वीथिमुत्त सङ्गह परमत्थदीपनी
१४३. एवं पवत्तिकाले पवत्तिसङ्गहं दस्सेत्वा इदानि पटिसन्धियं पवत्तिसङ्गहं दस्सेतुं आदिगाथ माह। एवं वुत्तनयेन पवत्तियं पवत्तिसङ्गहोनाम वीथिचित्तवसेन उदीरितोकथितो। इदानि सन्धियं पवत्तिसङ्गहो नाम वीथिमुत्त चित्तानं वसेन वुच्चतीति योजना। एत्थच पटिसन्धियं चित्तचेतसिकानं पवत्तिया कथिताय ततो परं भवङ्गकालेच चुतिकालेच तेसं पवत्ति कथितायेव होतीति कत्वा सन्धियमिच्चेव वुत्तं।
[१४१] विभावनियं पन
परतो मरणुप्पत्तियं पथमं चुतिं दस्सेत्वा पच्छा अनन्तरे पटिसन्धिया वक्खमानत्ता इध सन्धिग्गहणेन अतीता नन्तर चुतिपि गहेतब्बाति अधिप्पायेन यं वुत्तं ‘‘तदासन्नताय तंगहणेनेव गहितचुतिकालेचा’’ति। तं न युज्जतियेव।
वीथिमुत्तानञ्हि विसयप्पवत्तिनाम अतीतानन्तरभवे मरणुप्पत्तियंएव सिद्धाति एकस्मिं भवे विसयप्पपत्तिया सह तेसं पटिसन्धिपमुखानं वीथिमुत्तचित्तानं पवत्तिदस्सनत्थंएव ताय अतीतानन्तरचुतिया सद्धिं मरणुप्पत्तिविधानं थेरेन दस्सितन्ति। भवन्ति सत्ता सङ्खाराच एतासूति भूमियो। अयोति वड्ढि। अत्थतो पन सुखंच सुखहेतु सुखपच्चयाच वेदितब्बा। येभुय्येन ततो अयतो अपगता एत्थ निब्बत्ता सत्ताति अपायो। सोएव भूमीति अपायभूमि। ओळारिकेन कामरागेन कामीयतीति कामो। गन्तब्बा उपगन्तब्बाति गति। गच्छन्ति सत्ता एत्थातिवा गति। अनेकविधसम्पत्तीनं अधिट्ठानताय सोभणागति सुगति। कामोच सो सुगतिचाति समासो। नत्थि यथावुत्तो अयो एत्थाति निरयो। निच्चं वा रयन्ति कम्पन्ति फन्दन्ति सत्ता दुक्खप्पत्ता एत्थाति निरयो। मनुस्सा विय उद्धं उच्चा अहुत्वा तिरो अञ्चिता आयताति तिरच्छाना। युवन्ति नाना वण्णसण्ठानापि सत्ता समानजातिताय एकीभूताविय होन्ति एतायाति योनि। जाति।
विभावनियं पन
खन्धानं पवत्तिविसेसोति वुत्तं।
तिरच्छानानं योनि तिरच्छानयोनि। पेच्च इता गताति पेता। इतो अपक्कम्म चवित्वा भवन्तरे गताति अत्थो। येकेचि कालङ्कता। दिवङ्गतापि हि लोके कालङ्कता पेताति वुच्चन्ति। इध पन सुखसमुस्सयतो पेच्च पकट्ठं पवासं दूरं गताति अत्थेन याव ततो न मुच्चन्ति। ताव निच्चं दुक्खप्पत्ता लक्खणसंयुत्तादीसु आगता ततीया अपायिकसत्ता अधिप्पेता। पेतानं समूहो पेत्ति। पेत्तिया विसयोति पेत्ति विसयो। विसयोतिच पवत्तिदेसो वुच्चति। असुरकायोति एत्थ सुरा वुच्चन्ति उपरि देवा सुरन्ति इद्धिविसेसेहि दिब्बन्ति, सुट्ठुवा रमन्ति कामसुखरतिं पच्चनुभवन्तीति कत्वा। न सुराति असुरा। वेपचित्ति पहारादादयो सन्धाय सुरपटिपक्खा सुर सदिसावाति अत्थो। वियङ्करमाता उत्तरमातादयो विनि पातिके सन्धाय खुद्दकसुरा चूळकसुराति अत्थो। यमराजा दयो वेमानिकपेते सन्धाय एकदेसेन सुरसदिसाति अत्थो। वेमानिकपेतापि हि कत्थचि असुरकायाति आगता। लोकन्तरिक नेरयिके सन्धाय सब्बसो सुरगुण रहिताति अत्थो। तेपि हि बुद्धवंसनिदानट्ठकथायं जातिदुक्ख निद्देसेसुच असुरकायाति वुत्ता। तथा कालकञ्चिकपेते सन्धाय सब्बसो सुरभावरहिताति अत्थो। इति पञ्चन्नं असुरानं वसेन अत्थविभागो वेदितब्बो। दिब्बा वत भोकाया परिहायिस्सन्ति, परिपूरिस्सन्ति असुरकायाति इमस्मिं सुत्तपदे चत्तारोपि अपाया असुरकायाति अट्ठकथायं वण्णिता।
तत्थ वेपचित्ति पहारादादयो असुरा ताव तिंसेसु देवेसु सङ्गहिता। विनिपातिकासुरा चातुमहाराजिकदेवेसु। तथा वेमानिकपेतासुरा। तेपि हि विनिपातिकासुरा विय तिहेतुकापि दुहेतुकापि अहेतुकापि होन्तीति अट्ठकथासु वुत्ता। यमराजानो पन वेस्सभू नोत्तिच पेत्ति राजा सोमो यमो वेस्सवणोच राजाति एवं कथा वत्थुपाळियं आगता वेस्सभूआदयो सयं महिद्धिका महानुभावा वेमानिकपेतराजानो हुत्वापि नेरयिकेसु सत्तेसु कारुञ्ञतं पटिच्च हेट्ठा निरयलोकेसुपि रज्जं कारेन्तियेव। तेनेव हि सब्बे पेतलोकापि निरयलोकापि यमलो कातिच यमविसयातिच वुच्चन्तीति। येच चातुमहाराजिकपरि यापन्ना पापज्झासया कुरुरकम्मकारिनो रेवतिविमाने यक्खाति आगता संकिच्चजातके रक्खसाति आगता यक्खरक्खसानाम इतो गन्त्वा उस्सदनिरयेसु नेरयिकानं नानाकम्म कारणायो करोन्तो विचरन्ति। तेसंपि कालो उपकालोति एवमादीहि नामेहि नारदजातके आगतानं निरय पालानं उपरियमराजानं आणापवत्ततियेवाति। लोकन्तरिका सुरा निरये सङ्गहिता। इध पन कालकञ्चिकादयो पेतासुराव अधिप्पेता। तेसं असुरानं कायो समूहोति असुरकायो। एत्थच निरयभूमिनाम पच्चेकं सोळसुस्सदपरि वारानं अट्ठन्नं महानिरयानं वसेन अन्तो पथवियं ठिताति वेदितब्बा। अरञ्ञ पब्बत समुद्द दीपकादीसुपि नानानिरय भूमियो होन्तियेव। तस्मा तादिसस्स विसुं ववत्थितस्स ओकासस्स अत्थिताय निरयोत्वेव वुत्ता। सेसानं पन तिस्सन्नं अपायभुम्मीनं तादिसस्स ओकासस्स नत्थिताय योनि विसय काय सद्देहि योजेत्वा खन्धावा खन्धप्पवत्तिपदेसावा गहिताति। [अपायभूमि]
उस्सितो उग्गतो उस्सन्नोवा मनो एतेसन्ति मनुस्सा। तेहि अनन्तेसु चक्कवाळेसुपि इतरभूमिकानं सत्तानं तिक्खतरसूर विचित्रचित्ता होन्ति। परिपुण्णानं कुसलाकुसलकम्म पथानं आनन्तरियकम्मानञ्च एत्थेव सम्भवतोति। तेसुपि पन जम्बुदीपवासिनोएव अतिसयेन उस्सितमना होन्ति। इतरे पन तेहि समानवण्णादिताय मनुस्सा इच्चेव वुच्चन्ति। इमस्मिं चक्कवाळे पन वत्तब्बमेव नत्थि, यथाह-तीहि भिक्खवे ठाने हि जम्बुदीपका मनुस्सा उत्तरकुरुके मनुस्से अधिग्गण्हन्ति। देवेच तावतिंसे। कतमेहि तीहि ठानेहि। सूराच सति मन्तोच इध ब्रह्मचरियवासोचाति। अक्खरचिन्तका पन वदन्ति मनूति महासम्मतराजा वुच्चति। इमेच जना तेन थपितेसु मरियादधम्मेसु ठिता तस्स पुत्तट्ठानिया होन्ति। तस्मा मनुनो अपच्चा पुत्ताति मनुस्साति। इध पन भूमिपरियायोति कत्वा मनुस्साति इत्थिलिङ्गं एकवचनञ्च कतन्ति दट्ठब्बं। एवं सेसे सुपि। येसु पन चत्तारो महाराजानो रज्जं कारेन्ति। ते देवा चातुमहाराजिका। तत्थ धतरट्ठो गन्धप्पानं राजा होति। विरुळ्हको कुम्भण्डानं। विरूपक्खो नागानं। कुवेरो यक्खानं। तत्थ पटिसन्धिवसेन गन्धरुक्खेसु अप्पेन्ति उपगच्छन्तीति गन्धप्पा। गन्धरुक्खाधिवत्था देवा। ते मूलगन्धादिवसेन दसधा पाळियं आगता। कुम्भण्डाति दानवरक्खसा। नागा यक्खाच पाकटा। सब्बे ते येभुय्येन पापज्झासया कुरुरकम्मकारिनो च होन्ति। तस्मा चत्तारो महाराजानो अञ्ञमञ्ञंवा मनुस्सानं वा अविहेठनत्थाय तेसु नानाराजानंवा नानासेनापतिंवा थपेसुं।
आटानाटियसुत्तंचेत्थवत्तब्बं। तत्थ हि यक्खोयक्खिनीगन्धप्पो गन्धप्पी कुम्भण्डो कुम्भण्डी नागो नागीतिचतस्सो अवरुद्धकजातियो आगता। तत्थ सरीरोभाससिरिसम्पत्तियुत्तो अमनुस्सो यक्खोतिच देवोतिच देवतातिच वुच्चति। सरीरो भास सिरिसम्पत्तिरहितो विगच्छरूपो अमनुस्सो यक्खोत्वेव वुच्चति। रुक्खट्ठकविमाने जातो रुक्खदेवतानाम। रुक्खस्स अब्भन्तरे जातो गन्धप्पोनाम। यो लोके कट्ठयक्खोति वुच्चति। पुब्बे निहीनकम्मकता काचि गन्धप्पियो मनुस्सित्थीनं सरीरब्भन्तरेसुपि जायन्ति। या वेदगन्थेसु योगिनीतिच लोके जोगिनीतिच वुच्चन्ति। अभिलक्खितरत्तीसु गोचरपसुत काले जुतिअत्थेन जुण्हातिच वुच्चन्ति, कुब्भण्डानाम महोदरा विसालक्खा रक्खसाएव। ये लोके धन रक्खकाति वुच्चन्ति। ते हि वेपुल्लपब्बते मणिरतनं रक्खन्ति। अन्तो हिमवन्ते अब्भन्तर अम्बरुक्खे रक्खन्ति। एवं रतनट्ठानानिवा वनप्पति रुक्खेवा दिब्बोसधरुक्खेवा दिब्बगन्धरुक्खेवा उदकसरेवा रक्खित्वा असन्ति भक्खन्ति। तस्मा रक्खसाति वुच्चन्ति। नागो नागीति एत्थ अन्तो पब्बतेवा अन्तो पथवियंवा निब्बत्ता वसुन्धरदेवयक्खजातियोपि इध नागात्वेव वुच्चन्ति। या महापरिनिब्बान सुत्ते भूमिचालसुत्तपदे पथवी देवताति वुत्ता। यासं कीळापसुत वसेन कदाचि भूमिचालो होति। यासञ्च मन्तपदानि वत्थु विज्जातिच भूमिविज्जातिच ब्रह्मजालसुत्ते वुत्तानि। तेसुच नाना इद्धिमन्ता अवरुद्धका पापातिरता किब्बिसकम्मकारिनो कीळा सोण्डवसेनवा घाससोण्डवसेनवा पेतेसुचनिरयेसुच पकति वण्णेनवा सोणगिज्झकाकादिवण्णेनवा सत्ते विहेठयन्ता विचरन्ति। सब्बञ्चे तं सुत्तन्तेसुवा जातकेसुवा वेदगन्थेसुवा कुसलेहि वेदितब्बन्ति।
सह पुञ्ञकारिनो तेत्तिंस जना माघेननाम जेट्ठपुरिसेन सह एत्थ निब्बत्ताति तेत्तिंसा। साएव तावतिंसा निरुत्ति नयेन। कामञ्चेत्थ सब्बचक्कवाळेसुपि अयं दुतीयदेव लोको जनवसतसुत्ते आगत नयेन सक्कट्ठानियानं पजापति वरुण ईसानादीनं तेत्तिंस देवराजूनं निबन्धनो कासो होति। सहस्सं चातुमहाराजिकानं। सहस्सं तावतिंसानन्ति हि अङ्गुत्तरे वुत्तं। माघपुरिसा पन तेसु समुदागतेसु देवराजट्ठानेसु पच्चाजाता होन्ति। एतरहि धरमानाच तस्मा तेसं वसेन अयं वचनत्थो कतोति वेदितब्बो। अपरे पन यथा इन्दगोपकवण्णाभा। ताव दिस्सन्ति तिंसतीति इमस्मिं विधुरजातके ताव सद्दो तिंससद्दपरिवारमत्तो होति। तथा इधापीति कत्वा तिंसमत्तानं सक्कट्ठानियानं देवराजकुलानं निवासट्ठा नत्ता तावतिंसानामाति युत्तं सिया। अट्ठकथासु पन यथावुत्तं निरुत्तिनयं कप्पेत्वा माघवत्थूसुच तेसु तेसुच ठानेसु सक्कानं तेत्तिंस सङ्खाएव वुत्तातिपि वदन्ति। तं न युज्जति। पाळियंएव ब्रह्मासनङ्कुमारो तेत्तिंसे अत्तभावे अभिनिम्मिनित्वा देवानं तावतिंसानं पल्लङ्केसु निसीदित्वाति वुत्तत्ता। यामोति तस्मिं देवलोके इस्सरदेवकुलस्स नामं। तथा सुयामोतिच। तं सहचरितत्ता पन सो देव लोकोपि तत्थ निब्बत्तदेवापि यामात्वेव वुच्चन्ति। विपुलाय सिरिसम्पत्तिया समन्नागतत्ता निच्चं तुसन्ति अतिविय हट्ठतुट्ठमुखा होन्ति एत्थाति तुसिता। यथारुचिते भोगे सयमेव निम्मिनित्वा निम्मिनित्वा रमन्ति एत्थाति निम्मानरती। अत्तनो रुचिं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्ति एत्थाति परनिम्मितवसवत्ती। ब्रूहन्ति वड्ढन्ति अतिपणीतेहि झानादि गुणेहि वुद्धिं विरुळ्हिं वेपुल्लं आपज्जन्तीति ब्रह्मानो। महन्ता ब्रह्मानो महाब्रह्मानोति वत्तब्बे महासद्दस्स लोपो।
परिसति भवाति पारिसज्जा। परिसासु जातातिवा पारिसज्जा। परिचारिकाति अत्थो। महाब्रह्मानं पारिसज्जाति ब्रह्म पारिसज्जा। पुरे उच्चे ठाने ओदहन्ति तिट्ठन्तीति पुरोहिता। महाब्रह्मानं पुरोहिताति ब्रह्मपुरोहिता। महन्ता ब्रह्मानो महाब्रह्मानो। सहस्सोब्रह्मा द्विसहस्सोब्रह्मा। तिसहस्सोब्रह्मातिआदिना सङ्खारुपपत्तिसुत्ते आगता अधिपतिब्रह्मानोति अत्थो। तत्थ सहस्सोब्रह्माति चक्कवाळसहस्सम्हि इस्सरो ब्रह्मा। द्विसहस्सोति द्वीसु चक्कवाळ सहस्सेसु इस्सरोति अत्थो। तयोपेते एकतल वासिनो होन्ति। तत्थ लोके महाजना विसुं विसुं कुलदेवतायोनाम उपट्ठहन्ति। केचि महादेवंनाम उपट्ठहन्ति। केचि वासुदेवंनाम। केचि महेसरंनाम। केचि परमेस्वारं नामाति। घरदेवता गामदेवता रुक्खदेवतादयोपि तेसं महादेवराजानं उपट्ठकाएव सम्पज्जन्ति। तत्थ महादेवरा जानोविय महाब्रह्मानो दट्ठब्बा। घरदेवतादयोविय ब्रह्म पुरोहितादट्ठब्बा, मनुस्साविय ब्रह्मपारिसज्जादट्ठब्बा। तत्थच घर देवतादयो महादेवरा जानो अदिस्वाव उपट्ठहन्ति। मनुस्सा च तेउभोपि अदिस्वाव उपट्ठहन्ति। एवमेवं ब्रह्मपुरोहिता महाब्रह्मानोपि नपस्सन्ति। महाब्रह्मानं निवासट्ठानंपि नजानन्ति। ब्रह्मपारिसज्जाउभोपि नपस्सन्ति। उभिन्नंनिवासट्ठानंपि नजानन्ति। यदा पन ओळारिकं रूपं मापेत्वा अत्तानं दस्सेन्ति। तदा एव पस्सन्ति। एसनयो उपरिभूमीसुपि। यं पन ब्रह्मनिमन्तन सुत्तट्ठकथायं वुत्तं ब्रह्मानं पकतिरूपं कस्सचि आपातं न गच्छतीति। तं ब्रह्मपुरो हिता दीनं उपरिमानं ब्रह्मानं पकतिरूपं कस्सचि ब्रह्मपारिसज्जादिनोवा देवस्सवा मनुस्सस्सवाआपातं नगच्छतीति कत्वा वुत्तं। हेट्ठिमानं पन पकतिरूपं उपरिमस्स आपातं आगच्छिस्सतियेव। तेनेव हि जनवसभसुत्तट्ठकथायं हेट्ठिमहेट्ठिमाहि देवा उपरिमदेवानं ओळारिकं कत्वा मापितमेव अत्तभावं पस्सितुं सक्कोन्तीति वुत्तं। तत्थदुतीयतले परित्ताभाति ब्रह्मपारिसज्जाएव। अप्पमाणाभाति ब्रह्मपुरोहिता एव। आभस्सराति महाब्रह्मानोएव। तस्मिं तले अधिपति ब्रह्मानोएवाति अत्थो। हेट्ठिमतलतो पन विसेस करणत्थं आभावसेन नामगहणं होतीति दट्ठब्बं।
तत्थ परित्ता आभा एतेसन्ति परित्ताभा। अप्पमाणा आभा एतेसन्ति अप्पमाणाभा। आभासरन्ति निच्छरन्ति एतेसूति आभस्सराति। ततीयतले परित्तसुभाति ब्रह्मपारिसज्जाएव। अप्पमाणसुताति ब्रह्मपुरोहिताएव। सुतकिण्णाति महाब्रह्मनोएव। तस्मिं तले अधिपतिब्रह्मानो एवाति अत्थो। तत्थ सुभाति एकग्घना अचलसण्ठिता आभाएव वुच्चन्ति। परित्ता सुभा एतेसन्ति परित्तसुभा। अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा। सुतेहि आकिण्णाति सुभाकिण्णा। सुभकिण्हातिपि पठन्ति। तेसं आकारस्स रस्सो अन्तिमणकारस्स च हकारो दट्ठब्बो। इमेसु पन द्वीसु तलेसु पकतिकायप्पभा अधिमत्ता होन्ति। तस्मा तासं वसेन परित्ताभातिआदिकं नामं सिद्धं। न ब्रह्मपारि सज्जातिआदिकं। एवञ्च कत्वा वेरञ्जसुत्ते पथमतलवासिनो ब्रह्मकायिका देवाति आगता। दुतीयतलवासिनो आभादेवाति। ततीयतलवासिनो सुभादेवाति चतुत्थतले विपुलं फलं एतेसन्ति वेहप्फला। अथवा इञ्जनजातिकेहि सोमनस्सज्झानेहि निब्बत्तानं तिण्णं हेट्ठिमतलानं तेजोसं वट्टादिकेन अन्तरायेन भूमितलेन सह आयुकप्पनिवत्तिवसेन इञ्जितं पुञ्ञफलं अत्थि। तेसु हि यं सुभाकिण्णानं देवानं चतुसट्ठिकप्पानीति वुत्तं। तं तस्मिं तले आदिकप्पिकानं वसेन वुत्तं। पच्छिमिकानं पन तेसट्ठिकप्प द्वासट्ठिकप्प एकसट्ठि कप्पादि वसेन इञ्जितं पटिलीनं पुञ्ञफलं होतीति। आनेञ्जजातिकेन उपेक्खाझानेन निब्बत्तानं पन केनचि अन्तरायेन तादिसं इञ्जितं पुञ्ञफलं नाम नत्थि। तस्मा झान सामत्थियानुरूपं विसेसेन ईहितं अभिवड्ढितं पुञ्ञफलं एत्थ अत्थीति वेहप्फला।
नत्थि सञ्ञामुखेन गहिता चत्तारो अरूपक्खन्धा एतेसन्ति असञ्ञा। असञ्ञाच ते सत्ताचाति असञ्ञसत्ता। चित्तचे तसिकानं पन नत्थिताय तेसं असत्तपसङ्गता सम्भवतीति सत्तगहणं कतन्ति दट्ठब्बं। एते द्वेपि एकतलवासिनो एव होन्ति। एत्थपि निब्बत्तकज्झानस्स हीनमज्झिमपणीतता विसेसस्स अत्थिताय तदनुरूपं ब्रह्मानंपि पारिसज्ज पुरोहित महाब्रह्मत्त विसेसो सम्भवतियेव। आयुवेमत्तताय पन अञ्ञमञ्ञ अदस्सनादीनञ्च नत्थिताय पारिसज्जादिवसेन भूमिविभागो नत्थीति वेदितब्बो। एवं अविहादीसुपि। ओळारिकानं कामरागपटिघानुसयानं नत्थिताय सुद्धानं अनागामिअरहन्तानमेव आवासाति सुद्धावासा। तत्थ पथमभूमिवासिनो अप्पकेन कालेन अत्तनो ठानं नविजहन्तीति अविहा। अथवा, ओळारिकानं पञ्चन्नं संयोजनानं पहीनत्ता नत्थि चित्तस्स विहञ्ञनं समथविपस्स नाधम्मेसु अविप्फारिकतापत्ति एतेसन्ति अविहा। दुतीयभूमि वासिनो न केनचि चित्तपरिळाहेन तप्पन्तीति अतप्पा। ततीय तलवासिनो परिसुद्धेहि पसादचक्खु दिब्बचक्खु धम्मचक्खु पञ्ञा चक्खूहि सम्पन्नत्ता सुट्ठु पस्सन्तीति सुदस्सा। चतुत्थभूमिवासिनो पन ततो अतिसयेन सुट्ठु दस्सनभावेन समन्नागताति सुदस्सिनो। अतिसयत्थे हि अयं ईकारोति। पञ्चमभूमि वासिनो उपरि अञ्ञस्स भूमन्तरगतस्स रूपिब्रह्मुनो नत्थिताय नत्थि रूपीनं सत्तानं मज्झे केनचि गुणेन कनिट्ठभावो एतेसन्ति अकनिट्ठा।
आकासानञ्चायतनभूमीति एत्थ यत्तकं आकासपदेसं फरित्वा आकासानञ्चायतन सञ्ञिता चतुक्खन्धा पवत्तन्ति। सो खन्धसहितो आकासपदेसो आकासानञ्चाययनभूमि। एवं सेसासु। पुथुज्जना सोतापन्ना सकदागामिनोचापि पुग्गला सुद्धावासेसु सब्बथा सब्बपकारेनपि नलब्भन्तीति योजना। एत्थच सकदागामीनं पटिक्खेपेन अनागामि मग्गट्ठस्सपि तत्थ पटिक्खेपो सिद्धो होतीति उपरिमानं तिण्णं अरियानमेव तत्थ पटिलाभो इमाय गाथाय वुत्तोति वेदितब्बो। सेसट्ठानेसूति पञ्चसुद्धावासतो असञ्ञापायतोच अवसेसेसु एकवीसतिया ठानेसु, अनरियाति पुथुज्जना। [भूमिचतुक्कं]
१४४. ओक्कन्तिक्खणेति पटिसन्धिक्खणे। पटिसन्धिहि भवन्तरे ओक्कमनं अनुपविसनन्थि अत्थेन ओक्कन्तीति वुच्चति। ततो परं भवङ्गं हुत्वाति योजना। केचि पन भवङ्गपरियोसानेति पठन्ति। तं न युज्जति। जातिया अन्धो जच्चन्धो। आदिसद्देन जाति बधिर जच्चघानक जातिमूग जच्चेळ जच्चुम्मत्तक पण्डक उभतो ब्यञ्जनक नपुंसक मम्मादयो सङ्गण्हाति। तत्थ यस्स चक्खुं उप्पादेतुं असमत्थेन कम्मेन पटिसन्धि लद्धा। सो जच्चन्धो नाम। एसनयो सेसेसुपि। तत्थ पसादसोत रहितो जातिबधिरो नाम। पसाद घानरहितो जच्च घानको नाम। पसादजिव्हारहितो नाम नत्थि। वचनरहितो जातिमूगोनाम। दिसाविदिसामत्तंपि सञ्ञापेतुं असक्कुणेय्यो जातिएळो नाम। सब्बकालंपि विपल्लट्ठचित्तो जच्चुम्मत्तकोनाम। कामहेतु आसित्तकादिभावेन विप्पकारपत्तो पण्डकोनाम। द्वीहि ब्यञ्जनेहि समन्नागतो उभतो ब्यञ्जनकोनाम। भावद्वय रहितो नपुंसकोनाम। पकतिवचनेपि एकमेकं अक्खरं महुस्साहेन उप्पादेन्तो विबच्छवचनो मम्मोनाम। एत्थच चक्खुं उप्पादेतुं समत्थेन कम्मेन लद्धपटिसन्धिकस्स पवत्तिकाले तंवा अञ्ञंवा कम्मं चक्खुं उप्पादेति। असमत्थेनकम्मेन लद्धपटिसन्धि कस्स पन वत्थुविपन्नस्स पवत्तिकाले अञ्ञंपि कम्मं चक्खुं उप्पादेतीति नत्थि। तस्मा गब्भसेय्यकानंपि जच्चन्धभावो पटिसन्धिक्खणेयेव सिद्धोति वेदितब्बो। एसनयो सेसेसु जाति बधिरादीसु। आयतनानं पटिलाभो जातीति वुत्तत्ता चक्खुस्स उप्पज्जनारहकालो चक्खुस्स जातिकालोनाम। तदा अनुप्पन्न चक्खुको जच्चन्धोनामाति एवं अत्तनो अत्तनो उप्पज्जनारह कालवसेन तस्स तस्स आयतनस्स जातिकालो वेदितब्बो। एवञ्हिसति जातिमूगादयोपि उपपन्नो होन्तीतिच वदन्ति। विभावनि यंपि अयमत्थो विभावितोति।
[१४२] यं पन विभावनियम्
‘‘अपरे पन जच्चन्धोति पसुतियंयेव अन्धो। मातु कुच्छियं अन्धो हुत्वा निक्खन्तोति अत्थो। तेन दुहेतुकतिहेतुकानं मातुकुच्छियं चक्खुस्स अविपज्जनं सिद्धन्ति वदन्तीति’’ वुत्तं। तं न युत्तं।
