०६ वीथि सङ्गह परमत्थदीपनी

वीथि सङ्गह परमत्थदीपनी
१३६. एवं चित्तप्पभेद सङ्गहो, चेतसिकप्पभेद सङ्गहो, उभयप्पभेद सङ्गहोति चित्तचेतसिकानं कयोपभेद सङ्गहे दस्सेत्वा इदानि वीथिचित्तप्पवत्तिसङ्गहो वीथिमुत्त चित्तप्पवत्तिसङ्गहोति ते सञ्‍ञेव द्वे पवत्तिसङ्गहे दस्सेतुं चित्तुप्पादानमिच्‍चेवन्तिआदिमाह। तत्थ उप्पज्‍जन्तीति उप्पादा। तत्थ उप्पज्‍जन्ति। अञ्‍ञस्स असु तत्ताचित्ते इच्‍चेव लब्भति। इति चित्तञ्‍च चित्तेउप्पादाचाति चित्तुप्पादा। चित्तचेतसिकाति वुत्तं होति। तेसं चित्तुप्पादानं। इच्‍चेवन्तिआदितो पट्ठाय वुत्तप्पकारेन। सङ्गहमुत्तरन्ति जातिनिद्देसो यं। उत्तरे उत्तमे तयो पभेदसङ्गहे कत्वाति सम्बन्धो। भूमिपुग्गलभेदेनाति सहत्थे करणवचनं। कामावचरादिभूमिभेदेन दुहेतुकादि पुग्गलभेदेन सद्धिन्ति अत्थो। पुब्बापरनियामितन्ति आवज्‍जनादि चक्खुविञ्‍ञाणादि पुब्ब चित्तापरचित्तानुक्‍कमेन नियामितं ववत्थितं। पवत्तिसङ्गहंनामातिपि जातिनिद्देसोयेव। एवं नामके द्वे पवत्तिसङ्गहेति अत्थो। पटिसन्धिपवत्तियन्ति पटिसन्धिपवत्तीसु। वचनविपल्‍लासो हेस। पटिसन्धिकालेपवत्तिकालेचाति अत्थो। पटिसन्धिकाले पवत्तिसङ्गहञ्‍च पवत्तिकाले पवत्तिसङ्गहञ्‍चाति द्वे सङ्गहेपवत्ति पवक्खामीति वुत्तं होति। अयञ्‍च अत्थो उपरिसङ्गहे आरब्भ गाथाय पाकटो। केचि पन निद्धारणे भुम्मन्ति वदन्ति। एवंसति उपरि सङ्गहो पटिसन्धिसङ्गहोनाम सिया। न पवत्ति सङ्गहो नाम। एवञ्‍च सति उपरि वीथिमुत्तसङ्गहे आरब्भ गाथायं सन्धियं पवत्तिसङ्गहोनाम इदानि वुच्‍चतीति इमिना न समेति।
[११५] टीकासु पन
‘‘उत्तरं वेदनासङ्गहादिविभागतो उत्तम’’न्ति वुत्तं। तं विचारेतब्बं।
एवञ्हि सति पकिण्णकसङ्गहोव इध सङ्गहसद्देन गहितो सियाति। यस्मापन तिण्णं द्विन्‍नञ्‍च पभेदसङ्गहानं मज्झे ठत्वा अयं अनुसन्धिगाथा पवत्ता। तस्मा पुब्बे तयोपि पभेदसङ्गहा इध सङ्गहसद्देन गहेतुं युत्ताति दट्ठब्बा। अयं पन पवत्तिसङ्गहो वत्थुद्वारालम्बणेहि सद्धिं योजेत्वा वुत्तो सुवुत्तोति तानि तीणि छक्‍कानिपि पुन इध निक्खित्तानि।
[११६] विभावनियं पन
‘‘वत्थुद्वारालम्बण सङ्गहा हेट्ठा कथितापि परिपुण्णं कत्वा पवत्तिसङ्गहं दस्सेतुं पुन निक्खित्ता’’ति वुत्तं। तं न सुन्दरं।
न हि सकला वत्थुद्वारालम्बणसङ्गहा इध निक्खित्ताति। विसयानं द्वारेसु पवत्ति विसयपवत्ति। एत्थच पवत्तीति आपातागमनमेव वुच्‍चति। वक्खति हि एकचित्तक्खणा तीतानिवातिआदिं। सा पन काचि सीघतमा, काचि सीघतरा, सीघा, दन्धा, दन्धतरा, दन्धतमाति छधा होतीति। कम्मादीनं विसयानं द्वारेसु पवत्ति पच्‍चुपट्ठानं आपातागमनं विसयप्पवत्ति। वक्खति हि कम्मंवा कम्मनिमित्तंवा गतिनिमित्तंवा कम्मबलेन छन्‍नं द्वारानं अञ्‍ञतरस्मिं पच्‍चुपट्ठातीति।
[११७] विभावनियं पन
‘‘विसयेसुच चित्तानं पवत्ति विसयप्पवत्ती’’तिपि वुत्तं। तं न सुन्दरं।
एवञ्हि सति अतिपरित्तारम्मणे विसयप्पवत्तिनाम अनुपपन्‍ना आपज्‍जतीति। तत्थाति तेसु छक्‍केसु। धातुभेदं पत्वाधातुनानत्तं पमाणन्ति मननं विजाननतो विसुं कत्वा मनोधातु विसुं वुत्ता। विञ्‍ञाणभेदं पत्वा पन यंकिञ्‍चि मननं विजानने अन्तो गधमेवाति वुत्तं चक्खुविञ्‍ञाणं।ल। छविञ्‍ञाणानीति छवीथियो पन द्वारप्पवत्ता चित्तपवत्तियो योजेतब्बाति सम्बन्धो। चक्खुद्वारे पवत्ता वीथि चक्खुद्वारवीथि। चक्खुद्वारविकारं पटिच्‍च पवत्तो चित्तप्पबन्धोति अत्थो। एवं सेसेसु। असाधारणेन चक्खुविञ्‍ञाणेन उपलक्खिता वीथि चक्खुविञ्‍ञाणवीथि। सुद्धो पन मनोविञ्‍ञाणपबन्धो मनोविञ्‍ञाणवीथि।
विभावनियं पन
‘‘चक्खुविञ्‍ञाणसम्बन्धिनी वीथि तेन सह एकारम्मण एक द्वारिकताय सह चरणभावतो चक्खुविञ्‍ञाण वीथी’’ति वुत्तं।
द्वारप्पवत्ताति द्वारे उप्पन्‍ना। तं तं द्वारविकारं पटिच्‍च उप्पन्‍नाति अत्थो। चित्तप्पवत्तियोति चित्तपबन्धा। अतिमहन्तन्ति सामि अत्थे पच्‍चत्तवचनं। अतिमहन्तस्स पञ्‍चालम्बणस्स पवत्ति।ल। अतिपरित्तस्स पञ्‍चालम्बणस्स पवत्तिचाति पञ्‍चद्वारे चतुधा। मनोद्वारे पन विभूतस्स छळारम्मणस्स पवत्ति अविभूतस्स छळारम्मणस्स पवत्तिचाति द्विधाति छधाविसयप्पवत्ति वेदितब्बाति योजना। अतिमहन्तादिभावो चेत्थ आलोकादि पच्‍चय वसेनवा वत्थु अतिमहन्तादिवसेनवा वेदितब्बो। तत्थ सण्हसुखुमंपि दूरंपि रूपादीनं अधिट्ठानवत्थुनाम आलोकादि पच्‍चय सम्पत्तिया सति अतिमहन्तमेव। तथा हि बुद्धस्स भगवतो पथमाति नीहारकालादीसु लोक विवरण पाटिहारियपवत्ति काले अवीचिनिरयेपि अकनिट्ठेपि परचक्‍कवाळेसुपि सण्हसुखुमानिच दूरानिच रूपानि इध ठिताव पस्सन्ति। तदा हि उळारो ओभासो पातुरहोसि। तस्स वसेन सब्बेपि पथविसिनेरु चक्‍कवाळ सिलुच्‍चयादयो जातिफलिकक्खन्धा विय सम्पज्‍जन्ति। महन्तो उळारो ओभासो पातुरहोसि अतिकम्मदेवानं देवानुभावन्ति हि वुत्तं। उपपत्तिदेवब्रह्मादीनं पन पसादनिस्सयभूतानं ओभासजाततायपि पथविपब्बतादयो चक्खुरूपादीनं अन्तरं कातुं नसक्‍कोन्तीति। तथा दूरेपि पब्बतादिरूपानि वत्थु अतिमहन्तताय चन्दसूरिय तारकादि रूपानि विसय वत्थु महन्तताय ओभास जातताय च अति महन्तानि नाम होन्तीति। आलोकादिपच्‍चयानं पन अधिट्ठानवत्थूनञ्‍च दुब्बल दुब्बलतर दुब्बलतमानुक्‍कमेन महन्तादिभावो वत्तब्बोति। यानि पन पञ्‍चालम्बणानि एकचित्तक्खणं अतिक्‍कम्म आपातं आगच्छन्ति, तानि अतिमहन्तारम्मणानिनाम। यानि द्वत्तिचित्तक्खणानि अतिक्‍कम्म, तानि महन्तारम्मणानि। यानि चतु पञ्‍च छ सत्त अट्ठ नव चित्तक्खणानि अतिक्‍कम्म, तानि परित्तारम्मणानि। यानिपन दसेकादसद्वादस तेरस चुद्दस पन्‍नरस चित्तक्खणानि अतिक्‍कम्म आपातं आगच्छन्ति। तानि अतिपरित्ता रम्मणानीति। पक्खतिच एकचित्तक्खणातीतानिवातिआदि। विभूतस्साति पाकटस्स, अविभूतस्साति अपाकटस्स। एवं छछक्‍कानि सरूपतो निद्दिसित्वा इदानि तानि सब्बानि एकतो योजेत्वा वीथिचित्तप्पवत्तिं वित्थारेन्तो कथन्ति पुच्छित्वा रूपारूपानं ताव अद्धानपरिच्छेदं दस्सेतुं उप्पादट्ठितीतिआदि माह। तत्थ कथन्ति केन पकारेन वीथिचित्तप्पवत्ति होतीति अत्थो।
[११८] विभावनियं पन
‘‘कथन्ति केन पकारेन अतिमहन्तादिवसेन विसय ववत्थानं होतीति पुच्छित्वा चित्तक्खणवसेन तं पकासेतुं उप्पादट्ठितीतिआदि आरद्ध’’न्ति वुत्तं। तं युत्तं विय न दिस्सति।
एवञ्हि सतिआदितो पञ्‍चन्‍नं छक्‍कानं ओकासोनाम नसिया। नच उप्पादट्ठिति।ल। रूपधम्मानमायूति इदं विसय ववत्थानत्थमेव वुत्तन्ति सक्‍का विञ्‍ञातुन्ति। उप्पज्‍जनं उप्पादो। सभाव पटिलाभोति अत्थो। ठानं ठिति। यथालद्धसभावस्स अनिवत्तीति अत्थो। भञ्‍जनं भङ्गो। तस्स परिहायित्वा अन्तरधानन्ति अत्थो। एकचित्तक्खणंनामाति एकस्स चित्तस्स खणोनाम। सो पन खणो अच्छरासङ्घाटक्खणस्स अक्खिनिम्मिलनक्खणस्सच अनेककोटि सतसहस्सभागो दट्ठब्बो। अच्छरासङ्घाटक्खणे अनेककोटिसतसहस्ससङ्खा वेदना उप्पज्‍जन्तीति हि अट्ठकथायं वुत्तं। आचरियानन्दत्थेरमतेन पनेत्थ उप्पादभङ्ग वसेनखणद्वयं एकचित्तक्खणंनामाति वत्तब्बं। यथा हि लोके विज्‍जुनाम वद्धनानन्तरमेव भिज्‍जति। न पनस्सा वद्धनस्स भिज्‍जनस्सच अन्तरा ठितिनाम विसुं पञ्‍ञायति। यथा च उद्धं उजुं खित्तं लेड्डु उप्पतित्वा पतति। न पन उप्पतनस्स पतनस्स च अन्तरा ठितिनाम विसुं दिस्सति। तथा चित्तंपि। तंपि हि उदय भागानन्तरमेव वयभागे पतति। न पनस्स रूपधम्मानं विय तेसं द्विन्‍नं भागानं मज्झे विसुं एको गणनूपगो ठितिभागोनाम उपलब्भति। एवञ्‍च कत्वा यमकेसु चित्तस्स उप्पादभङ्गाव तत्थ तत्थ वुत्ता। विसेसतो पन चित्तयमके उप्पन्‍नं उप्पज्‍जमानन्ति। भङ्गक्खणे उप्पन्‍नं। नो च उप्पज्‍जमानं। उप्पादक्खणे उप्पन्‍नञ्‍चेव उप्पज्‍जमानञ्‍चातिआदिना भङ्गुप्पादाव चित्तस्स वुत्ता। कथावत्थुम्हिच एकं चित्तं दिवसं तिट्ठतीति आमन्ता। उपद्धदिवसो उप्पादक्खणो। उपद्धदिवसो वयक्खणोति। न हेवं वत्तब्बे। एकं चित्तं द्वे दिवसे तिट्ठतीति आमन्ता। एको दिवसो उप्पादक्खणो। एको दिवसो वयक्खणोति नहेवं वत्तब्बे। एकं चित्तं चत्तारो दिवसे तिट्ठतीति आमन्ता। द्वे दिवसा उप्पादक्खणो। द्वे दिवसा वयक्खणोति न हेवं वत्तब्बे।ल। मासं। द्वे मासे। चत्तारोमासे।