति तिहेतु कुक्कट्ठ कम्मेन। ‘‘दुब्बल कम्मेना’’ति तिहेतुकोमकेन वा द्विहेतुक कुसल कम्मेन वा। ‘‘केहिचि आचरियेही’’ति मोरवापि वासी महादत्तत्थेरं सन्धाय वुत्तं। ‘‘सङ्गहकारेना’’ति भद्दन्त बुद्धघोसत्थेरेन। ‘‘सन्निहित पच्चयवसेना’’ति आसन्ने सण्ठितपच्चय वसेन। पच्चुप्पन्न पच्चयवसेनेवाति वुत्तं होति। उपट्ठितानि कम्मादीनि आरम्मणानि। पवत्तानि महाविपाकानि। ‘‘अविपाक सभावतो’’ति अविपच्चनसभावतो। अविपाकुप्पादनसभावतोति वुत्तं होति। ‘‘अट्ठकथाय’’न्ति धम्मसङ्गणिट्ठकथायं। ‘‘इधा’’ति महाविपाकचित्ते। ‘‘तथा अप्पवत्तिया चा’’ति दानादिवसेन अप्पवत्तितो च।
४५. महाकिरियचित्ते। ‘‘उपरी’’ति वीथिसङ्गहे तदा रम्मण नियमे। ‘‘सयमेवा’’ति अनुरुद्धत्थेरेनेव। ‘‘वक्खती’’ति वुच्चिस्सति। ‘‘यथारह’’न्ति खीणासवसन्ताने उप्पन्नानं महाकिरियानं अरहानुरूपं। भूतकथन विसेसनं तेन निवत्तेतब्बस्स अत्थस्स अभावाति अधिप्पायो। ‘‘तं’’ति सहेतुकग्गहणं। ‘‘ब्यवच्छेदकविसेसन’’न्ति अहेतुक विपाककिरिय चित्तानञ्च सब्भावातप्पसङ्गस्स अवच्छेदकं विसेसनं। ‘‘यथा सक्खर कथलिकंपि मच्छगुम्बंपि तिट्ठन्तंपि चरन्तंपि पस्सती’’ति वचने सक्खर कथलिकं तिट्ठन्तं, मच्छगुम्बं तिट्ठन्तंपि चरन्तंपि पस्सतीति एवं यथा लाभ योजना होति। तथा इध पीति।
४६. ‘‘यदिद’’न्ति या अयं दीपन समत्थता, ‘‘इदं सामत्थिय’’न्ति योजना। अयं समत्थ भावोति अत्थो। भेदवचने चोदनायाति सम्बन्धो। रचनागाथायं। ‘‘एतानी’’ति सोभण कामावचर चित्तानि। ‘‘पुञ्ञ पाप क्रियाभेदा’’ति पुञ्ञ पाप क्रियभेदेन।
४७. कतमे धम्मा कामावचरा। हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मित वसवत्तिदेवे अन्तो करित्वाति एवं पाळियं निद्दिट्ठत्ता इधकामसद्देन सहोकासाकामभूमि वुच्चतीति आह ‘‘कामे कामभूमिय’’न्ति। परियापन्नाति पाठसेसो। ‘‘क्रिया चा’’ति एत्थ च सद्दो पन सद्दत्थो। इति सद्दो इच्चेवं सद्दत्थो। एतेन पटिसिद्धाति सम्बन्धो। ‘‘इधा’’ति इमस्मिं चित्तसङ्गहे। ‘‘तस्सा’’ति सब्बथासद्दस्स। भवो नाम इन्द्रिय बद्धसन्तानगतो धम्म समूहो वुच्चति। इध पन कामावचरा धम्माति पदे कामसद्दो। सो च पथवि पब्बतादीहि सद्धिं सब्बं कामभूमिं वदतीति वुत्तं ‘‘भूमिपरियायो चा’’तिआदि। ‘‘इन्द्रियानिन्द्रियबद्ध धम्म समूहो’’ति इन्द्रियबद्ध धम्म समूहो सत्तसन्तानागतो, अनिन्द्रियबद्ध धम्म समूहो पथवि पब्बतादि गतो। तत्थ जीवितिन्द्रियेन अनाबद्धो अनायत्तो अनिन्द्रियबद्धोति।
इतिकामचित्तसङ्गहदीपनियाअनुदीपना निट्ठिता।
४८. रूपावचरचित्ते। ‘‘समुदितेना’’ति पञ्चङ्ग समुदितेन। पञ्चन्नं अङ्गानं एकतो सामग्गिभूतेनाति अत्थो। पञ्चन्नञ्हि एकतो सामग्गियं सतियेव अप्पना होति, नो असति। सामग्गियन्ति च सुट्ठु बलवताय समग्गभावेति अत्थो। ‘‘पटिपज्जितब्बत्ता’’ति पत्तब्बत्ता। झानं दुविधं आरम्मणूपनिज्झानञ्च लक्खणू पनिज्झानञ्चाति आह ‘‘कसिणादिकस्सा’’तिआदिं। इध पन आरम्मणूपनिज्झानं अधिप्पेतं। उपनिज्झानन्ति च कसिण निमित्तादिकं आरम्मणं चेतसा उपगन्त्वानिज्झानं ओलोकनं। झानसद्दस्सझापनत्थोपि सम्भवतीति वुत्तं ‘‘पच्चनीक धम्मानञ्च झापनतो’’ति। अग्गिना विय कट्ठानं किलेसानं दय्हनतोति अत्थो। एकग्गता एव सातिस्सय युत्ता अप्पनापत्तकालेति अधिप्पायो। पुब्बभागे पन पथमज्झाने वितक्कस्स बलवभावो इच्छितब्बो। ‘‘साही’’तिआदिना तदत्थं विवरति। साहि एकग्गताति च वुच्चतीति सम्बन्धो। एको अत्तासभावो अस्साति एकत्तं। एकत्तं आरम्मणमस्साति एकत्ता रम्मणा। एकग्गता। तस्स भावोति विग्गहो।
अग्गसद्दो कोटि अत्थो। कोट्ठासट्ठोवा। ‘‘तथा पवत्तने’’ति चित्तस्स एकग्गभावेन पवत्तियं। ‘‘आधिप्पच्चगुणयोगेना’’ति अधिपतिभावगुणयोगेन। इन्द्रियपच्चयतागुणयोगेनाति वुत्तं होति। सायेव एकग्गता एकग्गता, समाधी,ति च वुच्चतीति सम्बन्धो। ‘‘समाधी’’ति पदस्स-सं-आधी-ति-वा, समआधीति-वा, द्विधा पदच्छेदो। तत्थ संउपसग्गो सम्मासद्दत्थो। समसद्दो पन धम्मेन समेन रज्जं कारेतीतिआदीसु विय नामिकसद्दोति द्विधा विकप्पं दस्सेन्तो ‘‘सायेव चित्त’’न्तिआदिमाह। सायेव चित्तं-सम्मा च आधियतीति समाधि, सायेव चित्तं-समञ्च आधियतीति समाधीति द्विधा विकप्पो। तत्थ सम्मा चाति सुन्दरेन। आधियतीति आदहति। आदहनञ्च ठपनमेवाति वुत्तं ‘‘ठपेती’’ति। समञ्चाति अविसमञ्च। ‘‘तत्थेवा’’ति तस्मिं आरम्मणे एव। ‘‘लीनुद्धच्चाभावा पादनेना’’ति लीनस्स च उद्धच्चस्स च अभावो लीनुद्धच्चाभावो। तस्स आपादनं आपज्जापनन्ति विग्गहो। विविधेन चित्तस्स संहरणं विसाहारो। न विसाहारो अविसाहारो। सायेव च निद्दिट्ठा। इति एवं इमेसु द्वीसु अत्थेसु एकग्गता एव सातिस्सययुत्ताति योजेतब्बं। एवं पन सति, एकग्गता