लोके मातुकुच्छियंयेव अन्धो हुत्वा निक्खन्तस्सपि एकच्चस्स तं तं सिप्पविज्जाठानेसु पञ्ञावेय्यत्तियभावस्स दिट्ठत्ता। थपेत्वा हि महाबोधिसत्ते अञ्ञेच पच्छिमभविके सत्ते अवसेसानं द्विहेतुक तिहेतुकानंपि मातुकुच्छिम्हि परूपक्कमेनवा मातुया विसमपयोगेनवा नानाबाधेनवा उप्पन्नानंपि चक्खुसोतानं विपत्तिनाम नत्थीति न सक्का नियमेतुन्ति। भुम्मस्सितानञ्च विनिपातिकासुरानन्ति एत्थ भूमियं जाताति भुम्मा। भूमिसम्बन्धेसु रुक्खट्ठक पब्बतट्ठक विमानेसु निब्बत्ता आळवक सातागिर हेमवतादयो महिद्धिका भुम्मादेवा। ये लोके बलिहरण वसेन पूजनीयट्ठेन यक्खातिपि वुच्चन्ति। ये पन भुम्मदेवजातिकापि समाना अत्तनो पुञ्ञनिब्बत्तस्स कस्सचि भोगसुखस्स अभावा किच्छजीवि कप्पत्ता विचरन्ति। ते तेसं महिद्धिकानं भुम्मदेवानं परंपर पारिसज्जेसु परियापन्नत्ता भुम्मे देवे सिता निस्सिताति अत्थेन भुम्मस्सितानाम होन्ति। भुम्मिस्सितातिपि पाठो। पुञ्ञनिब्बत्तस्स निवासट्ठानस्स अभावा रुक्खगुम्बलेणगुहासुसाना दीसु विवित्तेसु भूमिपदेसेसु निस्साय वसन्तीति अत्थो। तेयेव विरूपा हुत्वा भवन्तरे निपतन्तीति विनिपातिका। विनिपातिकाच ते हेट्ठावुत्तट्ठेन असुराचाति विनिपातिका सुरा। ते पन गामसमीपेवा अन्तोगामेवा विवित्तट्ठानेसु वसित्वा गामवासीहि छड्डितानि भत्तसित्थपूवखज्जमच्छमंसादीनि परियेसित्वावा तानि अलभित्वा दारकेवा गिलानेवा पीळेत्वावा सक्कोन्ता पन अञ्ञेपि मनुस्से तासेत्वा पीळेत्वावा जीवितं कप्पेन्तीति। तेसं विनिपातिकासुरानं। एकच्चानन्ति अधिप्पायो। न हि सब्बे विनिपातिका सुरानाम अहेतु काएवाति सक्का वत्तुं। द्विहेतुकतिहेतुकानंपि सब्भावतो। एवञ्च कत्वा तेसं एकच्चानं पियङ्करमाता उत्तरमाता धम्मगुत्ता फुस्समित्तादीनं धम्माभिसमयोपि अट्ठकथासु वुत्तोति। एकच्चे यक्खजातिकापि रक्खसजातिकापि वेमानिकपेतापि परदत्तुपजीवि पेतापि एत्थ सङ्गहिताति दट्ठब्बा।
तेसूति यथावुत्तपटिसन्धि युत्तेसु पुग्गलेसु। यस्मा आयुपरिच्छेदोनाम एकभूमिपरियापन्नानं सब्बसत्तानं असेससा धारणनियमपरिमाणवसेन पवत्तो। अपायानं मनुस्सानं भुम्म देवानञ्च तादिसो नियमपरिमाणोनाम नत्थि। न हि सकलचक्क वाळपरियापन्ना एकभूमका सब्बनिरया एकआयुपरिच्छेदा होन्ति। तिरच्छानादीसुपि एसेवनयो। तस्मा वुत्तं चतुन्नं अपायानन्तिआदि। चतुन्नं अपायानं आपायिकपुग्गलानं आयुप्पमाण गणनाय नियमो नत्थि, तत्थ येभुय्येन कम्मपमाणत्ता। तत्थ निरयेसु अब्बुदादीनं दसन्नं निरयानं भगवता वुत्तो आयुपरिच्छेदोपि तत्थ तत्थ निब्बत्तकेन कम्मेनेवसिद्धोति वेदितब्बो। मनुस्सानन्ति इदं जम्बुदीपगासीनं वसेन वुत्तन्ति वदन्ति। ते सञ्ञेव हि आयुकप्पस्स आरोहणं ओरोहणञ्च अत्थि। न इतरदीपवासीनं। तेसु हि उत्तरकुरुवासीनं नियमतो वस्स सहस्सं होति। इतरेसं द्विन्नं पञ्चवस्स सतानीतिच वदन्ति। एवं सन्ते तेसु दीपेसु आदिकप्पिकानंपि सोएव परिच्छेदोति आपज्जति। जम्बुदीपवासीनं पन समविसमाचारनिसन्दभूता चन्दसूरियनक्खत्तादीनं विसमसमगतिमूलिकाउतुआहारानं सम्पत्ति विपत्तियो तेसंपि साधारणाएव होन्ति। तस्मा तेसुपि आयुपरिच्छेदानं आरोहणं ओरोहणञ्च नत्थीति नवत्तब्बं। निसन्दमत्तत्ता जम्बुदीपगतिया एकगतिका नहोन्तीति पन वत्तब्बं। तथा हि पाळियं उत्तरकुरुका मनुस्सा अममा अपरिग्गहा। नियतायुका अवसेसायुनाति वुत्तं। तत्थ अवसेसायुनाति असङ्ख्येय्यतो ओरोहित्वा निच्चलं ठितेन वस्ससहस्सेनाति अत्थोति।
विनिपातिकासुरानन्ति इदं निदस्सनमत्तं दट्ठब्बं। सब्बेसंपि महेसक्खानं अप्पेसक्खानञ्च भुम्मदेवानं वेमानिकपेतादीनञ्च इध अधिप्पेतत्ता। तेसञ्हि सब्बेसंपि कम्ममेव पमाणन्ति। चातुमहाराजिकानंपनदेवानन्ति इदं उपरिमे चातुमहाराजिके सन्धाय वुत्तं। दिब्बानीति तस्मिं देवलोके सिद्धानि। पञ्च वस्ससतानीति इदञ्च येभुय्यवसेन वुत्तन्ति गहेतब्बं। यस्मा पन कस्सपबुद्धस्स सावकभूता सोतापन्नदेव पुत्ता आकासट्ठक विमानेसु निब्बत्ता याव निमिराजकालापि तिट्ठन्तीति जातकट्ठकथायं वुत्ता। तस्मा केसञ्चि आकासट्ठकदेवानंपि कम्मपमाणता सिद्धा होतीति वेदितब्बं। न चेत्थ पुनप्पुनं निब्बत्ति चिन्तेतब्बा। न हि सोता पन्नानं सत्तक्खत्तुतो परं कामभवे पटिसन्धिनाम अत्थि। न च तस्मिं देवलोके सहस्सक्खत्तुं निब्बत्तमानापि तत्तकं कालं संपापुणितुं सक्कोन्तीति। मनुस्सगणनायाति मनुस्सानं वस्सगणनाय। मनुस्सलोके हि पञ्ञासवस्सानि चातुमहाराजिके एको दिब्बरत्तिदिवो होति। तिंसरत्तिदिवा एको दिब्बमासो। द्वादसमासा एकं दिब्बवस्सं। तेन दिब्बवस्सेन तेसं पञ्चवस्ससतानि मनुस्सगणनाय नवुतिवस्ससतसहस्सं होतीति। ततोति चातुमहाराजिकानं देवानं आयुप्पमाणतो। चतुगुणन्ति आयुपमाणस्स दिगुणवुद्धियाचेव दिब्बस्स रत्तिदिवस्स दिगुणवुद्धियाच वसेन चतूहि भागेहि गुणितं वड्ढितन्ति अत्थो। एसनयो सेसेसुपि। तत्थ आयुपमाणस्स दिगुणवुद्धिनाम हेट्ठिमानं देवानं आयुपमाणतो उपरिमानं देवानं आयुपमाणस्स दिगुणवुद्धि। एतेन तावतिंसानं दिब्बं एकं वस्ससहस्सं। यामानं द्वेवस्ससहस्सानि। तुसितानं चत्तारि, निम्मानरतीनं अट्ठ। वसवत्तीनं दिब्बानि सोळसवस्स सहस्सानि आयुप्पमाणं होतीति सिद्धं होति।
दिब्बस्स रत्तिदिवस्स दिगुणवुद्धिनाम हेट्ठिमानं देवानं रत्तिदिवतो उपरिमानं रत्तिदिवस्स दिगुणवुद्धि। एतेन मनुस्सलोके एकं वस्ससतं तावतिंसे एको दिब्बरत्तिदिवो। द्वेवस्ससतानि यामे। चत्तारि तुसिते। अट्ठ निम्मानरतियं। सहस्सं छ चवस्ससतानि वसवत्तियं एको दिब्बरत्तिदिवोति सिद्धं होति। रत्तिदिवानञ्च दिगुणवुद्धिया सिद्धाय माससंवच्छरानंपि दिगुणवुद्धि सिद्धाव होतीति। एवञ्चसति यथावुत्तानि तावतिंसादीनं दिब्बवस्ससहस्सादिनिपि अत्तनो अत्तनो रत्तिदिवमाससंवच्छरेतिएव वेदितब्बानीति सिद्धं होति। तथाच सति उपरिमानं आयुपरिमाणानि हेट्ठिमानं आयुपरिमाणतो चतुगुणानीति सिद्धं होति। तेन वुत्तं। ततो चतुगुणं तावतिंसानं। ततो चतुगुणं यामानन्तिआदि। दिब्बगणनाय च तथा सिद्धाय सति मनुस्सगणनायपि चतुगुणभावो सिद्धोयेव होति। तस्मा मनुस्सगणनायपि हेट्ठिमानं नवुतिवस्ससतसहस्सादीनि चतूहि उपरूपरिगुणितानि उपरिमानं तिकोटिसट्ठिवस्ससत सहस्सादिनि भवन्तीति कत्वा तानि सब्बानिपि आदिअन्तदस्सन वसेन निद्दिसन्तो नवसतन्ति गाथमाह। वस्सानं नवसतं कोटियो च एकवीस कोटियो च तथासट्ठिवस्स सतसहस्सानि च वसवत्तीसु देवेसु आयुप्पमाणं होतीति योजना।
यस्मा अवितक्कविचारमत्तं झानं ओळारिकस्स वितक्कस्स समतिक्कमा पथमज्झानतो सुट्ठुबलवं होति। ततोयेव ततीयज्झानतोपि नातिदुब्बलञ्च होति। तस्मा तं ततीयज्झानेन एकतो हुत्वा समतले भूमन्तरे विपाकं देतीति वुत्तं दुतीयज्झानविपाकं ततियज्झानविपाकञ्च दुतीयज्झानभूमियन्ति। तेनेवच भूमीनं ठितिक्कमोपि चतुत्थज्झान वसेनेव सिद्धो। थेरेन पन हेट्ठा पञ्चकनयवसेनेव झानानि वुत्तानि। तस्मा इधपि तेनेव नयेन विपाकानि गहेत्वा चतुत्थज्झानविपाकं ततीयज्झानभूमियन्तिआदि वुत्तं। तेसूति ताहि छहि पटिसन्धीति गहितपटिसन्धिकेसु। कप्पस्साति इदं असङ्ख्येय्यकप्पं सन्धाय वुत्तं। चतुब्बिधा हि कप्पामहाकप्पो असङ्ख्येय्यकप्पो अन्तरकप्पो आयुकप्पोति, तत्थ आयुकप्पोनाम तेसं तेसं सत्तानं तंतं आयुपरिच्छेदो वुच्चति। अन्तरकप्पोनाम एकस्सविवट्टट्ठायिअसङ्ख्येय्यस्स अब्भन्तरे मनुस्सानं आयुकप्पस्स हायनवड्ढनवसेन दिस्समानन्तरा चतुसट्ठिपभेदा चूळकप्पा वुच्चन्ति। पीसतिभेदाति केचि। असीतिभेदाति अपरे। चुद्दसप्प भेदाति वेदविदु। ये लोके मन्वन्तरकप्पाति वुच्चन्ति। एकमेकेन मनुनामकेन महासम्मतराजेन उपलक्खिता अन्तरकप्पाति वुत्तं होति। केचि पन एकस्मिं विवट्टट्ठायिम्हि महासम्मतरा जानं एकमेव इच्छन्ति। चतुसट्ठिअन्तरकप्पा पन एको असङ्ख्ये कप्पोनाम। सो चतुब्बिधो संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायीति। तत्थ विनस्समानो कप्पो संवट्टो। यथा विनट्ठं तिट्ठमानो कप्पो संवट्टट्ठायी। वड्ढमानो कप्पो विवट्टो। यथा विवट्टं तिट्ठमानो कप्पो विवट्टट्ठायीति वेदितब्बो। ते पन चत्तारो असङ्ख्येय्यकप्पा एको महाकप्पोनाम। एत्थच यो जनायामवित्थारे सेतसासपरासिम्हि वस्ससत वस्ससतच्चयेन एकेकबीजहरणेन परिक्खीणेपि एको महाकप्पो परिक्खयं नगच्छति। एवं दिघो महाकप्पोति वेदितब्बो।
तत्थ यदा कप्पो तेजेन संवट्टति। आभस्सरतो हेट्ठा अग्गिना दय्हति। यदा आपेन संवट्टति। सुभाकिण्णतो हेट्ठा उदकेन विलीयति। यदा वायुना संवट्टति। वेहप्फलतो हेट्ठा वातेन विद्धंसतीति एवं अट्ठकथायं वुत्तत्ता अयं लोको निरन्तरं सत्तसु वारेसु अग्गिना विनस्सति। अट्ठमे वारे उदकेन विनस्सति। पुन सत्तसु अग्गिना। अट्ठमे उदकेनाति एवं अट्ठन्नं अट्ठकानं वसेन चतुसट्ठिवारेसु अन्तिमे उदकवारे उदकं पहाय वातवारो होतीति अयमत्थो सिद्धो होति। कथं। यं वुत्तं आभस्सरानं अट्ठकप्पानीति। एतेन अट्ठमे वारे आपोसंवट्टो होति। अन्तरा सत्तसु सत्तसु वारेसु तेजोसंवट्टा होन्तीति सिद्धं। यञ्च वुत्तं सुभाकिण्णानं चतुसट्ठिकप्पानीति। एतेन चतुसट्ठिमे चतुसट्ठिमे वारे वातसंवट्टोहोति। अन्तरा तेसट्ठिया वारेसु तेजोसंवट्टा आपोसंवट्टाच होन्तीति सिद्धं होतीति। तेनाहु पोराणा –
अग्गिना भस्सरा हेट्ठा, आपेन सुभाकिण्णतो।
वेहप्फलतो वातेन, एवं लोको विनस्सति॥
सत्तसत्तग्गिना वारा, अट्ठमे अट्ठमे दका।
चतुसट्ठि यदा पुण्णा, एको वायुवारो सियाति॥
एवञ्च विनट्ठे लोके एकस्मिं कप्पेपि पथमज्झानभूमि अविनट्ठानाम नत्थि। तस्मा ब्रह्मपारिसज्जानंदेवानं कप्पस्सततीयो भागो आयुप्पमाणं, ब्रह्मपुरोहितानंउपड्ढकप्पो, महा ब्रह्मानंएकोकप्पोति एत्थ असङ्ख्येय्य कप्पोव सम्भवति। नमहाकप्पो। तेन वुत्तं कप्पस्साति इदं असङ्ख्येय्यकप्पं सन्धाय वुत्तन्ति। आयुकप्पं सन्धाय वुत्तन्तिपि युज्जतियेव। तेजोसंवट्टकप्पेसु हि पथमज्झानतलं विवट्टमानं सब्बपथमं विवट्टति। संवट्टमानं सब्बपच्छा संवट्टति। तस्मा विवट्टस्स पच्छिमड्ढेन संवट्टस्सच पुब्बड्ढेन सह एकं विवट्टट्ठायिकप्पं गहेत्वा द्वे असङ्ख्येय्यानि तस्मिं तले एको आयुकप्पोति सक्का वत्तुन्ति। दुतीय तलतो पट्ठाय पन महाकप्पोव गहेतब्बो। अप्पकं ऊनकंवा अधिकंवा गणनूपगं न होतीति कत्वा उपड्ढेहि सह सत्तकप्पानि सन्धाय आभस्सरानं अट्ठकप्पानीति वुत्तं। एवं चतुसट्ठिकप्पानीति एत्थपीति। आकासानञ्चायतनभवं उपगच्छन्तीति आकासानञ्चायतनुपगा, तेसं। एकोव विसयो आरम्मणं यस्स तं एकविसयं। एकजातियन्ति एकस्मिं भवे। [पटिसन्धिचतुक्कं।]
१४५. जनेतीति जनकं उपत्थम्भेतीति उपत्थम्भकं। उपपीळेतीति उपपीळकं। उपघातेतीति उपघातकं। तत्थ जनकं नाम पटिसन्धिपवत्तीसु विपाकक्खन्ध कटत्तारूपानं निब्बत्तिका कुसलाकुसलचेतना। तत्थ पटिसन्धिनिब्बत्तिका कम्मपथपत्ताव दट्ठब्बा। पवत्तिनिब्बत्तिका पन कम्मपथं पत्तापि अपत्तापि अन्तमसो पञ्चद्वारिकजवनचेतनापि सुपिनन्ते कुसलाकुसलचेतनापीति। उपत्थम्भकंनाम विपच्चितुं अलद्धोकासावा विपक्कविपाका वा सब्बापि कुसलाकुसलचेतना। सा हि जनकभूतापि समाना अत्तनोविपाकवारतो पुरेवा पच्छावा सभाङ्गं कम्मन्त रंवाकम्मनिब्बत्तक्खन्धसन्तानंवाउपत्थम्भमाना पवत्तति। यथा गन्थारब्भे रतनत्तयपणामचेतनाति। यं पन विसुद्धिमग्गे उपत्थम्भकं पन विपाकं जनेतुं नसक्कोतीति वुत्तं। तं अलद्धविपाकवारं सन्धाय वुत्तन्ति गहेतब्बं। न हि पच्चयसामग्गियं सति किञ्चिकम्मं पवत्तिविपाकमत्तस्सपि अजनकंनाम अत्थीति। तत्थ कम्मन्तरस्स उपत्थम्भनंनाम अलद्धोकासस्स अञ्ञस्स जनककम्मस्स ओकासकरणं। तं पन मरणासन्नकाले पाकटं। तदा हि कुसले जविते अञ्ञं पटिसन्धिजनकं कुसलकम्मं ओकासं लभति। अकुसले जविते अञ्ञं अकुसलकम्मन्ति। वुत्तञ्हेतं इति वुत्तके –
इमस्मिं चायं समये, कालङ्करियाथ पुग्गलो।
सग्गम्हि उपपज्जेय्य, चित्तञ्हिस्स पसादितं॥
इमस्मिं चायं समये, कालङ्करियाथ पुग्गलो।
निरये उपपज्जेय्य, चित्तञ्हिस्स पदूसितन्ति॥
पवत्तिकालेपि एतं बहुलं लब्भतियेव। कम्मनिब्बत्तखन्धसन्तानस्स उपत्थम्भनंनाम अञ्ञेन लद्धोकासेन कुसलकम्मेनवा अकुसलकम्मेनवा निब्बत्तस्स खन्धसन्तानस्स जीवितन्तराये अपनेत्वा जीवितपरिक्खारे समुदानेत्वा चिरतर पवत्तिकरणं। यथाह –
अभिवादनसीलिस्स, निच्चं वुद्धापचायिनो।
चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बलन्ति॥
एत्थ पन कुसलंपि अकुसलकम्मनिब्बत्तस्स खन्धसन्तानस्स अकुसलंपि कुसलकम्मनिब्बत्तस्स उपत्थम्भकंनाम नत्थीति नवत्तब्बं। अकुसल कम्म निब्बत्तस्सपि हि महिद्धिकानं नागसुपण्णादीनं खन्धसन्तानस्स पवत्तिकाले पुब्बकतं कुसलं वुत्तनयेन उपब्रूहनं करोतियेव। तथाकुसलकम्मनिब्बत्तस्सपि केसञ्चि विनिपातिकासुरादीनं खन्धसन्तानस्स पवत्तिकाले पुब्बकतं अकुसलं चिरतरप्पवत्तिं करोतियेवाति। उपपीळकउपघातकानिपि वुत्तप्पकारा कुसलाकुसल चेतनायोएव। तापि हि जनकभूतापि समाना अत्तनो विपाकवारतो पुरेवा पच्छा वा विपाकवार गहण कालेपि वा कम्मन्तरंवा कम्मनिब्बत्त खन्धसन्तानंवा दुब्बलतरं कत्वावा विबाधयमाना सब्बसोवा उपच्छिन्दमाना पवत्तन्तीति। तत्थ उपपीळके ताव कम्मन्तरस्स विबाधनंनाम अञ्ञस्स जनककम्मस्स दुब्बलभावकरणं। कम्मञ्हि नाम आयूहनकाले बलवन्तंपि पच्छा कतेन उजुपटिपक्खेन कम्मन्तरेन विबाधियमानं पुन विहतसामत्थियं होति। उपरिभूमि निब्बत्तकंपि समानं हेट्ठाभूमियं निब्बत्तेति। महेसक्खेसु महिद्धिकेसु निब्बत्तकंपि समानं अप्पेसक्खेसु निब्बत्तेति। तथा उच्चकुलेसु निब्बत्तकंपि नीचकुलेसु। दीघायुकेसु निब्बत्तकंपि अप्पायुकेसु। महाभोगेसु निब्बत्तकंपि अप्पभोगेसु। पुरिसत्त भावनिब्बत्तकंपि समानं इत्थत्तभावंवा नपुंसकभावं वा निब्बत्तेति। वण्णसम्पत्तिनिब्बत्तकंपि दुब्बण्णभावं। इन्द्रियसम्पत्तिनिब्बत्तकंपि अन्धंवा बधिरंवा यंकिञ्चि इन्द्रियवेकल्लं। अङ्गपच्चङ्ग सम्पत्तिजनकंपि हत्थपादादि अङ्गवेकल्लं जनेति। तथा आयूहनकाले महानिरयेसु निब्बत्तकंपि अकुसलं पच्छाकतेन बलवकुसलेन विबाधियमानं उस्सदेसुवा पेतेसुवा निब्बत्तेति। अजातसत्तु राजा चेत्थ निदस्सनं। उस्सदेसु निब्बत्तकंपि पेतेसुवा तिरच्छा नेसुवाति आदिसब्बं वत्तब्बं।
उपत्थम्भकंपि तब्बिपरियायेन वेदितब्बमेव। तथा हि कम्मं नाम कतकालेदुब्बलंपिसमानं पच्छासभागेनबलवताकुसलेनवा अकुसलेनवा उपत्थम्भीयमानं सुट्ठु बलवं होतीति। कम्मनिब्बत्त खन्धसन्तानस्स विबाधनंनाम अञ्ञेन कम्मेन निब्बत्तस्स सत्तस्स गहितपटिसन्धितो पट्ठाय यदाकदाचि सरीरे नानाअन्तराये उप्पादेत्वावा ठानन्तरखेत्तवत्थु गोमहिंस धन धञ्ञभोग सम्पत्तीनं पुत्तदारञाति मित्तानञ्च विपत्तिं कत्वावा दुक्खुप्पत्ति करणं। दुविधञ्हि कम्मफलंनाम विपाकफलं निसन्दफलन्ति। तत्थ विपाकफलंनाम कम्मकारकस्सेव होति। न अञ्ञस्स। निसन्द फलं पन अञ्ञेसंपि साधारणमेव। धम्मपदे आनन्दसेट्ठिवत्थु एत्थ वत्तब्बं। चक्खादीसु पन कम्मजसन्तथिसीसेसु येन कम्मेन यंकिञ्चि एकंवा द्वेवा तीणिवा सब्बसो भिज्जन्ति। चक्खुपालत्थे रादीनं विय। तं कम्मं उपघातके सङ्गहितन्ति युत्तं। उपघा तकन्ति पन उपच्छेदकन्तिच अत्थतो एकं। तथा हि मज्झिमट्ठ कथायं पथमं उपच्छेदकनामेन वत्वा उपघातकन्तिपि एतस्सेव नामन्ति वुत्तं। अङ्गुत्तरट्ठकथायं पथमं उपघातकनामेन वत्वा उपच्छेदकन्तिपि तस्सेवेतं नामन्ति वुत्तं। विसुद्धि मग्गेपि मरणस्सतिनिद्देसे तदेव कम्मुपच्छेदककम्मन्ति वुत्तं। इधच परतो उपच्छेदककम्मुनाति वक्खति।
इमस्सपि कम्मन्तरुपच्छेदनं मरणासन्नकाले पाकटं। तदाहि पथमं पापकम्मबलेन दुग्गतिनिमित्ते उपट्ठहन्ते पुन कल्याण कम्मं तं पटिबाहित्वा सुगतिनिमित्तं दस्सेत्वा सग्गे निब्बत्तेति। कल्याणकम्मबलेन सुगतिनिमित्ते उपट्ठहन्ते पुन पापकम्मं तं पटिबाहित्वा दुग्गतिनिमित्तं दस्सेत्वा अपाये निब्बत्तेति। दुट्ठ गामणिरञ्ञो सोणत्थेरपितुच वत्थूनि कथेतब्बानि। अङ्गुत्तरट्ठकथायं पन कुसलाकुसलकम्मक्खय करस्स मग्गकम्मस्सपि कम्मन्तरुपच्छेदकहा वुत्ता। अङ्गुलिमालत्थेरादीनं वियाति। इमस्मिं भवे लद्धानि महग्गतकम्मानि येन अकुसलेन परिहायन्ति। तस्सपि कम्मन्तरुपच्छेदके सङ्गहो युत्तो। देवदत्तस्स वियाति। कम्मनिब्बत्तखन्धसन्तानुपच्छेदनं पन तस्मिं तस्मिं भवे आयु कम्मेसु विज्जमानेसु लद्धोकासस्स कस्सचि अपराधकम्मस्स बलेन कललकालतो पट्ठाय अन्तराव केनचिरोगेनवा भयेनवा उपक्कमेनवा मरन्तानं वसेन वेदितब्बं।
एत्थच कम्मन्तरस्सवा कम्मनिब्बत्तखन्धसन्तानस्सवा उपत्थम्भना दीनि सन्धाय इमेसं चतुन्नंपि कम्मानं कुसलाकुसलभावो विसुद्धिमग्गे अङ्गुत्तरट्ठकथायञ्च वुत्तो। मज्झिमट्ठकथायं पन संवण्णेतब्बसुत्तानुरूपं कम्मनिब्बत्तखन्धसन्तानस्सेव उपत्थम्भनादीनि सन्धाय उपत्थम्भकस्स कुसलभावो उपपीळकउपघातकानं अकुसलभावो वुत्तो। सो पन मज्झिमटीकायं अङ्गुत्तरटीकायञ्च अरुच्चमानो विय वुत्तो। महाटीकायं पन सो केचि वादोपि कतो। तत्थपन संवण्णेतब्बसुत्तानुरूपं वुत्तत्ता विसुं पाळिनयोति दट्ठब्बो। न च केचिवादो कत्तब्बो। सुत्तस्मिंहि अप्पायुकसंवत्तनिकाएसा माणवपटिपदा, यदिदं पाणातिपाती होतीतिआदिना उपघातकं पाणातिपातवसेनेव वुत्तं। उपपीळकञ्च बत्वाबाधसंवत्तनिका एसा माणव पटिपदा, यदिदं सत्तानं विहेठकजातिको होतीतिआदिना विहिंसादीनं वसेन वुत्तं। उपत्थम्भकञ्च दीघायुकसंवत्तनिका एसा माणव पटिपदा। यदिदं पाणातिपातं पहाय पाणातिपाता पटिविरतो होतीतिआदिना पाणातिपातविरतिआदीनं वसेन वुत्तं। सब्बञ्चेतं मनुस्सत्तं आगतस्सेव सत्तस्स वसेनाति एवं विसुं पाळिनयो वेदितब्बोति। महाटीकायं पन अङ्गुत्तरटीकायञ्च कम्मन्तरुपत्थम्भनादीनि अनिच्छन्तेहि जनकादिभावोनाम विपाकं पटिइच्छितब्बो। नकम्मन्ति विपाकस्सेव उपघातकता युत्ता विय दिस्सतीति वुत्तं।