ल। संवच्छरं, द्वे संवच्छरानि। चत्तारि संवच्छरानि।ल। कप्पं। द्वे कप्पे। चत्तारो कप्पेतिआदिना द्वे उप्पादवयभागाव चित्तस्स वुत्ता। न ठितिभागो। यदि सो विसुं उपलब्भेय्य। एकं चित्तं दिवसं तिट्ठतीति आमन्ता। दिवसस्स पथमो भागो उप्पादक्खणो। दुतीयो ठितिक्खणो। ततीयो वयक्खणोति एवं महाथेरेन विचारितो सिया। तयो दिवसे तयो मासे तीणि संवच्छरानि तयो कप्पेति इमानिपि अवज्‍जे तब्बानिएव सियुन्ति। एत्थ सिया, ननु सुत्तन्तेसु तीणि मानि भिक्खवे सङ्खतस्स सङ्खत लक्खणानि। कतमानितीणि, उप्पादो पञ्‍ञायति। वयो पञ्‍ञायति। ठितस्स अञ्‍ञथत्तं पञ्‍ञायतीति वुत्तं। तथा वेदनाय उप्पादो पञ्‍ञायति। वयो पञ्‍ञायति। ठिताय अञ्‍ञथत्तं पञ्‍ञायति। सञ्‍ञाय। सङ्खारानं। विञ्‍ञाणस्स उप्पादो।ल। पञ्‍ञायतीति वुत्तं। तस्मा चित्तस्स ततीयो ठितिभागो विसुं उपलब्भति येवाति।न। पबन्धठितिया एव तत्थ वुत्तत्ताति। कथं विञ्‍ञायतीति चे, उप्पादवये पथमं वत्वा पच्छा पुन विसुं ठितस्स अञ्‍ञथत्थं पञ्‍ञायतीति इमस्स वुत्तत्ताति। इतरथा उप्पादो पञ्‍ञायति। ठितस्स अञ्‍ञथत्तं पञ्‍ञायति। वयो पञ्‍ञायतीति वुत्तं सियाति। ननु पबन्धठिति नाम पञ्‍ञत्ति होति। साच असङ्खता, सुत्तन्तानिच सङ्खत लक्खण विसयानि। तस्मा सा पबन्धट्ठिति तत्थ वुत्ताति नसक्‍का विञ्‍ञातुन्ति चे। न न सक्‍का। अभिधम्मेपि सङ्खतधम्मनिद्देसेसु समूह सण्ठान सन्तति पञ्‍ञत्तीहिपि निद्देसस्स दिट्ठत्ता। तथा हि रूपायतननिद्देसादीसु दीघं रस्सं सण्हं थुलं वट्टं परिमण्डलं चतुरस्सं छळंसं अट्ठंसं सोळसंसं निन्‍नं थलन्तिआदिना, विभङ्गे च केसा लोमा नखा दन्तातिआदिना पञ्‍ञत्तिसिसेन सङ्खतधम्मा निद्दिट्ठाति। सुत्तन्तेसु वत्तब्बमेव नत्थि। ईदिसेसु हि ठानेसु पञ्‍ञत्तिवसेन पवत्तापि देसना सङ्खतधम्ममेव आहच्‍च तिट्ठति। तस्मा यथा उप्पादभङ्गानं पच्‍चेकं एकेको खणो चित्तस्स लब्भति। न तथा ठितियाति। अयं आचरियानन्दत्थे रस्स अधिप्पायो। अयञ्‍च वादो संयुत्तट्ठकथायं एव आगतो। सोच सङ्गहकारेन पटिक्खित्तो। वुत्तञ्हि तत्थ, अपरे पन वदन्ति। अरूपधम्मानं जराखणोनाम नसक्‍का पञ्‍ञपेतुं। सम्मा सम्बुद्धोच वेदनाय उप्पादो पञ्‍ञायति। वयो पञ्‍ञायति। ठिताय अञ्‍ञथत्थं पञ्‍ञायतीति वदन्तो अरूपधम्मानंपि तीणि लक्खणानि पञ्‍ञपेति। भानिअत्थिक्खणं उपादाय लब्भन्तीति वत्वा –
अत्थिता सब्बधम्मानं, ठितिनाम पवुच्‍चति।
तस्सेव भेदो मरणं। सब्बदा सब्बपाणिनन्ति॥
इमाय आचरियगाथाय तमत्थं साधेन्ति। अथवा, सन्ततिवसेन ठानं वेदितब्बन्तिच वदन्ति। इमस्मिं पन सुत्ते अयं विसेसो नत्थि। तस्मा आचरियगाथाय सुत्तं अप्पटिबाहेत्वा सुत्तमेव पमाणं कातब्बन्ति। तत्थ जराखणोनाम उप्पादक्खणभङ्गक्खणानं मज्झे विसुं जराय खेत्तभूतो ठीतिक्खणो वुच्‍चति। अञ्‍ञथत्तन्ति जराएव। अत्थिक्खणन्ति खणद्वयमेव। पटिक्खित्तोपि पन अयं वादो कथावत्थु पाळिया सद्धिं सुट्ठु समेतियेव। अपिच, उद्धं उप्पतितस्स लेट्टुस्स उप्पतननिवत्ति विय या चित्तस्स उदयसङ्खातस्स वड्ढनस्स निवत्तिनाम अत्थि। न हि उदये अनिवत्तन्ते वयोनाम सम्भवतिती। सा एव उदय परियन्तमत्तभूता इध ठितिपरियायोति सक्‍का वत्तुं। सो पन विसुं गणनूपगो एको खणोनाम नहोतीति कत्वा अभिधम्मे द्वेएव खणा चित्तस्स वुत्ता। उदयभागस्स पन आदि कोटिं वयभागस्सअन्तकोटिञ्‍च थपेत्वा मज्झेभागद्वयनिस्सिता परिपच्‍चन लक्खणा जरानाम अरूपधम्मानंपि लब्भतियेव। तं सन्धाय धातुकथायं जराद्वीहिखन्धेहिसङ्गहितातिवुत्तन्ति दट्ठब्बं।
[११९] यं पन विभावनियम्
‘‘उप्पादभङ्गावत्थाहि भिन्‍ना भङ्गाभिमुखावत्थापि इच्छितब्बा। सा ठितिनामा’’ति वुत्तं। तं कथावत्थुपाळिया सह न समेति।
उपद्धदिवसो उप्पादक्खणो। उपद्धदिवसो वयक्खणो। पथमो दिवसो उप्पादक्खणो। दुतीयो वयक्खणोति हि विचारेन्तेन उप्पादभङ्गावत्था हि भिन्‍ना ततीया अवत्था तस्सं पाळियं पटिक्खित्तायेव होतीति।
[१२०] एतेन यञ्‍च तत्थ
‘‘पाळियं पन वेनेय्यज्झासया नुरोमतो नयदस्सनवसेन सा न वुत्ता। अतिधम्मदेसनापि हि कदाचि वेनेय्यज्झासयानुरोधेन पवत्तति। यथा, रूपस्स उप्पादो उपचयो सन्ततीति द्विधा भिन्दित्वा देसितो’’ति वुत्तं। तंपि पटिक्खित्तं होति। विभागारहस्स हि धम्मस्स विभागकरणंनाम वेनेय्यवसेनातिपि धम्मवसेनातिपि युज्‍जति। विज्‍जमाने सति विसुं कत्वा वत्तब्बस्स अभिधम्मे अवचनं पन वेनेय्यवसेनाति न युत्तमेतन्ति।
[१२१] यम्पि तत्थ
‘‘सुत्तेच तीणि मानि भिक्खवे सङ्खतस्स सङ्खतलक्खणानि। कतमानि तीणि। उप्पादो पञ्‍ञायति। वयो पञ्‍ञा यति। ठितस्स अञ्‍ञथत्तं पञ्‍ञायतीति एवं सङ्खतधम्मस्सेव लक्खणदस्सनत्थं उप्पादादीनं वुत्तत्ता नसक्‍का पबन्धस्स पञ्‍ञत्तिसभावस्स असङ्खतस्स ठिति तत्थ वुत्ताति विञ्‍ञातु’’न्ति वुत्तं। तंपि न गहेतब्बं।
अभिधम्मेपि हेट्ठा वुत्तनयेन पञ्‍ञत्तिसीसेन सङ्खतधम्मानं निद्देसस्स दिट्ठत्ताति।
[१२२] यम्पि तत्थ
‘‘उपसग्गस्सच धात्वत्थेयेव पवत्तनतो पञ्‍ञायतीति एतस्स विञ्‍ञायतीति अत्थो’’ति वुत्तं। तंपि न युत्तं।
यथानुलोमसासनञ्हि सुत्तं। तस्मा तत्थ विनेय्यानं सुट्ठु पञ्‍ञायनमेव अधिप्पेतन्ति। अरूपं अरूपिसभावत्ता लहुपरिणामं। रूपं पन रूपिधम्मत्तायेव दन्धपरिणामन्ति वुत्तं तानिपन।ल। रूपधम्मान मायूति।
[१२३] विभावनियं पन
‘‘गाहकगहेतब्ब भावस्स तंतं खणवसेन निप्पज्‍जनतो’’ति कारणं वुत्तं। तं अकारणं।
न हि गाहकं अरूपं गहेतब्बञ्‍च रूपं गहणसम्पज्‍जनत्थं लहुं परिणमति गरुं परिणपतीति सक्‍का वत्तुन्ति। तानि तादिसानि सत्तरसन्‍नं चित्तानं खणानि सत्तरसवा तानि चित्तक्खणानि रूप धम्मानमायूति योजना। सत्तरस चित्तक्खणसमपमाणानि खणानि विञ्‍ञत्ति रूपलक्खण रूपवज्‍जानं रूपधम्मानं आयुनामाति वुत्तं होति। खणमत्ततो पन अट्ठकथानयेन एकपञ्‍ञासखणानि होन्ति, मूलटीकानयेन द्वत्तिंसखणानि। तत्थच आदिम्हि द्वे खणानि रूपधम्मानं एकं उप्पादक्खणमेव। अन्ते द्वे एकं भङ्गक्खणमेव। मज्झे अट्ठवीस खणानि तेसं एकं ठितिक्खणमेवाति दट्ठब्बं। न हि दन्धपरिणतानं रूपानं उप्पादभङ्गापि चित्तस्स विय लहुका भवितुं अरहन्तीति। तत्थ विञ्‍ञत्तिद्वयं एकचित्तक्खणिकं। उपचयसन्ततियो उप्पादमत्ता अनिच्‍चता भङ्गमत्ता। जरता रूप धम्मानं ठितिक्खणमत्ताति दट्ठब्बा। मूलटीकानयेन पनेत्थ तानि पन सोळसचित्तक्खणानि रूपधम्मानमायूति वत्तब्बं। टीकाचरियो हि पटिच्‍चसमुप्पादविभङ्गे आगतं महाट्ठकथावचनं पतिट्ठपेन्तो सोळसचित्तक्खणायुकभावं सम्भावेति, एवं सन्तेपि खन्ध विभङ्गेयेव ताव रूपानं उप्पादनिरोधविधानस्स महाअट्ठकथा वादस्स यमकपाळिविरोधं दस्सेत्वा सङ्गहकारेन पटिसिद्धत्ता न सक्‍का तं पतिट्ठपेतुन्ति। तस्मिं वादे हि पटिसिद्धे तत्थ आगता सोळसायुकतावा अतिरेकसोळसायुकतावा पटिसिद्धायेव होतीति।
[१२४] यं पन विभावनियम्
तं टीकानयं तयिदमसारन्ति पटिक्खिपित्वा तदत्थं सा धेन्तेन ‘‘पटिसन्धिचित्तेन सहुप्पन्‍नं रूपं ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति। पटिसन्धिचित्तस्स ठितिक्खणे उप्पन्‍नं रूपं अट्ठारसमस्स उप्पादक्खणे निरुज्झतीतिआदिना अट्ठकथायमेव सत्तरसचित्तक्खणस्स आगतत्ता’’ति कारणं वुत्तं। तं न सुन्दरं।
यञ्हि सङ्गहकारस्स सत्तरसायुकवचनं टीकाकारेन विचारितं। तदेव दस्सेत्वा टीकानयो पटिक्खित्तोति न युत्तमे तन्ति। एकचित्तस्स खणं विय खणं एकचित्तक्खणं। अत्थतो अभिन्‍नंपि हि खणं इदं चित्तस्स इदं रूपानन्ति कप्पनावसेन भिन्‍नं विय कत्वा उपचरीयतीति। एकचित्तक्खणं अतीतं एतेसन्ति एकचित्तक्खणातीतानि। अतिमहन्तभूतानि पञ्‍चारम्मणानि।
[१२५] विभावनियं पन
‘‘एतानिवा तं अतीतानीति एकचित्तक्खणाती कानी’’तिपि वुत्तं। तं न सुन्दरं।