एव झानन्ति वत्तब्बा, न वितक्कादयोति चोदनं परिहरन्तो ‘‘वितक्कादयोपना’’तिआदिमाह। अपिसद्दो सम्पिण्डनत्थो। पनसद्दो पक्खन्तरत्थो। तस्सा एकग्गताय। ‘‘सा तिस्सय’’न्ति अतिस्सयेन सह। ‘‘ओसक्कितु’’न्ति संसीदितुं। ‘‘नं’’ति चित्तं। ‘‘संसप्पितु’’न्ति एवं नु खो अञ्ञथानु खोति द्विधा चञ्चलितुं। ‘‘उक्कण्ठितु’’न्ति अञ्ञाभिमुखी भवितुं। आरमितुन्ति वुत्तं होति। लद्धं सातं येनाति लद्धस्सातं। ‘‘सातं’’ति सारत्तं। ‘‘उपब्रूहितं’’ति भुसंवड्ढितं। ‘‘सन्त सभावत्ता’’ति उपसन्त सभावत्ता। ‘‘तथा अनुग्गहिता’’ति आरम्मणाभिमुखकरणादिवसेन अनुग्ग हिता । समाधिस्स कामच्छन्दनीवरणप्पटिपक्खत्ता ‘‘सयं…पे॰… नीवारेत्वा’’ति वुत्तं। ‘‘निच्चलंठत्वा’’ति अप्पनाकिच्चमाह।
एवं उपनिज्झानत्थं दस्सेत्वा झापनत्थं दस्सेन्तो ‘‘तेसु चा’’तिआदिमाह। ‘‘तप्पच्चनीका’’ति तेसं झानङ्ग धम्मानं पच्चनीका पटिपक्खा। ‘‘मनस्मिं पी’’ति मनोद्वारेपि। पगेव कायवचीद्वारेसूति एवं सम्भावनत्थो चेत्थ पिसद्दो। अपिसद्दोपि युज्जति। ‘‘झापिता नाम होन्ती’’ति झानङ्ग धम्मग्गीहि दड्ढानाम होन्ति। ‘‘एवं सन्तेपि तेसं समुदाये एव झान वोहारो सिद्धो’’ति योजना। ‘‘धम्म सामग्गिपधान’’न्ति झानट्ठाने झानङ्ग धम्मानं मग्गट्ठाने मग्गङ्ग धम्मानं बोधिट्ठाने बोज्झङ्ग धम्मानं समग्गभावप्पधानं।
एवं सङ्गहकारानं मतिया झानं वत्वा इदानि अपरेसानं मतिया तं दस्सेतुं ‘‘अपरे’’तिआदिमाह। अपरे पन वदन्तीति सम्बन्धो। तत्थ ‘‘यथा सकंकिच्चानी’’ति सस्स इदं सकं। सस्साति अत्तनो। इदन्ति सन्तकं। यानियानि अत्तनो सन्तकानीति अत्थो। ‘‘इती’’ति तस्मा। ‘‘पट्ठाने झानपच्चयं पत्वा…पे॰… साधेन्तियेव’’। वुत्तञ्हि तत्थ। झानपच्चयोति झानङ्गानिझानसम्पयुत्तकानं धम्मानं तं समुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो। मग्गपच्चयोति मग्गङ्गानि मग्गसम्पयुत्तकानं धम्मानं तं समुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयोति। ‘‘पञ्चसमुदितादीनी’’ति पञ्चसमूह दससमूहानि। ‘‘पथमज्झानादिभावस्सेवचा’’ति पथमज्झानादि नामलाभस्सेवचाति अधिप्पायो। ‘‘झानभावस्सा’’ति झाननामलाभस्स। ‘‘तथाविधकिच्चविसेसाभावा’’ति तथाविधानं आरम्मणाभिनिरोपनादीनं किच्च विसेसानं अभावतो।
४९. ‘‘एत्थ सिया’’ति एतस्मिं ठाने पुच्छासिया। ‘‘अङ्ग भेदो’’ति पथमज्झाने पञ्च अङ्गानि, दुतीयज्झाने चत्तारि अङ्गानी तिआदिको अङ्गभेदो। ‘‘पुग्गलज्झासयेना’’ति पुग्गलस्स इच्छाविसेसेन। इति अयं विसज्जना। ‘‘सो’’ति सो पुग्गलो। ‘‘ही’’ति वित्थार जोतको। वितक्को सहायो यस्साति वितक्कसहायो। ‘‘वितक्के निब्बिन्दती’’ति ओळारिकोवतायं वितक्को, नीवरणानं आसन्ने ठितोति एवं वितक्के आदीनवं दिस्वा निब्बिन्दति। तस्स अज्झासयोति सम्बन्धो। वितक्कं विराजेति विगमेति अतिक्कमापेतीति वितक्कविरागो। वितक्कविरागो च सो भावना चाति समासो। ‘‘उत्तरुत्तरज्झानाधिगमने’’ति उत्तरि उत्तरिझानप्पटिलाभे। अज्झासय बलेन पादकज्झानसदिसं न होतीति सम्बन्धो। चेतोपणिधि इज्झतीति सम्बन्धो। ‘‘विसुद्धत्ता’’ति सीलविसुद्धत्ता।
५०. सङ्खार भेदविचारणायं। ‘‘सङ्खार भेदो न वुत्तो’’ति पथमज्झान कुसल चित्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्तिआदिना न वुत्तोति अधिप्पायो। ‘‘सो’’ति सङ्खार भेदो। ‘‘सिद्धत्ता’’ति सङ्खार भेदस्स सिद्धत्ता। कथं सिद्धोति आह ‘‘तथाही’’तिआदिं। सुखा पटिपदा येसं तानि सुखप्पटिपदानि। तेसं भावोति विग्गहो। ‘‘यो’’ति योगीपुग्गलो। ‘‘आदितो’’तिआदिम्हि। ‘‘विक्खम्भेन्तो’’ति विमोचेन्तो वियोगं करोन्तो। दुक्खेन विक्खम्भेतीति सम्बन्धो। ‘‘कामादीनवदस्सनादिना’’ति अङ्गारकासू पमाकामाबहुदुक्खाबहुपायासा, आदीनवो एत्थभिय्योतिआदिना कामेसुआदीनवं दिस्वा। आदिसद्देन वितक्कादीसु आदीनवदस्सनं सङ्गय्हति। ‘‘तेनेवा’’ति कामादीनवदस्सनादिना एव। एत्थ अभिञ्ञाभेदेन सङ्खार भेदो न वत्तब्बो, पटिपदा भेदेनेव वत्तब्बोति दस्सेतुं ‘‘खिप्पाभिञ्ञज्झानानंपी’’तिआदि वुत्तं। तत्थ, अभिजाननं अभिञ्ञा। खिप्पासीघा अभिञ्ञा येसं तानि खिप्पाभिञ्ञानि। दन्धा असीघा अभिञ्ञा येसं तानि दन्धाभिञ्ञानि। झानानि। ‘‘यदि एव’’न्ति एवं पटिपदा भेदेन सङ्खार भेदो यदि सियाति अत्थो। ‘‘वळञ्जनकाले’’ति समापत्ति समापज्जनकाले। पटिबन्धका नाम अन्तरायिका। ‘‘सन्निहितासन्निहितवसेना’’ति आसन्ने सण्ठितासण्ठितवसेन। सुद्धं विपस्सनायानं येसं ते सुद्धविपस्सनायानिका। ‘‘सुद्धं’’ति समथज्झानेन असम्मिस्सं। ‘‘सत्थेन हनित्वा’’ति परे न सत्थेन हननतो छिन्दनतो। ‘‘सहसा’’ति सीघतरेन। ‘‘मरन्तानं उप्पन्नं’’ति मरणासन्नकाले उप्पन्नंति अधिप्पायो। अनागामिनो हि सुद्ध