किच्चवसेनाति जननं उपत्थम्भनं उपपीळनं उपच्छिन्दनन्ति चतुन्नं किच्चानं वसेन। तत्थ एका पाणातिपातचेतना चत्तारि किच्चानि साधेति। सा हि याव विपच्चितुं ओकासं नलभति। ताव उपत्थम्भनादीसु तीसु किच्चेसु यंकिञ्चि लद्धपच्चयं किच्चं करोति। यदा विपच्चितुं ओकासं लभति। तदा एकाय चेतनाय एकाएव पटिसन्धि होतीति एवं साकेतपञ्हे वुत्तनयेन एकं अपायभवं जनेति। ततो परं पन पटिसन्धिजननकिच्चं नत्थि। पवत्ति विपाकजननेन सह इतरानि तीणि किच्चानि भवसतसहस्सेपि कप्पसतसहस्सेपि साधेतियेव। धम्मदिन्नायनाम उग्गसेन रञ्ञो देविया वत्थु एत्थ वत्तब्बं। सा पन यदा अत्तनो विपाकवारतो पुरे अरियभूतस्सवा पुथुज्जनभूतस्सपि कल्याण चित्तसमङ्गिनोवा उपच्छेदनं करोति। तदा उपच्छिन्दित्वा कम्मन्त रस्सेव ओकासं करोति। सयं विपाकं नजनेति। यदा पन पापचित्तसमङ्गिनो खन्धसन्तानं उपच्छिन्दति। तदाएव उपच्छिन्दित्वा अत्तनो विपाकं जनेति। सकिं लद्धपटिसन्धिवारतो पन पट्ठाय अनेकेसु अत्तभाव सतसहस्सेसुपि उपच्छेदनादीनियेव करोति। एत्थ महामोग्गलान त्थेर वत्थु सामावति वत्थु वग्गुमुदातीरियभिक्खु वत्थु दुस्सिमार कलाबुराजवत्थूनि कथेतब्बानि। यस्मा पन इदं उपच्छेदककम्मं नाम तिरच्छानगतानं बहुलं लब्भति। तस्मा सुट्ठु बलवं अकुसलकम्मं दुब्बलस्स अकुसलकम्मस्सवा अकुसलकम्मनिब्बत्तखन्धसन्तानस्सवा उपच्छेदकंनाम न होतीति न वत्तब्बं। तेनेव हि मज्झिमट्ठकथायं बहुकस्मिञ्हि अकुसलकम्मे आयूहिते बलवकम्मं दुब्बल कम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोतीति वुत्तं।
अपिच पवत्तियंपि कम्मन्तरजनितं भवङ्गसन्तानं अनुपच्छिन्दित्वा पञ्चसु चक्खु सोत घान जिव्हा भाव दसक सङ्खातेसु सन्तति सीसेसु अञ्ञतरस्स सन्ततिसीसस्स सब्बसो उपच्छिन्दनंपि इमस्सेव किच्चन्ति युत्तं। यं पन महाटीकायं अङ्गुत्तरटीकायञ्च उपपीळिकं अञ्ञस्स विपाकं छिन्दति। न सयं अत्तनो विपाकं जनेतीति वुत्तं। तं अट्ठकथायं सुखदुक्खं पीळेति, अद्धानं पवत्तितुं न देतीति इदं दिस्वा वुत्तं सिया। अद्धानं पवत्तितुं नदेतीति एत्थ पन सुखसन्तानंवा दुक्खसन्तानंवा चिरकालं पवत्तितुं नदेति इच्चेवत्थो। न पन उपघातकं विय भवङ्गसन्तानेन सह अञ्ञस्स कम्मस्स विपाकं छिन्दतीति।
[१४३] यंपन विभावनियम्
‘‘जनकं कम्मन्तरस्स विपाकं अनुपच्छिन्दित्वाव विपाकं जनेति। उपघातकं उपच्छेदनपुब्बकन्ति इदं ताव अट्ठकथासु सन्निट्ठानन्ति वुत्तं’’। तं न सुन्दरं।
इध पुब्बकतेन उपच्छेदनककम्मेन मरित्वा सग्गे निब्बत्तानं वत्थूनं अट्ठकथासुयेव आगतत्ताति।
[१४४] यञ्च तत्थ
अपरे पन आचरिया वदन्तीतिआदिना उपघातकस्स सयं विपाकनिब्बत्तकत्ता भाववचनं वुत्तं। तंपि न सुन्दरं।
तेनेव कम्मेन अपाये निब्बत्तानं दुस्सिमार कलाबुराजा दीनं तस्स कम्मस्स उपच्छेदककम्मभावेन अट्ठकथासु आगतत्ताति। [जनकचतुक्कं]
१४६. गरुकन्ति अञ्ञेन कम्मेन पटिबाहितुं असक्कुणेय्यं कुसलपक्खे महग्गतकम्मं अकुसलपक्खे नियतमिच्छादिट्ठिया सह पञ्चानन्तरियकम्मं। एत्थ सिया। महग्गतकम्मन्ति कस्मा वुत्तं। तञ्हि पमादवसेनवा नीवरणधम्मपवत्तियावा परिहायियमानं निकन्तिबलेनवा पटिबाहियमानं विपाकं न देतीति। तथा एकस्स बहूसु आनन्तरियकम्मेसु कतेसु एकस्मिं विपच्चन्ते सेसानि न विपच्चन्तीति। वुच्चते, महग्गतकम्मं तावथपेत्वा पमादधम्मनीवरणधम्मनिकन्तिधम्मे अत्तनो बलवतरञ्च महग्गतकम्मन्तरं अञ्ञेन पुञ्ञकम्मेन अप्पटिबाहनियट्ठेन गरुकं नाम होति। आनन्तरियकम्मानि पन थपेत्वा अत्तनो बलवतरं आनन्तरियकम्मं अञ्ञेन केनचि धम्मेन अप्पटिबाहनियट्ठेनाति एवं यथारहं तेसं गरुकता वेदितब्बाति। आसन्नन्ति मरणकाले अनुस्सरितं तदा कतञ्च। तत्थ तदाकतन्ति अन्तिम जवनवीथितो पुब्बभागे आसन्ने कतं यंकिञ्चि कुसलाकुसलकम्मं। मिच्छादिट्ठिकम्मं पन विपस्सनादिवसेन पवत्तं सम्मादिट्ठिकम्मञ्च अन्तिमजवनवीसियंपि कतन्ति गहेतब्बं। यथाह-मरणकाले वास्स होति मिच्छादिट्ठि सम्मादिट्ठि समत्ता समादिन्नाति। एतेन ततो मिच्छादिट्ठिकम्मतो अञ्ञं अन्तिमजवनवीथियं पवत्तं कम्मं पटिसन्धिं जनेतुं न सक्कोतीति सिद्धं होतीति। आचिण्णन्ति दीघरत्तं अभिण्हसो कतं। सकिं करित्वापिवा पच्छा पुनप्पुनं सोमनस्सजनकं सन्तापजनकञ्च। कटत्ताकम्मन्ति कारियित्थाति कम्मन्ति एवं कतकारणाएव कम्मन्ति वत्तब्बं कम्मं। गरुकादिभावेन वत्तब्बं कम्मं न होतीति अत्थो। तत्थ पुरिमानि तीणि इमस्मिं भवे कतानि उपपज्जवेदनीयकम्मानिएव। कटत्ताकम्मं पन अतीतभवेसु कतेहि अपरपरियायवेदनीयेहि सह इमस्मिं भवे कतं गरुका सन्नाचिण्णभावरहितं कम्मपथपत्तं यंकिञ्चि उपपज्जवेदनीयकम्मं। महाटीकायं पन कटत्ताकम्मं पुरिम जातीसु कतंएव गहितं। तं अट्ठकथाय न समेति। एतेहि पन तीहि मुत्तं पुनप्पुनं लद्धासेवनं कटत्तावा पन कम्मंनाम होतीति हि वुत्तं। न च अतीतभवेसु कतानि मातुघातकादीनिपि अपरपरियाय कम्मानि एतेहि तीहि मुत्तानीतिवा अमुत्तानीतिवा पुनप्पुनं लद्धासेवनानीतिवा अलद्धासेवनानीतिवा सक्का विसेसेतुं। तदा हि तानि गरुक कम्मसन्ताने पवत्तानिपि होन्ति। आसन्नवचिण्णकम्मसन्ताने पवत्तानिपीति।
अङ्गुत्तरट्ठकथायञ्च एतेहि पन तीहि मुत्तं अञ्ञाणवसेनकतं कटत्तावा पन कम्मंनामाति वुत्तं। न तानि अञ्ञाणवसेन कभानीति सक्का विसेसेतुं। तानि हि पुरिमभवेसु अञ्ञाण वसेन कतानिपि होन्ति। ञाणवसेन कतानिपीति। तानि पन विसेसनानि इमस्मिं भवे कतानं गरुकादीहि तीहि मुत्तानं सत्तमजवन कम्मानं वसेन वुत्तानीति तेहि सह पुरिमजातीसु कतानि अपरपरियाय कम्मानि कटत्ता कम्मंनामाति वेदितब्बानि। एवञ्च कत्वा यत्थ तंपुब्बकतं कम्मन्ति आगतं। तत्थपि इमस्मिं भवेवा अतीतभवेसुवा पुब्बकाले कतन्ति अत्थो वेदितब्बोति। इमेसु पन चतूसु कम्मेसु विज्जमानेसु गरुकमेव अनन्तरे भवे पटिसन्धिं देति। गरुके असति आसन्नं। आसन्ने असति आचिण्णं। आचिण्णे असति कटत्ताकम्मं। तेनाह पाकदानपरियायेनाति। पाकदानवारेनाति अत्थो। एत्थ सिया। कस्मा इध आसन्नं आचिण्णतो पथमं वुत्तं। ननु पाळियं आसन्नतो आचिण्णमेव पथमं वुत्तं। यथाह-यं गरुकं यं बहुलं। यदासन्नं। कटत्तावा पन कम्मन्ति। अट्ठकथासुच तेनेव कमेन पाकदानवारो विहितोति। वुच्चते, सभावतो बलवदुब्बलक्कमेन पाळियं आचिण्णं पथमं वुत्तं। सो पन कमो कदाचि पाकदानपरियायोपि सम्भवतीति कत्वा अट्ठकथासु तेनेव कमेन पाकदानवारो विहितो। आसन्नंपि हिसमानं चित्तं तोसेतुंवा सन्तापेतुंवा असक्कोन्तं हुत्वा दुब्बलं बलवतो आचिण्णस्स निवत्तकं न होतीति। यस्मा पन महाकम्मविभङ्गसुत्ते पुब्बेवास्सतं कतं होति कल्याणकम्मं सुखवेदनीयं। पच्छावास्सतं कतं होति कल्याणकम्मं सुखवेदनीयं। मरणकालेवास्स होति सम्मादिट्ठि समत्ता समादिन्नाति एवं आचिण्णदुच्चरितस्सपि एकच्चस्स आसन्नेन कल्याण कम्मेन सग्गगमनं वुत्तं। तथा पुब्बेवास्सतं कतं होति पापकम्मं दुक्खवेदनियं।ल। मिच्छादिट्ठि समत्ता समादिन्नाति एवं आचिण्ण सुचरितस्सपि एकच्चस्स आसन्नेन पापकम्मेन अपायगमनं वुत्तं। यस्माच उभिन्नंपि बलवभावे सति आसन्नमेव परियत्तं भवितुं अरहति। तस्मा इध थेरेन आसन्नमेव पथमं वुत्तन्ति दट्ठब्बं। एत्थच पुब्बेवास्सकतं होतीति इदं आसन्नानुस्सरितकम्मवसेन वुत्तन्ति वेदितब्बं। तम्बदाठिकनामस्स चोरघातकस्स महावातकालनामस्सच उपासकस्स वत्थु एत्थ कथेतब्बन्ति।
[१४५] विभावनियं पन
अट्ठकथायं आगतं जरग्गवोपमं दस्सेत्वा आसन्नमेव पथमं विपाकं देतीति एकंसेन वुत्तं। तं न सुन्दरं।
न हि अट्ठकथायं एवं एकंसेन वुत्तं। नच उट्ठातुंपि असक्कोन्तो सो जरग्गवो पजद्वारस्स आसन्ने ठितोपि पथमतरं निक्खमिस्सतीति। [गरुकचतुक्कं]
१४७. दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो। वेदितब्बं अनु भवितब्बन्ति वेदनीयं। फलं। दिट्ठधम्मे वेदनीयं फलं एतस्साति दिट्ठधम्मवेदनीयं।
[१४६] विभावनियं पन
‘‘दिट्ठधम्मे वेदितब्बं विपाकानुभवन वसेनाति दिट्ठधम्मवेदनीय’’न्ति वुत्तं। तं न सुन्दरं।
दिट्ठेव धम्मे विपाकं पटिसंवेदेतीति हि पाळियं वुत्तं। एत्थ हि विपाकं पटिसंवेदेतीति एतेन इध वेदनीयसद्दो कम्मसाधनो विपाकातिधेय्योच होतीति दस्सेति। एवञ्च सति इध अञ्ञपदत्थसमासो एव लब्भति। न उत्तरपदत्थसमासोति। दिट्ठधम्मं उपेच्च तस्स अनन्तरे पज्जित्वा पापुणित्वा वेदितब्बं फलं एतस्साति उपपज्जवेदनीयं। तेनेव हि अट्ठकथायं उपपज्ज सद्दस्स अत्थं वदन्तेन उपपज्जित्वाति वुत्तं। सुत्तपदेसु पन उपपज्जेवाति पाठो दिट्ठो। तस्मा दिट्ठधम्मस्स समीपे अनन्तरे पज्जितब्बो गन्तब्बोति उपपज्जो। दुतीयो अत्तभावो उपपज्जेवेदितब्बं फलं एतस्साति उपपज्जवेदनीयन्ति एवमत्थो पाठस्स वसेन वेदितब्बो। उपपज्जातिवा अनन्तरे भवे पवत्तो एको निपातो। यथा पच्चाति।
[१४७] विभावनियं पन
‘‘दिट्ठधम्मतो अनन्तरं उपपज्जित्वा वेदितब्बन्ति उपवज्जवेदनीय’’न्ति वुत्तं। तं न सुन्दरं।
उपपज्जवा विपाकं पटिसंवेदेतीति हि पाळियं वुत्तं। परियायति पुनप्पुनं आगच्छतीति परियायो। अपरोच सो परिया योचाति अपरपरियायो। दिट्ठधम्मा नागता नन्तर भवेहि अञ्ञो अत्त भाव परिवत्तो। ते नेव हि महाटीकायं अङ्गुत्त रटीकायञ्च अपरपरियायेति दिट्ठधम्मानन्तरानागततो अञ्ञस्मिं अत्तभावपरियाये अत्तभावपरिवत्तेति वुत्तं। सुत्तपदेसु पन अपरेवा परियायेतिच अपरापरेवा परियायेतिच द्विधा पाठो दिट्ठो। तत्थ पच्छिमस्मिं पाठेसति इध मज्झे एकस्स अपरसद्दस्स लोपो दट्ठब्बो। सङ्गहपोट्ठकेसु पन मज्झे दीघो याकारनट्ठोच अपरापरियसद्दो दिस्सति। सो बहूसु अट्ठकथासु नत्थि। पाळियाच न समेति।
[१४८] यञ्च विभावनियम्
‘‘अपरे अपरे दिट्ठधम्मतो अञ्ञस्मिं यत्थकत्थचि अत्तभावे वेदितब्बं कम्मं अपरापरिय वेदनीय’’न्ति वुत्तं। तत्थ दिट्ठधम्मतोति इदं ताव नयुज्जति।
न हि मज्झे उपपज्जभवं वज्जेत्वा पथमो दिट्ठधम्मोव इध ततीये पदे अधिकतोति युत्तो।
[१४९] अत्थतो पन ब्यञ्जनतोच सब्बं पाळिया न समेति।
अपरेवा परियाये विपाकं पटिसंवेदेतीति हि पाळियं वुत्तं। अपरापरेवा परियायेतिवा। अहोसिनामकं कम्मं अहोसिकम्मं। अहोसिकम्मं। भविस्सतिकम्मं। अत्थिकम्मं। नतस्स विपाकोति एवं वुत्तपाठवसेन आचरियेहि तथागहितनाम धेय्यं सब्बसो अलद्धविपाकवारं कम्मन्ति वुत्तं होति। तत्थ सत्तसु कुसलाकुसलजवनेसु पथमजवनचेतना दिट्ठधम्मवे दनीयंनाम। सा हि अलद्धासेवनताय सब्बदुब्बलत्ता अचिरट्ठि तिकाच होति अप्पतरविपाकाचाति। पच्चयं लद्धा दिट्ठधम्मेएव अहेतुकमत्तं फलं दत्वा विगच्छति। न एकंपि मरणकालं अतिक्कम्म सन्तानं अनुबन्धितुं सक्कोति। पच्चयं पन अलभमाना अहोसिकंनाम होति। पच्चयोतिच अत्तनो फलुप्पत्तिया ओकासदायको नाना इरियापथेसु इट्ठानिट्ठारम्मणसमा गमादिको योकोचि पच्चयोपि युज्जतियेव। टीकासु पन पटिपक्खेहि अनभिभूततायातिआदिना महन्तं कत्वा पच्चयो वुत्तो। सो काकवलियादीनं विय पाकटतरफलदानं सन्धाय वुत्तोति वेदितब्बो। न हि कम्मपथजवनसन्ताने पवत्तमाना इतरापिवा पथमजवनचेतना इट्ठानिट्ठसमायोगवसेनपि लद्ध पच्चया काचि अत्तनो बलानुरूपं फलं न देतीति अत्थि। नचताय दिय्यमानं सब्बंपि फलं महाजनस्सवा कम्मकारकस्सेव वापाकटमेव सियाति सक्का वत्तुन्ति। यं पन ञाणविभङ्गट्ठ कथायं एकं दिट्ठधम्मवेदनीयं विपाकं देति। सेसानि अविपाकानीति वुत्तं। तं अलद्धपच्चयानि सेसानि सन्धाय वुत्तन्ति गहेतब्बं। न हि एको दिट्ठधम्मो एकस्सेव दिट्ठधम्मवेदनी यस्स ओकासोति सक्का विञ्ञातुन्ति। अत्थसाधिका पन सन्निट्ठापकभूता सत्थमजवनचेतना उपपज्ज वेदनीयंनाम। सा हि लद्धासेवनताय थोकं सारभूता होतीति पथमचेतना विय सीघतरं विपच्चितुं नसक्कोति। बलवतीच होतीति एकं भवं जनेतुं सक्कोति। पतित जव नेसु पन अन्तिमजवनताय मज्झिमचेतनायो विय चिरट्ठितिका न होतीति पच्चयं लद्धा अनन्तरे एव भवे पटिसन्धिंवा पवत्ति फलमेववा दत्वा विगच्छति। अलद्धा पन अहोसिकम्ममेव होति। न दुतीयं मरणकालं अतिक्कमितुं सक्कोति। यंपन ञाणविभङ्गट्ठकथायं एकं उपपज्जवेदनीयं पटिसन्धिं आकड्ढति। सेसानि अविपाकानीति वुत्तं। तंपि पटिसन्धिविपाकं सन्धाय वुत्तन्ति गहेतब्बं। सेसानिपि हि याव दुतीयचुति नागच्छति। ताव लद्धपच्चयानि पवत्ति विपाकं देन्तियेव। इध मिस्सक कम्मानि कत्वा अनन्तरभवे मिस्सककम्मफलं अनुभोन्तानि वेमानिक पेतवत्थूनि अञ्ञानिच तंतंकम्मं कत्वा अनन्तरभवे एव सुगति यं कब्बिपाकभूतं विपत्तिं अनुभवन्तानि दुग्गतियंवा तब्बिपाकभूतं सम्पत्तिं अनुभवन्तानि अनेकानि वत्थुसतानि एत्थ कथे तब्बानीति।
[१५०] यं पन विभावनियम्
‘‘साच पटिसन्धिं दत्वाव पवत्तिविपाकं देति। पटिसन्धिया पन अदिन्नाय पवत्तिविपाकं देतीति नत्थी’’ति वुत्तं। तं न युज्जति।
यथावुत्तवत्थूहि सद्धिं विरुज्झनतो।
[१५१] यञ्च तत्थ
‘‘चुति अनन्तरञ्हि उपपज्जवेदनीयस्स ओकासो’’ति कारणं वुत्तं। तंपि अकारणं।
पुतिअनन्तरतो पट्ठाय यावजीवंपि ओकाससम्भवतो।
[१५२] यञ्च तत्थ
‘‘पटिसन्धिया पन दिन्नाय जातिसतेपि पवत्तिविपाकं देतीति वुत्तं’’। तंपि न गहेतब्बं।
कम्मसङ्करापत्तितो। अङ्गुत्तरट्ठकथायञ्च दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियाय वेदनीयन्ति तेसं सङ्कमनं नत्थि। यथाठानेयेव पतिट्ठन्तीति वुत्तं। न चेत्थ पटिसन्धिवसेन एवं वुत्तन्ति सक्का वत्तुं। तदत्थसाधकस्स अट्ठकथापदेसस्सवा वत्थुस्सवा युत्तियावा अभावतोति। मज्झे पन पञ्चजवन चेतना अपरपरियाय वेदनीयंनाम। एता हि सुट्ठु बलवन्ती सारभूताच होन्तीति न सीघं विपच्चितुं सक्कोन्ति। चिरट्ठितिका पन होन्ति। तस्मा ततीयभवतो पट्ठाय यदा ओकासं लभन्ति। तदा पञ्चवारे पटिसन्धिं दत्वा संसारपवत्तिया सति कप्पसतसहस्सेपि पवत्तिविपाकं देन्तीति। इमानियेव पन तीणि कम्मानि अत्तनो अत्तनो खेत्ते सब्बसो विपाकवारं अलभमानानि अहोसिकम्मंनाम। खेत्तञ्च नेसं पथमस्स दिट्ठ धम्मचुतिया परिच्छिन्नं। दुतीयस्स अनागतानन्तरभवचुतिया। ततीयस्स परिनिब्बानचुतियाति दट्ठब्बं। [दिट्ठधम्मचतुक्कं]
१४८. पाकट्ठानवसेनाति अपायादिकस्स विपच्चनट्ठानस्स वसेन तथा चत्तारि कम्मानिनाम होन्तीति योजना। तत्थाति तेसु अकुसलादीसु चतूसु कम्मेसु। कम्मद्वारवसेनाति कम्मसिद्धिया अङ्गभूतानं कायादि कम्मद्वारानं वसेन। पाणं अतिपातेन्ति एतेनाति पाणातिपातो। अतिपातनञ्चेत्थ सरसतो पतितुं अदत्वा अन्तराएव पयोगबलेन पातनं दट्ठब्बं। अदिन्नं आदियन्ति एतेनाति अदिन्नादानं। अगमनी यवत्थुसङ्खातेसु वत्थुकामेसु मिच्छा चरन्ति एतेनाति कामेसुमिच्छाचारो। तत्थ परपाणे पाणसञ्ञिनो तस्स जीवितिन्द्रियसन्तानुपच्छेदकस्स कायवचीपयोगस्स समुट्ठापिका वधकचेतना पाणातिपातोनाम। सयमेव अत्तनो जीवितिन्द्रियं पातेन्तस्स पाणातिपातोनाम नत्थि। परपरिग्गहिते परपरिग्गहितसञ्ञिनो ततो वियोगकारणस्स काय वचीपयोगस्स समुट्ठापिका अच्छिन्दकचेतना अदिन्नादानंनाम। अगमनीयवत्थूसु मग्गेनमग्गपटिपादकस्स कायपयोगस्स समुट्ठापिका अस्सादचेतना कामेसुमिच्छाचारोनाम। केचि पनएत्थपि अगमनीय वत्थुसञ्ञिनोति पदं इच्छन्ति। तं अट्ठकथाय न समेति। अगमयनीवत्थु तस्मिं सेवनचित्तन्ति हि तत्थ वुत्तं। एतेन अगमनीयवत्थुम्हि सति गमनीय सञ्ञायवा अगमनीय सञ्ञायवा सेवन्तस्स कम्मपथो होति येवाति सिद्धं होति। इतरथा अगमनीयवत्थु तथा सञ्ञिता तस्मिं सेवनचित्तन्ति वुत्तं सियाति।
अपरे पन सयं पयोगं कत्वा अत्तनि परेन करीयमानं मग्गेन मग्गपटिपादनं अस्सादेन्तस्स सेवनचित्ते सतिपि नत्थि कम्मप्पथभेदो। पयोगस्स अभावाति वदन्ति। सेवनचित्ते पन सति पयोगो अप्पमाणन्ति एके। एवञ्च सति तियङ्गिकोव मिच्छाचारो, न चतुरङ्गिकोति आपज्जति। अट्ठकथायं पन सेवन पयोगेन सह चतुरङ्गिकोव वुत्तोति अञ्ञे। सेवनपयोगो पन येभुय्येन लब्भमानत्तायेव वुत्तो। न पन एकन्तअङ्गभावतो। इतरथा इत्थीनं येभुय्येन पयोगकिच्चं नत्थीति तासं मिच्छाचारो दुल्लभो सियाति च वदन्ति। भिक्खुनिदूसनंपि एत्थेव सङ्गय्हति। सा हि रक्खितासु सङ्गहिताति। टीकासु पन सा धम्मरक्खितापि न होति। कुतो मातादिरक्खिता। धम्मोति हि इध पासण्डियधम्मोव अट्ठकथायं वुत्तोति वदन्ति। सासनधम्मोपि नन युत्तो। सब्रह्मचारि नियोपि उपज्झायिनी आदिका तस्सा मातादिट्ठानियाएव होन्ति। तथा हि सिक्खापदविभङ्गट्ठकथायं मिच्छाचारोपि दुस्सीलाय।ल। सामणेरिया, पुथुज्जनभिक्खुनिया, सोतापन्नाय, सकदागामिनिया, ततो अनागामिनिया वीतिक्कमो महासावज्जो। खीणासवाय पन एकन्तमहासावज्जोवाति वुत्तं।
कस्मापनेत्थ सुरापानं नगहि तं। तंपिहि अपायसंवत्तनि कभावेन वुत्तं। यथाह-सुरामेरयपानं भिक्खवे आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं। योच सब्बलहुको सुरामेरय पानस्स विपाको। सो मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होतीति। अट्ठकथासुपि कोट्ठासतो पञ्चपि पाणातिपाता दयो कम्मपथाएवाति वुत्तन्ति। वुच्चते, मूलटीकायं ताव तस्स सभागत्तेन मिच्छाचारे उपकारकत्तेन दससुपि कम्मपथेसु अनुपवेसोति वुत्तं। तत्थ सभागत्तं गहेत्वा विभावनियं सुरापानंपि एत्थेव सङ्गय्हतीति वदन्ति रससङ्खातेसु कामेसु मिच्छाचारभावतोति वुत्तं। उपकारकत्तं गहेत्वा पटिसम्भिदामग्गटीकायं कुसलाकुसलापिच पटिसन्धिजनकायेव कम्मपथाति वुत्ता। वुत्तावसेसा पटिसन्धिजनने अनेकन्ति कत्ता कम्म पथाति न वुत्ताति इमस्स वाक्यस्स संवण्णनायं वुत्तावसे साति सुरापानादयो तब्बिरमणादयोच। सुरापानञ्हि मदस्स पच्चयो। मदो अपुञ्ञपथस्स। तब्बिरतिपि निम्मदताय। साच पुञ्ञपथस्साति कम्मपथूपनिस्सयानि तानि तदासन्नकम्मवसेन सन्धिजनकानिपि होन्तीति वुत्तं। तत्थ तदासन्नकम्मवसेनाति तस्स सुरापानस्सवा सुरापानविरतियावा आसन्ने पवत्तानं तम्मूलकानं अपुञ्ञकम्मानंवा पुञ्ञकम्मानंवा वसेनाति अत्थो। इदं वुत्तं होति-यो सुरं पिवित्वा सुरामदहेतु पाणा पातादीसु यंकिञ्चि कम्मं करोति, तस्स सुरापानं तस्सति कम्मस्स बलवूपनिस्सयो होति पुब्बचेतनाठानियञ्च। तदेव विसुं पटिसन्धिं जनेति, न इतरन्ति। यथा हि पुब्बापरचेतना योपि कम्मपथपत्तस्स कम्मस्स परिवारभूताएव पटिसन्धिं जनेन्ति, न इतरा। एवमिदंपीति। न हि कम्मपथसुत्तेसु सरूपतो आगतानिएव पटिसन्धिं जनेन्ति। न इतरानीति सक्का नियमेतुं। यानि पन एकन्तेन पटिसन्धिजननसामत्थिय युत्तानि, तानेव तत्थ सरूपतो वुत्तानि। यानिपन पटिसन्धिजनने अनेकन्तिकानि होन्ति। तानि तत्थसरूपतो न वुत्तानीति सक्का विञ्ञातुं। तथा हि पटिसम्भिदा मग्गट्ठकथायं कुसलाकुसलापिच पटिसन्धिजनकायेव कम्मपथाति वुत्ता। वुत्तावसेसा पटिसन्धिजनने अनेकन्ति कत्ता कम्मपथाति न वुत्ताति वुत्तं। तस्मा इदंपि पटिसन्धिजनने अनेकन्तिकत्ता तत्थ सरूपतो न वुत्तन्तिच। यं तदा सन्नकम्मवसेन पटिसन्धिजनकन्ति पुब्बे वुत्तं। तं तत्थ सरूपतो वुत्तेसु तदा सन्नकम्मेसु अनुपविट्ठन्तिच सक्का वत्तुन्ति। तस्स पन दुविधं किच्चं पटिसन्धिजननं कम्मजननञ्चाति। तत्थ पटिजननतो कम्मजननमेवस्स महन्तं महाविप्फारञ्च होतीति कत्वा सक्केन देवानमिन्देन कुम्भजातके –