न हि निरुद्धधम्मविसयो अतीतसद्दो किञ्‍चि अतिक्‍कमित्वा उद्धं आगतानि पच्‍चुप्पन्‍नरूपानि दीपेतीति सक्‍का वत्तुन्ति। बहूनि चित्तक्खणानि अतीतानि एतेसन्ति बहुचित्तक्खणातीतानि। महन्तादि भूतानि पञ्‍चारम्मणानि। रूपधम्मानं पन रूपधम्मेस्वेव आपातागमने थोकं बलवन्तता इच्छितब्बा। तेच ठितिक्खणेयेव परिपुण्णपच्‍चयुपलद्धा हुत्वा बलवन्ता होन्तीति वुत्तं ठितिपत्तानेवाति। एवसद्देन टीकाकारस्स वादं नीवारेति। सो हि उप्पज्‍जमानमेव रूपं पसादे घट्टेतीति इच्छतीति। पञ्‍चालम्बणानि पञ्‍चद्वारे आपातमागच्छन्तीति एत्थ रूपसद्दारम्मणानि असम्पत्त वसेन इतरानिच सम्पत्तवसेन गोचरभावं उपगच्छन्ति। अयञ्‍च विसेसोघट्टनविसेसेन वेदितब्बो। पुरिमानिहि द्वे निमित्तवसेनेव घट्टेन्ति। न वत्थुवसेन। पच्छिमानि पन तीणिवत्थुवसेन घट्टेन्ति। न निमित्तमत्तवसेन निमित्तघट्टनञ्‍चनाम असम्पत्तानञ्‍ञेव न सम्पत्तानं। वत्थुघट्टनं पन सम्पत्तानञ्‍ञेव। नो असम्पत्ता होति। नन्ति। यथा हि तीरे गच्छन्तानंसरीरनिमित्तानि पोक्खरणि याउदके दिस्सन्ति। तस्मिं उदके ओरोहन्तानं पन तानि तत्थ न दिस्सन्ति। एवमेव सम्पत्तानि रूपसद्दारम्मणानि नघट्टेन्ति। कस्मा, विसयविसयीनं मज्झे आलोकस्स आकासस्सच अभावेन निमित्तोकासस्स अभावतो। असम्पत्तानियेव पन अत्तनो निमित्तुपट्ठापनवसेन घट्टेन्ति। कस्मा, निमित्तोकासस्स लद्धत्ता। इतरानि पन तीणि यथाजातवत्थुवसेनेव घट्टेन्ति। तस्मा तानि सम्पत्तानियेव घट्टेन्ति। नो असम्पत्तानीति। तत्थ यानि असम्पत्तानियेव हुत्वा घट्टेन्ति। तानि सयं दूरे ठत्वा निमित्त अप्पनावसेन घट्टितत्ता एकेकस्मिं पसादे चन्दमण्डल सूरिय मण्डलादिवसेन असनिसद्दमण्डल मेण्डसद्दमण्डलादिवसेन च महन्तानिपि बहूनिपि आपातमागच्छन्तियेव। इतरानि पन तीणि सम्पत्तानियेव घट्टेन्तीति एकेकस्मिं पसादे एकेकमेव आपातमागच्छन्तीति दट्ठब्बं। इदञ्‍च पञ्‍चद्वारवसेन वुत्तं। मनो द्वारे पन सब्बानिपि आरम्मणानि असम्पत्तानियेव आपातमागच्छन्तीति। एत्थच पञ्‍चद्वारेति इदं असाधारण द्वारदस्सनवसेन वुत्तं। तानि पन पञ्‍चालम्बणानि यदासकसकद्वारे घट्टेन्ति। तदा मनोद्वारेपि अपात मागच्छन्तियेव। एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु अपात मागच्छतीति हि अट्ठकथायं वुत्तं। तस्मा यदा चन्दंवा सूरियंवा पब्बतंवा रुक्खंवा यंकिञ्‍चिवा पस्सन्ति। तदा एकेकस्मिं चक्खुपसादे एकेकानि मनोद्वारे एकन्ति अनेकानि चन्दमण्डलादीनि एकक्खणे उपट्ठहन्ति, एवं सेसारम्मणे सूति दट्ठब्बं। अपातागमनञ्‍चेत्थ लञ्छकानं तालपण्णे लञ्छनखन्धं थपेत्वा मुग्गरेन पहरणकाले लञ्छनखन्धस्स तालपण्णे आपातेत्वा अक्खरुपट्ठापनं विय दट्ठब्बं। यतो द्वारानं विकारप्पत्ति होतीति।
[१२६] यं पन विभावनियम्
‘‘आभोगानुरूपं अनेककलापगतानि आपातं आगच्छन्ती’’ति वुत्तं। तत्थ आभोगानुरूपन्ति इदं विचारेतब्बं।
यत्तकानि हि पञ्‍चालम्बणानि चक्खादिपथे आलोकादि सहितानि हुत्वा ठितानि होन्ति। तत्तकानि सब्बानि निद्दायन्तस्सपि विसञ्‍ञि भूतस्सपि अञ्‍ञविहितस्सपि यंकिञ्‍चि झानंवा फलंवा निरोधंवा समापज्‍जन्तस्सपि आभोगेन विना अत्तनो द्वारेसु आपातमागच्छन्तियेव। नकेवलं अत्तनोद्वारेसु एव। अथखो मनोद्वारेपि। नकेवलं भवङ्गमनोद्वारेएव। आवज्‍जनादीसु पन चतुब्भूमक वीथिचित्तेसुपि आपातं आगच्छन्तियेव। अयंनाम मनो मनोद्वारं नहोतीति नवत्तब्बोति हि द्वारकथायं वुत्तं। अयञ्‍च अत्थो पथमज्झानस्स सद्दो कण्टकोति इमिना पाठेन दीपेतब्बो। पथमज्झानं समापन्‍नस्स हि सद्दो सोतम्हि घट्टेत्वा झानचित्तसङ्खाते मनोद्वारे आपातमागच्छति। तदा झानचित्त सन्तति चलित्वा वोच्छिज्‍जति। झाना वुट्ठाति। भवङ्गपातो होति। तं सद्दारम्मणं वीथिचित्तं पवत्ततीति। दुतीयज्झानादीनि समापज्‍जन्तो पन अप्पकेन सद्देन नवुट्ठाति। अधिमत्तसद्देन पन वुट्ठातियेव। न हि तानि आनेञ्‍जपत्तानिनाम होन्ति। अरूपज्झानानिएव पन आनेञ्‍जपत्तानिनाम होन्ति। तस्मा तानि समापज्‍जन्तो अधिमत्तसद्देनपि नवुट्ठातियेवाति। तेसु पन तथा आपातमागतेसु तदारम्मणानि वीथिचित्तानि पवत्तन्तियेवाति नवत्तब्बं। भवङ्ग सन्ततियावा जवनसन्ततियावा वोच्छिन्‍नाय पवत्तन्ति। अवोच्छिन्‍नाय नपवत्तन्ति। पवत्तमानानिपि आरम्मणा धिमत्तादिवसेन लद्धपच्‍चयविसेसे एकेकस्मिं आरम्मणेएव पवत्तन्ति। न एकक्खणे पञ्‍चसूति दट्ठब्बं। एत्थच अत्थवसा विभत्ति परिणामोति कत्वा एकचित्तक्खणातीतानि ठितिपत्तानेव पञ्‍चा लम्बणानि एकचित्तक्खणातीते ठितिप्पत्ते एव पञ्‍चद्वारे बहु चित्तक्खणातीतानि बहुचित्तक्खणातीतेति योजेतब्बं।
[१२७] विभावनियं पन
‘‘ते पन पसादा भवङ्गचलनस्स अनन्तरपच्‍चयभूतेन भवङ्गेन सद्धिं उप्पन्‍ना’’ति वुत्तं।
एवं पन सति बहुचित्तक्खणातीतानिपि पञ्‍चालम्बणानि एकचित्तक्खणातीतेएव पञ्‍चद्वारे आपातमागच्छन्तीति आपज्‍जति। एत रहि पन एकक्खणे सहुप्पन्‍नानञ्‍ञेव वत्थारम्मणानं घट्टनं इच्छन्ति। सहुप्पन्‍नानिवा पन होन्तु नानुप्पन्‍नानिवा, बलवभावोयेव पमणन्ति अम्हाकं खन्ति। सब्बं विचारेत्वा गहेतब्बं।
[१२८] यं पन विभावनियम्
‘‘आवज्‍जनेन सद्धिं उप्पन्‍नाति अपरे’’ति वुत्तं। तं न युज्‍जति।
एवञ्हि सति अञ्‍ञदेव पञ्‍चारम्मणानं आपातागमनवत्थु। अञ्‍ञदेव पञ्‍चविञ्‍ञाणानं निस्सयवत्थूति एवं विरुद्धस्स अत्थस्स आपज्‍जनतोति। एवं पञ्‍चद्वारे विसयपवत्तिया आदिलक्खणं दस्सेत्वा इदानि सब्बपारिपूरं विसयपवत्तिविभागं वीथिचित्तपवत्तिञ्‍च दस्सेन्तो तस्मातिआदिमाह। ततोति तस्मा चक्खुस्स आपातागमनपच्‍चया। चक्खुस्स आपातागमनेन सहेव भवङ्गस्सपि आपातं आगच्छतियेवाति वुत्तं द्विक्खत्तुंभवङ्गेचलितेति। चलनञ्‍चेत्थ यथा गहितं कम्मादि आरम्मणं मुञ्‍चित्वा इदानि अत्तनि आपातं आगच्छन्तं अभिनवारम्मणं गहेतुं उस्साहजातस्स विय भवङ्गसन्तानस्स विकारप्पत्ति दट्ठब्बं। एत्थच चक्खुस्स आपातागमनं चक्खुविञ्‍ञाणुप्पत्तिया एव कारणं। न आवज्‍जनुप्पत्तिया। भवङ्गस्स आपातागमनमेव पन आवज्‍जनुप्पत्तियापि कारणं होतीति दट्ठब्बं।
[१२९] विभावनियं पन
मनोद्वारेपि आपातागमनं विसुं अपत्वा रूपादीनं चक्खादिसु घट्टनंनाम योग्यदेसावट्ठानं एव। तमेवच भवङ्गु पच्छेदस्सपि कारणं होतीति कत्वा ‘‘पञ्‍चसु हि पसादेसु योग्यदेसावट्ठान वसेन आरम्मणे घट्टिते पसादघट्टनानुभावेन भवङ्गसन्तति वोच्छिज्‍जमानातिआदि’’ वुत्तं। तं तथा न दट्ठब्बं।
न हि योग्यदेसावट्ठानमेव घट्टनन्ति सक्‍का वत्तुं। योग्यदेसेपन ठत्वा निमित्तघट्टनवसेन वत्थुघट्टनवसेनच असनि निपातोविय पसादेसु युज्झनं मन्थनं खोभकरणं घट्टनन्ति च आपातागमनन्ति च वुच्‍चतीति दट्ठब्बं। अयञ्‍च अत्थो हेट्ठा वुत्तोयेव। एत्थच अयंपि एको धम्मनियामोयेवाति कत्वा नाना ठानियेसु द्वीसु द्वीसु द्वारेसु सहेव आपातागमनं पच्‍चेतब्बं। रूपादिना पसादे घट्टिते तं निस्सितस्सेव पञ्‍चविञ्‍ञाणस्स चलनं सिया। कथं पन हदयवत्थुनिस्सितस्स भवङ्गस्साति न चोदेतब्बन्ति।
[१३०] विभावनियं पन
तमेव चोदनं समुट्ठापेत्वा तं परिहरन्तो ‘‘सन्तति वसेन एकाबद्धत्ता’’तिआदिमाह। तत्थ सन्ततिवसेनाति नवत्तब्बं। सण्ठानवसेनाति पन वत्तब्बं। सब्बञ्‍चेतं सारतो न पच्‍चेतब्बं।
कस्मा, तादिसस्स अनुक्‍कमचलनस्स अट्ठकथायमेव दळ्हं पटिक्खित्तत्ता। वुत्तञ्हि तत्थ एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपातमागच्छतीति। रूपारम्मणञ्हि चक्खुपसादं घट्टेत्वा तङ्खणेयेव मनोद्वारे आपातं आगच्छति। भवङ्गचलनस्स पच्‍चयो होतीति अत्थो। सद्द गन्ध रस फोट्ठब्बेसुपि एसेव नयो। यथा हि सकुणो आकासेनागन्त्वा रुक्खग्गे निलीयमानोव रुक्खसाखञ्‍च घट्टेति। छायाचस्स पथवियं पटिहञ्‍ञति। साखाघट्टन छायाफरणानि अपुब्बं अचरिमं एकक्खणेयेव भवन्ति। एवं पच्‍चुप्पन्‍नरूपादीनं चक्खुपसादादिघट्टनञ्‍च भवङ्गचालन समत्थतायमनोद्वारेआपातागमनञ्‍चअपुब्बं अचरिमं एकक्खणेयेव होतीति। एवं सकुणोपमाय सहतङ्खणेयेवाति च अपुब्बंअचरिमं एकक्खणे येवातिच वत्वा दळ्हं पटिभिद्धत्ता तं अनुक्‍कमचलनं अचिन्तेत्वा धम्मनियामवसेन एकप्पहारचलनमेव पच्‍चेतब्बन्ति। भवङ्गसोतंवोच्छिन्दित्वाति भवङ्गपवाहं सब्बसो अवच्छिन्‍नं कत्वा। आवज्‍जन्तन्ति अदिस्वाव किंनामेतन्ति आवज्‍ज मानं। पस्सन्तन्ति अत्त पच्‍चक्खं कुरुमानं। सम्पटिच्छन्तन्ति मुञ्‍चितुं अदत्वा यथादिट्ठं रूपं पटि गण्हन्तं। सन्तीरयमानन्ति सुट्ठु तीरेन्तंविचारेन्तं। ववत्थपेन्तन्ति सुट्ठु असङ्करतो थपेन्तं सल्‍लक्खेन्तन्ति अत्थो। योनिसोमनसिकारादिवसेन लद्धोपच्‍चयो येनाति लद्धपच्‍चयं। यंकिञ्‍चि जवनं जवतीति सम्बन्धो। तं पन जवनं आरम्मणस्स