विपस्सनायानिकापि समाना समाधिस्मिं परिपूरकारिनो नाम होन्ति। इच्छन्ते सुसति किञ्चि निमित्तं आरब्भमनसिकार मत्तेनपि झानं इज्झति। तेनाह ‘‘तंपि मग्गसिद्धगतिक’’न्ति। ‘‘रूपीब्रह्मलोके’’ति इदं अट्ठन्नं समापत्तीनंपि तत्थ पाकतिकभावं सन्धाय वुत्तं। अरूपी ब्रह्मलोके पन एका एव समापत्ति पाकतिकासम्भवति। उपपत्तिसिद्धज्झानानं भवन्तरे सन्निहित पच्चयभेदेन सङ्खार भेदो वुत्तो, सो कथं पच्चेतब्बोति आह ‘‘एकस्मिं भवेपि…पे॰… युत्तानि होन्ती’’ति। एकस्मिं भवेसब्बप्पथमं लद्धकाले सङ्खार भेदस्स आसन्नत्ता वळञ्जनकालेपि सो एव सङ्खार भेदो सियाति आसङ्कासम्भवतो इदं वुत्तं। तेन भवन्तरे उपपत्ति सिद्धज्झानानं सन्निहित पच्चयभेदेन सङ्खारभेदे वत्तब्बमेव नत्थीति दस्सेति। इदानि तानि मग्ग सिद्धज्झान उपपत्ति सिद्धज्झानानि सन्निहितपच्चयं अनपेक्खित्वा मग्गक्खण उपपत्तिक्खणेसु सिद्धकाले झानुप्पत्ति पटिपदाय एव सब्बसो अभावं गहेत्वा अपरं विकप्पं दस्सेतुं ‘‘झानुप्पत्ति पटिपदा रहितत्ता वा’’तिआदि वुत्तं। एवं महग्गतझानानं अट्ठकथावसेन सिद्धं सङ्खार भेदं वत्वा इदानि पाळिवसेनापि सो सिद्धो येवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं। दुक्खप्पटिपदापुब्बकानं द्विन्नं दन्धाभिञ्ञखिप्पाभिञ्ञसमाधीनं। ‘‘एत्तावता’’ति एतं परिमाणं अस्साति एत्तावं। एत्तावन्तेन। एत्थ सिया, कस्मा इध सङ्खारभेदो न वुत्तोतिआदिना वचनक्कमेन सिद्धो होतीति सम्बन्धो। सेसं सुविञ्ञेय्यं।
५१. विभावनिपाठे। परिकम्मं नाम पथवी, पथवी, आपो, आपो-तिआदिकं, रूपं अनिच्चं, रूपं दुक्खं, रूपं अनत्ता-तिआदिकञ्चभावनापरिकम्मं अधिकारो नाम पुब्बभवेकतभावनाकम्मं। पुब्बभवेझानमग्गफलानिपत्थेत्वा कतं दानसीलादि पुञ्ञकम्मञ्च। ‘‘इदं तावनयुज्जती’’ति एत्थ तावसद्दो वत्तब्बन्तरापेक्खने निपातो। तेन अपरंपि वत्तब्बं अत्थीति दीपेति। पुब्बाभिसङ्खारो दुविधो पकति पुब्बाभिसङ्खारो, पयोगपुब्बाभिसङ्खारोति। तत्थ परिकम्म पुब्बाभिसङ्खारो पकति पुब्बाभिसङ्खारो नाम, अयं पकति पच्चयगणो एव। पुब्बे वुत्तो पुब्बप्पयोगो पयोगपुब्बाभिसङ्खारो नाम । सो एव इधाधिप्पेतोति दस्सेतुं ‘‘नही’’तिआदिमाह। ‘‘अन्तमसो’’ति अन्तिम परिच्छेदेन। ‘‘आलोपभिक्खा’’ नाम एका लोपभिक्खा। सो परिकम्मसङ्खातपुब्बाभिसङ्खारो। झानानि च सब्बानि उप्पन्नानि नाम नत्थीति सम्बन्धो। ‘‘इती’’ति तस्मा। ‘‘सो’’ति भावनाभिसङ्खारो। ‘‘तेसं’’ति सब्बेसंपि झानानं। न हि लोकियज्झानानि नाम…पे॰… अत्थि, इमेसं सत्तानं सब्बकप्पेसुपि कप्पविनासकाले झानानि भावेत्वा ब्रह्मलोक परायनता सब्भावाति अधिप्पायो। ‘‘पुब्बे समथकम्मेसु कताधिकारस्सा’’ति आसन्नभवेकताधिकारं सन्धाय वुत्तं। दूरभवे पन समथकम्मेसु अकताधिकारो नाम कोचि नत्थीति। ‘‘एवमेवा’’ति एवं एव। विपाकज्झानेसु सङ्खार भेदस्स पुब्ब कम्मवसेन वत्तब्बत्ता ‘‘कुसल क्रियज्झानेसू’’ति वुत्तं। ‘‘अथवातिआदिको पच्छिम विकप्पो नाम’’ अथवा पुब्बाभिसङ्खारेनेव उप्पज्जमानस्स नकदाचि असङ्खारिकभावो सम्भवतीति असङ्खारिकन्ति च, ब्यभिचाराभावतो ससङ्खारिकन्ति च न वुत्तन्ति अयं विकप्पो। तत्थ असङ्खारिकन्ति च न वुत्तन्ति सम्बन्धो। ‘‘ब्यभिचारा भावतो’’ति असङ्खारिकभावेन पसङ्गाभावतो। ससङ्खारिकन्ति च न वुत्तं। यदि वुच्चेय्य। निरत्थ कमेवतंभवेय्य। कस्मा, सम्भव ब्यभिचारानं अभावतो। सम्भवे ब्यभिचारे च। विसेसनं सात्थकं सियाति हि वुत्तं। न च निरत्थकवचनं पण्डिता वदन्ति। कस्मा, अपण्डितलक्खणत्ता। सति पन सम्भवे च ब्यभिचारे च, तथा सक्का वत्तुं। कस्मा, सात्थकत्ता। सात्थकमेव पण्डिता वदन्ति। कस्मा, पण्डित लक्खणत्ताति अधिप्पायो।
५२. पटिपदा अभिञ्ञाववत्थाने। ‘‘निमित्तुप्पादतो’’ति पटिभागनिमित्तस्स उप्पादतो। सुखापन पटिपदा, पच्छादन्धं वा खिप्पं वा उप्पन्नं झानं सुखप्पटिपदं नाम करोतीति योजना। ‘‘पुब्बभवे’’ति आसन्ने पुब्बभवे। अन्तरायिकधम्मा नाम ‘किलेसन्तरायिको च, कम्मन्तरायिको च, विपाकन्तरायिको च, पञ्ञत्ति वीतिक्कमन्तरायिको च, अरियूपवादन्तरायिको च। तत्थ तिस्सो नियतमिच्छादिट्ठियोकिलेसन्तरायिको नाम। पञ्चानन्तरिय कम्मानि कम्मन्तरायिको नाम। अहेतुक द्विहेतुकप्पटिसन्धिविपाका विपाकन्तरायिको नाम। भिक्खु भावेठितानं विनय पञ्ञत्तिं वीतिक्कमित्वा अकतप्पटिकम्मो वीतिक्कमो पञ्ञत्तिवीतिक्कमन्तरायिको नाम। पटिकम्मेपनकते अन्तरायिको न होति। अरियपुग्गलानं जातिआदीहि उपवदित्वा अक्कोसित्वा अकतप्पटिकम्मं अक्कोसनं अरियूपवादन्तरायिको नाम। इधपि पटिकम्मे कते अन्तरायिको न होति। सेसेसु तीसु पटिकम्मं नाम नत्थि। इमे धम्मा इमस्मिं भवे झानमग्गानं अन्तरायं करोन्तीति