यं वे विवित्वा दुच्चरितं चरन्ति,
कायेन वाचाय चेतसाच।
निरयं वजन्ति दुच्चरितं चरित्वा,
तस्सा पुण्णं कुम्भमिमं किणाथाति॥
एवं तदासन्नकम्मवसेनेव तस्स अपायगामिता वुत्ता। तदुभयं पनस्स किच्चं गहेत्वा सुरामेरयपानं भिक्खवे आसेवितं।ल। संवत्तनिकन्ति अङ्गुत्तरे वुत्तन्ति वेदितब्बं। अयञ्हिसुत्तपदेसु धम्मता। यदिदं संवत्तनिकन्ति वुत्तट्ठाने यथालाभयोजनाति। तथाहि मूलटीकायंपुनब्भवंदेतिपुनब्भवाय संवत्तेतीति पाठे कम्मसहजाता पुनब्भवंदेति। कम्मसहायभूता अकम्मसहजा तापुनब्भवं संवत्तेतीति वुत्तं। केचि पन इममत्थं अनुपधारेत्वा इमाय पाळिया तस्स विसुं एकन्तकम्मपथभावं मञ्ञन्ति। यं पन कोट्ठासतो पञ्चपि कम्मपथाएवाति अट्ठकथावाक्यं। तत्थ एवसद्देन तेसं चेतनाधम्मत्ता झानादिकोट्ठासिकत्तं निवत्तेति। चेतना हि कम्मपथं पत्तापि अपत्तापि कोट्ठासतो कम्म पथकोट्ठासिकाएव होतीति। तेनेव मूलटीकायं कम्मपथा एवाति कम्मपथकोट्ठासिकाएवाति वुत्तं। अनुटीकायञ्च कम्म पथकोट्ठासिकाएव। न झानादिकोट्ठासिकाति वुत्तं। केचिपन इममत्थं असल्लक्खेत्वा इमिना वाक्येन तस्स विसुं कम्मपथभावं वदन्ति।
खुद्दकपाठट्ठकथायं पन सब्बेनसब्बं तस्स कम्मपथभावो पटिक्खित्तोयेव, तत्थ हि पुरिमानं चतुन्नं कायकम्मादिभावञ्च कम्मपथभावञ्च विसुं वत्वा सुरापानंपत्वा कायकम्ममेवाति वुत्तं। एतेन वचीकम्मभावञ्च कम्मपथभावञ्च पटिक्खिपतीति। धातुसंयुत्तट्ठकथा यञ्च पटिक्खित्तो। यथाह-ततीयंपञ्चकम्मवसेन बुज्झनकानं अज्झासयवसेन वुत्तं। चतुत्थं सत्तकम्मपथवसेन पञ्चमं दस कम्मपथवसेनाति। तत्थ हि ततीये सुरापानमिस्सकत्ता पञ्चकम्मवसेन इच्चेव वुत्तं। न पञ्चकम्मपथवसेनाति। एतासुपिच पटिसन्धिजनने अनेकन्ति कत्ताएव पटिक्खित्तोति न नसक्का वत्तुं एवञ्हि सति सब्बा पाळिट्ठकथाटीकायो संसन्दिता होन्तीति। कायकम्मन्ति एत्थ कायो तिविधो ससम्भारकायो पसादकायो चोपनकायोति। इध कायविञ्ञत्तिसङ्खातो चोपनकायो अधिप्पेतोति वुत्तं कायविञ्ञत्तिसङ्खातेति। चोपनकायो हि कदाचि कायङ्गेन अत्तनोअधिप्पायं परस्स विञ्ञा पनत्थायपि करीयतीति कायविञ्ञत्तीति वुच्चतीति। सो येवच कम्मानं पवत्तिमुखत्ता द्वारन्ति कायद्वारं। तस्मिञ्हि तेन तेन उपक्कम किच्चेन पवत्तमानेएव जीवितिन्द्रियुपच्छेदादिकिच्चसिद्धितो तंजन कस्स चेतनाधम्मस्स आयूहन किच्चनिब्बत्तिच कायकम्मनाम लाभोच होतीति। तस्मिं कायद्वारे। एत्थच यस्मासब्बानिपि कम्मानि पुब्बङ्गमभूतेन सम्पयुत्तमनेन विना नसिज्झन्ति। मनोपुब्बङ्गमा धम्मा। मनोसेट्ठा मनोमयाति हि वुत्तं। धम्माति चेत्थ सुचरितदुच्चरितधम्मा वुच्चन्ति। तस्मा मनोद्वारं सब्बकम्मसाधारणत्ता कम्मानि विसेसेतुं नसक्कोति। असाधारणभूता पन कायवचीयो एव सकोन्ति। यस्माच पुरिमानि सत्तविधानि कम्मानि केवलं मनोमत्तेन नसिज्झन्ति। तंसमुट्ठितेहि पन काय वचीपयोगेहि एव सिज्झन्ति। तस्मा तेएव तेसं कम्मानं पवत्तिमुखसङ्ख्यं गच्छन्तीति वुत्तं कायद्वारेति। परतो वचीद्वारेति च।
यस्मा पन कायद्वारे वुत्तितो कायकम्मं नाम। वचीद्वारे वुत्तितो वचीकम्मंनामाति एत्तकमत्ते वुत्ते पाणातिपातादीनि तीणि कायकम्मंनाम। मुसावादादीनि चत्तारि वचीकम्मंनामाति एवं द्वारेन कम्मानं नामववत्थानं असिद्धं सिया। कथं। यदा हि पुरिमानि द्वे आणत्तिवसेन अप्पकेन वचीद्वारे भिज्झन्ति। तदा तानि कायकम्मन्ति नामं जहेय्युं। वचीकम्मन्ति सङ्ख्यं गच्छेय्युं कस्मा वचीद्वारे वुत्तितो वचीकम्मंनामाति वुत्तत्ता। द्वेवा नेसं नामानि भवेय्युं। उभयद्वारेसुपि सन्दिस्सनतो। यदापन मज्झिमानि चत्तारि हत्थमुट्ठादिवसेन अप्पकेन कायद्वारे सिज्झन्ति। तदा तानिपि वचीकम्मन्ति नामं जहेय्युं। कायकम्मन्ति सङ्ख्यं गच्छेय्युं। कस्मा कायद्वारे वुत्तितो कायकम्मंनामाति वुत्तत्ता। द्वेवा नेसं नामानि भवेय्युं। उभयद्वारेसुपि सन्दिस्सनतो। एवञ्चसति पाणातिपातो।ल। मिच्छाचारोचेति कायकम्मंनामाति इदं ववत्थानमेव निरत्थकं सिया। तथा परतो मुसावादो।ल। प्पलापोचेति वचीकम्मंनामाति। बाहुल्लवुत्तितोति वुत्तेपन एकमेकेन बाहुल्लसद्देन छब्बिधानि तानि वज्जानि वज्जेत्वा वुत्तप्पकारं द्वारेन कम्मववत्थानं सिद्धं भवति। यथा वनचरको सङ्गामावचरोति।
मनोकम्मानि पन द्वारन्तरेसु चरन्तानिपि चरणमत्तानि एव होन्ति। न द्वारन्तरानि तेसं कम्मसिद्धिया अङ्गं होन्ति। तस्मा तानि विसुं कतानीति वेदितब्बं। यस्मा पन कायद्वारस्स कायोति नामं अनेकेसु सुत्तसहस्सेसु सयमेव सिद्धं पाकटञ्च। तथा वचीद्वारस्स वाचाति नामं। कुसलाकुसल जवनचित्तसङ्खाकस्स मनोद्वारस्सच मनोति नामं। तस्मा सब्बत्थ कायद्वारं वचीद्वारं मनोद्वारन्ति वुत्ते कम्मेन द्वारस्स ववत्थान किच्चंनाम नत्थि। यत्थ पन कायकम्मद्वारं वचीकम्मद्वारं मनोकम्मद्वारन्ति आगतं। तत्थेव द्वारकथादीसु कम्मेन द्वारववत्थानंपि विसुं वत्तब्बं होतीति दट्ठब्बं।
[१५३] एतेन यं वुत्तं विभावनियम्
‘‘कायकम्मस्सच पवत्तिमुखभूतं कायद्वारन्ति वुच्चतीति’’। तं पटिक्खित्तं होति।
[१५४] यञ्च तत्थ
‘‘तथा मुसावादादिं कायविकारेन करोन्तस्स वचीकम्मं कायद्वारेपि पवत्ततीति कम्मेन द्वारववत्थानंपि नसियाति’’ वुत्तं। तंपि न युज्जति।
न हि कायविकारेन करीयमानं वचीकम्मं कायद्वारे पवत्तमानंपि तस्स द्वारस्स नामं भिन्दितुंवा अत्तनो नामं दातुंवा सक्कोति। सभाव सिद्धत्ता तस्स नामस्साति।
[१५५] एतेनेव यञ्च तत्थ
वुत्तं ‘‘तथा कायकम्ममेव येभुय्येन कायद्वारे पवत्तति। न इतरानि। तस्मा कायकम्मस्स येभुय्येन एत्थेव पवत्तनतो कायकम्मद्वारभावो सिद्धो। ब्राह्मणगामादीनं ब्राह्मणगामादि भावोवियाति’’। तंपि पटिक्खित्तं होति।
न हि कायकम्मद्वारन्ति नामं इध वुत्तं अत्थीति। [कायकम्मं]
१४९. मुसाति अभूतत्थे निपातो। मुसा वदन्ति एतेनाति मुसावादो। विसति परेसं अञ्ञमञ्ञसम्मोदभावसङ्खातं सामग्गिरसं संचुण्णेति परिभिन्दति मिथु भेदं करोति एतायाति पिसुणा। अत्तनो पियभावं परेसञ्च मित्तसुञ्ञभावं करोति एतायातिवा पिसुणा। निरुत्तिनयेन। वदन्ति एतायाति वाचा। पिसुणाच सा वाचाचाति पिसुणवाचा। येन सुय्यति, तस्स हदयं फरमाना उसति दहतीति फरुसा। फरुसाच सा वाचाचाति फरुसवाचा। साधुजनेहि अधिगन्तब्बं संसुखं हितञ्च फलति विसरति विनासेति हितसुखमग्गं भिन्दतीति सम्फं। तंवा फलति भिज्जति एतेनाति सम्फं। अत्थधम्मापगतस्स पटिभाणचित्तस्स भारतयुद्धसीताहरणा दिकस्स वाचा वत्थुमत्तस्सेतं नामं। यत्थ दिट्ठधम्महितबुद्धियावा सम्परायिक हितबुद्धियावा उपायदीपकं किञ्चि अत्थधम्मविनयपदं नत्थि। सम्फं पलपन्तिपकारेन कथयन्ति एतेनाति सप्फप्पलापो। तत्थ परस्सविसं वादनपुरेक्खारेन विसं वादक कायवचीपयोगसमुट्ठापिका अकुसलचेतना मुसावादो। सो परस्स अत्थभञ्जनकोव कम्मपथभेदो। इतरो कम्ममेव। एत्थ च कम्म पथोति पटिसन्धिजनकानं कम्मानं उट्ठानमुखमग्गो वुच्चति। यथा हि रजानं उट्ठानपदेसो रजपथोति वुच्चति। तथा लोके सन्दिस्समानेसु सत्तानं कायवचीचित्ताभिसङ्खरणकिच्चेसुयेहि किच्चेहि पटिसन्धिजनकानि कम्मानि उट्ठहन्ति। येसुवा किच्चेसु तानि उट्ठहन्ति पवत्तन्ति। तानि कायवचीचित्ता भिसङ्खरणकिच्चानि पटिसन्धिजनकानं कम्मानं उट्ठानमुखमग्गत्ता कम्मपथोति वुच्चन्ति। कतमानि पन तानीति। अङ्गसम्पन्नानि अकुसलेसु पाणघात किच्चादीनि कुसलेसु तब्बिरमणकिच्चादीनि दसविधानि किच्चानीति। कम्मानियेव सुगतिदुग्गतीनं तदुप्पज्जनकसुखदुक्खानञ्च पथभूतत्ता कम्मपथोनामातिपि वदन्ति।
परस्स भेदपुरेक्खारेन भेदककायगचीपयोगसमुट्ठा पिका संकिलिट्ठचेतना पिसुणावाचा। सापि परे भिन्नेयेव कम्मपथभेदो। अभिन्ने कम्ममेव। परस्स मम्मच्छेदककाय वचीपयोगसमुट्ठापिका दुट्ठचेतना फरुसवाचा। एत्थच मरन्ति सत्ता, मरणमत्तंवा दुक्खं निगच्छन्ति एतस्मिं घट्टियमानेति मम्मं। दुट्ठवणो। मम्मं छिन्दति भिन्दति घट्टेतीति मम्मच्छेदको। वणघट्टनपयोगो। इध पन मम्मंवियाति मम्मं। जातिआदीसु दससु अक्कोसवत्थूसु यंकिञ्चि। मम्मच्छेदकोति जातिआदीसु घट्टन वसेन पवत्तो फरुस कायवची पयोगो। अय मत्थो सीलक्खन्ध टीका वसेन वेदितब्बो। अथवा। ममायतीति ममो। मित्तो। ममस्स भावो मम्मं। मेत्ताचित्तं। मम्मं छिन्दतीति मम्मच्छेदको। अयंपि अक्कोसितब्बस्स सम्मुखाएव कम्मपथभेदोति केचि। परम्मुखापीति अपरे। यथा पन परं अक्कोसित्वा खमापेन्तस्स खमापनकम्मं परस्स दूरे ठितस्सपि मतस्सपि सम्पज्जति। एवं अक्कोसनकम्मंपीति दीघमज्झिमटीकाकारा इच्छन्ति। अक्कोसाधिप्पायेन चण्डा महिंसी तं अनुबन्धतूतिवा चोरा तं खण्डा खण्डिकं करोन्तूतिवा मुद्धा ते फलतु सत्तधातिवा एवमादिना नयेन परं अभिसपन्तस्सपि कम्मपथभेदो होतियेवातिच वदन्ति।
अनत्थविञ्ञापन कायवचीपयोग समुट्ठापिका पापचेतना सम्फप्पलापो। सोपि भारतयुद्ध सीताहरणादिकेसु पटिभाणचित्तेसु वाचावत्थुमत्तेसुएव कम्मपथभेदो। सोचखो परे तं अनत्थं सच्चतो गण्हन्तेयेव। अगण्हन्ते पन कम्ममेव। तथा राजकथादीसु द्वत्तिंस तिरच्छान कथापभेदेसुपि कम्ममेव। तञ्च खो तदस्सादवसेन कथेन्तस्सेव। अत्थधम्मविनयनिस्सितं कत्वा कथेन्तस्स पन सब्बंपि सत्थकमेव होतीति वेदितब्बं। वचीकम्मन्ति एत्थ वचीति वाचायेव। सा चतुब्बिधा सद्दवाचा विरतिवाचा चेतनावाचा चोपनवाचाति। इध पन सद्दसहिता वचीविञ्ञत्तिसङ्खाता चोपन वाचा अधिप्पेताति वुत्तं वचीविञ्ञत्तिसङ्खातेति। चोपनवाचा हि कदाचि वाचङ्गेन अत्तनो अधिप्पायं परस्स विञ्ञापनत्थायपि करीयतीति वचीविञ्ञत्तीति वुच्चतीति। सायेवच कम्मानं पवत्ति मुखत्ता द्वारन्ति वचीद्वारं। ताय हि तंतंवचीपयोगकिच्चेन पवत्तमानाय एव विसंवादनादिकिच्चसिद्धितो तंसमुट्ठापकस्स चेतनाधम्मस्स आयूहनक्रियानिब्बत्तिच वचीकम्मनामलाभोच होतीति। तस्मिं वचीद्वारे। यमेत्थ वत्तब्बं, तं कायकम्मे वुत्तमेवाति। [वचीकम्मं]
१५०. अभिज्झायन्ति अस्सादमत्ते अट्ठत्वा परभण्डस्स अत्तनो परिणामनवसेन अतिरेकतरं झायन्ति निज्झायन्ति एतायाति अभिज्झा। ब्यापादेन्ति परसत्ते विनासं आपन्ने कत्वा चिन्तेन्ति एतेनाति ब्यापादो। मिच्छादिट्ठीति एत्थ मिच्छाति विपरीतत्थे निपातो। अत्थिदिन्नन्तिआदिनयपवत्तं सब्बं सप्पुरिस मग्गं सप्पुरिसपञ्ञत्तं भिन्दित्वा नत्थि दिन्नन्तिआदिनयेन तब्बिपरी ततो पस्सन्ति एतायाति मिच्छादिट्ठि। तत्थ परसन्तकं दिस्वा केवलं अस्सादनाभिनन्दनरज्जनमत्तेसु अट्ठत्वा अहोवत इदं ममस्साति एवं अत्तनो कत्वा चित्तेन परिणामेन्तस्सेव अभिज्झाकम्मपथभेदो होति। परसन्तकभावेयेव थपेत्वा लाभावतिमे। ये ईदिसं परिभुञ्जन्ति। अहोवताहंपि तावकालिकं परिभुञ्जेय्यं। याचित्वावा किणित्वावा अत्तनो करेय्यं। अञ्ञंवा ईदिसं लभेय्यन्ति एवं अस्सादेन्तस्स कम्ममेव। वुत्तञ्हेतं अट्ठकथासु परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति। याव न अहोवत इदं ममस्साति अत्तनो परिणामेतीति। अन्तमसो डंसमकसादिकेपि आरब्भ इमे नस्सन्तु विनस्सन्तु। अहोवतिमे नस्सेय्युं विनस्सेय्युं। अवड्ढितावा भवेय्युं चिरंवा नतिट्ठेय्युं। कदावा नस्सन्ति विनस्सन्तीति एवं पर सत्तस्स खन्धजीवविनासं चिन्तेन्तस्सेव ब्यापादो। इतरो कम्ममेव। वुत्तञ्हेतं परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति। याव न अहोवतायं उच्छिज्जेय्य विनासेय्याति तस्स विनासं चिन्तेतीति। कम्मस्सवा कम्मविपाकस्सवा सब्बसो पटिबाहिका नत्थिकाहे तुकाक्रियवसेन तिविधा नियत मिच्छादिट्ठिएव कम्मपथभेदो। दसवत्थुकमिच्छादिट्ठि पन नत्थिकदिट्ठिपभेदाएव। सब्बञ्ञुदेसनं पटिबाहित्वा पवत्ता अरिट्ठकण्टकादीनं दिट्ठियोपि कम्मपथाएवाति वदन्ति। वीसतिवत्थुका सक्कायदिट्ठिवा द्वासट्ठिदिट्ठिगतानिवाकम्ममेवाति।
नियताति चेत्थ यथा तीणि लक्खणानि यत्तकं पस्सित्वा सद्धाधिमोक्खेन सन्निट्ठानं गच्छन्तस्स चित्तुप्पादो अत्तनो अनन्तरं फलदाननियमेन नियतो होति। तत्तकं पस्सन्तो कुसलेसु धम्मेसु नियामं ओक्कमतीति वुत्तो। तथादिट्ठिट्ठा नानि कारण पटिरूपकानि यत्तकं पस्सित्वा मिच्छाधिमोक्खेन सन्निट्ठानं गच्छन्तस्स चित्तुप्पादोचुतिअनन्तरेफलदाननियमेन नियतो होति। तत्तकं पस्सित्वा सन्निट्ठानं गच्छन्तो अकुसलेसु धम्मेसु नियामं ओक्कमति, अतेकिच्छोनाम होति। तथा पन अपस्सित्वा केवलं मिच्छाधिमोक्खमत्तेन एवमेव भविस्सतीति सन्निट्ठानं गन्त्वा सकं आचरियकं समयं पग्गण्हित्वा ठितो अतेकिच्छोनाम नहोति। कस्मा, फलदान नियमाभावाति। अयञ्च अत्थो मिच्छत्तत्तिकेन दीपेतब्बो। तत्थ हि फलदान नियमवसेनेव उभिन्नंपि सम्मत्तमिच्छत्तधम्मानं नियतसञ्ञापटिलाभो अट्ठकथायं वुत्तोति। सुत्तन्तसंवण्णनासु पन गहणनियमवसेनापि तस्सा नियतभावो वुत्तोति।
अञ्ञत्रापिविञ्ञत्तियाति विञ्ञत्तिद्वयेन विनापि। विञ्ञत्तिद्वयं असमुट्ठापेत्वापीति अत्थो। अपिसद्देन पन विञ्ञत्तिद्वयेन सहापीति दस्सेति। इमानि हि तीणि कम्मानि यदा कायङ्गवा चङ्गानि अचोपेत्वा मनस्मिंएव सिज्झन्ति। तदाविञ्ञत्तिया विनाव पवत्तन्ति। यदा पन तानि चोपेत्वा कायवचीद्वारेसु सिज्झन्ति, तदा विञ्ञत्तिया सहेव पवत्तन्तीति। एतेन इमेसं तीसुपि द्वारेसु पवत्तिं दीपेति। एवंसन्तेपि इमानि मनोद्वारेएव बहुलं पवत्तन्ति। कायवचीद्वारेसु पन अप्पकमेव पवत्तन्तीति वुत्तं मनस्मिंयेवबाहुल्लवुत्तितोति। तत्थ मनस्मिं येवाति कुसला कुसलजवनचित्तसङ्खाते मनोद्वारेएव। एतेन पुरिमेसुपि कायद्वारे वचीद्वारेति पदेसु एवसद्दसम्भवो दीपितो होति। एवञ्हि सति तत्थपि द्वारेन कम्मववत्थानं सुट्ठुतरं उपपन्नं होतीति। इतरथा उपलक्खणादिवसेन अत्थन्तरपसङ्गोपि सियाति। अपिच, इध एवसद्देन अयंपि विसेसत्थो दीपितो होति। पाणवधादीसु हि वधामि नं अवहरामि न न्तिआदिना संविधानाकारेन पवत्ता चेतयितक्रियाएव पधानं होति। साच कायवचीपयोगेहि विना नसिज्झति। तस्मा तेसु काय वची पयोगा कम्मसिद्धिया एकं अङ्गं होन्ति। तं सहजाताच अभिज्झादयो चेतनापक्खिकाएव हुत्वा अब्बोहारिकत्तं गच्छन्ति। परभण्डा भिज्झायनादीसु पन अभिज्झादीनं अत्तपधानानं कायवचीद्वारेसु पवत्तानंपि काय वचीपयोगाकम्मसिद्धिया अङ्गमेव नहोन्ति। तथा चिन्तापवत्ति मत्तेनेव तत्थ कम्मसिद्धितो। इति इमेसु कम्मेसु काय वचीद्वारानं सब्बेनसब्बं अङ्गभावपटिक्खिपनत्थं मनस्मिं येवाति एव गहणं इधेव कतन्ति दट्ठब्बं। तेसु पन द्वारेसु पवत्तिमत्त सब्भावं सन्धाय बाहुल्लसद्दोपि इध गहितोति।
[१५६] यं पन विभावनियम्
‘‘विञ्ञत्तिसमुट्ठापक चित्तसम्पयुत्ताचेत्थ अभिज्झादयो चेतनापक्खिकाव होन्तीति’’ वुत्तं। तं इध न युज्जति।
न हि विञ्ञत्तिसमुट्ठापकचित्तसम्पयुत्तापि केवलं मनोकम्म किच्चविसेसेन पवत्तमाना अभिज्झादयो चेतनापक्खिका होन्ति। चेतनाएव पन अभिज्झादिपक्खिका होतीति। [मनोकम्मं]
१५१. एत्थ च दसन्नंपि इमेसं कम्मपथानं पुब्बापरचेतनायो पटिसन्धिआकड्ढने अनेकन्तिकपक्खं गताति पटिसम्भिदा मग्गटीकायं वुत्ता। तस्मा तापि इमं सत्तं मारेस्सामि इमं भण्डं अदिन्नं आदियिस्सामीतिआदिना नयेन आदितो पट्ठाय पवत्ता बलवपच्चये लद्धा पटिसन्धिं आकड्ढन्ति। अलद्धा नाकड्ढन्तीति युत्ता। यानि पन कुसलाकुसलानि कम्मपथभेदं अप्पत्तानि होन्ति। तानि कायद्वारे दिस्समानानि कायकम्मानिनाम होन्ति। वचीद्वारे दिस्समानानि वचीकम्मानिनाम। सुद्धे मनोद्वारे दिस्समानानि मनोकम्मानिनामाति वेदितब्बानीति। दोसमूलेनाति दोससङ्खातमूलेन दोसमूलकचित्तेनाति द्विधा अत्थो। तत्थ पुरिमो ब्यापादवज्जेहि द्वीहि युज्जति, पच्छिमो तीहिपि। लोभमूलेनाति एत्थ एसनयो। तत्थापिति पुरिमो अभिज्झावज्जेहि द्वीहि युज्जति। पच्छिमो तीहीति। द्वीहि मूलेहीति कदाचि दोसमूलेन कदाचि लोभमूलेनाति एवं द्वीहि मूलेहि सम्भवन्ति। मोहो पन सब्बसाधारणत्ता विसेसकरो न होतीति इध न गहितो।
[१५७] यं पन विभावनियम्
‘‘निधिपाठकपमाणतो दुट्ठनिग्गहत्थं परसन्तकं हरन्तानं राजूनं ब्राह्मणानञ्च सब्बमिदं ब्राह्मणानं राजूहि दिन्नं। तेसं पन सब्बदुब्बलभावेन अञ्ञे भुञ्जन्ति। अत्तसन्तकमेव ब्राह्मणा परिभुञ्जन्तीति एवमादीनि वत्वा सकसञ्ञाय एव यंकिञ्चि हरन्तानं कम्मफलसम्बन्धापवादीनञ्च मोहमूलेना’’ति वुत्तं। तं इध न युज्जति।