दुब्बलकालेवा मुच्छा मरणासन्‍नकालेसुवा छक्खत्तुं वा पञ्‍चक्खत्तुमेववा जवतीति वुत्तं येभुय्येनाति। जवतीति असनिनिपातसदिसेन जवेन पवत्तति। तत्थ पथमजवनं अलद्धा सेवनत्ता सब्बदुब्बलं होति। ततो दुतीयं बलवं। ततो ततीयं। ततो चतुत्थं। इदं पन सब्बबलवं मुद्धपत्तं होति। इतो पट्ठाय अनुक्‍कमेन परिहायमानं पवत्तति। सत्तमवारे गते परिक्खीणजवं होतीति वेदितब्बं। जवना नुबन्धानिति यथा पटिसोतं गच्छन्तिं नावं उदकं थोकं अनुबन्धति अनुगच्छति। एवं जवनं अनुबन्धानि। द्वे तदारम्मणपाकानीति द्विक्खत्तुं तदारम्मणकिच्‍चानि विपाकचित्तानि पवत्तन्ति। यथारहन्ति आरम्मणजवन सत्तानुरूपं। भवङ्गपातोति इमस्मिं अतिहन्तारम्मणे आवज्‍जनतो पथमभवङ्गचलनतोयेववा पट्ठाय उट्ठितं समुट्ठितं चित्तसन्तानं यावचतुत्थजवना समुट्ठहित्वा पञ्‍चमजवनतो पट्ठाय पतितमेव होति। एवं सन्तेपि समुट्ठितवेगस्स सब्बसो अपरिक्खीणताय पतितन्ति नवुच्‍चति। दुतीयतदारम्मणतो परं पन समुट्ठितवेगस्स सब्बसो परिक्खीणत्ता तदा एव तंचित्तसन्तानं पतितंनाम होति। तस्मा पतनं पातो। भवङ्गभावेनचित्तसन्तानस्स पातो भवङ्गपातो, भवङ्गं हुत्वा पातोति अत्थो दट्ठब्बो। भवङ्गकिच्‍चे भवङ्गट्ठाने भवङ्गारम्मणेच पातो भवङ्गपातोतिवा। इमस्मिं ठाने दोवारिकोपमा, गामिल्‍लोपमा, अम्बोपमाच वत्तब्बा। तासब्बापि अट्ठकथायं गहेतब्बा। एत्तावता सत्तरस्स चित्तक्खणानि परिपूरेपाति सम्बन्धो। एत्थच छछक्‍कयोजना वत्तब्बा। यत्थ हि रून्ती रम्मणं घट्टेति। तं चक्खुवत्थुं निस्साय तत्थ घट्टितं रूपारम्मणं आरब्भ चक्खुविञ्‍ञाणं उप्पज्‍जति। इतरानि पन आवज्‍जनादीनि मनो विञ्‍ञाणानि अत्तनो अत्तनो अतीतानन्तरचित्तेन सहुप्पन्‍नं हदयवत्थुं निस्साय तमेवारम्मणं आरब्भ उप्पज्‍जन्ति। चक्खुद्वार मनोद्वारानि सब्बेसंपि वीथिचित्तानं द्वारकिच्‍चं साधेन्ति। अयञ्‍च वीथि चक्खुद्वारे उप्पन्‍नत्ता चक्खुद्वारवीथीति। चक्खुविञ्‍ञाणेन उपलक्खितत्ता चक्खुविञ्‍ञाणवीथीतिच वुच्‍चति। एकचित्तक्खणं अतिक्‍कम्म घट्टनसमत्थे अतिबलवा रम्मणे उप्पन्‍नत्ता अतिमहन्तारम्मण वीथीतिच वुच्‍चतीति। एत्थच यत्तकानि रूपारम्मणानि चक्खुपथे उप्पज्‍जित्वा ठितिप्पत्तानि होन्ति। तानि तत्तकानि ठितिप्पत्तेसु पुब्बापरभूतेसु एकून पञ्‍ञासपरिमाणेसु चक्खुपसादेसु किस्मिंचि नघट्टेन्तीति नवत्तब्बानि। तेसु पन यदेव एकं चक्खु इमिस्सा वीथिया यथारहं वत्थुभावं द्वारभावञ्‍च साधेति। यत्थच घट्टितं रूपं आरब्भ अयं वीथि पवत्तति। एतदेव किच्‍च साधनं नाम होति। यं मज्झिमायुकन्ति वदन्ति, इतरानि पन मोघ वत्थूनिनाम होन्ति, यानिमन्दायुकानीतिअमन्दायुकानीतिच वदन्ति। तानिपन यथावुत्त किच्‍च साधनतो पुरिमानि पच्छिमानीति दुविधानि होन्ति, तदुभयानिपि चक्खुविञ्‍ञाणस्स उप्पादक्खणे ठितिभावेन लब्भमानानि अट्ठचत्तालीसमत्तानि वेदितब्बानीति। अवसेसानि पन ततो पुरिमतरानि पच्छिमकरानिच लद्धघट्टनानिपि वत्थुद्वारकिच्‍चसिद्धिभावे अनासङ्कितब्बत्ता इध नगहितानीति। एत्थ सिया इमाय वीथिया उप्पत्तिसमये सो पुग्गलो अहं इदं नाम पस्सामीति जानाति, न जानातीति। नजानाति। कदा पन जानातीति। सल्‍लक्खणवीथिया पवत्तमानाय। तथा हि सब्बपथमं चक्खुद्वारवीथि पवत्तति। ततो तदनुवत्तिका मनोद्वारवीथि। ततो समुदायगाहिका। ततो वण्णसल्‍लक्खणा। ततो वत्थुगाहिता। ततो वत्थुसल्‍लक्खणा ततो नामगाहिका। ततो नामसल्‍लक्खणाति। तत्थ वण्णसल्‍लक्खणाय पवत्तमानाय अहं नीलवण्णं पस्सामीतिआदिना वण्णं सल्‍लक्खेति। वत्थुसल्‍लक्खणाय सण्ठानं सल्‍लक्खेति। नाम सल्‍लक्खणाय नामं सल्‍लक्खेतीति। इति तंतं सल्‍लक्खणवीथि या पवत्तमानायएव तंतंपस्सामीति जानातीति। एत्थच अलातचक्‍कस्स गाहिकाविय पुरिमाहि द्वीहि वीथीहि पुनप्पुनं गहितानं रूपानं समुदायतो गाहिका ततीया मनोद्वारवीथि समुदाय गाहिकानाम, न हि समुदायगहणेन विना परिब्यत्तवण्णगहणं सम्भवतीति। याव तदारम्मणुप्पादा पन अप्पहोन्तातीतकन्ति द्विक्खत्तुं याव तदारम्मणुप्पादा पवत्तितुं अप्पहोन्तं हुत्वा अतीतद्वत्तिचित्तक्खणिकं। यस्स हि द्वेवा तीणिवा चित्तक्खणानि अतीतानि होन्ति। तं याव तदारम्मणुप्पादा पवत्तितुं नप्पहोति न सक्‍कोति। एवं अप्पहोन्तं हुत्वा अतीतकन्ति अत्थो। अपातमागतन्ति चक्खुद्वारे मनोद्वारेच आपातं आगतं। नत्थि तदारम्मणुप्पादोति एत्थ यस्स तीणि चित्तक्खणानि अतीतानि होन्ति। तस्स चुद्दस चित्तक्खणायुकावसे सस्स आरम्मणस्स सत्तमजवनेन सहेव निरुद्धत्ता तस्मिं नत्थि तदारम्मणुप्पादोति युत्तमेतं। न हि एकावज्‍जनवीथियं चित्तानि धम्मवसेन विय कालवसेनापि नानारम्मणानि इच्छन्ति अट्ठकथाचरियाति। यस्स पन द्वे चित्तक्खणानि अतीतानि। तस्मिं सत्तमजवनतो परं एकचित्तक्खणायुकावसेसे आरम्मणे एकेन तदारम्मणेन उप्पज्‍जितब्बन्ति चे।न। न हि तादिसं निरोधा सन्‍नं आरम्मणं एकवारंपि तदारम्मणुप्पत्तिया पच्‍चयो भवितुं सक्‍कोतीति। तथा हि महाअट्ठकथायं विपाकुद्धारे चित्तप्पवत्तिगणनायं तदारम्मणानि द्वेति द्वेएव तदारम्मण वारा आगताति।
यं पन विभावनियम्
‘‘द्विक्खत्तुमेव हि तदारम्मणुप्पत्ति पाळियं नियमिता’’ति वुत्तं। तत्थ पाळियन्ति अट्ठकथातन्तिं सन्धाय वुत्तन्ति गहेतब्बं। न हि सा नाम पाळि अत्थि, यत्थ द्विक्खत्तुं तदा रम्मणुप्पत्ति नियमिताति।
मज्झिमभाणकापन तदारम्मणं एकंपि इच्छन्ति। सङ्गहकारेन पन तं पटिसिद्धन्ति इधपि तं थेरेन पटिक्खित्तन्ति दट्ठब्बं। यदि एवं कस्मा परमत्थविनिच्छये सकिंद्वेवा तदालम्बन्ति थेरेन वुत्तन्ति। मज्झिमभाणकानं मतेन वुत्तन्ति दट्ठब्बन्ति। आचरियानन्दत्थेरो पन एकंपि इच्छतियेव। यथा हि आगन्तुकभवङ्गं एकं पवत्तति। तथा तदारम्मणंपि एकं नपवत्ततीति नसक्‍का वत्तुं। यञ्‍च चित्तप्पवत्तिगणनायं तदारम्मणानि द्वेति वुत्तं। तंपि उक्‍कट्ठपरिच्छेदवसेन वुत्तन्ति, न नसक्‍का वत्तुन्ति। याव जवनुप्पादापि पवत्तितुं अप्पहोन्तातीतकन्ति सम्बन्धो। यस्स हि आरम्मणस्स चत्तारि पञ्‍च छ सत्त अट्ठनव वा चित्तक्खणानि अतीतानि होन्ति। तं याव जवनुप्पादा पवत्तितुं नप्पहोति। एवं अप्पहोन्तं हुत्वा अतीतकन्ति अत्थो। जवनंपि अनुप्पज्‍जित्वाति जवनस्सपि अनुप्पज्‍जनतो। अयञ्हि त्वापच्‍चयो भावत्थेएव दट्ठब्बो। न कत्तुअत्थे। कस्मा। अत्तनो पधानक्रियाय समानकत्तुकताय अभावतोति।
[१३१] विभावनियं पन
‘‘हेतुम्हिचायं त्वापच्‍चयो’’ति वुत्तं। तं न सुन्दरं।
न हि बाहिरत्थभूतो हेतुअत्थो कितकपच्‍चयानं विसयो होतीति। तस्मा इध भावत्थेएव त्वापच्‍चयो। ततोच हेतुअत्थे पच्‍चत्तवचनन्ति दट्ठब्बं। एतेन या लक्खणे हेतुम्हिचमानन्तपच्‍चयानंपि पवत्ति कत्थचि वुत्ता। सापिपटिक्खित्ता होति। नहि बाहिरत्थभूता लक्खणहेतुयो तेसं विसया होन्तीति। एत्थच यस्स आरम्मणस्स नवचित्तक्खणानि अतीतानि होन्ति। तस्स अवसेस अट्ठचित्तक्खणा युकस्स दुतीय वोट्ठब्बनेन सहेव निरुद्धत्ता तस्मिं जवनंपि अनुप्पज्‍जित्वाति युत्तमेतं। कारणं वुत्तमेव। यस्स पन चत्तारि।ल। अट्ठवा चित्तक्खणानि अतीतानि। तस्मिं जवनेन उप्पन्‍नेन भवितब्बन्ति चे।