अन्तरायिका नाम। तेहि विमुत्तो अन्तरायिक धम्म विमुत्तो नाम। ‘‘कल्याणप्पटिपत्तियं ठितो’’ति सीलविसुद्धि आदिकाय कल्याणप्पटिपत्तियं परिपूरण वसेन ठितो। ‘‘छिन्नपलिबोधो’’ति आवासपलिबोधादीनि दसविधानि पलिबोधकम्मानि छिन्दित्वा ठितो। ‘‘पहितत्तो’’ति, यन्तं पुरिसथामेन पुरिसपरक्कमेन पत्तब्बं, न तं अपत्वा वीरियस्स सण्ठानं भविस्सतीति एवं पवत्तेन सम्मप्पधान वीरियेन समन्नागतो। सो हि पहितो पेसितो अनपेक्खितो अत्तभावो अनेनाति पहितत्तोति वुच्चति। ‘‘नसम्पज्जतीति नत्थि’’। सचे पञ्चपधानियङ्गसमन्नागतो होतीति अधिप्पायो। पञ्चपधानियङ्गानि नाम सद्धासम्पन्नता, असाठेय्यं, आरोग्यं, अलीनवीरियता, पञ्ञवन्तता,ति।
५२. विपाकज्झाने। ‘‘मुदुभूतं’’ति भावना बलपरित्तत्तामन्दभूतं। मन्दभूतत्ता च दुब्बलं। ‘‘नाना किच्चट्ठानेसु चा’’ति दस्सनसवनादीसु। ‘‘हीनेसुपि अत्तभावेसू’’ति अहेतुक द्विहेतुकपुग्गलेसुपि। ‘‘असदिसंपी’’ति तिहेतुकुक्कट्ठंपि कम्मं अहेतुकविपाकंपि जनेतीतिआदिना असदिसंपि विपाकं जनेति। ‘‘भवङ्गट्ठानेसु येवा’’ति एत्थ भवङ्ग सद्देन पटिसन्धिट्ठान चुतिट्ठानानिपि सङ्गय्हन्ति। ‘‘कुसलसदिसमेवा’’ति पथमज्झानकुसलं पथमज्झान विपाकमेव जनेति, दुतीयज्झान कुसलं दुतीयज्झान विपाकमेव जनेतीतिआदिना कुसल सदिसमेव विपाकं जनेति। ‘‘कुसलमेव…पे॰… क्रियज्झानं नाम होति’’ अभेदू पचारेनाति अधिप्पायो। भेदम्पि अभेदं कत्वा उपचारो वोहारो अभेदू पचारो।
५४. सङ्गहगाथा वण्णनायं। झानानं भेदो झानभेदो। अत्थतो पन झानेहि सम्पयोगभेदो झानभेदोति वुत्तो होतीति आह ‘‘झानेहि सम्पयोगभेदेना’’ति। पथमज्झानिकं चित्तन्तिआदिना योजेतब्बं। ‘‘तमेवा’’ति रूपावचर मानसमेव। विभावनियं पन उपरिसङ्गहगाथायं झानङ्ग योगभेदेन, कत्वेकेकन्तु पञ्चधाति वचनं दिस्वा इध झान भेदेनाति झानङ्गेहि सम्पयोगभेदेनाति वुत्तं। एवं सन्तेपि इध झानभेदस्स विसुं अधिप्पेतत्ता ‘‘अञ्ञोहि झानभेदो’’तिआदि वुत्तं।
रूपावचरचित्तदीपनियाअनुदीपना निट्ठिता।
५५. अरूपचित्तदीपनियं। ‘‘भुसो’’ति अतिरेकतरं। ‘‘सरूपतो’’ति परमत्थ सभावतो। नत्थि जटा एत्थाति अजटो। अजटो आकासोति अजटाकासो। ‘‘परिच्छिन्नाकासो’’ति द्वारच्छिद्दवातपानच्छिद्दादिको आकासो, यत्थ आकास कसिण निमित्तं उग्गण्हन्ति। कसिण निमित्तं उग्घाटेत्वा लद्धो आकासो कसिणुग्घाटिमाकासो, कसिणं उग्घाटेन निब्बत्तो कसिणुग्घाटिमोति कत्वा। रूपकलापानं परिच्छेदमत्तभूतो आकासो रूपपरिच्छेदाकासो। ‘‘अनन्तभावेन फरीयती’’ति चतुरङ्गुलमत्तोपिसो अनन्त नामं कत्वा भावनामनसिकारेन फरीयति। ‘‘देवानं अधिट्ठानवत्थू’’ति महिद्धिकानं गामनगर देवानं बलिप्पटिग्गहणट्ठानं वुच्चति, यत्थ मनुस्सा समये कुल देवतानं बलिं अभिहरन्ति। ‘‘बलिं’’ति पूजनीय वत्थु वुच्चति। ‘‘तस्मिं’’ति कसिणुग्घाटिमाकासे। ‘‘तदेवा’’ति तं आरम्मणमेव। कुसलज्झानं समापन्नस्सवा, विपाकज्झानेन उपपन्नस्सवा, क्रियज्झानेन दिट्ठधम्म सुख विहारिस्सवा, तियोजेतब्बं। अनन्तन्ति वुच्चति, यथापथवीकसिणे पवत्तनतो झानं पथवीकसिणन्ति वुच्चतीति। ‘‘एकदेसे’’ति उप्पादेवा ठितियं वा भङ्गेवा। अन्तरहितत्ता अनन्तन्ति वुच्चति। ‘‘अनन्त सञ्ञिते’’ति अनन्त नामके। ‘‘अनन्तन्ति भावनाय पवत्तत्ता’’ति इदं पथमा रुप्पविञ्ञाणं अनन्तन्ति एवं पुब्बभाग भावनाय पवत्तत्ता। ‘‘अत्तनो फरणाकार वसेना’’ति पुब्बभागभावनं अनपेक्खित्वाति अधिप्पायो। ‘‘निरुत्ति नयेना’’ति सकत्थे यपच्चयं कत्वा नकारस्सलोपेन। ‘‘पाळिया नसमेती’’ति विभङ्ग पाळियानसमेति। ‘‘अनन्तं फरती’’ति अनन्तं अनन्तन्ति फरति। ‘‘पथमा रुप्पविञ्ञाणाभावो’’ति तस्स अभाव पञ्ञत्तिमत्तं। ‘‘नेवत्थी’’ति नत्थि। ‘‘अस्सा’’ति चतुत्था रुप्पज्झानस्स। अथवातिआदीसु ‘‘पटुसञ्ञा किच्चस्सा’’ति ब्यत्तसञ्ञा किच्चस्स। ‘‘सङ्खारावसेस सुखुमभावेन विज्जमानत्ता’’ति इमस्स अत्थं विभावेन्तो ‘‘एत्थचा’’तिआदिमाह। ‘‘मुद्धभूतं’’ति मत्थकपत्तं। ‘‘देसनासीसमत्तं’’ति राजा आगच्छतीतिआदीसु विय पधान कथामत्तन्ति वुत्तं होति। ‘‘तस्सेवा’’ति पथमा रुप्पविञ्ञाणस्सेव। कुसलभूतं पथमा रुप्पविञ्ञाणं पुथुज्जनानञ्च सेक्खानञ्च कुसलभूतस्स दुतीयारुप्पविञ्ञाणस्स आरम्मणं होति। अरहा पन तिविधो। तत्थ, एकोपथमा रुप्पेठत्वा अरहत्तं पत्वा पथमारुप्पं असमापज्जित्वाव दुतीया रुप्पं उप्पादेति। तस्स कुसलभूतं पथमा रुप्पं क्रियभूतस्स दुतीया रुप्पस्स आरम्मणं। एकोपथमा रुप्पेठत्वा अरहत्तं पत्वा पुन तमेव पथमा रुप्पं समापज्जित्वा दुतीया रुप्पं उप्पादेति। एको दुतीया रुप्पेठत्वा अरहत्तं गच्छति। तेसं द्विन्नं क्रियभूतं पथमा रुप्पविञ्ञाणं क्रियभूतस्सेव दुतीयारुप्पस्स आरम्मणं। तेनाह ‘‘विञ्ञाणं नामा’’तिआदिं।