सहजातमूलञ्हि इध अधिप्पेतं असाधारणभूतञ्च। तेसञ्च तथाहरन्तानं हरणं हरणकाले कदाचिदोसमूलेन कदाचि लोभमूलेनाति एवं द्वीहि मूलेहि एव सम्भवतीति। यो पन मोहो महासम्मतादीनंधम्मिकराजूनं काले पवत्तं पोराणक निधिसत्थं थपेत्वा पच्छा अधम्मिकानंराजूनं काले पवत्तेसु येभुय्येन अधम्मिकेसु धम्मसत्थ राजसत्थ सङ्खातेसु निधिपाठेसु धम्मिकसञ्ञीनं राजूनं उप्पन्नो। योच राजूनं अभिसेककाले दिन्नञ्ञेवसमणब्राह्मणानंतिणकट्ठोदकन्ति वचनं उपादाय सब्बमिदं ब्राह्मणानं राजूहि दिन्नन्ति एवं सञ्ञीनं ब्राह्मणानं उप्पन्नो। योच नत्थि सुकत दुक्कटानं कम्मानं फलं विपाकोति एवं दिट्ठिकानं कम्मफलसम्बन्धा पवादीनं उप्पन्नो। सोसब्बोपि उपनिस्सयमोहो नाम होति। सो इध नाधिप्पेतो। इतरथा लोभो निदानं कम्मानं समुदयाय। दोसो निदानं कम्मानं समुदयाय। मोहो निदानं कम्मानं समुदयायाति वचनतो सब्बेपि अकुसलकम्म पथाति मूलकाएव इध वत्तब्बा सियुन्ति। एवंपनेत्थ वत्तब्बं सिया, कम्मेसुच कम्मफलेसुच सञ्जातकङ्खानं जनानं कङ्खा परियुट्ठान चित्तेनसहेवतदनुरूपानिअदिन्नादानादीनि चत्तारिकम्मानि करोन्तानं तानि कम्मानि सुद्धेन मोहमूलेन जायन्तीति। एवञ्हि सति परतो विचिकिच्छा चेतनाय पटिसन्धिजनकेसु गहणंपि उपपन्नं होतीति। [अकुसलकम्मं]।
१५२. कामावचरकुसलंपि कायद्वारे पवत्तं काय कम्मन्ति एत्थ द्वे परियाया वेदितब्बा। कथं, वक्खमानेसु हि पुञ्ञक्रियवत्थूसु यंकिञ्चि पुञ्ञक्रियवत्थुं कायङ्गं चोपेत्वा पवत्तितं कायकम्मं नाम। वाचङ्गं चोपेत्वा पवत्तितं वचीकम्मं नाम। कायङ्ग वाचङ्गानि अचोपेत्वा मनोद्वारेएव पवत्तितं मनोकम्मं नामाति अयमेको परियायो। अयं पन मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आविचेव रहो च। मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आविचेव रहोच। मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आविचेव रहोचातिच। सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं। सब्बं वचीकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं। सब्बं मनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तन्ति च।
पदक्खिणं कायकम्मं, वाचाकम्मं पदक्खिणं।
पदक्खिणं मनोकम्मं, पणीहिते पदक्खिणे तिच॥
एवमादीसु सुत्तपदेसु आगतो। अपिच, अट्ठसालिनियं सकलाय नवकम्मद्वारकथाय अयमत्थो दीपेतब्बो। तत्थ हि दानमयंपि कायवची मनोकम्मवसेन तिधा विभत्तं। तथा सीलमयं भावनामयञ्चाति। यस्मिं पन दुस्सिल्ये पवत्तमाने कायो अपरिसुद्धो होति। कायसंवरो भिज्जति। यं पन कुसलं पवत्तमानं तदङ्गपहानादिवसेन तं दुस्सिल्यं पजहित्वा कायद्वारं सोधयमानं कायसंवरं पूरयमानं पवत्तति। तं कायचोपन रहितंपि कायङ्ग संवरण किच्चत्ता किच्चसीसेन कायद्वारे पवत्तं कायकम्मंनाम। कायसुचरितन्तिपि वुच्चति। एत्थच तं दुस्सिल्यं पजहित्वाति यस्मिं चित्ते उप्पज्जमाने पाणघातादिकं कायदुस्सिल्यं उप्पज्जेय्य। तस्स चित्तस्स उप्पज्जितुं अप्पदानवसेन तं कायदुस्सिल्यं पजहित्वा। कायद्वारं सोध यमानन्ति यस्मिं दुस्सिल्ये उप्पज्जमाने कायङ्गं असुद्धं होति। तस्स उप्पज्जितुं अप्पदानवसेन कायद्वारं सोधयमानं। कायसंवरं पूरयमानन्ति सयं कायङ्गसंवरणकिच्चसम्पादनेन कायसंवरं पूरेन्तन्ति अत्थो। वचीकम्मेपि एसेव नयो। अवयेसं पन सब्बंपि कल्याणकम्मं तीसु द्वारेसु पवत्तंपि मनोद्वारंएव सोधयमानं मनोसंवरंएव पूरयमानं पवत्ततीति मनोद्वारे पवत्तं मनोकम्मंनाम। मनोसुचरितन्तिपि वुच्चति। अयमेको परियायो। अयं पन अनेकसतेसु कम्मपथसुत्तेसु आगतो। अपिच, अट्ठसालिनियं सकलाय द्वारकथाक अयमत्थो दीपेतब्बोति। इमेसु पन द्वीसु परियायेसु सत्तुसासने कल्याणधम्मपूरणंनाम यावदेव पापधम्मपहानत्थाय एव होतीति पच्छिमोयेव पधानन्ति वेदितब्बोति। दिय्यति एतेनाति दानं। वत्थुपरिच्चागचेतना। सीलयतीति सीलं। काय वचीकम्मानि सावज्जानि नीवारेत्वा अनवज्जानि सुसमाहितानि कत्वा सम्मादहति थपेति, उपरिमे कुसलधम्मेच उपधारेति। तेसं पतिट्ठा हुत्वा धारेतीति अत्थो। भावेन्ति एतायाति भावना। अधिकुसलधम्मे अनुप्पन्नेवा उप्पादेन्ति उप्पन्नेवा वड्ढेन्तीति अत्थो। अपचायन्ति एतेनाति अपचायनं। पूजेन्ति कायवाचाहि अत्तानं नीचवुत्तिं दस्सेन्तीति अत्थो।
विसेसेन आवरन्ति उस्सुक्कं आपज्जन्तीति ब्यावटानं भावो कम्मंवा वेय्यावच्चं। पज्जित्थाति पत्ति। अत्तनि लद्धपुञ्ञकोट्ठासस्स नामं। पापीयतीतिवा पत्ति। परेहि अनुमोदन्तेहि लद्धब्बस्स पुञ्ञानिसन्दस्सेतं नामं। पत्तिं ददन्ति एतेनाति पत्तिदानं। तदेव परेहि दिन्नं अनुमोदन्ति। साधुकारं ददन्ति एतेनाति पत्तानुमोदनं। धम्मं सुणन्ति एतेनाति धम्मसवनं। धम्मं देसेन्ति एतायाति धम्मदेसना। अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोतिआदिना दसवत्थुकं सम्मादिट्ठिं उजुं करोन्ति एतेनाति दिट्ठिजुकम्मं। सब्बानि पन तानि पुनेन्ति चित्तसन्तानं सोधेन्ति एतेहीति पुञ्ञानि। पूजनीयभावं निब्बत्तेन्तीति पुञ्ञानीतिपि वदन्ति। तानिएव अवस्सं कत्तब्बट्ठेन क्रियानिचाति पुञ्ञक्रियानि। तानियेव सुखविसेसानं अधिट्ठानट्ठेन वत्थूनिचाति पुञ्ञक्रियवत्थूनीति। एत्थ एकमेकं तिविधं होति पुरिमं मज्झिमं पच्छिमन्ति। तत्थ दाने ताव पटिग्गाहकस्स परिच्चागकरणं मज्झिमंनाम। ततो पुब्बे इमिना पच्चयेन दानमयं पुञ्ञं पवत्तयिस्सामीति एवं पच्चयुप्पादनतो पट्ठाय दानं आरब्भ दानं उद्दिस्स तीसु द्वारेसु पवत्ता कुसलचेतना पुरिमंनाम। पच्छा भागे पन अत्तना दिन्नदानं आरब्भ पुनप्पुनं अत्तमनचित्तं उप्पादेन्तस्स पवत्ता कुसलचेतना पच्छिमंनामं। सब्बंपि चेतं अकुसले वुत्तनयेन बलवपच्चये लद्धा पटिसन्धिं देति। अलद्धा न देतीति वेदितब्बं।
पुन हीन मज्झिमपणीतवसेन तिविधं होति। तत्थ हीनेन छन्देन चित्तेन वीरियेन वीमंसायवा पवत्तितं हीनं, मज्झिमेन छन्दादिना पवत्तितं मज्झिमं, पणीतेन पणीतं। यसकामतायवा पवत्तितं हीनं। पुञ्ञफलकामतायवा पवत्तितं मज्झिमं। कत्तब्बमे विदन्ति अरियभावं निस्साय पवत्तितं पणीतं। अत्तुक्कंसन परवम्भनादीहि उपक्किलिट्ठंवा हीनं। अनुपक्किलिट्ठं लोकियसुखभागिताय पवत्तितं मज्झिमं। मग्गफलसुखभागिताय पवत्तितं पणीतं। तण्हावसेनवा भवभोगत्थाय पवत्तितं हीनं। अत्तनो विमोक्खत्थाय पवत्तितं मज्झिमं। सब्बसत्तविमोक्खत्थाय पवत्तितं पारमितादानं पणीतन्ति अयमत्थो विसुद्धिमग्गे सीलनिद्देसं निस्साय वेदितब्बोति। यथा चेत्थ, एवं सेसेसुपियथा सम्भवं तिकद्वयं विभजित्वा वत्तब्बन्ति। तत्थ सीलं नामभिक्खुसीलं, भिक्खुनिसीलं, सामणेरसीलं, गहट्ठसीलन्ति चतुब्बिधं होति। तत्थ पुरिमानं द्विन्नं समादानकिच्चं कम्मवाचाय सिद्धंहोति। अन्तिमवत्थुअज्झापन्नेनवा सिक्खापच्चक्खानेनवा कम्मवाचाय भिन्नाय सब्बं समादानं भिन्नं होति। सब्बानि उपसम्पन्न सीलानि भिन्नानि होन्ति। तदा भिक्खुपटिञ्ञं अविजहित्वा ठितो दुस्सीलोनाम होति। थपेत्वापन अन्तिमवत्थुं अञ्ञसिक्खा पदानि वीतिक्कमन्तस्स यं वीतिक्कमति। तस्मिंयेव संवरभेदो होति। न समादान भेदो। न हि तं पुन कम्मवाचाय समादातब्बन्ति अत्थीति। पटिकम्मं करोन्तस्स पन संवरो पाकतिको होति। सञ्चिच्च वीतिक्कमन्तोवा पटिकम्मं अकरोन्तोवा अलज्जीनाम होति। न दुस्सीलोति। एसनयो सामणेरसीलेपि। तत्थ पन सरणगमनेनेव समादानंसिद्धं होति। लिङ्गनासनङ्गं कत्वा सरणगमने भिन्ने सब्बं समादानं भिज्जति। इतरेसु पन यं वीतिक्कमति, तस्मिंयेव संवरभेदो होतीति वेदितब्बं।
गहट्ठसीले पन पकति गहट्ठानं गहणवसेनेव समादानं सिद्धं होति। तस्मा एकतोगण्हन्ते सब्बानि समादिन्नानि होन्ति। एकस्मिंच भिन्ने सब्बानि भिन्नानि होन्ति। सब्बानि पुन समादातब्बानि। विसुं विसुं गण्हन्ते पन यं वीतिक्कमति, एतदेवभिज्जति। तदेव पुन समादातब्बं होतीति। परिच्छिन्नकाला तिक्कमने पन सब्बं समादानं वूपसम्मतियेव। दुस्सीलभावो पनेत्थ पञ्चन्नं निच्चसीलानं भेदेन वेदितब्बो। निच्चानिच्चेसु पन यं निच्चमेव वट्टति। अनिच्चं नवट्टति सावज्जं होति। तं निच्चसीलं नाम। यं पन निच्चंपि वट्टति। महन्तं पुञ्ञाभिसन्दं होति। अनिच्चंपि वट्टति सावज्जं न होति। तं अनिच्चसीलंनाम। तत्थ भिक्खु भावे ठितस्स भिक्खुसीलं सामणेरभावे ठितस्स सामणेरसीलं पकतिगहट्ठानंपञ्चसीलं पब्बजितसङ्खेपगतानं उपासकानं तापसपरिब्बाजकानञ्च दससीलं निच्चसीलंनाम। तेसञ्हि तं तं यथासकं सीलं निच्चं सुद्धं कत्वा रक्खितुमेव वट्टति। अरक्खन्तानं भिक्खुभावादिको सावज्जो होति असुद्धो। कस्मा, अत्तनो अनुरूपस्स आचारस्स विपत्तितो। पकतिगहट्ठानं पन अट्ठङ्गुपोसथसीलं अनिच्चसीलंनाम। तञ्हि तेसं वुत्तनयेन निच्चंपि वट्टति। अनिच्चंपि वट्टति। तथा दससीलञ्च। तञ्हि पकति गहट्ठानं अनिच्चसीलमेव होति। गिहिनिवत्थं पहाय कासायवत्थधारणेन पब्बजितसङ्खेपगतानं एव निच्चसीलं। यथा हि पकतिमनुस्सानं पञ्चसीलं समादिन्नंपि असमादिन्नंपि निच्चं रक्खितुमेव वट्टति। वीतिक्कमितुं नवट्टति। तथा पब्बजितवेसधारीनं दससीलं समादिन्नंपि असमादिन्नंपि निच्चं रक्खितुमेव वट्टति। वीतिक्कमितुं नवट्टति। वेसधारणेन सह सिद्धत्ताति।
उपरि वुच्चमाना समथविपस्सनावसेन दुविधा भावना भावनानाम। सा इध अप्पनं अपत्ताव अधिप्पेता। धम्मविनयपरि यत्तिया सह अनवज्जकम्मसिप्पविज्जाठानेसु परिचयकरण चेतनापि एत्थेव सङ्गय्हति। रतनत्तये पन मातापितूसु कुलेजेट्ठेसु आचरियेसु धम्मिकसमणब्राह्मणेसु अञ्ञेसुच गुणवयवुद्धेसु यथारहं पच्चुट्ठानं वन्दनं अञ्जलिकरणं सामिचिकरणं वत्तपटिवत्तकरणन्ति एवमादिसब्बं अपचायनंनाम। तेसञ्ञेव अञ्ञेसञ्च आगन्तुकगमिकअद्धिकानं गिलानानं जिण्णानं किच्च करणीयेसु सब्रह्मचारीनं चीवरकम्मादीसु परेसं तंतंपुञ्ञ कम्मेसुच परिसुद्धेन हितफरणचित्तेन अत्तनोकिच्चेसु विय कायवाचाहि वायामकरणं वेय्यावच्चंनाम। अत्तना कतस्स यस्सकस्सचि पुञ्ञस्स परेहि साधारणकरणं पत्तिदानंनाम। परेहि दिन्नाय पत्तिया अनुमोदनं अत्तमनतापवेदनं पत्ता नुमोदनंनाम। अदिन्नस्स पुञ्ञस्स अनुमोदनं पन अनुमोदनमेव होति। न पत्तानुमोदनं। पत्तियाएव अभावतो। पत्तिच दुविधा उद्दिसिका अनुद्दिसिकाति। तत्थ अत्तानं उद्दिसिकं अनुमोदन्तस्सेव दिट्ठधम्मवेदनीयं जातन्ति वेदितब्बं। इदं पन द्वयं दानपुञ्ञेसुएव विसेसतो पाकटं। तञ्हि उद्दिसकं कत्वा देवतानंवा परदत्तुपजीविपेतानंवा वेमानिकपेतानंवा विनिपातिकासुरानंवा दिन्नं अनुमोदितञ्च तेसं तङ्खणेएव दिट्ठधम्म वेदनीयं जातन्ति। अत्थहित पटिसंयुत्ताय धम्मकथाय योनिसो मनसिकारे ठत्वा सवनञ्च कथनञ्च धम्मसवनं धम्म देसनाचनाम। निरवज्जकम्मसिप्पविज्जाठानानं सवनकथनचेतनाच एत्थेवसङ्गय्हन्ति।
नत्थि दिन्नं नत्थियिट्ठन्तिआदिनयपवत्ताय दसवत्थुकाय मिच्छा दिट्ठियावा इस्सरनिम्मानादिदिट्ठियावा दिट्ठमङ्गलादिदिट्ठियावा विसुद्धं कत्वा तेहि तेहि वत्थूहिवा युत्तीहिवा कारणेहिवा कम्मसकता ञाणसङ्खाताय सम्मादिट्ठिया वोदानकरणं दिट्ठुजुकम्मंनामाति। यत्थ पन तिविधमेव पुञ्ञक्रियवत्थु आगतं। तत्थ पत्तिदानानुमोदनानि दाने सङ्गय्हन्ति। इस्सामच्छेरानं पटिपक्खभावेन तं सभावत्ता। अपचायनवेय्यावच्चानि सीले सङ्गय्हन्ति। तेसं चारित्त सीलत्ता। सेसानि तीणि भावनामये सङ्गय्हन्ति। तं सभावत्ता। कम्मट्ठानविनिमुत्तो धम्मोनाम नत्थीति हि वुत्तं। दिट्ठुजुकम्मञ्च ञाण वड्ढनमेवाति। तीस्वेववा एतं सङ्गय्हति। दिट्ठुजुकम्मं सब्बेसं नियम लक्खणन्तिति अट्ठकथायं वुत्तं। सतियेव हि कम्मसकताञाणे दानादीनि तीणि सम्पज्जन्तीति। मनोकम्ममेवाति मनस्मिंएव कम्मपथ किच्चसिद्धितो मनोकम्मंएव।
[१५८] विभावनियं पन
‘‘विञ्ञत्तिसमुट्ठापकत्ता भावेन काय द्वारादीसु अप्पवत्तनतोति’’ वुत्तं। तं न सुन्दरं।
न हि विञ्ञत्तिसमुट्ठापकं अभिञ्ञाकुसलं कायद्वारादीसु पवत्तमानंपि कायवचीकम्मसङ्ख्यं गच्छति, कायवाचानं कम्मपथ अङ्गभावासम्भवतोति। तञ्च भावनामयन्ति दानसीलवसेन अप्पवत्तनतो। केवलं भावनाकम्मविसेसत्ता तञ्च महग्गत कुसलं भावनाकम्म मेव होति। यं पन पटिसम्भिदा मग्गे पथमज्झानेन नीवरणानं। दुतीयेन वितक्कविचारानं। ततीयेन पीतिया। चतुत्थेन सुखदुक्खानं पहानं सीलं। वेरमणि सीलं। चेतना सीलं। संवरो सीलं। अवीतिक्कमो सीलन्ति वुत्तं। तं परियायेन वुत्तन्ति वेदितब्बं। अप्पनापत्तन्ति भावना बलेन आरम्मणे अनुपविसित्वा अचलट्ठितिभावेन पवत्तनतो अप्पनापत्तं कम्मं होति।
[१५९] विभावनियं पन
‘‘पुब्बभागपवत्तानं कामावचरभावतोति’’ कारणं वुत्तं। तं न सुन्दरं।
न हि तेसं कामावचरतामत्तं अप्पनापत्तिया कारणं होतीति। झानङ्गभेदेनाति वुत्तं। झानभेदेनाति पन वत्तब्बं। झानङ्गभेदेनातिवा झानङ्गसमुदायभेदेनाति अत्थो, झानभेदेन इच्चेव वुत्तं होति। कुसलकम्मम्
१५३. एत्थाति एतस्मिं पाकट्ठानचतुक्के। उद्धच्चरहितन्ति उद्धच्चसहगतचेतनावज्जितं। कस्मा पन उद्धच्चचेतना इध पज्जिताति। पटिसन्धिअनाकड्ढनतो। कथं विञ्ञायतीति चे। धम्मसङ्गहे दस्सनेन पहातब्बेसु तं अवत्वा भावनाय पहातब्बेसु एव वुत्तत्ता। यथाह-चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा विचिकिच्छासहगतो चित्तुप्पादो, इमे धम्मा दस्सनेन पहातब्बातिच, उद्धच्चसहगतो चित्तुप्पादो, इमेधम्मा भावनायपहा तब्बातिच, सेसा पन चत्तारो दिट्ठिगतविप्पयुत्तचित्तुप्पादा द्वे पटिघसम्पयुत्तचित्तुप्पादाच सिया दस्सनेनपहातब्बा सिया भावनाय पहातब्बाति तत्थ वुत्ता। कथञ्च विञ्ञायति। यो दस्सनेनपहातब्बेसु न वुत्तो, सो अकुसलधम्मो पटिसन्धिं नाकड्ढतीति। पट्ठाने दस्सनेनपहातब्बधम्मेसुएव नानाक्खणिक कम्मपच्चयस्स उद्धटत्ता इतरत्थ तस्स अनुद्धटत्ताति। यथाह-सहजाता दस्सनेनपहातब्बा चेतना सम्पयुत्तकानं धम्मानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेनपच्चयो। नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ताच रूपानं कम्मपच्चयेन पच्चयोतिच सहजाता भावनाय पहातब्बा चेतनासम्पयुत्तकानंधम्मानं चित्तासमुट्ठानानञ्चरूपानं कम्मपच्चयेन पच्चयोतिच। नच नानाक्खणिक कम्मपच्चयसत्तिया विना विपाकुप्पादनंनाम अत्थीति। यदिएवं सा पवत्तिविपाकंपि नजनेतीति सक्का वत्तुन्तिचे।न। पटिसम्भिदाविभङ्गे तस्सा विपाकस्स उद्धटत्ता। यथाह-कतमे धम्मा अकुसला। यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणंवा।ल। इमे धम्मा अकुसला। इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा। तेसं विपाके ञाणं अत्थपटिसम्भिदाति। तेनाह पवत्तियं पन सब्बंपि द्वादसविधन्तिआदि।
[१६०] यं पन विभावनियम्
‘‘अधिमोक्खविरहेन सब्बदुब्बलंपि विचिकिच्छासहगतं पटिसन्धिं आकड्ढति। अधिमोक्खसम्पयोगेन ततो बलवन्तंपि उद्धच्चसहगतं नाकड्ढतीति’’ वुत्तं। तं न सुन्दरं।
न हि अधिमोक्खविरहमत्तेन विचिकिच्छासहगतं सब्बदुब्बलन्तिच अधिमोक्खसम्पयोगमत्तेन उद्धच्चसहगतं ततो बलवन्तन्तिच सक्का वत्तुं। सत्थरि कङ्खति धम्मे कङ्खतीति एवमादिना नयेन वुत्ताय विचिकिच्छाय अत्तनो विसये महाहत्थिनागस्स विय बलवतरत्ता अतिविय काळकधम्मत्ताचाति। तथा हिसा एकन्तेन दस्सनेनपहातब्बेसु पधानभावेन वुत्ता। ततोयेवच पटिसन्धिआकड्ढनंपि तस्सा विञ्ञातब्बं होतीति। सभावविरुद्धत्तायेव पन विचिकिच्छासहगतं अधिमोक्खरहितं होतीति युत्तं। तस्मा उद्धच्चसहगतमेव सब्बदुब्बलन्ति वेदितब्बं। सब्बत्थापीति सुगतिदुग्गतिवसेन सब्बस्मिंपि। यथारहन्ति तेसु लोकेसु लद्धवत्थुद्वारानुरूपं। विपच्चतीति विपाचेति विपक्कभावं आपादेति। सब्बंपिवाद्वादसविधं अकुसलकम्मं सत्ता कुसलपाकानि हुत्वा विपच्चति, विपक्कभावं गच्छतीति अत्थो।
यस्मा कुसलकम्मानि अपायभूमियंपि पवत्तियं महासम्पत्तियो समुट्ठापेत्वा महिद्धिकानं नागसुपण्णादीनं सन्ताने सयमेव अत्तनोविपाकस्स ओकासं कत्वा सुखविपाकं जनयन्ति। अञ्ञेसंपि आपायिकानं तेन तेन कारणेन इट्ठारम्मण समायोगे सति अत्तनो विपाकस्स ओकासं लभित्वा सुखविपाकं जनयन्ति। तस्मा तथापवत्तियञ्चातिआदि माह। न हि तानि सुखविपाकानि अकुसकम्मस्स विपाकानि भवितुं अरहन्ति। वुत्तेञ्हेतं विभङ्गे अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्यातिआदि। तत्थ महाविपाकानि सुगति कामलोके अहेतुकानि अट्ठपि सब्बस्मिं कामलोके तेसुच पञ्चचक्खुविञ्ञाण सोतविञ्ञाण सम्पटिच्छन सन्तीरण युगळानि रूपलोके विपच्चतीति वुत्तं यथारहं विपच्चतीति। रूपावचर कुसलञ्हि कम्मसमुट्ठानरूपानि जनयन्तंपि सयं विपच्चमानं आरम्मणन्तरे अञ्ञभूमिक विपाकभावेन नविपच्चति। कामविरागभावनाभावेन पन अप्पनापत्त कम्म विसेसत्ता कामतण्हाय अविसयभूते निमित्ता रम्मणे अत्तना सब्बसो सदिसेन महग्गतभावपत्तेन रूप विपाकभावेनेव विपच्चति। तस्मा रूपलोकेपि तानि पञ्चविपाकानि कामावचरकुसलस्सेवाति वेदितब्बानीति। द्वीसु कम्मस्स विपच्चनट्ठानेसु पटिसन्धिनाम महन्तंठानं होति। तस्मा तदा विपच्चन्तं कम्मं अत्तनो सामत्थियानुरूपं नातिहीनं विपाकं जनेतुं सक्कोति। पवत्तियं पन नानाठानेसु नानाकिच्चेहि विपच्चति। तस्मा तदा विपच्चन्तं कम्मं अत्तनो सामत्थियानुरूपं विपच्चेतुं नसक्कोति। पञ्चविञ्ञाणट्ठानादीसु परित्तकेसु विपच्चमानं ठाना नुरूपं विपच्चति। तदारम्मणट्ठाने विपच्चमानं येभुय्येन जवना नुरूपं विपच्चति। तस्मा सोळसकमग्गो द्वादसकमग्गो अहेतु कट्ठकन्ति एवंएकेकस्स कम्मस्स विपाकप्पभेदो पवत्तोतितं पभेदंदस्सेतुं तत्थापीतिआदिमाह।