न। अवसेसछचित्तक्खणायुकंपि हि आरम्मणं जवनुप्पत्तिया पच्‍चयो भवितुं न सक्‍कोति। जवनञ्हि उप्पज्‍जमानं सत्तक्खत्तुं पवत्तितुं पहोनके आरम्मणे एव उप्पज्‍जति। पकतिनियामेन जवनस्स सत्तक्खत्तु परमताय सम्भवतोति। एत्थ पन यथा विसञ्‍ञिकाल मुच्छाकाल मरणकालेसु वत्थुस्स अविसदताय दुब्बलता यच जवनं छपञ्‍चवारेपि पवत्तति। तथा पकतिकालेपि आरम्मणस्स दुब्बलभावे सति छपञ्‍चवारेपि पवत्ततियेवाति। द्वत्तिक्खत्तुन्ति द्विक्खत्तुंवा तिक्खत्तुंवा। तथा हि अट्ठकथायं वोट्ठब्बने ठत्वा एकंवा द्वेवा चित्तानि पवत्तन्ति। ततो आसेवनं लभित्वा जवनट्ठाने ठत्वा पुन भवङ्गं ओतरतीति वुत्तं। एत्थ हि ततो आसेवनं लभित्वा जवनट्ठाने ठत्वाति एतेन ततीयस्स वोट्ठब्बनस्स पवत्तिं दस्सेति। इतरथा एकंवा द्वेवा चित्तानि पवत्तन्ति। ततो भवङ्गं ओतरतीति वुत्तं सियाति। एकंवाति पन वाचा सिलिट्ठमत्तं दट्ठब्बं। यथा दिरत्त तिरत्तंति। अथवा, ततोति एकचित्ततोवा द्विचित्ततोवाति अत्थो। तत्थ पथमेन द्विक्खत्तुं दुतीयेन तिक्खत्तुं वोट्ठब्बनस्स उप्पत्ति वुत्ता होतीति। आसेवनं लभित्वाति इदं पन उपचारवचनमत्तं दट्ठब्बं। न हि वोट्ठब्बनस्स आसेवनता पट्ठाने वुत्ताति। आचरियानन्दत्थेरेन पनेत्थ वोट्ठब्बनतो परं चतुपञ्‍च चित्तक्खणावसेसे आरम्मणे चतुपञ्‍चजवनुप्पत्तिया एव परित्तारम्मणवारो इच्छितो। न वोट्ठब्बन परियोसानवसेन। पट्ठानेहि भवङ्गं आवज्‍जनाय अनन्तरपच्‍चयेन पच्‍चयो त्वेववुत्तो। न पन वुत्तो आवज्‍जना भवङ्गस्स अनन्तरपच्‍चयेन पच्‍चयोति। यथा च मुच्छामरणकालेसु वत्थुदुब्बलताय छ पञ्‍चजवनवारा इच्छितब्बा। तथा इधपि आरम्मणदुब्बलतायाति न न सक्‍का वत्तुन्ति। एत्थ च सन्तीरणतो परं एकचित्तक्खणा वसेसे आरम्मणे एकं वोट्ठब्बनं द्विचित्तक्खणावसेसे द्वे तदुत्तरि तीणीति युत्तं सिया। एतरहि पन द्विवोट्ठब्बनिका छपरित्तारम्मणवीथियोति वोट्ठब्बनिका पञ्‍चाति योजेसुं। एवं सन्ते कीदिसे परित्तारम्मणे द्विवोट्ठब्बनिका, कीदिसे तिवोट्ठब्बनिकाति विचारेतब्बा सियुन्ति। यं पन आरम्मणं द्वत्तिक्खत्तुंवोट्ठब्बनुप्पत्तिया अप्पहोनकं होति। तं आवज्‍जनप्पत्तियापि पच्‍चयो न होतीति वुत्तं तत्थ भवङ्गचलनमेव होति। नत्थि वीथिचित्तुप्पादोति। तत्थ भवङ्गचलनमेवाति द्विक्खत्तुं भवङ्गस्स चलनमत्तमेव होति। इच्‍चेवं चक्खुद्वारेति इति एवं यदि एकचित्तक्खणातीतकं रूपारम्मणं चक्खुस्स अपातमागच्छतीतिआदिना वुत्तनयेन चक्खुद्वारे चतुन्‍नं वारानं वसेन चतुधा विसयप्पवत्ति वेदितब्बा, तथा सोतद्वारादीसु चातियोजना। सब्बथापि चतुधा वेदितब्बाति सम्बन्धो। अतिपरित्तारम्मणंपि आपातागतमत्तेन मोघवारस्स आरम्मणंनाम होति। न आरम्मणकरणवसेन। इतरानि पन उभयथापि इतरेसं वारानं आरम्मणानिनाम होन्तीति वुत्तं चतुन्‍नं वारानं यथाक्‍कमं आरम्मणभूताति।
विभावनियं पन
आरम्मणभूताति इमस्स अतिपरित्तारम्मणं सन्धाय पच्‍चयभूताति अत्थो वुत्तो। तञ्हि मोघवार पञ्‍ञा पनाय पच्‍चयो होतीति।
पञ्‍चद्वारेवीथिचित्तानि यथारहं किच्‍चवसेन सत्तेव। चित्तुप्पादा चित्तानं उप्पत्तिखणवसेन चतुद्दस। वित्थारा चित्तसरूपवित्थारतो चतुपञ्‍ञासाति योजना। एत्थाति परित्तजवनवारे।
१३७. मनोद्वारे पन आरम्मणधम्मा परित्तखणापि अतीतानागतापि कालविमुत्तापि आपातं आगच्छन्तियेव। तस्मा तत्थ एकचित्तक्खणातीतानिवा बहुचित्तक्खणातीतानिवा ठितिप्पत्तानेव आपातमागच्छन्तीति इदं विधानं नत्थीति वुत्तं मनोद्वारेपन यदिविभूतमालम्बणं आपातमागच्छतीति। तत्थ मनोद्वारेति सुद्धमनोद्वारे। चक्खादीसु हि घट्टनेन सहेव यत्थ अपातमागच्छति। तं मिस्सकद्वारन्ति वुच्‍चति। इध पन सुद्धमेवा धिप्पेतन्ति। तंपि पञ्‍चद्वारानुबन्धकं विसुं सिद्धन्ति दुविधं होति। तत्थ यथा घण्डे दण्डकेन एकवारं पहटे घण्डसरीरभूता रूप कलापा चिरंपि कालं अञ्‍ञमञ्‍ञं घट्टेत्वा अनुरवसद्दसन्तानं पवत्तेन्ति। तथा पञ्‍चद्वारे आरम्मणेन एकवारं घट्टिते पञ्‍च द्वारिकवीथिया निरुद्धायपि अतीतं पञ्‍चालम्बणं मनोद्वारे यथा पातागतमेव हुत्वा अनेकसहस्सानिपि मनोद्वारिकवीथिचित्त सन्तानानि पवत्तेतियेव। तेसं पन द्वारभूतं भवङ्गसन्तानं अनुबन्धकंनाम होति। तानिच चित्तानि अनुबन्धकवीथिचित्तानिनाम होन्ति। यत्थ पन पञ्‍चद्वारघट्टना नुबन्धभावेन विना केवलं तथा तथा छळारम्मणधम्मा आपातं आगच्छन्ति। तं विसुं सिद्धं नाम होति। कथं पन तस्मिं विसुं सिद्धे मनोद्वारे आरम्मण धम्मा आपातं आगच्छन्तीति। वुच्‍चते। दिट्ठतो दिट्ठसम्बन्धतो सुततो सुतसम्बन्धतो सद्धाय रुचिया आकारपरिवितक्‍केन दिट्ठिनिज्झानखन्तिया नानाकम्मबलेन नानाइद्धिबलेन धातुक्खोत वसेन देवतोपसंहारवसेन अनुबोधवसेन पटिवेधवसेनाति एवमादीहि कारणेहि आपातं आगच्छन्तीति। तत्थ दिट्ठंनाम पुब्बे पञ्‍चहिद्वारेहि गहितं पञ्‍चालम्बणं। तंपि कालन्तरे कारणलाभे सति सुद्धे मनोद्वारे आपातं आगच्छतियेव। दिट्ठसम्बन्धंनाम दिट्ठसदिसं वुच्‍चति। पुब्बे हि किञ्‍चि दिस्वा अञ्‍ञं यंकिञ्‍चि अनुमानेन्तस्स अदिट्ठंपि तंसदिसं अतीतंपि अनागतंपि पच्‍चुप्पन्‍नंपि बहुआपातं आगच्छतियेव। सुतंनाम परतो सुत्वा गहितं छळारम्मणं। तं पन महाविसयं होति। सब्बञ्‍ञुदेसनं सुत्वा गहितं न किञ्‍चि अनारम्मणंनाम अत्थीति। सुतसम्बन्धंनाम सुतसदिसं। सद्धानाम परस्स सद्दहना। रुचिनाम अत्तनो मति। आकार परिवितक्‍को नाम अत्थच्छायं ब्यञ्‍जनच्छायं कारणच्छायञ्‍च निस्साय तथा तथा परिवितक्‍कनं। दिट्ठिनिज्‍जानखन्तिनाम पञ्‍ञायवा अत्तनो लद्धियावा पुनप्पुनं उपपरिक्खित्वा एवमेवाति सन्‍निट्ठानं पापेत्वा गहणं। सेसं पाकटमेव। एत्थच अनन्तरूपनिस्सय पच्‍चयभावोनाम चित्तसन्तानस्स महाविप्फारो होति। सकिंपि आरम्मणं सुट्ठु आसेवित्वा निरुद्धकालतो पट्ठाय वस्ससतेपि वस्ससहस्सेपि भवन्तरेपि तंआरम्मणं पटिच्‍च भवङ्ग चलनस्स पच्‍चयो होति। चित्तञ्‍चनाम दिट्ठादीहि यथावुत्तकारणेहि संवद्धितं महाविप्फारं होति। किञ्‍चि निमित्तं लभित्वा एकस्मिं खणे अनेकसहस्सेसुपि दिट्ठादीसु आरम्मणेसु फरमानं पवत्तति। तेहिच कारणेहि निच्‍चं चोदीयमानं चित्तसन्तानं कायगेलञ्‍ञादिके चित्तदुब्बलपच्‍चये असति निच्‍चकालंपि भवङ्गतो वुट्ठातुं अज्झासययुत्तं होति। न हि चित्तंनाम अविभूते आरम्मणे रमति। विभूतेएव रमति। तस्मा भवङ्गसम्पयुत्तो मनसिकारो पुनप्पुनं भवङ्गं चालेत्वा लद्धपच्‍चयेसु आरम्मणेसु पुनप्पुनं आवज्‍जनं नियोजेतियेव। तदा तानि आरम्मणानि तदभिनिन्‍नाकार पवत्तमनसिकार सम्पयुत्तस्स भवङ्ग चित्तस्स आपातं आगच्छन्ति। न हि अञ्‍ञं आरम्मणं गहेत्वा पवत्तमानस्स चित्तस्स आरम्मणन्तरे अभिनिन्‍नाकारोनाम नत्थीति सक्‍का वत्तुन्ति। तदारम्मणपाकानि पवत्तन्तीति इदं कामसत्तवसेन वुत्तं। रूपारूपसत्तानं पन विभूतारम्मणेपि तदारम्मणुप्पादो नत्थियेव। यथा चेत्थ। एवं पञ्‍चद्वारेपि रूपसत्तानं अतिमहन्तारम्मणेसु तदारम्मणुप्पादो नत्थीति। अविभूते पना लम्बणे जवनावसाने भवङ्गपातोव होतीति इदञ्‍च उक्‍कट्ठ परिच्छेदवसेन वुत्तन्ति दट्ठब्बं। ञाणविभङ्गट्ठकथायं पन द्वत्तिक्खत्तुं वोट्ठब्बनप्पवत्तिवसेन अविभुते आलम्बणे वोट्ठब्बनवारोपि आगतो। योच पञ्‍चद्वारेभवङ्गचलनमत्तवसेन मोघवारो नाम चतुत्थो वारो वुत्तो। सोपि इध लद्धुं वट्टतियेव। सुद्धमनोद्वारेपि हि आरम्मणे आपातमागते वीथिचित्तं अनुप्पज्‍जित्वा द्विक्खत्तुं भवङ्गे चलिते निवत्तनकवारानं पमाणं नभविस्सतियेव, विसयेच आपातागते भवङ्गेच चलिते सति विसयप्पवत्तिनाम न न होतीति। इति इमस्मिं मनोद्वारेपि तदारम्मण जवन वोट्ठब्बन मोघवार सङ्खातानं चतुन्‍नं वारानं यथाक्‍कमं आरणभूता विसयप्पवत्ति चतुधा वेदितब्बाति। तत्थ तदारम्मणवारस्स आरम्मणभूता अभिविभूतानाम जवन वारस्स विभूतानाम। वोट्ठब्बनवारस्स अविभूतानाम। मोघवारस्स आरम्मणभूता अतिअविभूतानामाति योजेतब्बा।
एत्थच आरम्मणस्सवा चित्तस्सवा अतिबलवताय अभिविभूतता वेदितब्बा। दुब्बलेपि हि चित्ते पथविपब्बतादिवसेन अतिबलवन्तं आरम्मणं अतिविभूतंनाम होति। अतिबलवन्ते च चित्ते अतिसुखुमंपि निब्बानं अतिविभूतंनाम होतीति। एवं सेसेसुपीति। वारभेदो पनेत्थ अनुबन्धको, विसुं सिद्धोति दुविधो। तत्थ अनुबन्धको चक्खुद्वारानुबन्धकादिवसेन पञ्‍चविधो। एकेकस्मिञ्‍चेत्थ अतीतगहणं, समुदाय गहणं, वत्थुगहणं, नामगहणन्ति चत्तारो चत्तारो वारा। तेसुच तदारम्मणवारादयो यथारहं योजेतब्बा। विसुं सिद्धो पन दिट्ठ वारो, दिट्ठसम्बन्धवारो, सुतवारो, सुतसम्बन्धवारो, विञ्‍ञातवारो, विञ्‍ञातसम्बन्धवारोति छब्बिधो होति। एत्थच सद्धा रुचि आकार परिवितक्‍कादि वसेन पवत्तवारा विञ्‍ञातवारो, विञ्‍ञात सम्बन्धवारोति वुत्ताति दट्ठब्बा। अट्ठसालिनियं पन सद्धारुचियादिव सेनगहितं आरम्मणं तथापि होति। अञ्‍ञथापि होति। तस्मा अट्ठकथायं न गहितन्ति वुत्तं। तथावा होतु अञ्‍ञथावा। वीथिचित्तपवत्तिया सति गहेतब्बमेव। तत्थ एकेकस्मिंवारे तदारम्मणवारादिवसेन चत्तारो चत्तारो वारा। तेसुच काम महग्गता नुत्तर पञ्‍ञत्ति वसेन पच्‍चुप्पन्‍नातीतानागतकाल विमुत्तवसेनच आरम्मणधम्मा यथारहं योजेतब्बाति। एतरहि पन अतीतभवङ्गवसेन तदारम्मणवसेन च वारभेदं कप्पेन्ति। तत्थ अतीतभवङ्गवसेन वारभेदकप्पनं