अरूपचित्तानुदीपना।
५७. लोकुत्तरचित्ते। ‘‘जलप्पवाहो’’ति उदकधारासङ्घाटो। ‘‘पभवतो’’तिआदिपवत्तिट्ठानतो। ‘‘यथाहा’’ति कथं पाळियं आह। ‘‘सेय्यथिद’’न्ति सो कतमो। ‘‘अयं पी’’ति अयं अरियमग्गोपि। एकचित्तक्खणिको अरियमग्गो, कथं याव अनुपादिसेस निब्बानधातुयासवति सन्दतीति आह ‘‘आनुभावप्फरणवसेना’’ति। पाळियं गङ्गादीनि पञ्चन्नं महानदीनं नामानि। ‘‘समुद्द निन्ना’’ति महासमुद्दाभिमुखं निन्ना नमिता। ‘‘पोणा’’ति अनुपतिता। ‘‘पब्भारा’’ति अधोवाहिता। ‘‘किलेसानं’’ति अनुपगमने कम्मपदं। पाळियं ‘‘घटो’’ति उदक पुण्णघटो। ‘‘निकुज्जो’’ति अधोमुखं ठपितो। ‘‘नोपच्चाव मती’’ति पुन नोगिलति। ‘‘न पुनेती’’ति न पुन एति नुपगच्छति अरियसावको। ‘‘न पच्चेती’’ति न पटि एति। तदत्थं वदति ‘‘न पच्चागच्छती’’ति। एवं तं अनिवत्तगमनं पाळिसाधकेहि दीपेत्वा इदानि युत्तिसाधकेहि पकासेतुं ‘‘यथा चा’’तिआदिमाह। ‘‘यतो’’ति यं कारणा। ‘‘ते’’ति पुथुज्जना। ‘‘दुस्सीला’’ति निस्सीला। ‘‘उम्मत्तका’’ति पित्तुम्मत्तका। ‘‘खित्त चित्ता’’ति छट्टितपकति चित्तायक्खुम्मत्तका। ‘‘दुप्पञ्ञा’’ति निप्पञ्ञा। ‘‘एळमूगा’’ति दुप्पञ्ञताय एव पग्घरितलाल मुख मूगा। ‘‘तस्मिं मग्गे एवा’’ति अट्ठङ्गीके अरियमग्गे एव। सो पन मग्गो पथम मग्गो, दुतीय मग्गो, ततीय मग्गो, चतुत्थ मग्गो,ति चतुब्बिधो होति। ‘‘आदितो पज्जनं’’ति चतूसु मग्गेसु आदिम्हि पथम मग्गसोतस्स पज्जनं गमनं। पटिलाभोति वुत्तं होति। ‘‘सोतापत्तिया’’ति सोतस्स आपज्जनेन। ‘‘अधिगम्ममानो’’ति पटिलब्भमानो। सब्बे बोधिपक्खिय धम्मा अनिवत्त गतिया पवत्तमाना सोतोति वुच्चन्तीति सम्बन्धो। सम्बोधि वुच्चति चतूसु मग्गेसु ञाणं। उपरिसम्बोधि एव परायनं येसं ते उपरिसम्बोधि परायना। परायनन्ति च पटिसरणं। कथं सोतापत्ति वचनं मग्गेन समानाधिकरणं होतीति वुत्तं ‘‘पथम मग्ग सङ्खाताय सोतापत्तिया’’तिआदि। ‘‘मग्गेती’’ति गवेसति। मारेन्त गमनोनिरुत्तिनयेन मग्गोति सिज्झतीति वुत्तं ‘‘किलेसे मारेन्तो गच्छतीति मग्गो’’ति।
५८. सकदागामि मग्गे। ‘‘सकिं आगच्छती’’ति इतोगन्त्वा पुन इध आगच्छतीति अत्थो। ‘‘सीलेना’’ति पकतिसभावेन। कामलोकं आगच्छन्ति एतेहीति कामलोकागमना। किलेसा। तेसं सब्भावेन विज्जमानभावेन। पाळियं ‘‘एकच्चस्स पुग्गलस्सा’’ति कत्तु अत्थेसामिवचनं। एकच्चेन पुग्गलेन अप्पहीना नीति सम्बन्धो । ‘‘सहब्यतं’’ति सहायभावं। ‘‘आगामीहोती’’ति वत्वा तमेवत्थं वदति ‘‘आगन्त्वा इत्थत्त’’न्ति। आगच्छति सीलेनाति आगन्त्वा। इत्थं भावो इत्थत्तं। इमं कामत्तभावं आगन्त्वा, तस्मा आगामी नाम होतीति योजना। ‘‘अयञ्च अत्थो’’ति पटिसन्धिवसेन सकिं इमं लोकं आगच्छतीतिआदिको अत्थो। ‘‘किलेस गतिवसेना’’ति कामलोका गमन किलेस गतिवसेन। मग्गसहायेन झानेन विक्खम्भिता किलेसा मग्गेन समुच्छिन्न गतिका होन्ति। अयं मग्गसहायोझानानुभावो नाम। तेनाह ‘‘न ही’’तिआदिं। ‘‘देवलोकतो’’ति एत्थ ब्रह्मलोकोपि सङ्गहितो। पच्छिमस्मिं पन अत्थे सतीति योजना। आगमनसीलो आगन्त्वा। न आगन्त्वा अनागन्त्वा। ‘‘तेना’’ति अनागमनेन। ‘‘नानत्था सम्भवतो’’ति द्वीसु इत्थत्तसद्देसु एकस्मिं इमं कामावचर लोकन्ति एकस्मिं इमं मनुस्स लोकन्ति एवं नानत्थानं असम्भवतो। पाळियं ‘‘सब्या बज्झो’’ति चेतोदुक्ख सङ्खातेन चेतसिकरोगा बाधेन सहितो। तेनाह ‘‘तेहि पटिघानुसयस्सा’’तिआदिं। तत्थ ‘‘ते’’ति पुथुज्जन सोतापन्न सकदागामिनो। सब्या बज्झानामाति सम्बन्धो। ‘‘पच्छिमस्स वाक्यस्सा’’ति आगन्त्वा इत्थत्तं सोतापन्न सकदागामिनो तेन दट्ठब्बाति वाक्यस्स। ‘‘द्वीसु सकदागामीसू’’ति आगन्त्वा इत्थत्तन्ति वुत्तत्ता तेन अत्थेन सकदागामिनामकेसु द्वीसु सोतापन्न सकदागामीसु। ‘‘पुरिमस्सा’’ति सोतापन्नस्स। ‘‘अनञ्ञ साधारणे नेवा’’ति दुतीय फलट्ठादीहि असामञ्ञेनेव। ब्रह्मलोकेठितानं सोतापन्नानं सत्तक्खत्तु परम तादिभावो नत्थि विय दुतीय फलट्ठानं सकदागामि भावोपि नत्थि। तेनाह ‘‘पथम दुतीय फलट्ठापी’’तिआदिं। ‘‘तस्मा’’तिआदि लद्धगुणवचनं। ‘‘इति कत्वा’’ति इमिना कारणेन। ‘‘हेट्ठू परूपपत्तिवसेना’’ति उपरितो आगन्त्वा हेट्ठूपपत्ति च, हेट्ठतो आगन्त्वा उपरूपपत्ति चाति एवं हेट्ठूपरूपपत्तिवसेन। ‘‘एवञ्च कत्वा’’तिआदि दुतीय लद्ध गुणवचनं। ‘‘पञ्चन्नं इध निट्ठा’’ति पञ्चन्नं पुग्गलानं इध कामलोके निट्ठा अनुपादिसेस निब्बानपत्तीति वुत्तं होति। ‘‘सो पना’’ति सकदागामि पुग्गलो पन। येसं पन अट्ठकथा चरियानं अत्थो, तेसं अत्थेसो सकदागामि पुग्गलो पञ्चविधोव वुत्तो, न छट्ठो पुग्गलोति योजना। येसं पन इमं लोकन्ति अत्थो, तेसं अत्थे छट्ठोपि लब्भतीति दस्सेतुं ‘‘महापरिनिब्बान…पे॰… आगतो येवा’’ति वुत्तं। तत्थ ‘‘सकिं