कुसलं दुविधं सम्पजानकतं असम्पजानकतन्ति। तत्थ कम्मा यूहनकाले अन्तमसो हेट्ठा वुत्तं दिट्ठुजुकम्मञाणंपि सुट्ठु योजेत्वा कतं सम्पजानकतंनाम। यथाह-कम्मञ्च कम्मफलञ्च सद्दहित्वा कतं सम्पजानकतं नामाति। दिट्ठुजुकम्मञाण मत्तंपि अयोजेत्वा तं असम्पजानकतं नाम। यथाह-कम्मंपि कम्मफलम्पि अजानित्वा कतं असम्पजानकतं नामाति। तत्थ सम्पजानकतं तिहेतुकं होति। असम्पजानकतं दुहेतुकं। यथाह-सम्पजानकरणं पन चतुञाणसम्पयुत्तेहि होति। असम्पजान करणं चतूहि ञाणविप्पयुत्तेहीति। तत्थ एकमेकं उक्कट्ठं ओमकन्ति दुविधं होति। तत्थ कुसलसमये परियुट्ठिते नीवरणधम्मेवा अत्तुक्कंसन परवम्भनादिके पापधम्मेवा सुट्ठु सोधेत्वा कतं उक्कट्ठं नाम। असोधेत्वा कतं तेहिवोकिण्णं ओमकंनाम। अपिच, यं कत्वा पच्छा लाभा वत मे। नच वत मे अलाभा। सुलद्धं वत मे। नच वत मे दुल्लद्धं। यस्स मे ईदिसं पुञ्ञं पसुतन्ति एवं पुनप्पुनं अनुमोदितं। तं उक्कट्ठं। यं कत्वा पच्छा येनकेनचि कारणेन दुट्ठुकतं मयाति विप्पटिसारो उप्पज्जति। तंओमकं। एवं चतुब्बिधस्स कम्मस्स वसेन चतुब्बिधं विपाक कोट्ठासं विभजित्वा दस्सेतुं तथापीतिआदि माह। तत्थापीति तस्मिं कामावचरकुसलेपि। तिहेतुकमुक्कट्ठन्ति उक्कट्ठभूतं पणीतभूतं चतुब्बिधं तिहेतुकं। तिहेतुकपटिसन्धिन्ति चतुब्बिधं तिहेतुक पटिसन्धिविपाकं। एत्थच एकचेतना एकमेव पटिसन्धिं देति। पवत्तिविपाकं पन असङ्ख्येय्येसुपि भवेसु देतियेव। एत्थ सिया –
एकपुप्फं यजित्वान, सहस्सकप्पकोटियो।
देवेसुच मनुस्सेसु, सेसेन परिनिब्बुतोति हि वुत्तं॥
तस्मा एका चेतना एकमेव पटिसन्धिं देतीति इदं न युज्जतीति। न न युज्जति। पुब्बापरचेतनाहि सद्धिं सहस्सकप्प कोटि परिमाणस्स वत्तब्बत्ता। चित्तञ्हिनाम एकच्छरक्खणेपि अनेकसत सहस्स कोटिसङ्खं उप्पज्जति। ततोचिरतरेकालेवत्तब्बमेव नत्थीति। सहस्स कप्पकोटियोति च सहस्सआयुकप्पकोटियो सहस्स अत्तभावकोटियोति नेत्तिअट्ठकथायं वुत्तं। पुब्बापरचेतनानञ्च पटिसन्धिदानभावो कोसलसंयुत्तकेन दीपेतब्बो। एकपिण्डपातदानस्मिंहि एकाचेतनाद्वे पटिसन्धियो न देति। पुब्बपच्छिमचेतनावसेन सत्तक्खत्तुं सग्गे सत्तक्खत्तुं सेट्ठिकुले निब्बत्तोति हि संयुत्तट्ठकथायं वुत्तं। तिहेतु कंपि कम्मं पटिपक्खेहि अभिभुय्यमानं विहतसामत्थियं हुत्वा तिहेतुकविपाकं जनेतुं न सक्कोति। नच तं अतिदुब्बलंपि समानं कोसल्लसङ्खातेन ञाणेन युत्तत्ता अतिब्यामुळ्हपच्चय भूहं जच्चन्धादिविपत्तिसहितं अहेतुकविपाकं जनेतीति वुत्तं तिहेतुकमोमकन्तिआदि। द्वादसविपाकानिविपच्चति। अयं द्वाद सकमग्गोनाम अहेतुकविपाकानेव विपच्चति। इदं अहेतु कट्ठकंनाम। एवं तिपिटकचूळनागत्थेरवादवसेन विपाकप्पवत्तिं दस्सेत्वा इदानि मोरवापिवासि महादत्तत्थेरवादं दस्सेतुं गाथमाह। सो हि थेरोविपाकानं असङ्खारिकता ससङ्खारिकताच कम्मवसेनेव सिद्धापि कत्वा असङ्खारं कम्मं ससङ्खारविपाकानि न पच्चति। ससङ्खारंकम्मं असङ्खारविपाकानि नवच्चतीति वदति।
यथा मुखनिमित्तं नाम मुखे सन्निसिन्ने सन्निसीदति। चलन्ते चलति। एवं पयोगेन असाधनीयानं विपाकानं तिक्खमन्दता विसेसभूतो सङ्खारभेदो कम्मवसेनेव वत्तब्बो। न पयोगवसेन। इतरथा कम्मविसेसेन तिक्खमन्दजातानं तेसं सन्निहितपच्चयमत्तेन मन्दतिक्खतापत्तिनाम सियाति। अहेतु कविपाकानं पन परिदुब्बलत्ता अपरिब्यत्तोव तिक्खमन्दता विसेसोति उभयकम्मनिब्बत्तन्ति अधिप्पायो। यस्मा पन तेसं ससङ्खारासङ्खारभावो पटिसन्धिवसेनवा तदारम्मणवसेनवा उप्पत्तिकाले पुब्बपयोगसङ्खातस्स पच्चयविसेसस्स भावाभावेन वत्तुं युत्तो। न कम्मागमनवसेन, न हि कम्मभवे सङ्खारो भवन्तरे विपाकानि विसेसेतुं युत्तो। तस्मा इमं वादं केचिवादंनाम करोन्तो केचनाति आह।
इमस्मिं केचिवादे असङ्खारिककम्मे ससङ्खारिक विपाकानि ससङ्खारिककम्मेच असङ्खारिकविपाकानि वज्जेत्वा चतूसु तिहे तुकुक्कट्ठेसु कम्मेसु असङ्खारिकद्वये विपाकानि पटिसन्धियं द्वे, पवत्तियं द्वादस। ससङ्खारिकद्वये पटिसन्धियं द्वे, पवत्तियं द्वादस। चतूसु द्विहेतुकोमककम्मेसु असङ्खारिकद्वये पटिसन्धियं द्वे, पवत्तियं दस। ससङ्खारिकद्वये पटिसन्धियं द्वे, पवत्तियं दस। तथा चतूसु द्विहेतुकुक्कट्ठेसु। चतूसु द्विहेतुकोमकेसु पन पटिसन्धियं एकं अहेतुकं पवत्तियं अट्ठअहेतुकानीति एवं विपाकानं द्वे द्वादसकमग्गा चत्तारो दसकमग्गा एकं अहेतुकट्ठकञ्च होन्ति, तंसब्बं सङ्गहेत्वा दस्सेतुं तेसन्ति गाथमाह।
तेसन्ति तेसं केसञ्चि थेरानं वादे। अट्ठसालिनियं पन तिहेतुकेन कम्मेन पटिसन्धितिहेतुकाव होति। न दुहेतुका नचअहेतुका। दुहेतुकेन कम्मेन पटिसन्धि दुहेतुकापि होति अहेतुकापि। तिहेतुका पन नहोतीति एवं पवत्तो महाधम्मरक्खितत्थेरवादोपि आगतो। तत्थ यथा दुहेतुकेन हीनेन कम्मेन अहेतुका पटिसन्धि अवस्सं इच्छितब्बा होति। तथा तिहेतुकेनपि हीनेन कम्मेन दुहेतुकापि पटिसन्धि अवस्सं इच्छितब्बायेवाति कत्वा इध अयंवादो थेरेन न गहितोति वेदितब्बो। पटिसम्भिदामग्गे पन-गतिसम्पत्तिया ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होति। कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला। निकन्तिक्खणे द्वे हेतू कुसला। पटिसन्धिक्खणे तयो हेतू अब्याकतातिच गति सम्पत्तिया ञाण विप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होहि। कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला। निकन्तिक्खणे द्वे हेतू अकुसला। पटिसन्धिक्खणे द्वे हेतू अब्याकतातिच एवं तिहेतुकेन कम्मेन पटिसन्धि तिहेतुकाव वुत्ता। द्विहेतुकेन कम्मेन द्विहेतुकाव। न पन गतिसम्पत्तिया ञाणविप्पयुत्ते सत्तन्नं हेतूनं पच्चयातिआदिना तिहेतुकेन कम्मेन द्विहेतुका पटिसन्धि वुत्ता। नच चतुन्नं हेतूनं पच्चयातिआदिना द्विहेतुकेन कम्मेन अहेतुका पटिसन्धीति।
तत्थ पन तीसु खणेसु सहजात हेतूनं वसेन हेतु मूलकोव अयं देसनावारोति कत्वा अनोकासताय अहेतुकपटिसन्धि तत्थ नवुत्ता। न पन अलब्भमानताय। द्विहेतुक पटिसन्धि पन अनोकासायेव नहोति। अलब्भ मानत्तायेव सा नवुत्ताति सक्का विञ्ञातुं। तस्मा युत्तितो पाळियेव बलवतराति कत्वा महाधम्मरक्खितत्थेरवादोव पाळिया समेतीति पटिसम्भिदामग्गट्ठकथायं वुत्तो। टीकाकारा पन कम्मसरिक्खक विपाकदस्सनत्थं सावसेस पाठोव महाथेरेन वुत्तोति इच्छन्ति। एवञ्च कत्वा अट्ठसालिनियंपि तिपिटकचूळनागत्थेरवादोव पमाणं कत्वा वुत्तोति।
विभावनियं इदानि एकाय चेतनाय द्वादसविपाकानि एत्थेव दसकमग्गोपि अहेतुकट्ठकम्पिति आगतस्स मोरवापिवासि महाधम्मरक्खितत्थेरस्साति पाठो।
मोरवापिवासिमहादत्तत्थेरस्साति पन वत्तब्बो। महाधम्म रक्खितत्थेरवादोपि पन एत्थ एकदेसेन सङ्गहितोयेव। तस्मिंपि हि असङ्खारिकं कम्मं असङ्खारिकविपाकमेव देति। नो ससङ्खारिकं । ससङ्खारिकं कम्मं ससङ्खारिकविपाकमेव देति। नो असङ्खारिकन्ति आगतमेवाति। [कामावचरकम्मं]
१५४. रूपावचरकम्मे परित्तन्ति दुविधं परित्तं अपगुणता यवा हीनतायवा। तत्थ यं पणीतेहि छन्दादीहि युत्तंपि अभावितं होति पटिलद्धमत्तं, तं अपगुणताय परित्तंनाम। यं सन्धाय यं अपगुणं होति, उपरि झानस्स पच्चयो भवितुं न सक्कोति, इदं परित्तंनामाति अट्ठसालिनियं वुत्तं। यं पन सुभावितंपि समानं हीनेहि छन्दादीहि युत्तं होति। तं हीनताय परित्तंनाम। यं सन्धाय यस्स आयूहनक्खणे छन्दोवा हीनो होति। वीरियंवा, चित्तंवा, वीमंसावा, तं हीनंनामाति तत्थेव वुत्तं। मज्झिमंपि दुविधं। तत्थ नातिपगुण ताय मज्झिमं सन्धाय नातिसुभावितो मज्झिमोति विसुद्धिमग्गे वुत्तं। मज्झिमेहि छन्दादीहि युत्तताय मज्झिमं सन्धाय यस्स आयूहनक्खणे ते धम्मा मज्झिमा होन्ति। तं मज्झिमन्ति अट्ठ सालिनियं वुत्तं। पणीतंपि दुविधं। तत्थ अतिपगुणताय पणीतं सन्धाय सुभावितो वसिप्पत्तो पणीतोति विसुद्धिमग्गे वुत्तं। पणीतेहि पन छन्दादीहि युत्तताय पणीतं सन्धाय यस्स आयूहनक्खणे ते धम्मा पणीता होन्ति। तं पणीतन्ति अट्ठसालिनियं वुत्तं। तत्थ यानि अपगुणतादि वसेन परित्तादीनि वुत्तानि, तानि इध नाधिप्पेतानि। यानि पन हीनादीहि छन्दादीहि युत्तताय परित्तादीनि वुत्तानि, तानेव इधाधिप्पेतानि। इमानेव हि तिविधासु भूमीसु तिविधं ब्रह्मुपपत्तिभेदं साधेन्तीति। इत्थीनं झानेसु वसीपत्तानंपि छन्दादीनं अपणीतताय महाब्रह्मेसु अनुप्पज्जनञ्चेत्थ साधकं। तेनेवच अट्ठकथायं छन्दादिवसेन सिद्धानि हीन मज्झिम पणीतानि अट्ठारसपभेदेन विभजित्वा इमानि अट्ठारस कम्मद्वारानि नाम इमेहि पभावितत्ता इमेसं वसेन अट्ठारसखत्तिया अट्ठारस ब्राह्मणा अट्ठारस वेस्सा अट्ठारस सुद्दा अट्ठचत्ता लीस गोत्त चरणानि वेदितब्बानीति वुत्तं। एतेन हि देवानंपि ब्रह्मूनंपि लब्भमानं उपपत्तिभेदं उपलक्खेतीति।
[१६१] विभावनियं पन
‘‘पटिलद्धमत्तं अनासेवितं परित्तन्ति अविसेसतोव अट्ठकथायं वुत्तं। तथा नाति सुभावितं अमरिपुण्णवसीभावं मज्झिमं। अतिवियसुभावितं पन सब्बसो परिपुण्ण वसीभावं पणीत’’न्ति वुत्तं। तं सब्बं इध नयुज्जतियेव।
तञ्हि उपरि झानस्स पच्चयो भवितुं समत्थासमत्थंवा हान भागियतादि विसेसं वा सन्धाय वुत्तं। न पन उपपत्ति भेदजनक विसेसन्ति।
[१६२] यञ्च तत्थ
‘‘आचरियेन पनेत्थ परित्तंपि ईसकं लद्धासेवनमेव अधिप्पेतन्ति दिस्सति। तथा हानेन नामरूपपरिच्छेदे-
समानासेवने लद्धे, विज्जमाने महब्बले।
अलद्धा तादिसं हेतु, मभिञ्ञा न विपच्चतीति॥
समानभूमिकतोव आसेवन लाभेन बलव भावतो महग्गतधम्मानं विपाकदानं वत्वा तदभावतो अभिञ्ञाय अविपच्चनं वुत्त’’न्ति वुत्तं। तंपि विचारेतब्बमेव।
यथा हि अरियमग्गचेतना अत्तना समानभूमकजवनतो अलद्धासेवनापि समाना विपाकं न देतीति नत्थि। तथा आदि कम्मिकवीथियं एकवारमत्तभूता सब्बसमापत्ति वीथीसुच सब्बपथ मभूता महग्गतचेतनापि समानभूमकधम्मतो अलद्धासेवन ताय दुब्बलत्ता विपाकं नदेतीति नत्थीति न न सक्का विञ्ञातुन्ति। एत्थ सिया- तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं।ल। पथमं झानं उपसम्पज्ज विहरतीति वुत्तं। न च सा चेतना उपचितानाम होति। समानभूमक धम्मतो अलद्धासेवनत्ताति।न। मग्गचेतनायपि अविपाकतापत्तितो। सापिहि तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं। ल। पथमं झानं उपसम्पज्ज विहरतीति वुत्ता। नच सापि समानभूमकधम्मतो लद्धासेवना होतीति। उभयत्थ पन पथमसमन्नाहारतो पट्ठाय उपचिनित्वा भावेत्वा आगतत्ता असमानभूमिक जवनेहिपि लद्धासेवन भावं पटिच्च उपचितता भावितताच वुत्ताति सक्का वत्तुन्ति। तस्मा आदि कम्मिकभूतापि महग्गतचेतना मरणा सन्ने लद्धा अब्भुण्हा आसन्नकम्मभूता विपाकं नदेतीति न वत्तब्बा। अभिञ्ञाचेतना च समानभूमकेहिपि नानावज्जनवीथिजवनेहि सुट्ठुतरं लद्धासेवनत्ता तिक्खतरभूता कथं दुब्बलानाम सिया। तेनेव अयं वादो अनुटीकायं पटिक्खित्तो। वुत्तञ्हि तत्थ केचि पन समान भूमकतो आसेवनलाभेन बलवन्तानि झानानीति तानि विपाकं देन्ति। अभिञ्ञा पन सतिपि झानभावे तदभावतो तस्मिं तस्मिं आरम्मणे आगन्तुकत्तावा दुब्बला। तस्मा विपाकं न देन्तीति वदन्ति। तं अकारणं। पुनप्पुनं परिकम्मवसेन अभिञ्ञा यपि वसीभावसम्भवतोति। चतुत्थज्झानसमाधिस्स पन आनिसंसभूता अभिञ्ञाचेतना तस्स फलसदिसा फलट्ठाने ठिता, तस्मा सा विपाकं नदेतीति इच्छन्ति टीकाकारा। तस्स पन इद्धि विकुब्बनादिकिच्चं विपच्चनकिच्चतोपि महन्ततरं होति। सब्बथा मेनच विकुब्बनादिकिच्चं साधेन्तिया विपच्चनथामेपि तेन थामेन सह परिक्खयं गच्छति। तस्मा सा पुन विपाकं नदेतीतिपि युज्जतियेव। पञ्चमज्झानन्ति अभिञ्ञाभावं अपत्तं परित्तादिभेदेन तिविधं पञ्चमज्झानं। तदेवाति पञ्चमझानमेव। सञ्ञाविरागं भावेत्वाति चित्ते सति रज्जन दुस्सन मुय्हनानि होन्ति। तस्मिं असति दिट्ठधम्मनिब्बानप्पत्तोनाम होतीति एवं चित्ते एव आदीनवं दिस्वा अचित्तकभवपत्थना सहितं वायोकसिणेवा केसञ्चि मतेन परिच्छिन्नाकास कसिणेवा सञ्ञाविरागं भावेत्वा। असञ्ञसत्तेसु उप्पज्जन्तीति येन येन इरियापथेन इध मरन्ति, तेनेव तत्थ उप्पज्जन्ति। कम्मकिरियवादितित्थिया एवाति अधिप्पायो। न हि अकम्मकिरियवादीनं झानभावना नाम अत्थीति। अनागामिनो पन सुद्धावासेसु उप्पज्जन्तीति सुद्धावासेसु पन अनागामिनो एव उप्पज्जन्ति। न अञ्ञे सकदागामिआदयोति अत्थो। एतेन अनागामीनं अञ्ञस्मिंपि ब्रह्मलोके उप्पत्ति अप्पटिसिद्धा होति। अनागामीसुच सद्धाधिको अविहेसु उप्पज्जति, वीरियाधिको अतप्पेसु। सताधिको सुदस्सेसु। समाधाधिको सुदस्सीसु। पञ्ञाधिको अकनिट्ठेसूति। यथाक्कमं भावेत्वा यथाक्कमं अरूपेसु उप्पज्जन्तीति योजना। एत्थच पथमज्झानं परित्तं भावेत्वातिआदि सब्बं पथमज्झानादीनं यथा सकं विपच्चनभूमि ववत्थानवसेन वुत्तं। समापत्तिलाभिनो पन पुथुज्जन सोतापन्न सकदागामिनो अत्तना लद्धसमापत्तीनं विपच्चनभूमीसु इच्छितभूमियं निब्बत्तन्ति। तेसु पुथुज्जनो निकन्तिया सति कामलोकेपि निब्बत्ततियेव। इतरे पन झाने अपरि हीने सति कामलोकेपि निब्बत्ततियेव। इतरे पन झाने अपरिहीने सति कामभवे निकन्तिनाम तेसं न सम्भवतीति परिहीनज्झानाएव तत्थ निब्बत्तन्ति।
[१६३] विभावनियं पन
तेसंपि सोतापन्नसकदागामीनं निकन्तिवसेन कामभवेनिब्बत्तिं इच्छन्तेन ‘‘तथा कामभवेपि कामावचर कम्मबलेन। इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ताति हि वुत्त’’न्ति वुत्तं। तं न युज्जति।
तेहि झाने अपरिहीने एकन्तेन ब्रह्मलोकगामिनोएव होन्ति। यतो ते झानअनागामिनोनामाति वुच्चन्ति। झानपरि हानिच तेसं तंतं पलिबोध वसेनेव होति। न पन काम रागादिवसेन। कस्मा, मग्गसहायेन झानेन सुट्ठु विक्खम्भितत्ता। वुत्तञ्हेतं अङ्गुत्तरे-सहदस्सनुप्पादा भिक्खवे अरियसावकस्स तीणि संयोजनानि महीयन्ति।ल। सो विविच्चेव।ल। पथमं झानं उपसम्पज्ज विहरति। तस्मिं चे समये भिक्खवे अरियसावको कालङ्करेय्य। नत्थि तस्स संयोजनं। येन संयोजनेन संयुत्तो अरियसावको पुन यिमं लोकं आगच्छेय्याति। एत्थच तस्मिं चे समयेतिआदिना सो लद्धज्झानं अपरिहापेत्वा चे कालङ्करोति। एकन्तेन ब्रह्मलोकमेव गमिस्सति। परिहापेन्तस्स पन तं संयोजनं पाकतिमेवाति दस्सेति। पटिसम्भिदामग्गट्ठकथायञ्च झानलाभीनं पन अनागामिस्सच ब्रह्मलोकेयेव पटिसन्धिदानतो पच्चयो नहोतीति वुत्तं। तत्थ झानलाभीनन्ति महग्गतज्झानलाभीनं सोतापन्न सकदागामीनं। पच्चयो नहोतीति तेसं विपस्सनानिकन्ति तण्हा कामसुगतिपटिसन्धिया न होतीति अत्थो।
तस्मा तेसं द्विन्नं सेखानं कुप्पधम्मानंपि सतं झाने विज्जमाने कामभवे निकन्ति नाम नत्थीति वेदितब्बं। अनागामिस्स पन निद्दायन्तस्सेव सत्थेन गीवं छिन्दित्वा मारीयमानस्सपि झानं अलभित्वा चवनंनाम नत्थि। सो हि समाधिस्मिं परिपूरकारीति वुत्तो। इत्थियो पन अट्ठसमापत्तियो लभित्वा अनन्तरे भवे अकनिट्ठे निब्बत्तमानापि अधिपतिभूतेसु महाब्रह्मेसु न निब्बत्तन्ति। हीनज्झासयत्ता पुरोहित पारिसज्जेसुएव निब्बत्तन्ति। तथाहि अट्ठकथासु यं इत्थी ब्रह्मत्तं करेय्य, नेतं ठानं विज्जतीति सुत्तपदस्स अत्थवचने ब्रह्मत्तन्ति महाब्रह्मत्तं अधिप्पेतं। इत्थी च इध झानं भावेत्वा कालं कत्वा ब्रह्मपारिसज्जानं सहब्यतं उपपज्जति, न महाब्रह्मानन्ति वुत्तं। ब्रह्मपारिसज्जानन्ति चेत्थ ब्रह्मपुरोहितानंपि सङ्गहणं वेदितब्बं। ते हि ब्रह्मानं परिसभूता होन्तीति। वुत्तञ्हेतं संयुत्तके –
अथखो भिक्खवे सिखीभगवा अभितुं भिक्खुं आमन्तेसि। पटिभातु तं ब्राह्मण ब्रह्मुनोच ब्रह्मपरिसायच ब्रह्मपारिसज्जानञ्च धम्मिकथाति।
परिसभावेच सति परिसासु जातापिनाम होन्तीति। तत्थ ब्रह्मुनोति महाब्रह्मुनो। ब्रह्मपरिसायाति ब्रह्मपुरोहित गणस्साति अत्थो। ननु ब्रह्मपारिसज्जानन्ति वुत्तत्ता न महाब्रह्मानन्ति एत्थेव तेसं सङ्गहणं युत्तन्ति चे। न। यं इत्थी सक्कत्तं करेय्य, मारत्तं करेय्य, ब्रह्मत्तं करेय्य, नेतंठानं विज्जतीति एवं अधिपति भूतेहि सक्कादीहि सह वुत्तत्ता इध अधिपतिपटिक्खिपनस्सेव सम्भवतो। तेनेव हि नेत्तियं-इत्थी महाब्रह्मा सियाति, नेतं ठानं विज्जतीति वुत्तं। एत्तावता वेहप्फलादीसु उपरिब्रह्मलोकेसुपि पुरोहितपारिसज्जब्रह्मानं अत्थिता सिद्धा होति। तेनेव संयुत्तट्ठकथायं थेरानञ्हि भण्डगाहकदहरा विय ब्रह्मानंपि पारिसज्जब्रह्मानो नाम होन्तीति वुत्तं।
विभावनियं पन
‘‘इत्थियोपि पन अरियावा अनरियावा अट्ठसमापत्तिला भिनियो ब्रह्मपारिसज्जेसुयेव निब्बत्तन्तीति अट्ठकथायं वुत्त’’न्ति वुत्तं।
तत्थ ब्रह्मपारिसज्जेसुयेवाति अकनिट्ठे निब्बत्तमानापि ब्रह्मानं परिचारिक ब्रह्मेसुएव निब्बत्तन्ति। न महाब्रह्मेसूति अत्थो दट्ठब्बो।
मणिमञ्जूसायं पन
ब्रह्मपारिसज्जेसुयेव निब्बत्तन्ति, न ब्रह्मपुरोहितादीसूति वुत्तं। तं न गहेतब्बं।
यञ्च तत्थ
सामावतियादीनं पथमं ब्रह्मपारिसज्जेसु निब्बत्तनं वुत्तं। तंपि अट्ठकथाय न समेति।
यस्मा पन ता इमस्मिं अत्तभावे अरियफलानि सच्छाकंसु। तस्मा तत्थ अनागामिनियो सुद्धावासेसु उप्पन्ना। इतरा काचि तावतिंसेसु काचि परनिम्मितवसवत्तीसु उप्पन्ना इच्चेव उदानट्ठकथायं वुत्तन्ति। अपिचेत्थ वेहप्फले अकनिट्ठे चतुत्थारुप्पेति तीसु भवग्गेसु निब्बत्ता अरिया अञ्ञत्थ नुप्पज्जन्ति। सेसब्रह्मलोकेसु निब्बत्ता हेट्ठाभूमीसु नुप्पज्जन्तीति। [कम्मचतुक्कं]।
१५५. आयुक्खयेन मरणं कम्मक्खयेन मरणन्तिआदिना योजेतब्बं। तत्थ अपरिक्खीणेयेव कम्मानुभावे तस्मिं तस्मिं सत्तनिकाये यथानियमितस्स आयुपरिमाणस्स परिक्खयेन परिपुण्णेन मरणं आयुक्खय मरणंनाम। तस्मिं तस्मिं भवे दुब्बलेन कम्मेन निब्बत्तस्स सत्तस्स अपरिक्खीणेयेव आयुपरिमाणे केवलं कम्मसत्तिपरिक्खयेन अन्तराव मरणं कम्मक्खय मरणंनाम। तदुभयस्स समं परिक्खयेन मरणं उभयक्खय मरणंनाम। धरमानेपि तदुभये पुरिमभवेसुवा इमस्मिंवाभवे कतेन उपघातककम्मेन अज्झत्तबहिद्धाभूते नानारोगाबाध पथवीपवेस असनिपातादिके जीवितन्तराये समुट्ठापेत्वा दुस्सिमारकलाबुराजादीनंविय अन्तराव उपरोधित खन्धसन्तानस्स सत्तस्स मरणं उपच्छेदक मरणंनाम। ननु चेत्थ मरन्तानं नाम सब्बेसंपि तंतंभवं जनेन्तं कम्मं खिय्यतियेव। अथकस्मा इतरेपि वुत्ताति। वुच्चते, सरसवसेनेव हि कम्मसामत्थियस्स खयो इध कम्मक्खयोति अधिप्पेतो। ये पन दसवस्स वीसतिवस्स याव असङ्ख्येय्य वस्सादि वसेन नानाआयुकप्पविधायका तस्मिं तस्मिं सत्तनिकाये सब्बजन साधारणा सत्तानं अज्झत्तबहिद्धसम्भूता उतुआहारानाम होन्ति। ते तस्स तस्स आयुकप्पस्स ठितिकरा वुद्धिकरा हानिकराचाति तिविधा होन्ति। तत्थ अकुसलमूलेसु वड्ढमानेसु हानिकरा वड्ढन्ति। कुसलमूलेसु वड्ढमानेसु बुद्धिकरा वड्ढन्ति। उभयमूलेसु समं ठितेसु ठितिकरा समं पवत्तन्ति। तेसं वसेन सत्तानं आयुकप्पो कत्थचि सदा ठितिभागो होति। कत्थचि कदाचि हानिभागो कदाचि वुद्धिभागो होति। तयोपि चेते ठितिकरादयो तंतंसत्तनिकायं अज्झोत्थरमाना आयुं परिच्छिन्दन्ता पवत्तन्तीति असङ्ख्येय्यायुक संवत्तनिकं चक्कवत्तिसम्पत्ति संवत्तनिकञ्च कम्मं दसवस्सिके काले विपच्चमानं तदनुरूपंएव भोगञ्च इस्सरियञ्च दत्वा दसवसेन खिय्यति। तं तं सत्तनिकाय परियापन्ना सत्ता सन्तानभूता रूपधम्मा सब्बञ्ञु बुद्धानं खन्धसन्तान भूतापि तग्गतिका तदनूवत्तिका एव हुत्वा परिणमन्ति अञ्ञत्र इद्धिमय विज्जामय रसायनविधि जीवित सङ्खार विदूहीति। वुत्तञ्हेतं महापदानसुत्तट्ठकथायं –