निरत्थकं। न हि मनोद्वारे पञ्‍चद्वारे विय आरम्मणानं खणवसेन बलव दुब्बलता सम्भवो अत्थि। तदा अविज्‍जमानानंपि अतीतानागतानं कालविमुत्तानञ्‍च तत्थ आपातागमनतोति। एत्थ सिया, एकावज्‍जनवीथिया आरम्मणंनाम धम्मतोच कालतोच अभिन्‍न मेव इच्छन्ति अट्ठकथाचरिया। इमेच सत्ता तं तं आकारं सल्‍लक्खेत्वा अञ्‍ञमञ्‍ञस्स चित्तं जानन्तियेव। परचित्तविदुनियो पन देवता आकारसल्‍लक्खणेन विनापि जानन्ति। तत्थ पच्‍चुप्पन्‍नं परस्स चित्तं जाननकाले आवज्‍जनं भावयं परस्स चित्तं अत्तना सहुप्पन्‍नं। तं वा आवज्‍जति। उदाहु परतो तं तं जवनेन सहुप्पन्‍नंवा। जवनानिच यं आवज्‍जनेन सहुप्पन्‍नं तं वा जानन्ति, पच्‍चेकं अत्तना सहुप्पन्‍नंवाति। किञ्‍चेत्थ, यदि ताव आवज्‍जनेन सहुप्पन्‍नं आवज्‍जति जानन्तिच। एवं सति धम्मतो अभिन्‍नं होति। कालतो भिन्‍नं। तञ्हि चित्तं आवज्‍जनस्स पच्‍चुप्पन्‍नं होति। जवनानं पन अतीतन्ति। अथ पच्‍चेकं अत्तना सहुप्पन्‍नं आवज्‍जति जानन्तिच। एवञ्‍च सति कालतो अभिन्‍नं होति। धम्मतो भिन्‍नमेव। अथपि यं पच्‍चेकं सहुप्पन्‍नं जानन्ति। तदेव आवज्‍जति। एवंपि भिन्‍नमेव होतीति। एत्थ अट्ठकथायं ताव यं आवज्‍जनेन सहुप्पन्‍नं। तदेव आवज्‍जति जानन्तिचाति धम्मतो अभिन्‍नं वत्वा तं चित्तं निरुद्धंपि अद्धावसेन सन्ततिवसेनच गहितं जवनानंपि पच्‍चुप्पन्‍नमेव होतीति विनिच्छितं। आचरियानन्दमतेन पन परस्स तं तं आकारं सल्‍लक्खेत्वा तं तं अधिप्पायजाननकाले आवज्‍जनजवनानि पच्‍चेकं अत्तना सहुप्पन्‍नं चित्तं आवज्‍जति जानन्ति च। न चेत्थ धम्मतो कालतोच भिन्‍नंनाम होति। सब्बेसंपि हि आरम्मणं चित्तमेव होति पच्‍चुप्पन्‍नञ्‍चाति। नच जवनानि निरावज्‍जनानिनाम होन्ति। आवज्‍जनेनपि हि चित्तन्तेव आवज्‍जितं होति। जवनानिच चित्तन्तेव जानन्तीति। यदि पन आवज्‍जने न चित्तन्ति आवज्‍जिते जवनानि रूपन्ति जानन्ति। रूपन्तिवा आवज्‍जिते चित्तन्ति जानन्ति, नीलन्तिवा आवज्‍जिते पीतन्ति जानन्ति। एवं सति जवनानि धम्मतो निरावज्‍जनानि नाम होन्ति। तथा अतीतन्ति आवज्‍जिते पच्‍चुप्पन्‍नन्ति। एवञ्‍च सति तानि कालतो निरावज्‍जनानिनाम होन्तीति। यस्मा च अतीतो धम्मो पच्‍चुप्पन्‍नस्स धम्मस्स अनन्तरपच्‍चयेन पच्‍चयोति पट्ठाने वुत्तो। तस्मा इध खणवसेनेव पच्‍चुप्पन्‍नं वत्तुं युत्तं। न अद्धासन्तति वसेनाति। इतरथा सब्ब वीथिचित्तवारेसुपि आरम्मणानं अतीतादिभावो अद्धासन्ततिवसेनेव वत्तब्बो सियाति। गाथायं तीणेवाति किच्‍चवसेन तीणि एव। चित्तुप्पादा दसेरिताति चित्तुप्पत्तिक्खणवसेन दस ईरितानि कथितानि। वित्था रेनाति चित्तसरूपवित्थारेन। एत्थाति मनोद्वारे। एकचत्तालीसाति पञ्‍चविञ्‍ञाणमनोधातूहि वज्‍जितानं कामावचरचित्तानं वसेन एकचत्तालीसं। एत्थाति परित्तजवनवारे। [परित्तवारो]
१३८. विभूताविभूतभेदो नत्थि एकं विभूतमेव लब्भतीति अधिप्पायो। न हि अविभूते आरम्मणे अप्पनानाम सम्भवतीति। तथा तदारम्मणुप्पादोच नत्थि। न हि अतिसन्ततरं अप्पनाजवनं तदारम्मणं अनुबन्धतीति। तत्थ हि छब्बीसति महग्गत लोकुत्तर जवनेसु यंकिञ्‍चि जवनं अप्पनावीथिमोतरतीति सम्बन्धो। ञाणरहितं द्विहेतुकजवनं अथिरसभावत्ता अप्पनाय अनन्तरूपनिस्सयो नहोतीति वुत्तं ञाणसम्पयुत्त कामावचरजवनानमट्ठन्‍नन्ति। परिकम्मोपचारानुलोमगोत्रतुनामेनाति एत्थ इन्द्रियसमतादीहि परितोभागेहि अप्पना करीयति सज्‍जीयति एतेनाति परिकम्मं। अप्पनं उपेच्‍च चरतीति उपचारो। समीपचारोति अत्थो। समीपचरणञ्‍चेत्थ आसन्‍नेकाले अप्पनावहसमत्थभावेन दट्ठब्बं। यस्स पवत्तिया अचिरं कालं अप्पना सम्भवो होतीति। अनुलोमन्ति अप्पनापवत्तिया पच्‍चनीकधम्मविधमनेन अप्पनाय अनुकूलं अप्पनाहितं अप्पना वहन्तिच्‍चेव अत्थो, यस्स पवत्तिया अप्पना विबन्धको पच्‍चनी कोनाम नत्थीति। गमीयति बुज्झीयति अत्थो एतेनातिवो। अभिधानं बुद्धिच। तं दुविधंपि गवं तायति रक्खतीति गोत्तं। परित्त जातिसङ्खातो अन्वयो। गोत्तं अभिभुय्यति छिज्‍जति एत्थाति गोत्रभु। एत्थ च चत्तारिपि जवनानि परिकम्मजवनानीति वा उपचारजवनानितिवा अनुलोमजवनानीतिवा वुच्‍चन्तियेव। गोत्रभूति पन पच्छिमस्सेव नामं। इध पन चतुन्‍नंपि नामानं सङ्गहणत्थं परिकम्मो पचारानुलोम गोत्रभुनामेनाति एवं वुत्तन्ति दट्ठब्बं। एवञ्‍च कत्वा कस्मा पथममेव परिकम्मंनाम। ननु इतरानिपि अप्पनं परिसङ्खरोन्तियेवाति एवमादिका चोदना अनोकासा होतीति। चतुक्खत्तुं तिक्खत्तुमेववाति चतुक्खत्तुमेववा तिक्खत्तुमेववा। तत्थ पथमेन एव सद्देन पञ्‍चमं गोत्रभुसम्भवो पटिक्खित्तो होति। तदा हि जवनं पतितंनाम होति। पवेधति कम्पति। कामगोत्तं अभिक्‍कमित्वा उपरिभूमन्तरप्पत्तिया पच्‍चयो भवितुं न सक्‍कोतीति। दुतीयेन दुतीयं गोत्रभु सम्भवो पटिक्खित्तो होति। तदा हि अलद्धासेवनं अनुलोमं अत्तनो अनन्तरे चित्तं गोत्रभुभावं पापेतुं न सक्‍कोतीति। एतेनेव पञ्‍चमतो परं चतुत्थतोच ओरं अप्पनाय असम्भवो साधितो होतीति। वासद्देन पन मन्दपञ्‍ञस्स चतुक्खत्तुमेव। न तिक्खत्तुं। तिक्खपञ्‍ञस्स तिक्खत्तुमेव। न चतुक्खत्तुन्ति दस्सितं होति। अट्ठसालिनियं पन मन्दमज्झिम महापञ्‍ञवसेन तिधा भिन्दित्वा पञ्‍चक्खत्तुंपि परिकम्मजवनानं उप्पत्ति अनुञ्‍ञाता विय दिस्सति। इतरट्ठकथासु पन सुट्ठु विचारेत्वा पटिसिद्धत्ता सा न गहेतब्बावाति।
यं पन विभावनियम्
‘‘छट्ठं सत्तमं भवङ्गस्स आसन्‍नभावेन पपातासन्‍नपुरिसो विय अप्पनावसेन पतिट्ठातुं न सक्‍कोती’’ति वुत्तं।
तत्थ भवङ्गस्स आसन्‍नभावेनाति भवङ्गभावस्स आसन्‍न भावेनाति अत्थो। पञ्‍चमजवनतो हि पट्ठाय जवनसन्तानं अनुपुब्बेन परिक्खीणजवं होति। भवङ्गभावत्थाय परिणमतीति। एवञ्‍च कत्वा पपातासन्‍नपुरिसोपमापि उपपन्‍ना होतीति। निरुद्धानन्तरमेवाति निरुद्धे अनन्तरमेवाति पदच्छेदो। कस्स अनन्तरन्ति, अञ्‍ञस्स असुतत्ता निरुद्धस्साति अत्थतो लद्धमेवाति। यस्मा पन अप्पनानाम उप्पज्‍जमाना चतुत्थतोवा पञ्‍चमतोवा पट्ठाय उप्पज्‍जति। न छट्ठतोवा सत्तमतोवा। साहि वसीभूतापि चतुत्थ पञ्‍चमेसु उप्पत्तिं अलभमाना सब्बसो नुप्पज्‍जतियेव। लभमाना पन दिवसंपि निरन्तरं पवत्ततियेव। तस्मा चतुत्थंवा पञ्‍चमंवाति इदं आदिमत्तनियमनत्थं वुत्तन्ति दट्ठब्बं। तेनेव हि अप्पनावीथिमोतरतीति च ततोपरं अप्पनावसाने भवङ्गपातोव होतीति च वक्खतीति। यदि पन पञ्‍चमतो पट्ठाय जवनं पतितं नाम होति। एवं सति कस्मा ततो पट्ठाय पतनखेत्ते अप्पनाजवनं पवत्ततीति। वुच्‍चते, हत्थे थपितलेड्डुस्स पतनखेत्तंनाम हत्थतो मुत्तमत्ते होति। एवं सन्तेपि हत्थबलेन खिपितं लेड्डु दूरंपि गच्छतियेव। एत्थ च लेड्डुस्स जवोनाम हत्थजवमूलको होति। हत्थजवोच सरीरबलमूलको। तत्थ लेड्डु विय अप्पनाजवनं दट्ठब्बं। लेड्डुस्स पतनखेत्तं विय चतुत्थतो पच्छाकालो। हत्थजवोविय गोत्रभुजवो। सरीरबलं विय पुरिमानं परिकम्मजवनानं बलं दट्ठब्बं। उत्तानसेय्यस्स बालदारकस्स बलं विय आदिकम्मिकवीथियं कामजवनानं बलं। वुद्धिपत्तस्स पुरिसस्सबलं विय समापत्तिवीथियं कामजवनानं बलं। यथा च बालदारकेन खित्तं लेड्डु हत्थतो मुत्तमत्तेपि पतति। एवं आदिकम्मिकवीथियं अप्पनाजवनं एकवारं जवित्वा पतति। यथावुद्धिपत्तेन खित्तं लेड्डु पतनखेत्तेपि अपतित्वा दूरंपि दूरतरंपि गच्छति। तथा समापत्तिवीथियं अप्पनाजवनं चिरंपि चिरतरंपि पवत्ततीति। मूलटीकायं पन अप्पनाजवनं पतनखेत्ते पवत्तंपि भूमन्तरपत्तियावा आरम्मणन्तरलद्धियावा पतितंनाम नहोतीति वुत्तं। एत्थ सिया, कस्मा पञ्‍चमतो पट्ठाय जवनं पतितन्ति वुत्तं। ननु अपति तत्ता एव सुट्ठु बलवभावतो सत्तमजवनचेतना सीघं अनन्तरे भवे विपाकदायिनीच आनन्तरियकम्मञ्‍च होति। मज्झे पञ्‍चचेतना तथा बलवभावाभावतो चिरेन ततीयभवादीसु विपाकदायिनीच होन्ति, अनन्तरियभावञ्‍च न गच्छन्तीति। नखो पनेतं एवं दट्ठब्बं। यदि हि सीघं विपाकदानताय बलवतीनाम सिया। एवंसति पठमचेतना सब्बबलवतीनाम सिया। सा हि इमस्मिंयेव भवे विपाकं देतीति। इदं पनेत्थ सन्‍निट्ठानं। एक वस्सजीवीनं तिणरुक्खानं परिणामोविय पथमचेतनाय परिणामो दट्ठब्बो। द्विवस्सजीवीनं विय सत्तमचेतनाय। महासालानं विय मज्झिमचेतनानन्ति। तत्थ एकवस्सजीविनो तिणरुक्खानाम