आगमनट्ठेन आगतो येवा’’ति सकिं आगमनट्ठेन सकदागामीसु आगतोयेव। सब्बञ्ञु बुद्धापि पथम फलट्ठ भूता सत्तक्खत्तु परमतायं सण्ठिता वियाति योजना। एत्थ च ‘‘सत्तक्खत्तुपरमतायं’’ति सत्तक्खत्तु परमभावे। इदञ्च निदस्सन वचनमत्तं। सब्बञ्ञु बुद्धापि दुतीय फलट्ठभूता सकिं आगमनप्पकतियं सण्ठितायेव होन्ति। कस्मा, तस्मिं खणे तं सभावानति वत्तनतोति अधिप्पायो। सब्बोपि सो छब्बीधो पुग्गलो इध…पे॰… दट्ठब्बो। एतेन यं वुत्तं विभावनियं पञ्चसु सकदागामीसु पञ्चमकोव इधाधिप्पेतोति। तं पटिक्खित्तं होति। कस्मा, पञ्चमको एव इध सकदागामिपदे अधिप्पेतेसति इतरे चत्तारो कत्थ अधिप्पेता सियुन्ति वत्तब्बत्ता। जनकभूतो समानो। ‘‘ञायागता एवा’’ति युत्तितो परम्परागता एव। तेनाह ‘‘यथा’’तिआदिं। ‘‘अविरुद्धो’’ति ञायेन अविरुद्धो।
५९. ओरम्भागो नाम हेट्ठाभागो कामलोको। ओरम्भागाय संवत्तन्तीति ओरम्भागियानि कामराग ब्यापाद संयोजनादीनि। ‘‘सो’’ति अनागामि पुग्गलो।
६०. महप्फलं करोन्ति सीलेनाति महप्फल कारिनो। तेसं भावो ‘‘महप्फल कारिता’’। सीलादि गुणो। ‘‘अरहती’’ति पटिग्गहितुं अरहति। ‘‘अरहतो’’ति अरहन्तस्स। ‘‘निब्बचनं’’ति निरुत्ति। विग्गह वाक्यन्ति वुत्तं होति। सुद्धिकसुञ्ञताय तथा न वचित्तानि, सुञ्ञतप्पटिपदाय तथा न वचित्तानीतिआदिना योजेतब्बं। तत्थ ‘‘सुद्धिक सुञ्ञताया’’ति सुद्धिकसुञ्ञतवारे। ‘‘सुञ्ञतप्पटिपदाया’’ति सुञ्ञतप्पटिपदावारे। ‘‘सच्च सतिपट्ठान विभङ्गेसु पना’’ति सच्च विभङ्ग सतिपट्ठान विभङ्गेसु पन, सब्बं चित्त वड्ढनं पाळि अट्ठकथासु देसनावारे विचारेत्वा वेदितब्बं।
६१. फलचित्ते । सोतापत्तिया अधिगतं फलं सोतापत्ति फलं। तत्थ ‘‘अधिगतं’’ति पटिलद्धं। अट्ठङ्गीक फलं सन्धाय ‘‘तेन सम्पयुत्त’’न्ति वुत्तं। ‘‘निरुत्ती’’ति विग्गहो।
६२. तनुभूतेपि कातुं न सक्कोति, कुतो समुच्छिन्दितुं। ‘‘तानी’’ति इन्द्रियानि। ‘‘पटू नी’’तितिक्खानि। ‘‘सो’’ति चतुत्थ मग्गो। ‘‘ता चा’’ति रूपराग, अरूपराग, मान, उद्धच्च, अविज्जादयो च। ‘‘अञ्ञे चा’’ति तेहि दसहि संयोजनेहि अञ्ञे अहिरिकानोत्तप्पादिके, सब्बेपि पाप धम्मे च।
६३. किरिय चित्त विचारणायं। न गहितं इति अयं पुच्छा। अभावा इति अयं विसज्जनातिआदिना योजेतब्बं। ‘‘अस्सा’’ति किरियानुत्तरस्स। ‘‘निरनुसयसन्तानेपी’’ति अनुसय रहिते अरहन्त सन्तानेपि। ‘‘इती’’ति वाक्य परिसमापनमत्तं। ‘‘वुच्चते’’ति विसज्जना कथीयते। पुन अनुप्पज्जनं अनुप्पादो। अनुप्पादो धम्मो सभावो येसं ते अनुप्पाद धम्मा। तेसं भावोति विग्गहो। विपाकञ्च जनेतीति सम्बन्धो। कथं जनेतीति आह ‘‘कुसल…पे॰… कत्वा’’ति। तत्थ, ‘‘कत्वा’’ति साधेत्वा। सचेपि करेय्याति योजना। ‘‘कोची’’ति अब्यत्तो कोचि अरियसावको। तदा फल चित्तमेव पवत्तेय्याति सम्बन्धो। ‘‘पटिबाहितुं असक्कुणेय्यो’’ति अप्पटिबाहियो आनुभावो अस्साति समासो।
६४. ‘‘आदि अन्त पदेस्वे वा’’तिआदिम्हि द्वादसा कुसलानीति च, अन्ते क्रिय चित्तानि वीसतीति च पदेसु। रूपे परिया पन्नानि चित्तानि। अरूपे परिया पन्नानि चित्तानि। ‘‘पथमाय भूमिया पत्तिया’’ति पथमभूमिं पापुणितुं। ‘‘सामञ्ञ फलं अधिप्पेतन्ति वुत्तं’’ अट्ठसालिनियं। अत्थतो पन धम्म विसेसोति सम्बन्धो। मग्ग फल निब्बान सङ्खातो धम्म विसेसो लोकुत्तरभूमि नामाति योजना। अवत्था भूमि एव निप्परियायभूमि। कस्मा, अवत्था वन्तानं धम्मानं सरूपतो लद्धत्ता। इतरा ओकासभूमि निप्परियाय भूमि न होति। कस्मा, पञ्ञत्तिया मिस्सकत्ता। ‘‘धम्मानं तं तं अवत्था विसेसवसेनेव सिद्धा’’ति एतेन अवत्था भूमि एव पधान भूमीति दस्सेति। कामतण्हाय विसयभूतो ओळारिकाकारो कामावचरता नाम। भवतण्हाय विसयभूतो मज्झिमाकारो रूपारूपावचरता नाम। तासं तण्हानं अविसयभूतो सण्ह सुखुमाकारो लोकुत्तरता नाम। हीनानं अकुसल कम्मानं वसेन हीना अपायभूमियो। पणीतानं कुसल कम्मानं वसेन पणीता सुगति भूमियो। तत्थ च नाना अकुसल कम्मानं वा नाना कुसल कम्मानं वा ओळारिक सुखुमता वसेन नाना दुग्गति भूमियो नाना सुगति भूमियो च सिद्धा होन्तीति इममत्थं दस्सेतुं ‘‘अपि चा’’तिआदिमाह।