सब्बेपि सब्बञ्ञुबुद्धा असङ्ख्येय्यायुका। कस्मा ते असङ्ख्येय्यं न अट्ठंसूति। उतुभोजनविपत्तिया। उतुभोजनवसेन हि आयु हायतिपि वड्ढतिपीति।
तस्मा पधाननिस्सयभूतेसु द्विसमुट्ठानिक रूपधम्मेसु तं तं आयुकप्पवसेन परिणमन्तेसु जिय्यमानेसु यावमहन्तंपि कम्मं अत्तनो विपाकाधिट्ठानस्स अभावा खिय्यतियेव। सोचस्स खयो न सरसेन होति। अथखो आयुसङ्खारविपत्तिया एव होतीति इध आयुक्खयो विसुं गहितोति। एसनयो उपच्छेदकमरणेपि नेतब्बो। तत्थ उपच्छेदकमरणन्ति अकालमरणं वुच्चति। तञ्हिपवत्तमानं उपच्छेदककम्मुनावा पवत्तति। अञ्ञेहिवा अनेक सहस्सेहि कारणेहि। तानि पन पाळियं मूलभेदतो संखिपित्वा अट्ठधा वुत्तानि। कतमानि पन तानीति। अत्थि वातसमुट्ठाना आबाधा। अत्थि वित्तसमुट्ठाना। अत्थि सेम्ह समुट्ठाना। अत्थि सन्निपातिका। अत्थि उतुसमुट्ठाना। अत्थि विसमपरिहारजा। अत्थि ओपक्कमिका। अत्थि कम्मविपाकजा आबाधाति। तत्थ कम्मविपाकजा केचि उपपीळककम्मजाकेचि उपच्छेदककम्मजा। यस्मा पन वातो कुप्पमानो सीतुण्हादीहि दसहि कारणेहि कुप्पति। तेसुच एकमेव कम्म विपाकजं होति। सेसानि पन अकम्मविपाकजानीति मिलिन्द पञ्हे वुत्तं। यस्माच कम्मविपाकजापि आबाधा उप्पज्जमाना वात कुप्पनादीहि विना न उप्पज्जन्ति। तस्मा केचि वातसमुट्ठानादयोपि कम्मविपाकजा होन्तियेवाति दट्ठब्बा।
तत्थ सन्निपातिकाति वातादीनं द्विन्नं तिण्णंवा सन्निपतितानं वसेन पवत्ता। ये पन लोके सत्तानं पयोगमुत्ता सयं जाता नानाभयुपद्दवा। ते उतुसमुट्ठानेसु सङ्गहिताति दट्ठब्बा। विसमपरिहारजाति अनिसम्मकारीनं अनेकविधे विसमे विपत्तिमुखे अत्तानं पयोजन्तानं ततो ततोवा तत्थ तत्थ वा पतन पक्खलनादिवसेन पवत्ता। ओपक्कमिकाति अत्तनावा परेहि राजचोरवेरीहिवा अमनुस्सवाळयक्खदेवताहिवा वाळमिगादीहिवा कतानं पयोगानं वसेन पवत्ता। कुप्पिता हि देवता सकलं रज्जंवा रट्ठंवा दीपकंवा एकप्पहारेन असेसं कत्वा विनासेन्ति दण्डकरट्ठ मज्झरट्ठ कलिङ्गरट्ठ मातङ्गरट्ठेसु विय। अनेकसहस्सेवा वाळयक्खे विस्सज्जन्ति वेसालियं विय। रक्खसेवा विस्सज्जन्ति सुवण्णभूमियंविय। वुत्तञ्हेतं अङ्गुत्तरे यक्खा वाळे अमनुस्से ओस्सज्जन्ति। तेन बहुमनुस्सा कालं करोन्तीति। अट्ठकथायंपि यक्खाति यक्खाधिपतिनो। वाळे अमनुस्से ओस्सज्जन्तीति चण्डे यक्खे मनुस्सपथे विस्सज्जन्ति। ते लद्धोकासा महाजनं जीवितक्खयं पापेन्तीति वुत्तं। तत्थ विस्सज्जन्तीति विसमाचार बहुले मनुस्से दिस्वा भिन्नसद्धा यक्खसेनापतिनो मनुस्सानं अत्थाय पुब्बेविय आरक्खंन गण्हन्तीति अत्थो। जनपदनगरनिगमगामेसुचेव तस्मिं तस्मिं पुग्गलेच वत्तब्बमेव नत्थि। अङ्गुत्तरे वुत्ता सत्थदुब्भिक्खरोग कप्पापि इध वत्तब्बाति। कम्मविपाकजाति उपपीळकोपघातकानं कम्मानं विपच्चनवसेन पवत्ता आबाधाति अत्थो। एवं अकालमरणं उपच्छेदकम्मुनावा अञ्ञेहिवा अनेकसहस्सेहि कारणेहि होतीति। येहि केचि लोके दिस्सन्ति। पाणहरा जीवितविनासका नानारोगावा नानाबाधावा नानाभया निवा नाना दण्डावा नाना उपद्दवु पसग्गावा। सब्बे ते सककम्म समुट्ठिताएव अत्तनो साधारणाति नत्थि। परकम्मसमुट्ठितापि अत्तनो साधारणाएव। सककम्मसमुट्ठितापि परेसं साधारणाएव। कम्मेन विना यतो कुतोचि समुट्ठितापि अत्तनो वा परेसंवा साधारणाएव। सब्बसाधारणकम्मसमुट्ठितेसु वत्तब्बमेव नत्थि। यथाह-विसुद्धिमग्गे।
यथा चतुमहापथे थपिते लक्खम्हि सब्बदिसाहि आगता सरसत्तितोमरपासाणादयो निपतन्ति। एवं कायेपि सब्बुपद्दवा निपतन्तीति।
येसुच रज्जरट्ठादीसु ते उप्पज्जन्ति। तत्थ येजना उपाय कुसलावा न होन्ति। नच पटिकारकुसला। नापि परिहार कुसला। कम्मञ्च येसं दुब्बलं होति। उप्पन्नो अनत्थो बल वा। तेजना विनापि उपच्छेदककम्मुना ततो न मुच्चन्ति। मरणं वा मरणमत्तंवा दुक्खं पापुणन्तियेव। कल्याणभूतंपि हि कम्मं अत्तनो बलवतरं यतोकुतोचि समुट्ठितं रोगंवा आबाधं वा भयंवा दण्डंवा उपद्दवुपसग्गंवा पटिबाहितुं नसक्कोति। रोगादयोएव तंखेपेन्ता पवत्तन्ति। यथा हि उदकं अत्तनो बलवतरं अग्गिं पटिबाहितुं न सक्कोति। अग्गिएव तं खेपेन्तो पवत्ततीति एवं सम्पदमिदं दट्ठब्बं। इमेसञ्च सत्तानं पकतियापि कम्मस्स दुब्बलभावो महानिद्देसे जरा सुत्तनिद्देसेन विसुद्धि मग्गेच मरणस्सति निद्देसे आयु दुब्बलतोति पदस्स निद्देसे न दीपेतब्बो। यथाह –
आयुनामेतं अबलं दुब्बलं। तथा हि सत्तानं जीवितं अस्सासपस्सासुपनिबन्धञ्चेव इरियापथुपनिबन्धञ्च सीतुण्हु पनिबन्धञ्च महाभूतुपनिबन्धञ्च आहारुपनिबन्धञ्चातिआदि।
तथा कायबहुसाधारणतो अनिमित्ततोति इमेसं पदानं निद्देसेनपि पाकटोयेव। कम्मनिब्बत्तस्स हि आयुनो तिणग्गे उस्सावबिन्दुस्सेव परिदुब्बलभावे पाळियं अट्ठकथा यञ्च वुत्ते कम्मसापि तथेव परिदुब्बलता सिद्धा होतीति। एवञ्चेतं सम्पटिच्छितब्बं। इतरथा सब्बं पुब्बेकतहेतुदिट्ठिनाम सिया। यथाह –
इधेकच्चो समणोवा ब्राह्मणोवा एवंवादी होति एवं दिट्ठी। यं किञ्चायंपुरिसपुग्गलो पटिसंवेदेति सुखंवा दुक्खंवा अदुक्खमसुखंवा। सब्बं तं पुब्बेकतहेतूति।
अयञ्च अत्थो मिलिन्दपञ्हे तीसु ठानेसु वित्थारतो आगतो। यथावुत्तेहि पन अनेकसहस्सेहि कारणेहि पवत्तमरणंपि अकालमरणतासामञ्ञेन इध उपच्छेदकमरणे सङ्गहितन्ति दट्ठब्बं।
विभावनियम्
‘‘इदं पन नेरयिकानं उत्तरकुरुवासिनं केसञ्चि देवानञ्च नहोतीति’’ वुत्तं।
यथा पन महाटीकायं केसञ्चि पेतानं इतो ञातके हि दिन्नं पुञ्ञपत्ति अनुमोदित्वा तङ्खणेयेव चवित्वा सुगतियं निब्बत्तानं कुसलभूतं उपच्छेदकं वुत्तं। तथा केसञ्चि नेरयि कानंपि यमरञ्ञो समनुयुञ्जनकालादीसु अत्तना कतपुञ्ञं अनुस्सरित्वा तङ्खणेयेव चवित्वा सुगतियं निब्बत्तानं उपच्छे दकमरणंनाम न न सक्का वत्तुं। केसञ्चि तावतिंसादीनं देवानञ्च तं उपच्छेदकमरणं होतियेव। तथा हि सुब्रह्मदेव पुत्त संयुत्तट्ठकथायं अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मादि वसेनएकप्पहारेनेव कालङ्कत्वा अवीचिम्हि निब्बत्ताति वुत्तं। तत्थ रुक्खन्ति तावतिंसे पारिच्छत्तकरुक्खं। अभिरुळ्हाति आरुळ्हा पञ्च सतदेवच्छरायो। मनोपदोसिक खिट्टापदोसिक देवानं मरणं महाबोधिसत्तानं दिघायुके देवलोकेवा ब्रह्मलोकेवा निब्बत्तानं अधिमुत्ति कालङ्किरिया छन्नत्थेरगोधिकत्थेरादीनंविय सयमेव सत्थं आहरित्वा परिनिब्बायन्तानं मरणञ्च एत्थेव सङ्गय्हतीति दट्ठब्बं। तथाचाति तेहि पकारेहिच। मरन्तानं छन्नं द्वारानं अञ्ञतरस्मिं पच्चुपट्ठातीति सम्बन्धो। मरणकालेति मरणासन्नकाले। यथारहन्ति सुगतिदुग्गतिगामीनं अरहानुरूपं। येपन खीणासवा कत्थचि नुप्पज्जन्ति। तेसु सुक्खविपस्सकानं पकतिया यथो पट्ठितं नामरूप मेव अन्तिम जवनानं आरम्मणंहोति। समापत्तिलाभीनं पन झानसमनन्तरे परिनिब्बायन्तानं कसिणनिमित्तादिकं। पच्चवेक्खनसमनन्तरे परिनिब्बायन्तानं झानङ्गानि अभिञ्ञासमनन्तरे परिनिब्बायन्तानं अत्तनो करजरूपं। जीवित समसीसीनं पन अग्गमग्गस्स पच्चवेक्खनसमनन्तरे परिनिब्बायन्तानं मग्गङ्गादिनि अन्तिमजवनानं आरम्मणं होतीति। परिनिब्बानचुतिचित्तस्स पन सब्बेसंपि आदितो अत्तनो अत्तनो पटिसन्धियायथागहितं कम्मादीसु अञ्ञतरमेव आरम्मणं होतीति दट्ठब्बं। येपन अनेजोसन्ति मारब्भयं कालमकरीमुनीति इमं सुत्तपदं दिस्वा निब्बानमेव भगवतो परिनिब्बानचुतिया आरम्मणन्ति वदन्ति। ते तेन सयमेव अभिधम्मे आरम्मणत्तिकेसु अत्तनो अकोविदतं दस्सेन्ति। यथाह –
कतमे धम्मा परित्तारम्मणा, सब्बो कामावचरविपाको क्रियमनोधातु क्रियाहेतुक मनोविञ्ञाण धातु सोमनस्ससहगता। इमे धम्मा परित्तारम्मणाति।
यस्मा पन परिनिब्बानंनाम सन्ति अत्थायेव होति। अज्झासयो चस्स एकन्तेन सन्तिनिन्नोयेव होति। तस्मा अनेजोसन्ति मारब्भाति सुत्तपदं वुत्तं। तथा हि अट्ठकथायं सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धायाति वुत्तं। न पन वुत्तं आरब्भ आलम्बित्वा आरम्मणं कत्वाति। थेरगाथट्ठकथायं पन सन्तिमारब्भाति सन्तिं अनुपादिसेसं निब्बानं आरम्मणं कत्वाति वुत्तं। तं महापरिनिब्बानपाळिया तदट्ठकथायच नसमेति। तासु हि भगवतो परिनिब्बानं झानङ्ग पच्चवेक्खनसमनन्तरन्ति वुत्तं। एत्थच पुरिमानि द्वे समनन्तरानि परिनिब्बानसुत्तट्ठकथासु वुत्तानि। अभिञ्ञासमनन्तरं उदानट्ठकथादिसु आगतं। यथाह-वुट्ठहित्वा परिनिब्बायीति इद्धिचित्ततो वुट्ठहित्वा भवङ्गचित्तेन परिनिब्बायीति। अग्गमग्गस्स पच्चवेक्खनसमनन्तरं पुग्गलपञ्ञत्तिट्ठकथादीसु आगतं। यथाह-एकूनवीसति मे पच्चवेक्खनञ्ञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायतीति। संयुत्तट्ठकथायं पन अरहत्तमग्गानन्तरं फलं। फलानन्तरं भवङ्गतो वुट्ठाय पच्चवेक्खनं। तं पन परिपुण्णंवा होति अपरिपुण्णंवा। तिखिणेन असिना सीसे छिज्जमानेपि एकंवा द्वेवा पच्चवेक्खनानि उप्पज्जन्तियेवाति वुत्तं।
[१६४] विभावनियं पन
एवं ववत्थानं अकत्वा यं वुत्तं। ‘‘कत्थचि पन अनुप्पज्जमानस्स खीणासवस्स यथोपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानानं गोचरभावं गच्छति। न कम्म कम्मनि मित्तादयोति।’’ तं न सुन्दरं।
न हि तस्स चुतिचित्तं कम्मकम्मनिमित्तादयो आरम्मणं नकरोति। नच चुतिया गहितानि कम्मादीनिनाम सब्बसत्तानंपि भवन्तरस्स अत्थाय भवन्तीति। अभिमुखीभूतन्ति कम्मन्तरस्स ओकासं अदत्वा अत्तनो ओकासं कत्वा पच्चुपट्ठितं। कम्मंवा पच्चुपट्ठातीति सम्बन्धो। उपलद्धपुब्बन्ति तस्स कम्मस्स आरम्मण भूतानि देय्यधम्म वत्थादीनि परपाणादीनिच सन्धाय वुत्तं। उपकरणभूतन्ति कम्मसिद्धिया उपकरणभूतानि परिवारभूतानिच पटिग्गाहकादीनि आवुधभण्डादिनिच सन्धाय वुत्तं। यस्माच लक्खण संयुत्ते गवादीनि वधित्वा रासिकतानि अट्ठिपुञ्जादीनि कम्मनिमित्तानि हुत्वा उपट्ठहन्तीति अट्ठकथायं वुत्तं। तस्मा कम्मसम्बन्धानि यानि कानिचि वत्थूनि वा आरम्मणानिवा इध उपकरणे सङ्गहि तानीति दट्ठब्बानि। उपलभितब्बन्ति दुग्गतिनिमित्तं सन्धाय वुत्तं। उपभोगभूतन्ति सुगतिनिमित्तं। उभयंपि वा यं कायपटिबद्धं हुत्वा लभितब्बं होति। तं उपलभितब्बंनाम। अपटिबद्धं हुत्वा केवलं सुखदुक्खानुभवनत्थाय लभितब्बं उपभोग भूतंनाम। एत्थच अग्गिजाल लोहकुम्भि निरयपाल निरयसुनखादीनि निरयनिमित्तं। तं पन केसञ्चि जनानं अत्तनो वसनट्ठानेविय उपट्ठाति। केसञ्चि ततो ततो आगन्त्वा अत्तानं संपरिवारेन्तं विय उपट्ठाति। यथाह-तस्स गिलानसेय्याय निप्पन्नस्स निरयो उपट्ठाति। सोणगिरिपादतो महन्ता महन्ता सुनखा आगन्त्वा खादितुकामाविय संपरिवारेसुन्ति। तथा देव निमित्तेपि। यथाह-नन्दवन चित्तलतावन मिस्सकवन फारुसकवन विमानानिचेव देवनाटकानिच परिवारेत्वा ठितानिविय अहेसुन्ति। केसञ्चि पन सयं तत्थ तत्थ पत्वा दिट्ठंविय उपट्ठाति। कम्बलयानसदिसो मातुकुच्छिवण्णो मनुस्सनिमित्तं। पब्बतपाद वनसण्ड नरकपपातादीनि तिरच्छानगतानं निमित्तानीति। कम्मबलेनाति इदानि पटिसन्धिं जनेतुं पच्चुपट्ठितस्स कम्मस्स आनुभावेन। इदञ्च येभुय्यवसेन वुत्तं। पकतिया पन आचिण्ण भूतंवा तङ्खणकतंवा परेन सरापितंवा सयमेव अनुस्सरितंवा पकतियाव कुक्कुच्चंवा सोमनस्संवा जनेत्वा ठितंवा कम्मंवा तस्सनिमित्तंवा अञ्ञेनपि कारणबलेन पच्चुपट्ठातिये वाति दट्ठब्बं। तमेव ततोपट्ठितं आरम्मणं आरब्भाति इदञ्च येभुय्यवसेन वुत्तं। ततो हि केसञ्चि पथमं कम्मबलेनवा कारणन्तरेनवा पापपक्खियेसु उपट्ठहन्तेसु पुन दुट्ठ गामणि रञ्ञो विय पुब्बकतं बलवन्तं पुञ्ञं अनुस्सरन्तानंवा सोणत्थेर वितु विय तङ्खणेयेव पसादजनकं पुञ्ञं करोन्तानंवा पच्छा कल्याणपक्खियानि उपट्ठहन्ति। तथा केसञ्चि पथमं कल्याण पक्खियेसु उपट्ठहन्तेसु धम्मासोकरञ्ञो विय पच्छा केनचि कारणेन दोमनस्सं उप्पादेत्वा पापकम्मस्स ओकासं करोन्तानं पापपक्खियानि उपट्ठहन्तीति। विपच्चमानक कम्मानुरूपन्ति यस्स विपच्चमानकं कम्मं कुसलं होति। तस्स परिसुद्धं कुसलचित्तसन्तानं अभिण्हं पवत्तति। यस्स तं अकुसलं होति। तस्स उपकिलिट्ठं अकुसल चित्तसन्तानं अभिण्हं पवत्ततीति अत्थो। तथा हि अट्ठकथायंपि सुगतिगामीनं कुसलुप्पत्ति हेतुभूतं पणीतं आरम्मणं आपातमागच्छतीतिच दुग्गतिगामीनं अकुसलुप्पत्ति हेतुभूतं हीनारम्मणं आपात मागच्छती तिच वुत्तं। मूलटीकायं महाटीकायञ्च आसन्ने अकुसलं दुग्गतियं कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति वुत्तं। एत्थ सिया, यदा देवच्छरादीनि सग्गनिमित्तानि उपट्ठहन्ति। तदा तानि तण्हाय अस्सादेन्तस्सेव सतो चवन्तस्स कथन्ति। वुच्चते। उपकिलिट्ठंयेव तस्स चित्तं। तस्मा दुग्गतिएव तस्स पाटिकङ्खितब्बाति वदन्ति। यस्मा पन पटिसम्भिदा मग्गे तादिसिया तण्हाय कुसलकम्मस्स सहकारि कारण भावो वुत्तो। यथाह-निकन्तिक्खणे द्वे हेतू अकुसलाति। तस्मा सुगतिभवनिब्बत्तनेपि अयं तण्हा एकन्तेन कुसल कम्मस्स नियामकसहकारिपच्चयभूताति कत्वा तस्स तानिवा देवच्छरादीनि कुसलकम्म कम्मनिमित्तानिवा अस्सादेन्तस्सेव सतो चवन्तस्स सातण्हा तदुपत्थम्भिकाएव भवितुं अरहति। न तं पटिबाहिकाति सक्का विञ्ञातुं। यञ्च निमित्तस्सादगधितंवा भिक्खवे विञ्ञाणं तिट्ठमानं तिट्ठति, अनुब्यञ्जनस्सादगधितं वा। तस्मिं चे भिक्खवे समये कालङ्करेय्य, ठानमेतं विज्जति। यं द्विन्नंगतीनं अञ्ञतरगतिं गच्छेय्य, निरयंवा तिरच्छान योनिंवातिआदित्तपरियाये वुत्तं। तंपि अत्तनो परेसं वा हत्थपादादीसु गधितं तण्हं सन्धाय वुत्तं। नकम्मादीसूति सक्का वत्तुन्ति। उपलभितब्ब भवानुरूपन्ति उपलभितब्बो भवो यदि सुगतिभवो होति, तं अस्सादनाकारेन। यदि दुग्गतिभवो होति, तं अनस्सादनाकारेनाति एवं उपलभि तब्बस्स भवस्स अनुरूपं। तत्थोणतंवाति तस्मिं यथो पट्ठिते आरम्मणे ओणमन्तंएव। तथा हि बालपण्डितसुत्ते तानिस्स तस्मिं समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्तीति वुत्तं। तत्थ तानिस्साति अस्स पुग्गलस्स तानि पुञ्ञापुञ्ञ कम्मानि। कम्मसीसेन वुत्तानि कम्मनिमित्त गतिनिमित्तानिच। ओलम्बन्तीति तस्स चित्तसन्तानं अत्तनिएव ओणमन्तं अज्झोणमन्तं अभिमुखीभूतं कत्वा लम्बन्ति पलम्बन्ति। बन्धित्वा आकड्ढन्तानि विय उपट्ठहन्तीति अत्थो। एवं पन तेसु तथा ओलम्बन्तेसु तंचित्तसन्तानं तेसु निन्नपोणपब्भारमेव होतीति वुत्तं तत्थोणतंवाति। तथा हि अट्ठकथायं किलेसबलविनामितं सुत्वा तदेवं पवत्तमानं तण्हाअविज्जानं अप्पहीनत्ता अविज्जाय पटिच्छा दितादीनवे तस्मिं विसये तण्हा नामेति सहजात सङ्खारा खिपन्तीति वुत्तं। तत्थ तन्ति विञ्ञाणं। चित्तसन्तानं इच्चेव अत्थो। तस्मिंविसयेति कम्मादिआरम्मणे। तण्हानामेतीति वट्टमूलक तण्हा तं तस्मिं ओणमन्तं कत्वा नियोजेतीति अत्थो।
[१६५] विभावनियं पन
‘‘तत्थोणतंवाति तस्मिं उपपज्जितब्बभवे ओणतं विय ओणतंएव वा’’ति वुत्तं। तं अट्ठकथाय न समेति।
अभिण्हन्ति निरन्तरं। तथापवत्ति पन सणिकं मरन्तानं एव लब्भति। लहुक मरणेन मरन्तानं पन न लब्भतीति वुत्तं। बाहुल्लेनाति
[१६६] यं पन विभावनियम्
‘‘बाहुल्लेनातिएत्थ अधिप्पायो येभुय्येन भवन्तरेति एत्थ वुत्तनयेन दट्ठब्बो’’ति वुत्तं। तं न युज्जति।
न हि तस्मिं वुत्तानं असञ्ञिसत्तानं चित्तसन्तानस्स अभिण्हप्पगत्तिपसङ्गोनाम अत्थि। चित्तसन्तानस्सेव तेसं अभावतोति। इदानि अपरेन पकारेन कम्मु पट्ठानं दस्सेतुं तमेववा पन।ल। द्वारपत्तं होतीति वुत्तं। तत्थ अभिनवकरणवसेन द्वारप्पत्तं होतीति पुब्बे कतसञ्ञं अजनेत्वा तङ्खणे एव करणाकारं जनेत्वा अत्तानं अभिनवं विय कत्वा मनोद्वारे तंसदिसजवनप्पवत्तिवसेन पत्तं पातुभूतं होतीति अत्थो। यथा हि इमस्मिंभवेपवत्तं किञ्चि पाकटं कम्मं असुकस्मिं काले इदंनाममयाकतन्ति एवं पुब्बेकतसञ्ञं जनेत्वापि उपट्ठाति। न तथा भवन्तरे पवत्तं भवपटिच्छन्नंञ्च इमस्मिं भवे पवत्तं अपाकटञ्चाति। अपिच, इधेकच्चे बुद्धादीसु तीसु वत्थुसु दानपूजादिवसेन आचिण्णबहुला होन्ति। ते मरणन्ति काबाधबलेन विसीदप्पत्ता किञ्चि दुक्खंअजानित्वा विसीदन्तरे पुब्बे विय भिक्खुसङ्घस्स दानं देन्ताचेतियं वन्दन्ता पूजं करोन्ता विप्पसन्नचित्ता पमोदचित्ता एव होन्ति। तब्बिपरीतेन पापकम्मबहुलापि वत्तब्बाति। इदंपि द्वारपत्तमेवाति। सब्बञ्चेतं लक्खण संयुत्तट्ठकथाय दीपेतब्बं। तत्थ असिलोमपेतादि पत्थूसु तस्स उक्खित्तासिकभावोव निमित्तं अहोसीति च। तस्स सत्तिया विज्झनक भावोव निमित्तं अहोसीतिच। तस्स उसुना विज्झनकभावोव निमित्तं अहोसीतिच। तस्स पतोदसूचिया विज्झनकभावोव निमित्तं अहोसीतिच। तस्स सूचीहि पतोदनदुक्खं पच्चनुभवितुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातोतिच एवं बहुंद्वार पत्तवसेन कम्मुपट्ठानं वुत्तन्ति। तत्थ हि तस्स उक्खित्तासिक भावोव निमित्तं अहोसीति तस्स निरये पचित्वा पुन आसन्न मरणस्स तंकम्मं तदा तस्स उक्खित्तासिकसञ्ञं जनेत्वा द्वार पत्तवसेन निमित्तं अहोसीति अत्थो। एसनयो सेसेसुपीति। सोच द्वारप्पत्ताकारो कम्मकोट्ठासिको एव होति। तस्स सत्तस्सच अपाकटोनाम नत्थीति तस्स पटिसन्धिया गहणयोग्यता जाताति। पच्चासन्न मरणस्साति अन्तिम जवनपवत्तिवसेन पुन आसन्नमरणस्स। वीथिचित्ता वसानेवाति कामभवतो चवित्वा कामभवेयेव उप्पज्जमानानं जवन परियोसानानंवा तदारम्मण परियोसानानंवा वीथिचित्तानं अवसाने। इतरेसं पन जवनपरियोसानानंएव वीथिचित्तानं अवसानेति अत्थो। अयमत्थो अट्ठकथायंपि वुत्तोयेव। यथाह-तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय सुद्धायवा जवनवीथिया अनन्तरं चुतिचित्तं उप्पज्जतीति।