असारा होन्ति। असारत्ताच दुब्बला अनद्धनिया अचिरट्ठिका। तस्मा तेसं सीघतरपरिणामो होति। ते हि सीघतरं रुहन्ति। वुद्धिं विरुळ्हिं आपज्‍जन्ति। सीघतरं पुप्फन्ति फलन्ति पतन्ति अन्तरधायन्ति। एकं निदाघसमयं अतिक्‍कमितुं नसक्‍कोन्ति। दुतीयं वस्सं न पापुणन्ति। एत्थच निदाघसमयो विय मरणकालो वेदितब्बो। द्विवस्सजीविनो पन थोकं सारभूता होन्ति। सारभूतत्ताच थोकं बलवन्ता अद्धनिया। ततो येवचतेसं चिरपरिणामो होति। ते हि पथमं वस्सं रुहन्ति वुद्धिं विरुळ्हिं आपज्‍जन्ति। पुप्फितुंवा फलितुंवा नसक्‍कोन्ति। दुतीयवस्सेएव पुप्फन्ति फलन्ति पतन्ति अन्तरधायन्ति। दुतीयं पन निदाघ समयं अतिक्‍कमितुं न सक्‍कोन्ति। ततीयं वस्सं न पापुणन्ति। महासाला पन सब्बसारभूता होन्ति। बलवन्ता चिरतरट्ठायिनो। तस्मा ते सणिकमेव परिणामं गच्छन्ति। ते हि एक द्वे वस्सानि विदत्थिरतनमत्ताव होन्ति। वुद्धिं विरुळ्हिं नापज्‍जन्ति। पुप्फितुंवा फलितुंवा न सक्‍कोन्ति। अतिचिरट्ठायिनो पन होन्ति। छ पञ्‍च वस्ससतानि ठत्वाव पतन्ति। एवमेव पथमजवनचेतना सब्बसो अलद्धासेवनताय असारा अबला होति। विसुं एकं भवं निब्बत्तेतुं एकञ्‍च मरणकालं अतिक्‍कमितुं न सक्‍कोति। इमस्मिं भवेएव विपच्‍चित्वावा अविपच्‍चित्वावा खिय्यति। सत्तम जवनचेतना पन लद्धासेवनताय थोकं सारभूता होति। विसुं एकं भवं निब्बत्तेतुं सक्‍कोति। सारभूतत्ता येवच सणिकमेव परिणामं गच्छति। इमस्मिं भवे विपच्‍चितुं न सक्‍कोति। भवन्तरं पत्वाव विपच्‍चति। पतितजवनेसु पन अन्तिम जवनताय दुब्बलत्ता दुतीयं मरणकालं अतिक्‍कमितुं न सक्‍कोति। दुतीयभवेएव विपच्‍चित्वावा अविपच्‍चित्वावा खिय्यति। अवसेसानं पन पञ्‍चन्‍नं मज्झिमचेतनानं सुट्ठु लद्धासेवनानं सणिक तर परिणतभावो वुत्तनयानुसारेन वेदितब्बोति। नं केवलञ्‍चेत्थ तिण रुक्खो पमाय पाणोपमायापि अयमत्थो दीपेतब्बो। येहिकेचि गब्भसेय्यका पाणा अप्पायुकजातिका होन्ति। ते सीघतरं गब्भवासं वसन्ति, सीघतरं विजायन्ति। अङ्गमङ्गानिच नेसं सीघतरं थामगतानि होन्ति। इन्द्रियानिच सीघतरं परिपाकगतानि होन्ति। तदहेव उट्ठहित्वा गच्छन्ति। गोचरं गण्हन्ति। अत्तनो अत्तनो विसये सीघतरं विञ्‍ञुत्तं आपज्‍जन्ति। सीघतरं जिण्णा होन्ति मरन्ति। दीघायुकजातिकानं पन गब्भवासादीनि सब्बानि सणिक मेव सिज्झन्तीति। एत्थच महग्गत कुसलानि सत्तम जवनट्ठाने ठितानीति वेदितब्बानि। परिकम्मजवनानि हि चिरट्ठितिकट्ठेन सुपक्‍क सालिधञ्‍ञसदिसानि। अप्पनाजवनानि अचिरट्ठितिकट्ठेन सुपक्‍क सालिभत्तसदिसानीति तानिपि अचिरतरट्ठितिकानिएव होन्ति। दुतीये भवे विपच्‍चित्वावा अविपच्‍चित्वावा खिय्यन्ति। इमस्मिं भवेपि अप्पकेन कामच्छन्दादिना पच्‍चनीकधम्मेन पटिबाहितानि सब्बसो अविपाकभावं आपज्‍जन्ति। तस्मातानि तेन परियायेन दुब्बलानि नाम होन्तीति।
यस्मा च आनन्तरियकम्मानं फलदाननियततानाम कालनियमेन विना न सम्भवति। कालनियमोचनाम एकन्तेन सत्तमजवनस्सेव होति। न मज्झिमजवनानं। तेसञ्हि असुकस्मिं भवेएव विपच्‍चन्तीति एवं नियमो नत्थीति। तस्मा दुविधस्स नियमस्स सिद्धत्ता एव सत्तमजवनचेतनाय अनन्तरियकम्मता सिद्धा होति। न बलवतरतायाति निट्ठमेत्थगन्तब्बन्ति। मूलटीकायं पन ननुच सत्तमजवनचेतनाय बलवताय उपपज्‍जवेदनीयभावो होति आनन्तरियतापीति चोदनं समुट्ठापेत्वा तत्थायं अधिप्पायो सिया। पटिसन्धिया अनन्तरपच्‍चयभाविनो विपाकसन्तानस्स अनन्तरपच्‍चयभावेन अन्तिमजवनचेतनाय सुसङ्खतत्तासा सत्तमजगनचेतना उपपज्‍जवेदनीया आनन्तरियकाच होति। न अपतितजवनचेतना विय बलवतायाति उत्तरं वदति। तं युत्तं विय न दिस्सति। एवञ्हि सति पथमजवनचेतना कस्स अनन्तरपच्‍चयभावेन सुसङ्खतत्ता दिट्ठधम्मवेदनीयानाम जाताति वत्तब्बा होतीति। महाटीकायं पन दुब्बलापि अन्तिमजवन चेतना सन्‍निट्ठानकिच्‍चविसेसयुत्तताय फलविपच्‍चने सत्तिविसे सयुत्ता होतीति उपपज्‍जवेदनीया आनन्तरियकाच सा होतीति वुत्तं। यथारहन्ति तं तं पुग्गलानुरूपं। यथाभिनीहार वसेनाति तस्स तस्स परिकम्मभावना चित्तस्स कसिणनिमित्ता दीसुवा अनिच्‍चलक्खणादीसुवा अभिनीहरणानुरूपं। अप्पनावीथिन्ति अप्पनापबन्धं। इदञ्‍च अनेकवारे पवत्तानं अप्पनाजवनानं सङ्गहणत्थं वुत्तं। तेनेवाह ततोपरं अप्पनावसाने भवङ्गपातोव होतीति। तत्थ ततोति चतुत्थतोवा पञ्‍चमतो वा। इमस्मिं अत्थे सति पञ्‍चमेवा छट्ठेवा एकन्तेन भवङ्गपातो होतीति आपज्‍जति। तस्मा पुन अप्पनावसानेति वुत्तं। भवङ्गपातोवहोति। नत्थि तदारम्मणुप्पादोति अधिप्पायो।
विभावनियं पन
‘‘कत्थचि अप्पनावारे सत्तजवन परिपूरणत्थं अप्पनावसानेपि कामावचरजवनप्पवत्तिं वदन्तानं निकायन्तरिकानं वादो इध एवसद्देन निवत्तितो’’ति वुत्तं।
तत्थाति तस्मिं अप्पनाजवनवारे। निरन्तरपवत्तानं जवनानं भिन्‍नवेदनतानाम नत्थीति वुत्तं सोमनस्ससहगत जवना नन्तरन्तिआदि।
[१३२] विभावनियं पन
‘‘भिन्‍नवेदनानं अञ्‍ञमञ्‍ञं आसेवनपच्‍चयभावस्स अनुद्धटत्ता’’तिकारणं वुत्तं। तं न सुन्दरं।
न हि इध आसेवनपच्‍चयभावो पमाणं। कस्मा, आसेवन पच्‍चनिकानं फलजवनानंपि परिकम्मजवनेहि अञ्‍ञमञ्‍ञञ्‍च अभिन्‍नवेदनताय इच्छितब्बत्ताति। पाटिकङ्खितब्बाति अवस्सं इच्छितब्बा।
[१३३] विभावनियं पन
‘‘पसंसितब्बा’’ति वुत्तं। तं न सुन्दरं।
न हि तादिसो संवण्णनापदेसो दिस्सतीति। अरहत्त फले मग्गवीथियं मग्गकुसलानन्तरं पवत्तमानेपि अयं पुब्बापर नियमो परिकम्मजवनेहि एव सह अप्पनाजवनानं होतीति कत्वा क्रियजवनानन्तरं अरहत्तफलञ्‍चाति वुत्तं। सुखपुञ्‍ञम्हा परं द्वत्तिंस अप्पनाजवनानि सम्भवन्ति। उपेक्खका पुञ्‍ञम्हा परं द्वादस, सुखितक्रियतो परं अट्ठ। उपेक्खका क्रियतो परं छ अप्पनाजवनानि सम्भवन्तीति योजना। तत्थ द्वत्तिंसाति अरहत्तफलसब्बपञ्‍चमज्झानवज्‍जितानं चतुन्‍नं रूपकुसलानं सोळसन्‍नं मग्गकुसलानं द्वादसन्‍नं हेट्ठिमफलानञ्‍च वसेन द्वत्तिंस। द्वादसाति पञ्‍चमज्झानिकानं रूपारूपमग्गकुसलानं हेट्ठिमफलानञ्‍च वसेन द्वादस। अट्ठाति पञ्‍चमज्झानवज्‍जितानं चतुन्‍नं रूपक्रियानं चतुन्‍नं अरहत्तफलानञ्‍च वसेन अट्ठ। छाति पञ्‍चमज्झानिकानं पञ्‍चन्‍नं रूपारूपक्रियानं अरहत्तफलस्सच वसेन छ। पुथुज्‍जनानं सेक्खानञ्‍च कामपुञ्‍ञतिहेतुतो परं चतुचत्तालीस अप्पना सम्भवन्ति। वीतरागानं अरहन्तानं तिहेतुकामक्रियतो परं चुद्दस अप्पना सम्भवन्तीति योजना।
१३९. सब्बथापीति अतिमहन्तादिना सब्बपकारेनपि। एत्थाति एतेसु यथावुत्तेसु पञ्‍चद्वार मनोद्वारेसु। सब्बत्थापि पन अनिट्ठे तिवा पाठो। तेनेव टीकासु सब्बत्थापीति पञ्‍चद्वार मनोद्वारेपीति वुत्तं। इच्छितब्बन्ति इट्ठं। केन इच्छितब्बन्ति। लोकियमहाजनेन। तत्थ च अतिउक्‍कट्ठे अतिदुग्गतेच जने अगहेत्वा मज्झिमकेन महाजनेन। एवञ्हि सति इट्ठानिट्ठानं सुट्ठुववत्थानं होतीति अट्ठकथायं वुत्तं। यस्मिं आरम्मणेकुसल विपाकं उप्पज्‍जति, तदेव इट्ठंनाम। यस्मिं पन अकुसलविपाकं उप्पज्‍जति, तदेव अनिट्ठंनाम। न हि सक्‍का इट्ठंवा अनिट्ठंवा आरम्मणं विपाकचित्तं वञ्‍चेतुन्तिच। अपिच द्वारवसेनापि इट्ठानिट्ठता वेदितब्बाति च वुत्तं। तस्मा इन्द्रियानिन्द्रियबद्धसन्तानगते एके कस्मिं रूपकलापे वण्णादीसु रूपेसु किञ्‍चि इट्ठं होति। किञ्‍चि अनिट्ठं। कदाचि इट्ठं होति। कदाचि अनिट्ठं, तत्थ किञ्‍चि इट्ठं होति किञ्‍चि अनिट्ठन्ति यथा किंस्मिंचि एकस्मिं पुप्फे वण्णो इट्ठो। गन्धो अनिट्ठो, रसो अनिट्ठो, फोट्ठब्बो अनिट्ठो, खरसम्फस्सो। किंस्मिंचि वण्णोपि इट्ठो, गन्धोपि इट्ठो, रसादयो अनिट्ठायेव। तथा बुद्धस्स सरीरगतेपि एकस्मिं कलापे वण्णो इट्ठो होति। गन्धो अनिट्ठो। मतकण्हसुनखस्स उद्धुमातसरीरेपि वण्णो इट्ठो होति। गन्धो अनिट्ठो। सो हि वण्णो यदि निवत्थपारुतस्स वत्थस्स भवेय्य। तं वत्थं महग्घं होतीति। कदाचि इट्ठं कदाचि अनिट्ठन्ति अग्गिनाम हेमन्ते इट्ठो सुखविपाकस्स पच्‍चयो। गिम्हे अनिट्ठो दुक्खविपाकस्स पच्‍चयो। सीतुदकं गिम्हे इट्ठं। हेमन्ते अनिट्ठं। तथा सुख सम्फस्सं वत्थं पकतिकाये इट्ठं होति। वणं पत्वा अनिट्ठं। तेनवा सणिकं फुसन्तस्स इट्ठं, गाळ्हं फुसन्तस्स अनिट्ठन्ति। नइट्ठन्ति अनिट्ठं। तस्मिं