६५. गाथाय पुब्बद्धं नाम-इत्थ मेकून नवुति, प्पभेदं पन मानसन्ति पादद्वयं। अपरद्धं नाम एकवीससतंवाथ, विभजन्ति विचक्खणाति पादद्वयं। तं इमिना न समेति। कथं न समेति। इमिना वचनेन सकलम्पि गाथं एकून नवुतिप्पभेदं मानसं एकवीस सतं कत्वा विभजन्ती-ति एवं एकवाक्यं कत्वा योजनं ञापेति। ‘‘पथमज्झान सदिसट्ठेना’’ति लोकिय पथमज्झान सदिसट्ठेन। यं चतुरङ्गीकं, तं सयमेव दुतीयज्झानन्ति सिद्धं। यं तियङ्गीकं, तं सयमेव ततीयज्झानन्ति सिद्धं। यं दुवङ्गीकं, तं सयमेव चतुत्थज्झानन्ति सिद्धं। यं पुन दुवङ्गीकं, तं सयमेव पञ्चमज्झानन्ति सिद्धं। ‘‘एवं वुत्त’’न्ति विभावनियं झानङ्गवसेन पथमज्झान सदिसत्ता पथमज्झानञ्चाति एवं वुत्तं। वितक्कादि अङ्गपातुभावेन पञ्चधा विभजन्तीति सम्बन्धो। न इतरानि लोकियज्झानानि सातिस्सयतो झानानि नाम सियुं। कस्माति आह ‘‘तानि ही’’तिआदिं। तत्थ ‘‘तानी’’ति लोकियज्झानानि। ‘‘उपेच्चा’’ति उपगन्त्वा। ‘‘झापेन्ती’’ति दहन्ति। पकतिया एव सिद्धो होति, न पादकज्झानादिवसेन सिद्धो। ‘‘किच्च’’न्ति पञ्चङ्गीक भावत्थाय कत्तब्ब किच्चं। ‘‘तेन पच्चय विसेसेना’’ति पादकज्झानादिना पच्चय विसेसेन। ‘‘तस्मिं’’ति पच्चय विसेसे। यथालोकियज्झानेसु उपचारभूता भावना काचि वितक्क विराग भावना नाम होति…पे॰… काचि रूप विराग भावना नाम। असञ्ञि गामीनं पन सञ्ञा विराग भावना नाम होति। एवमेवन्ति योजना। ‘‘सा’’ति उपचार भावना ।‘‘उपेक्खा सहगतं वा’’ति एत्थ वा सद्देन रूपसमतिक्कमं वा सञ्ञा समतिक्कमं वाति अवुत्तं विकप्पेति। आदिकम्मिककाले एवं होतु, वसिभूतकाले पन कथन्ति आह ‘‘झानेसू’’तिआदिं। नानासत्तियुत्ता होतीति वत्वा नानासत्तियो दस्सेति ‘‘काची’’तिआदिना। या उपचार भावना। ‘‘वितक्कं विराजेतुं’’ति वितक्कं विगमेतुं। अत्तनो झानं अवितक्कं कातुन्ति वुत्तं होति। तेनाह ‘‘अतिक्कामेतुं’’ति। सा उपचार भावना। सेसासुपि उपचार भावनासु।
६६. (क) ‘‘सा विपस्सना’’ति वुट्ठानगामिनि विपस्सना। ‘‘विपस्सना पाकतिका एवा’’तिकाचि विराग भावना नाम न होतीति अधिप्पायो। ‘‘नियामेतुं’’ति अवितक्कमेव होतूति वदमाना विय ववत्थपेतुं। ‘‘अधिप्पायो’’ति पादकवादित्थेरस्स अधिप्पायो। ‘‘सम्मसीयती’’ति इदं झानं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति सम्मसीयति समनुपस्सीयति। तं अट्ठकथाय न समेति। वुत्तञ्हि तत्थ। यतो यतो समापत्तितो वुट्ठाय ये ये समापत्ति धम्मे सम्मसित्वा मग्गो निब्बत्तितो होति। तं तं समापत्ति सदिसोव होति। सम्मसितसमापत्ति सदिसोति अत्थोति। एत्थ हि ‘‘यतो यतो समापत्तितो वुट्ठाया’’ति एतेन पादकज्झानं कथितं होति। ‘‘पादकज्झाने सती’’ति एतेन अयं वादोपि पादकज्झानेन विना नसिज्झतीति दस्सेति। ‘‘विपस्सनापि…पे॰… पत्ता होती’’ति एतेन इमस्मिं वादेपि विपस्सना नियामो इच्छितब्बोति दस्सेति। तेनाह ‘‘यथालोकियज्झानेसू’’तिआदिं। कामञ्चेत्थ…पे॰… अविरोधो वुत्तो विय दिस्सति। कथं। पञ्चमज्झानतो वुट्ठाय हि पथमज्झानादीनि सम्मसतो उप्पन्नमग्गो पथमत्थेरवादेन पञ्चमज्झानिको, दुतीय वादेन पथमादिज्झानिको आपज्जतीति द्वेपि वादा विरुज्झन्ति। ततीय वादेन पनेत्थ यं इच्छति, तं झानिको होतीति ते च वादा न विरुज्झन्ति, अज्झासयो च सात्थको होतीति एवं अविरुद्धो वुत्तो होतीति। एत्थ पन यं इच्छति, तं झानिको होति। इच्छाय पन असति, विरोधोयेव। तेनाह ‘‘इमे पन वादा। …पे॰… । विरोधो परिहरितुं’’ति। पाळियं ‘‘अज्झत्तं सुञ्ञतं मनसि करोती’’ति अज्झत्तसन्तानेतं तं झानञ्च झानसहगतञ्च खन्ध पञ्चकं निच्च सुख अत्त जीवतो सुञ्ञतं मनसि करोति। ‘‘न पक्खन्दती’’ति न पविसति। ‘‘सन्निसादेतब्बं’’ति सन्निसिन्नं कातब्बं। ‘‘एकोदिकातब्बं’’ति एकमुखं कातब्बं। ‘‘समादहातब्बं’’ति सुट्ठु ठपेतब्बं। ‘‘निस्साया’’ति पादकं कत्वाति अधिप्पायो।
६७. (क) वादविचारणायं। उपचार भावना एव उपरिज्झाने झानङ्गं नियामेतीति वुत्तं। हेट्ठा पन अज्झासयो एव उपरिज्झाने झानङ्गं नियामेतीति वुत्तं। तत्थ ‘‘अज्झासयो एवा’’ति एव सद्देन पादकज्झानं निवत्तेति। ‘‘इध उपचार भावना एवा’’ति एव सद्देन अज्झासयं निवत्तेति। एतेसु हि द्वीसु सह भावीसु उपचार भावना एव पधानं होति। अज्झासयो पन तस्स नाना सत्तियोगं साधेति। ‘‘अज्झासय सामञ्ञं सण्ठाती’’ति मग्गे यं लद्धब्बं होति, तं लब्भतु, मय्हं विसेसो नत्थीति एवं अज्झासय सामञ्ञं सण्ठाति। ‘‘तस्मि’’न्ति अज्झासय विसेसे। ‘‘सो’’ति अज्झासय विसेसो। कस्मा युत्तन्ति आह ‘‘इच्छि तिच्छित…पे॰… निब्बत्तनं’’ति। ‘‘सब्बज्झानेसु चिण्णवसिभूतानं’’ति इदं समापज्जनन्ति च निब्बत्तनन्ति च पद द्वये सम्बन्ध वचनं। ‘‘विपस्सना विसेसत्थाय एवा’’ति वुट्ठान गामिनि विपस्सना विसेसत्थाय एव। यस्मा पन अट्ठसु समापत्तीसु एकेकाय समापत्तिया वुट्ठाय वुट्ठित समापत्ति धम्म सम्मसनं आगतं, न पन अञ्ञज्झान सम्मसनं। तस्मा पादकज्झानमेव पमाणन्ति योजना। पाळिपदेसु ‘‘गहपती’’ति आलपन वचनं। ‘‘विविच्चेवा’’ति विविच्चित्वा एव। विवित्तो विगतो हुत्वा एव। ‘‘उपसम्पज्जा’’ति सुट्ठु सम्पापुणित्वा। ‘‘इति पटिसञ्चिक्खती’’ति एवं पच्चवेक्खति। ‘‘अभिसञ्चेतयित’’न्ति सुसं सम्पिण्डितं, संविदहितं। ‘‘तत्थ ठितो’’ति तस्मिं पथमज्झाने अपरिहीनो हुत्वा ठितो। ‘‘मेत्ताचेतो