[१६७] विभावनियं पन
‘‘तत्थ कामभवतो चवित्वा तत्थेव उप्पज्जमानानं तदारम्मणपरियोसानानि सेसानं जवनपरियोसानानीति धम्मानुसारणियं वुत्त’’न्ति वुत्तं। तं न सुन्दरं।
अट्ठकथायञ्हि परिपुण्णं कत्वा वुत्ते किंअपरिपुण्णाय धम्मा नुसारणियाति। भवङ्गक्खयेवाति भवङ्गावसानेवा इच्चेवत्थो। यदि दुविधपीथिचित्ततो परं पञ्चवोकारे वत्थुरूपं चतुवोकारे चित्तसन्तानं द्विचित्तक्खणायुसेसं होति। तदा एकस्स भवङ्गस्स अवसानेति वुत्तं होति। एत्थच सोमनस्स पटिसन्धिकस्स दोमनस्सचित्तेन चवन्तस्स आगन्तुकभवङ्ग सम्भवो। तं सम्भवेच सति अञ्ञभवङ्गसम्भवोपि अवारि तोति सुवुत्तमेतं भवङ्गक्खयेवाति। तस्मिंनिरुद्धावसानेति तस्मिं निरुद्धे तस्स निरुद्धस्स अवसाने। ये पन लोके चुति पटिसन्धीनं अन्तरे एको अन्तराभवोनाम अत्थि। यत्थ उप्पन्नो सत्तो दिब्बचक्खुको विय इद्धिमा विय च खणेन इच्छितं ठानं गन्तुं समत्थो। इतो चुता केचि तत्थ उप्पज्जित्वा मातापितु समागमादीनि आगमेन्ता सत्ताहंवा अतिरेक सत्ताहंवा तिट्ठन्तीति लद्धिं गण्हन्ति। तेसं तंनिसेधेतुं तस्सानन्तरमेवाति वुत्तं। सवत्थुकं पञ्चवोकारे अवत्थुकमेववा चतुवोकारे। यथारहन्ति कुसलभूतस्सवा अकुसलभूतस्स वा सङ्खारस्स अरहानुरूपं। अविज्जातण्हानुसया कुसलभूतस्स अप्पहीनट्ठेन अकुसलभूतस्स पन सहजातभावेनापि परिवारभूता मूलभूताच होन्तीति अत्थो। परियुट्ठानावत्थं अपत्वा कुसलाब्याकतचित्तसन्तानेनपि अविरुद्धभावेन अनुरूपं। अनुबन्धमानोवा सेति, अनुअनुवानिरन्तरं सेतीति अनुसयो। अनुसयभूताय अविज्जाय परिक्खित्तोति अविज्जानुसयपरिक्खित्तो। तण्हानुसयो मूलं एतस्साति तण्हानुसय मूलको। अविज्जानुसय मूलकेन तण्हानुसय परिक्खित्तेनाति पन वुत्ते सुट्ठुतरं युज्जति। अविज्जा हि तण्हायपि मूलभूता होति। ताय पटिच्छादितादीनवे एव आरम्मणे तण्हापवत्तिसम्भवतो। तण्हा च पन सहकारि कारण भावेन तं तं सङ्खारं नियोजेन्ती पवत्ततीति सङ्खारस्स परिवारभूता बलवआसन्न सहायभूता होतीति।
एत्थच अकुसलकम्म सहजातानंवा कम्मनिकन्ति निमित्तनिकन्ति सहजातानंवा विप्पटिसार सह जातानंवा मरणासन्न जवन सहजातानंवा अविज्जातण्हानंपि धम्मतो अनुसयसदिसताय अनुसय वोहारसम्भवो वेदितब्बो। अपिच, अनुसयानाम पटिसन्धिजनने कुसलसङ्खारस्सपि बलवसहायभूता होन्ति। तस्मा इध एकन्तानुसयभूताएव परियत्ताति किंसहजातानं गहणेनाति। तेनेव अट्ठकथायंपि तण्हा अविज्जानं अप्पहीनत्ताति एवं अप्पहीनसद्देन एकन्तानुसयाएव गहिताति। सङ्खारेनाति पटिसन्धिजनककम्मसङ्खातेन चेतनासङ्खारेन। तं सहजातफस्सादिधम्मसमूहेनपिवा। सोपि हि उपनिस्सयभावे न पटिसन्धिं जनेतियेवाति। अथवा, सङ्खारेनाति मरणसन्न जवनविञ्ञाण सहजातेन चेतनासङ्खारेन। तं सहजात फस्सादिधम्मसमूहेनपिवा। तदुभयंपि हि कम्मादिविसये खिपनक सङ्खारभावेन पटिसन्धिं जनेतीति। तथा हि अट्ठकथायं तण्हा अविज्जानं अप्पहीनत्ता अविज्जाय पटिच्छादितादीनवे तस्मिं विसये तण्हा नामेति। सहजातसङ्खारा खिपन्तीति वुत्तं। मूलटीकायञ्च सहजातसङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजाता चेतना। सब्बेपिवा फस्सादयोति वुत्तं। सकलेन पन वचनेन अग्गमग्गेन अप्पहीना अविज्जाकम्मादिविसयेवा भवन्तरेवा आदीनवं पटिच्छादेति, तथा रूपायेव तण्हा तदुभयस्मिं चित्तसन्तानं नामेति। यथावुत्तसङ्खारा तं तत्थ खिपन्ति। तस्मिं अभिनव विञ्ञाणपातुभावं साधेन्तीति दस्सेतीति।
सम्पयुत्तेहि परिग्गय्हमानन्ति फस्सादीहि सम्पयुत्तधम्मेहि परिवारेत्वा गय्हमानं। सहजातानन्ति नामरूपधम्मानं। अधिट्ठान भावेनाति निस्सयभावेन। पुब्बङ्गमभूतन्ति पधानभूतं। पद द्वयेन विजाननधातुया अतिविय महानुभावभावं दस्सेति। यथा हि लोके एकस्मिं महानुभावे पुरिसविसेसे जायमाने परिवारभूता सहजातजनाच तस्स उपभोग परिभोगभूता पासादकप्परुक्खादयोव तेन सह जायन्ति। एवं सम्पदमिदं दट्ठब्बं। भवन्तरपटिसन्धानवसेनाति एकस्मिंभवे निरुद्धे तेन सह निरन्तरं कत्वा भवन्तरस्स पटिसन्दहन वसेन। उप्पज्जमानमेव पतिट्ठाति न पुरिमभवे उप्पज्जित्वा अनिरुज्झित्वा ठितिभावेन गन्त्वा भवन्तरे पतिट्ठातीति अधिप्पायो। न हि उप्पन्नुप्पन्ना धम्मा पकतिकालेपि देसन्तरंवा खणन्तरंवासङ्कन्ता नाम अत्थि। कुतो मरणकाले भवन्तरं। यञ्च अनमतग्गो यं भिक्खवे संसारो। पुब्बकोटि नपञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतन्ति वुत्तं, तंपि परियायेन वुत्तं। येसञ्हि अविज्जा तण्हासङ्खारानं वसेन भवन्तरे पटिसन्धि पातुभवति। तेच पुब्बे यस्स सन्ताने पवत्तन्ति, सो तेसं हेतुफलसम्बन्धेन भवन्तरं सन्धावति संसरतीति वुच्चतीति। ततोयेवच तस्सा पटिसन्धिया पुरिमभवपरि यापन्नेहि हेतूहि विना अनुप्पज्जनंपि सिद्धं होतीति। पटिघोस पदीपमुद्धादीनि चेत्थ निदस्सनानीति।
एत्थाति मरणुप्पत्तिट्ठाने। मन्दप्पवत्तानीति कम्मदुब्बलभावेन वत्थुदुब्बलभावेनच मन्दं हुत्वा पवत्तानि। तस्मा पच्चुप्पन्ना लम्बणका लब्भतीति सम्बन्धो। धरन्तेस्वेवाति तिट्ठन्तेसु एव। पटिसन्धि भवङ्गानंपीति पटिसन्धियापि कतिपयभवङ्गानंपि। इति कत्वाति इमिना कारणेन। कामञ्चेत्थ अट्ठकथायं गतिनिमित्तंनाम निब्बत्तनकओकासे एको वण्णो उपट्ठातीति वत्वा सब्बेसु गतिनिमित्तवारेसु गभिनिमित्तं वण्णायतनमेव मनोद्वार गहितमेव पच्चुप्पन्नमेवच दस्सितं। तथापि छदेवलोकतो अत्तनो सन्तिकं आगते दिब्बरथेयेव गतिनिमित्तं कत्वा चवन्तानं धम्मिकउपासक दुट्ठगामणि अभयराजादीनं वसेन तंपि कम्मनिमित्तंविय छब्बिधंपि छद्वारगहितंपि पच्चुप्पन्नमतीतंपि सम्भवतीति अधिप्पायेन तंकम्मनिमित्तेन निब्बिसेसं कत्वा कामावचरपटिसन्धिया।ल। उपलब्भतीति वुत्तं। तथा चवन्ता हि दिब्बवण्णोपि देवतानं आनुभावेन चक्खुना दिट्ठोयेव होति। दिब्बो रथसद्दोवा तूरियसद्दोवा वचनसद्दोवा सोतेन सुतोयेव। दिब्बगन्धोपि घानेन घायितोयेव। निरयतो उग्गतेन अग्गिजालेन दय्हमानकायेन चवन्तानं देवदत्त नन्दयक्ख नन्दमाण वकादीनं खुरचक्के आसज्जमानानं मित्तविन्दकादीनञ्च वसेन फोट्ठब्बंपि सम्भवतियेव। रसधम्मापि यथा सम्भवं योजेतब्बाति। वुत्तञ्च सच्चसङ्खेपे –
पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरेति।
महाटीकायंपि अयमत्थो वुत्तोयेव। यदा पन अन्तिम जवनवीथितो पुब्बभागे यथोपट्ठितं गतिनिमित्तं अन्तिमजवनस्स आरम्मणं होति। तदा तं अतीतंपि होतियेवाति। अट्ठकथायं पन सन्ततिवसेन तस्स पच्चुप्पन्नताव वुत्ता। तथा वण्णारम्मणभावो मनोद्वारेन गहितभावोच येभुय्येन वुत्तोति वेदितब्बो। इतरथा कम्मनिमित्तंपि पच्चुप्पन्नभूतं पञ्चद्वारेएव अट्ठकथायं दस्सितन्ति तंपि मनोद्वारगहितं पच्चुप्पन्नभूतं पञ्चारम्मणंवा धम्मारम्मणंवा नसम्भवतीति वत्तब्बं सिया। नच सक्का तथा वत्तुं। कस्मा, चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तीतिआदिना पट्ठाने वुत्तस्स छळारम्मण भूतस्स पुरेजातपच्चयस्स मनोद्वारिक मरणासन्न जवनानम्पि इच्छितब्बत्ता। ततोयेवच तदनुबन्धाय पटिसन्धियापि सम्भव तोति।
[१६८] विभावनियं पन
तथा अविचारेत्वा यंवुत्तं ‘‘पच्चुप्पन्नारम्मणेसु आपातमागतेसु मनोद्वारे गतिनिमित्तवसेन पञ्चद्वारे कम्मनिमित्तवसेना’’ति। तं न सुन्दरं।
[१६९] यञ्च तत्थ
‘‘छद्वारगहितन्ति कम्मनिमित्तं छद्वारगहितं गतिनिमित्तं छट्ठद्वारगहितन्ति यथासम्भवं योजेतब्ब’’न्ति वुत्तं। तंपि न युज्जति।
एवञ्हि सति कम्मं विय गतिनिमित्तंपि थेरेन भिन्दित्वा वुत्तं सिया। नच तं वुत्तनयेन पञ्चद्वारगहितं न सम्भवतीति।
[१७०] यञ्च तत्थ
अट्ठकथायं मूल टीकादीसुच येभुय्यवसेन वुत्तं सावसेसपाठं अविचारेत्वा ‘‘अट्ठकथायं पन गतिनिमित्तं मनोद्वारे आपातमागच्छतीति वुत्तत्ता तदारम्मणायच पञ्चद्वारिकपटिसन्धिया अदस्सितत्ता मूलटीकादीसुच कम्म बलेन उपट्ठापितं वण्णायतनं सुपिनं पस्सन्तस्सविय दिब्ब चक्खुस्स वियच मनोद्वारेयेव गोचरभावं गच्छतीति नियमेत्वा वुत्तत्ता तेसं वचनं नसम्पटिच्छन्ति आचरिया’’ति वुत्तं। तत्थपि असम्पटिच्छन्तानं अञ्ञं कारणं नत्थि अञ्ञत्र अविचारणायाति।
पच्चुप्पन्नमतीतन्ति एत्थ यस्स जवनावसानाय पञ्चद्वारिकवीथिया चवनं होति। तस्स पटिसन्धिया द्विन्नञ्च भवङ्गानं पच्चुप्पन्ना रम्मणता उपलब्भति। यस्स तदारम्मणावसानाय, तस्स पटिसन्धिया एव। यस्स पन जवनावसानाय पच्चुप्पन्नारम्मणाय मनोद्वारिकवीथिया चवनं होति, तस्स पटिसन्धिया छन्नञ्च भवङ्गानं। यस्स पन तदारणावसानाय, तस्स पटिसन्धिया चतुन्नञ्च भवङ्गानन्ति। एत्थच आरम्मणे बहुतरायुके बलवन्तेपि वत्थुदुब्बलभावे सति कामसत्तानंपि जवनावसाना वीथि होतियेवाति दट्ठब्बं। अट्ठकथायं पन तदारम्मणावसानाय एव योजितत्ता मनोद्वारे पटिसन्धितो परं चतुन्नं भवङ्गानं पञ्चद्वारे पटिसन्धियाएव पच्चुप्पन्नारम्मणता वुत्ता। तदारम्मण परियोसानायवा सुद्धायवा जवनवीथियाति वुत्तत्ता पन इध जवनावसानापि योजिताति वेदितब्बा।
[१७१] विभावनियं पन
एवं अविचारेत्वा यं वुत्तं ‘‘मनोद्वारे ताव पटिसन्धिया चतुन्नं भवङ्गानञ्च पञ्चद्वारे पटिसन्धियाएव पच्चुप्पन्नारम्मणता लब्भती’’तिआदि। तं अनुपपन्नं।
एत्थच यस्मा पटिसन्धिजनकस्सेव कम्मस्स आरम्मणंवा उपकरणंवा कम्मनिमित्तन्ति अधिप्पेतं। पञ्चद्वारिककम्मञ्च पटिसन्धिजनकमेव न होति। तस्मा तदा पटिसन्धिजनकं कम्मं पुरिमभागेएव मनोद्वारवसेन सिद्धं होति। तस्सच आरम्मणभूतमेव उपकरणभूतमेववा एकन्तेन कम्मनिमित्तंनाम होति। यं पन पञ्चद्वारिकस्स अन्तिमजवनस्स आरम्मणं होति। तं पुरिमेन निरुद्धेन आरम्मणेन वत्थुतो अभिन्नत्तावा तस्सदिसत्तावा कम्मनिमित्तन्तेव वुच्चतीति। तथा हि वुत्तं मूलटीकायं पञ्चद्वारे आपातं आगच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मण सन्ततियं उप्पन्नं तंसदिसञ्च दट्ठब्बन्ति। तत्थ येसु देय्यधम्मवत्थूसु चेतियादीसुवा येहि सत्थादीहिवा पुब्बे कम्मं सिद्धं। तेसं पच्चक्खे धरमानतं सन्धाय सन्ततियं उप्पन्नन्ति वुत्तं। तेहि सदि सवत्थूनं धरमानतं सन्धाय तंसदिसञ्चाति वुत्तं। सदिसवत्थूनिपि हि कम्मस्स लद्धोकासकारणानि होन्तियेव। यथा तं इतो परित्तकेन पापकम्मेन निरये उस्सदसामन्ते निब्बत्तानं पुब्बे पुञ्ञकरणकाले लद्धनिमित्तसदिसं निरयग्गिजालानं सद्दं सुत्वावा वण्णं दिस्वावा पुञ्ञं सरित्वा चवित्वा सग्गे निब्बत्तानं अग्गिजालानि वियाति।
[१७२] विभावनियं पन
मूलटीकापाठं अविचारेत्वा तंसदिसञ्चातिएत्थ नट्ठचकारं पाठं दिस्वा ‘‘मनोद्वारिक जवनानं आरम्मणभूतेन सह समानत्ता तदेकसन्ततिपतितं चुतिआसन्नजवनगहि तंपि पच्चुप्पन्नं वण्णादिकं कम्मनिमित्त भावेन वुत्त’’न्ति वुत्तं। तं अनुपपन्नमेव।
अपिच, अट्ठकथायं अपरस्स मरणसमये ञातका अयं तात तवत्थाय बुद्धपूजा करीयति। चित्तं पसादेहीति वत्वा पुप्फदामधजपटाकादिवसेन रूपारम्मणंवा धम्मसवनतूरियपूजादि वसेन सद्दारम्मणंवा धूमवासगन्धादिवसेन गन्धारम्मणंवा इदं ताव सायस्सु, तवत्थाय दातब्बं देय्यधम्मन्ति वत्वा मधुफाणि तादिवसेन रसारम्मणंवा इदं ताव फुसस्सु, तवत्थाय दातब्बं देय्यधम्मन्ति वत्वा चीनपट सोमारपटादिवसेन फोट्ठब्बा रम्मणंवा पञ्चद्वारे उपसंहरन्तीति वुत्तं। तत्थ रूपसद्दगन्धारम्मणानि सन्धाय टीकायं सन्ततियं उप्पन्नन्ति वुत्तं। रसफोट्ठब्बा रम्मणानि सन्धाय तंसदिसञ्चाति वुत्तं। तानि हि पथमं सायित फुसितानि अञ्ञानि होन्ति। पच्छा दिन्नानि अञ्ञानीति एत्थच एवं उपसंहटानि रूपारम्मणादीनि पथमं पञ्चद्वारेन गहेत्वा अचवित्वा पच्छा पुन अत्थि दानि एवरूपानीति सुद्धेन मनोद्वारेन गहेत्वा चवन्तानं तानि मनोद्वारगहितानि पच्चुप्पन्नभूतानि कम्मनिमित्तानि होन्तीति वेदितब्बानीति। पथमततीयारुप्प पटिसन्धीनं पञ्ञत्ति भूतं दुतीयचतुत्थारुप्पपटिसन्धीनं महग्गतभूतन्ति वुत्तं यथारहन्ति। आरुप्पेसु उपरिभूमिनिब्बत्तानं अरूपीनं हेट्ठिमज्झानानि पटिपस्सम्भन्ति। न च ते तानि पुन आयूहन्तीति वुत्तं हेट्ठिमारुप्प वज्जिताति। पमादपक्खे पतित्वा विस्सट्ठज्झानानं ततोयेवच अप्पहीनेहि ओरम्भाविय संयोजनेहि हेट्ठभागं आकड्ढित मानसानं कामभवे उप्पज्जमानानं तेसं थपेत्वा तिहेतु कुक्कट्ठभूतं उपचारज्झानचेतनं अञ्ञं दुब्बलकम्मं ओकासं नलभतीति वुत्तं तथा कामतिहेतुकाति। तथा हि अङ्गुत्तरट्ठ कथायं-न हि तस्स उपचारज्झानतो बलवतरंनाम कम्मं अत्थीति वुत्तं। टीकायञ्च न हि तस्स।ल। अत्थीति इमिना ततो चवन्तानं उपचारज्झानमेव पटिसन्धिजनकं कम्मन्ति दीपेतीति वुत्तन्ति। रूपावचरपटिसन्धि पन तेसं नत्थियेव। एवञ्च कत्वा यमकेअरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्सातिवा अरूप धातुया चुतस्स कामधातुं उपपज्जन्तस्सातिवा वुत्तं। न पन वुत्तं अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्साति। रूप लोकतो चवन्तानं पन अञ्ञं दुब्बलकम्मं ओकासं नलभतीति नवत्तब्बं। एवंसन्तेपि सुट्ठु विक्खम्भितनीवरणानं तेसं अप्पना पत्तज्झानविसेसेन सुपरिभावितचित्तसन्तानत्ता जच्चन्धादिविपत्ति जनकं द्विहेतुकोमककम्मंपि ओकासं न लभति। कुतो अपायगामिकम्मन्ति वुत्तं अहेतुक रहिता सियुन्ति।
[१७३] विभावनियं पन
‘‘उपचारज्झाना नुभावेनेव दुहेतुक तिहेतुक पटिसन्धियो सियु’’न्ति वुत्तं। तं विचारेतब्बं।
यदि हि तं पटिसन्धिदानं सन्धाय वुत्तं सिया। दुहेतुकपटि सन्धि न युज्जति। न हि सुट्ठु विक्खम्भितनीवरणानं अप्पनावीथियं पवत्तं उपचारज्झानं तिहेतुकोमकंनाम सम्भवतीति। अथ कम्मन्तरस्स उपत्थम्भनं सन्धाय वुत्तं सिया। सयं बलवतरस्सपि सतो पटिसन्धिं अदत्वा दुब्बलस्स कम्मन्तरस्स उपत्थम्भने कारणं नत्थीति। यस्मा पन रूपब्रह्मानं उपचारज्झानतो अञ्ञानिपि कायवचीमनोकम्मकुसलानि उप्पज्जन्तियेव तानियेवच कानिचि तिहेतुकोमकानिपि कानिचि द्विहेतुकुक्कट्ठानिपि भवन्ति। ओळारिकानं पन नीवरणानं सुट्ठु विक्खम्भितत्ता सविपत्तिकपटि सन्धिजनकानि द्विहेतुकोमकानि तेसं नुप्पज्जन्ति। अपरपरियाय भूतानिच तादिसानि तेसं ओकासं नलब्भन्ति। नानारम्मणेसुच नेसं छन्दोवा निकन्तिवा पवत्ततियेव। येन नानाकम्मानिपि विपच्चितुं ओकासं लभन्ति। येनच ते चक्खु सोतद्वारेहिपि ततो चवन्ति। तस्मा एत्थ उपचारज्झानेन कारणं अवत्वा वुत्तनयेनेव तंकारणं वत्तुं युत्तन्ति दट्ठब्बं। कामतिहेतुम्हा चुतिया परं सब्बा वीसति पटिसन्धियो सियुं। इतरा दुहेतुकाहेतुकचुतितो परं कामेस्वेव भवेसु दसपटिसन्धियो सियुन्ति योजना। एवं पटिसन्धिक्खणे विसयप्पवत्तिया सह वीथिमुत्तचित्तानं पवत्ताकारं दस्सेत्वा इदानि पवत्तिकाले परंपरभवेसुच दस्सेतुं इच्चेवन्तिआदिमाह। पटिसन्धिनिरोधानन्तरतोति पटिसन्धिया निरोधस्स भङ्गस्स अनन्तरकालतो। तमेवचित्तन्ति तस्सदिसे तब्बोहारो दट्ठब्बो। यथा तानियेव ओसधानीति। याव चुतिचित्तुप्पादाति एत्थ चुतिग्गहणेन तदासन्न वीथिचित्तानम्पि गहणं दट्ठब्बं। असति वीथिचित्तुप्पादेति अन्तरन्तरा वीथिचित्तानं उप्पत्तिया असति। भवस्सअङ्गभावेनाति उपपत्तिभवस्स अविच्छेद कारणभावेन। तस्मिंति अवत्तमाने पच्छाजातपच्चयरहितानं रूपधम्मानं वस्सोदक रहितानं तरुणसस्सानं विय मिलात भावपत्तिया उपपत्तिभवो ओच्छिज्जतीति। चुतिचित्तं हुत्वा निरुज्झति तमेव चित्तन्ति सम्बन्धो। यथाक्कमं एव परिवत्तन्ता पवत्तन्तीति याव परिनिब्बानचुतिया यथाक्कमं परिवत्तन्ता पवत्तन्तिएव। न पन परसमये विय कदाचि कत्थचि निवत्तिं पापुणन्तीति अत्थो।
[१७४] विभावनियं पन
‘‘याव वट्ट मूल समुच्छेदा’’ति वुत्तं, वट्टमूलसमुच्छेदो वुच्चति अरहत्तमग्गो। ततो परंपि यावखन्धपरिनिब्बाना पवत्तन्तियेव।
इहाति इमस्मिं भवे। इच्चयन्ति इति अयं। इतिसद्दो आदिअत्थो। यथा इह पटिसन्धिच भवङ्गञ्च आवज्जनादि वीथियोच चुतिचाति अयं चित्तसन्तति पवत्तति। तथा पुन भवन्तरेपि सन्धिभवङ्गादिका अयंचित्तसन्तति परिवत्तति परिवत्तमाना पवत्ततीति अत्थो। इदानि यस्स विपस्सना मग्गफलनिब्बानस्स अत्थाय चित्तचेतसिकानं पभेदपवत्तिसङ्गहा पट्ठपियन्ति। तदत्थं दस्सेन्तो गाथमाह। तत्थ पटिसङ्खायाति पटिसङ्खान सङ्खातेन विपस्सना ञाणेन पुनप्पुनं ञत्वा। एतन्ति यथावुत्तं चित्तचेतसिकानं पभेदपवत्तिविधानं। अधुवन्ति अनिच्चं। अधिगन्त्वाति अधिगमसङ्खातेन चतुमग्गञ्ञाणेन पतिलभित्वा सच्छिकत्वा। पदन्ति सउपादिसेसं निब्बानं। बुधाति पण्डिता। सुट्ठु अनुसय मत्तंपि असेसेत्वा सेसकिलेसेहि सद्धिं उच्छिन्नं यथा वुत्तेसु चित्तचेतसिकेसु अधिसयितं तण्हासिनेह सङ्खातं बन्धनं एतेहीति सुसमुच्छिन्न सिनेह बन्धना। समन्ति वूपसमन्ति वट्टदुक्खसन्तापा एतस्मिन्ति समो। अनुपादिसेसनिब्बानं। एस्सन्तीति गमिस्सन्ति। चिरायाति चिरकालं। सुन्दरं अधिगमावहं सील धुतङ्गसङ्खातं वतं एतेसन्ति सुब्बता। सुपरिसुद्धसीलसल्लेख वुत्तिनोति अत्थो। चिराय सुब्बता बुधा एतं अधुवं पटिसङ्खाय अच्चुतं पदं अधिगन्त्वा सुसमुच्छिन्नसिनेहबन्धना समं एस्सन्तीति योजना।
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय वीथिमुत्त सङ्गहस्स
परमत्थदीपना निट्ठिता।