विमुत्ती’’ति मेत्ताझानसङ्खाता चेतोविमुत्ति, अञ्ञत्थ अलग्गनवसेन चित्तस्स पवत्ति। तथा करुणा चेतोविमुत्ति। मुदिता चेतोविमुत्ति। ‘‘विवेकज’’न्ति कायविवेक चित्तविवेकानं वसेन जातं। ‘‘पीति सुखं’’ति पीतिया च सुखेन च सम्पन्नं। अथवा, विवेकेहि जातानि पीति सुखानि अस्साति विवेकजं पीति सुखं। मज्झे निग्गहितागमो। रूपमेव रूपगतं, वेदना एव वेदना गतन्तिआदिना समासो। गतसद्दो च पदपूरणमत्ते दट्ठब्बो। ‘‘तेनेव धम्म रागेन तायधम्मनन्दिया’’ति विपस्सनानि कन्तिमाह। सहत्थे च करण वचनं। ओपपातिको होतीति सम्बन्धो। ‘‘तत्थ परिनिब्बायी’’ति ब्रह्मलोके अवस्सं परिनिब्बाय न धम्मो। तेनाह ‘‘अनावत्ति धम्मो तस्मा लोका’’ति। ‘‘पादकज्झानमेव पमाण’’न्ति पादकज्झानमेव मग्गेझानङ्गं नियामेस्सति, न सम्मसितज्झानन्ति अधिप्पायो। ‘‘पादकं अकत्वा’’ति आसन्ने असमापज्जित्वाति वुत्तं होति। ‘‘यं यं झानं इच्छन्ती’’ति मग्गे इच्छन्ति।
६६. (ख) ‘‘तथा विधो’’ति तथा पकारो। आसन्ने वुट्ठितस्सेव झानस्स। ‘‘चित्तसन्तानं विसेसेतुं’’ति सचे पादकज्झानं पथमज्झानं होति, ततो परं पवत्तं चित्तसन्तानं वितक्के निन्नं होति, वितक्के पक्खन्दति। अथ पादकज्झानं दुतीयज्झानं होति। ततो परं पवत्तं चित्तसन्तानं विचारे निन्नं होति, विचारे पक्खन्दतीतिआदिना नयेन चित्तसन्तानं विसेसेतुं। ‘‘यं तत्थ वुत्तं’’ तियं विभावनियं वुत्तं।
वेदना विचारणायं। ‘‘न सिद्धो’’ति सिद्धो न होति। ‘‘अञ्ञथा’’ति अञ्ञेन पकारेन। गहिते सतीति योजना। पादकज्झानादीनं वसेन सिद्धोति गहिते सतीति वुत्तं होति। ‘‘याय काय चि वेदनाय युत्ता हुत्वा’’ति सोमनस्स वेदनाय वायुत्ता हुत्वा उपेक्खा वेदनाय वा युत्ता हुत्वा। ‘‘तेहि नियमिताय एकेकाय मग्ग वेदनाया’’ति पादकज्झानादीहि नियमिताय मग्गे सोमनस्स वेदनाय एव वासद्धिं घटियेय्य मग्गे उपेक्खा वेदनाय एव वाति अत्थो। वेदना नाम एकं झानङ्गं होति। तस्मा मग्गेझानङ्ग नियमे सिद्धे मग्गे वेदना नियमोपि सिद्धो। तानि पन पादकज्झानादीनि मज्झे वुट्ठान गामिनि विपस्सनायं नकिञ्चिनियामेन्ति। एवञ्च सति, पादकज्झानादीहि नियमिताय मग्गे एकेकाय वेदनाय सद्धिं द्वे द्वे विपस्सना वेदनायो घटियेय्युं। मग्गे सोमनस्स वेदनाय वा सद्धिं द्वे विपस्सना वेदनायो घटियेय्युं। मग्गे उपेक्खा वेदनाय वा सद्धिं द्वे विपस्सना वेदनायो घटियेय्युंति वुत्तं होति। एवञ्चसति एकवीथियं जवनानि भिन्न वेदनानि सियुं। तञ्च न युज्जति। तस्मा मग्गे वेदना नियमो पादकज्झानादि नियमेन सिद्धो न होति, विपस्सना नियमेनेव सिद्धोति अधिप्पायो। तानि पन पादकज्झानादीनि मज्झे वुट्ठान गामिनि विपस्सनायं न किञ्चि न नियामेन्ति। वेदनं नियामेन्ति येवाति दस्सेतुं ‘‘तंपि न युज्जती’’ति वत्वा ‘‘पादकज्झानादीनं वसेनेवा’’तिआदिमाह। ‘‘छ नेक्खम्मस्सिता उपेक्खा’’ति एकाव चतुत्थज्झानु पेक्खा छसु आरम्मणेसु सोमनस्सानि पजहित्वा पवत्तत्ता छ नेक्खम्मस्सिता उपेक्खा नाम होति। ‘‘छ नेक्खम्मस्सितानि सोमनस्सानी’’ति एकं वपथमज्झान सोमनस्सं छसु आरम्मणेसु छ गेहस्सितानि पजहित्वा पवत्तत्ता छ नेक्खम्मस्सितानि सोमनस्सानि नाम होन्ति। अट्ठकथायञ्च वुत्तन्ति सम्बन्धो। ‘‘पथमादीनि च तीणि झानानी’’ति चतुक्कनये तीणि सोमनस्स झानानि पादकानि कत्वा। ‘‘सुद्धसङ्खारे च पादकेकत्वा’’ति आरम्मण भावेन पादकेकत्वाति अधिप्पायो। अयञ्च पादकज्झानादीनं वसेन वुट्ठान गामिनि विपस्सनायञ्च मग्गे च वेदना परिणामो अट्ठसालिनियंपि वित्थारतो वुत्तो। ‘‘अमानुसी रती होती’’ति मनुस्सानं गेहस्सितरतिं अतिक्कम्म ठितत्ता अमानुसी नाम रति होति। ‘‘सम्मधम्मं विपस्सतो’’ति सम्मा अनिच्च लक्खण धम्मं पस्सन्तस्स भिक्खुनोति सम्बन्धो।
६७. (ख) ‘‘झानङ्गयोगभेदेना’’ति वुत्तं, झानयोगभेदो पन अधिप्पेतो। ‘‘पञ्च विधेझान कोट्ठासे’’ति पञ्चक नयवसेन वुत्तं। इध चित्त भेदस्स अधिप्पेतत्ता झानभेदेति च झानन्ति च वुत्तेपि चित्तमेव अधिप्पेतन्ति दट्ठब्बं।
गाथायोजनासु। ‘‘अपरापि योजना वुत्ता’’ति अथवा रूपावचरं चित्तं अनुत्तरञ्च पथमादिज्झान भेदेन यथा गय्हति, तथा आरुप्पञ्चापि पञ्चमेझाने गय्हतीति एवं अपरापि योजना वुत्ता। ‘‘पठितत्ता’’ति उच्चारितत्ता। अन्तिमगाथा वण्णनायं। ‘‘यथा’’ति येन पकारेन। ‘‘तं सङ्गहं’’ति एक वीससतसङ्गहं । बुज्झन्तीति बुधा। ‘‘आहा’’ति च ‘‘आहू’’ति च वत्तमानकालेपि इच्छन्ति सद्दविदूति वुत्तं ‘‘कथेन्ति वा’’ति। इदञ्च वचनं पुब्बे ‘‘इत्थमेकून नवुति…पे॰… विभजन्ति विचक्खणा’’ति गाथाय निगमनन्ति ञापनत्थं ‘‘विभजन्ति विचक्खणा’’ति वुत्तं होती’’ति वुत्तं।
इतिपरमत्थदीपनियानामटीकायअनुदीपनियम्
चित्तसङ्गहस्सअनुदीपना निट्ठिता।