अनिट्ठे। इट्ठेति इट्ठमज्झत्ते, कुसलविपाकानि पञ्‍चविञ्‍ञाण सम्पटिच्छन सन्तीरण तदारम्मणानीति सम्बन्धो। सन्तीरण तदारम्मणानि चेत्थ उपेक्खासहगतानिएव वेदितब्बानि। तेनेवाह अतिइट्ठेपनातिआदि। तत्थ अभिइट्ठेति सुवण्ण रजत मणिवण्णादिके हरितालवण्णादिके कोसेय्य वत्थवण्णादि के देवच्छरावण्णादिकेच अतिविय लोकियमहाजनेन इच्छितब्बे छळारम्मणे। यस्मा चेत्थ अनिट्ठारम्मण समायोगो अकुसलकम्मस्सेव विपच्‍चनोकासो होति। इट्ठारम्मणसमायोगोच कुसलकम्मस्सेव, तस्मा अनिट्ठे अकुसलविपाकानेव। इट्ठे कुसलविपाकानेवाति अयं नियमो सिद्धो। वेदनानियमो पन आदासे मुखनिमित्तस्स विय अत्तनो उस्साह बलेन विना केवलं कम्मबलेन निब्बत्तानं विपाकानं परिदुब्बलत्ता तथा तथा कप्पेत्वा पकप्पेत्वा गहणा भावतो यथारम्मणमेव सिद्धो होतीति दट्ठब्बं। न केवलञ्‍च विपाकानं एव। अथखो विपल्‍लासरहिते खिणासवसन्ताने पवत्तानं कामक्रियजवनानं वियथारम्मणमेव वेदनायोगो होतीति अधिप्पायेन वुत्तं तत्थापि सोमनस्ससहगत क्रियजवनावसाने तिआदि। तत्थापीति तेसु विपाकेसुपि। सोमनस्ससहगत क्रिय जवना वसानेति बुद्धवण्णादिके अतिइट्ठारम्मणे पवत्तानं सोमनस्स सहगत क्रियजवनानं अवसाने। उपेक्खासहगत क्रिय जवना वसानेति अनिट्ठे इट्ठमज्झत्तेच पवत्तानं उपेक्खासहगतक्रियजवनानं अवसाने। अयञ्‍च क्रियजवनावसाने तदारम्मणनियमो अट्ठकथायंपि वुत्तोयेव। वुत्तञ्हि तत्थ कामावचर तिहेतुक सोमनस्स सहगतक्रियद्वयं तदारम्मणवसेन पञ्‍चन्‍नं सोमनस्ससहगत विपाकानं अनन्तरपच्‍चयोतिआदि। इदञ्‍च पकतिनीहारेन पवत्तानं क्रियजवनानं वसेन वुत्तं। तथा रूपेन पन चित्तातिसङ्खारेन पवत्तानं क्रियजवनानं इट्ठेपि उपेक्खावेदनायोगो अनिट्ठेपि सोमनस्स वेदनायोगो होतियेव। यथाह –
कथञ्‍चानन्द अरियो होति भावितिन्द्रियो। इधानन्द भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्‍जति मनापं उप्पज्‍जति अमनापं। उप्पज्‍जति मनापामनापं। सो सचे आकङ्खति पटिकूले अप्पटिकूलसञ्‍ञी विहरेय्यन्ति। अप्पटिकूलसञ्‍ञी तत्थ विहरति। सचे आकङ्खति अप्पटिकूले पटिकूल सञ्‍ञी विहरेय्यन्ति। पटिकूलसञ्‍ञी तत्थ विहरतीति।
सब्बं उपरिपण्णासके इन्द्रियभावनासुत्तं आहरितब्बं। तत्थ उप्पज्‍जति मनापं उप्पज्‍जति अमनापं। उप्पज्‍जति मनापामनापन्ति एतेन खीणासवानं कामक्रियजवनानं पकतिनीहारेन इट्ठे सो मनस्सयोगो अनिट्ठे उपेक्खा योगो दस्सितो होति। सोसचे आकङ्खति पटिकूले अप्पटिकूलसञ्‍ञी विहरेय्यन्ति। अप्पटिकूलसञ्‍ञी तत्थ विहरतीतिआदिना पन तेसं तथारूपे चित्ताभिसङ्खारे सति इट्ठेपि उपेक्खायोगो अनिट्ठेपिसोमनस्स योगो वुत्तो होतीति। यं पन खीणासवानं सततविहारसुत्ते इध भिक्खुना रूपं दिस्वा नेव सुमनो होति। न दुम्मनो। उपेक्खको विहरति सतो सम्पजानोतिआदिना छसुद्वारेसु सोमनस्स पटिक्खिपनं वुत्तं। तंपि तेसं तथा रूपचित्ताभिसङ्खारबाहुल्‍लवसेन वुत्तन्ति गहेतब्बं। यस्मा वा खीणालवापि बुद्धरूपदस्सनादीसु पधानसारुप्पट्ठानदस्सनादीसु च सोमनस्सिता होन्तियेव। तस्मा केवलं रागादिवत्थु भूतानि रूपारम्मणादीनि इट्ठानिट्ठानि सन्धाय इदं वुत्तन्तिपि युत्तं। एत्थ च। कथं पटिकूले अप्पटिकूलसञ्‍ञी विहरति। अनिट्ठस्मिं वत्थुस्मिं मेत्तायवा फरति। धातुतोवा उपसंहरति। एवं पटिकूले अप्पटिकूलसञ्‍ञी विहरति। कथं अप्पटिकूले पटिकूलसञ्‍ञी विहरति इट्ठस्मिं वत्थुस्मिं असुभायवा फरति। अनिच्‍चतो वा उपसंहरति। एवं अप्पटिकूले पटिकूलसञ्‍ञी विहरतीतिआदिना पटिसम्भिदामग्गनयेन इध तथारूपो चित्ताभिसङ्खारो नाम वेदितब्बो। अपरे पन वदन्ति-खीणासवा यदा देवच्छरा वण्णादिकं अतिइट्ठारम्मणं आपातमा गच्छति। तदा तत्थ असुभायवाफरन्ति। अनिच्‍चतोवा उपसंहरन्ति तत्थ अनिट्ठभूतं असुभ लक्खणंवा अनिच्‍चलक्खणंवा उपेक्खा क्रिय जवनानं आरम्मणं होति। न अतिइट्ठारम्मणभूतं देवच्छरावण्णादिकं।
तथा यदा कुधिभकुट्ठसरीरादिकं अतिअनिट्ठारम्मणं आपातमागच्छति। तदा तत्थ मेत्तायवा फरन्ति। धातुतोवा उपसंहरन्ति। तत्थ इट्ठभूतं अवेरतावादिलक्खणमेव सोमनस्सक्रियजवनानं आरम्मणं होति। न अतिअनिट्ठभूतं कुधित कुट्ठसरीरादिकं। तस्मा तानि जवनानि कामविपाकानिविय सब्बदापि आरम्मणानुरूपमेव वेदनायुत्तानि होन्तीति। तं नयुज्‍जति। न हि तानि लक्खणानि देवच्छरावण्णादीहि विना विसुं लब्भन्ति। तेहि पन सहेव लब्भन्ति। तस्मा यथा आनिसंसदस्सनेन भावनाय पुब्बापरियविसेसदस्सनेनच उद्धुमातकादीसु अति अनिट्ठेसुपि सोमनस्सुप्पत्ति अट्ठकथायं वुत्ता। यथाच महा मोग्गलानत्थेरस्स बुद्धसुबुद्धतादस्सनेन अत्तसम्पत्तिदस्सनेनच अनिट्ठभूतेपि अट्ठिकङ्कलिकपेतरूपे सोमनस्सुप्पत्ति पाळियं वुत्ता। यथा च महाकस्सपत्थेरस्स तथारूपेन चित्ताभि सङ्खारेन कुट्ठिनो हत्थतो लद्धे अनिट्ठभूते पूतिकुम्मासेपि सोमनस्सुप्पत्ति अट्ठकथायं वुत्ता। एवमेवं इधपि असुभफरणादिको चित्ताभिसङ्खारो अतिइट्ठे उपेक्खाजवनानं अतिअनिट्ठेच सोमनस्सजवनानं उप्पत्तिया पच्‍चयो होतीति दट्ठब्बं। अयञ्हि आरम्मणानं इट्ठानिट्ठभावोनाम लोकियमहाजनानं इच्छावसेन सिद्धो होति अगम्भीरो विपल्‍लासधम्मानं किलेसानञ्‍च वत्थुभूतो। यथाह-तत्थ कतमं रूपं हीनं। यं रूपं तेसं तेसं सत्तानं उञ्‍ञातं अवञ्‍ञातन्तिआदि। एत्थ हि तेसं तेसं सत्तानन्ति एतेन आरम्मणधम्मानं इट्ठानिट्ठभावो नाम लोकियमहाजन सम्मुतिया सिद्धोति दस्सेति। तस्मा यञ्‍च अप्पहीनविपल्‍लासानं लोकियमहाजनानं देवच्छरावण्णा दीसु अति इट्ठेसु अतिइट्ठाकारतो गहणं। यञ्‍च बुद्धवण्णा दीसु अतिइट्ठेसु अनिट्ठाकारतो गहणं। तदुभयंपि तेसं विपल्‍लासवसेनेव होति। यंपन पञ्‍ञवन्तानं बुद्धसावकानं देवच्छरावण्णादीसु अनिट्ठाकारतो गहणं। यञ्‍च बुद्धवण्णादीसु अतिइट्ठाकारतो गहणं। तदुभयंपि पञ्‍ञाबलेनेव होतीति वेदितब्बं।
[१३४] यं पन विभावनियम्
‘‘कुसलाकुसलानं पन अप्पहीनविपल्‍लासेसु सन्तानेसु पवत्तिया अतिइट्ठेपि इट्ठमज्झत्तअनिट्ठाकारतो अनिट्ठेपि इट्ठइट्ठमज्झत्ताकारतो गहणं होतीति’’ वुत्तं।
यञ्‍च तत्थ
‘‘खीणासवानं चित्तविपल्‍लासाभावेन क्रियजवनानिपि यथारम्मणमेव पवत्तन्ती’’ति वुत्तं। तं विचारेतब्बमेव।
ये हि ते धम्म चक्खुरहिता होन्ति। तेयेव विपल्‍लास वसेन चित्तवसानुगा आरम्मणवसानुगाच होन्तीति कुसला कुसलानियेव येभुय्येन यथारम्मणं पवत्तन्ति। न पन क्रिय जवनानि। न हि खीणासवा लोकियमहाजनसम्मतेसु इट्ठानिट्ठेसु चित्तवसानुगा आरम्मणवसानुगाच होन्तीति। यथाह –
रूपा सद्दा गन्धा रसा, फोट्ठब्बाच मनोरमा।
इट्ठधम्मा अनिट्ठाच, न पवेधन्ति पण्डिताति॥
तस्मा सोमनस्स क्रिय जवनानन्तरंपि तदारम्मणानि सोमनस्सुपेक्खा वेदनायुत्तानि एव सियुं। तथा उपेक्खाक्रियजवनानन्तरंपीति। मूलटीकायं पनेत्थ पट्ठाने-कुसलाकुसले निरुद्धे विपाको तदारम्मणताउप्पज्‍जतीति कुसलकुसलानन्तरं एव तदारम्मणं वुत्तं। न अब्याकतानन्तरं नच कत्थचि क्रियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सति। विज्‍जमानेच तस्मिं अवचने कारणंनत्थि। भवङ्गञ्‍चनामेतं नदिसोतोविय पटिसोतगामिनावं सविप्फारिकं एवजवनं अनुबन्धतीति युत्तं। न पन छळङ्गुपेक्खावतो खीणासवस्स सन्तवुत्तिक्रियजवनं। तस्मा क्रियजवनानन्तरं तदारम्मणविधानं उपपरिक्खितब्बन्ति वुत्तं। पट्ठाने पन कुसलत्तिके पञ्हा वारे आरम्मणपच्‍चयविभङ्गे तीसु अब्याकतपदावसानवारेसु सेक्खपुथुज्‍जनानं तदारम्मणमेव पधानं होति। न कुसला कुसलजवनं। तस्मा द्वीसुपि वारेसु सेक्खावा पुथुज्‍जनावा कुसलं अनिच्‍चतो विपस्सन्ति कुसलं अस्सादेन्तीतिआदिकं वत्वा पुनच कुसले निरुद्धे अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्‍जतीति वुत्तं। अरहतो पन जवनंपि तदारम्मणंपि पधान मेव होति। तस्मा अरहा कुसलं अनिच्‍चतो दुक्खतो अनत्ततो विपस्सति इच्‍चेव वुत्तं। नपन वुत्तं क्रियाब्याकते निरुद्धे विपाको तदारम्मणता उप्पज्‍जतीति। यदि चेतं वुच्‍चेय्य तदारम्मणमेव पधानं कतंनाम सिया। अवुत्तेपिच तस्मिं विपस्सतीति इमिना तदारम्मणंपि गहितमेव होतीति। तस्मा यं वुत्तं पट्ठाने कुसला।ल। उप्पज्‍जतीति कुसलाकुसलानन्तरमेव तदारम्मणं वुत्तं। न अब्याकतानन्तरन्तिच। विज्‍जमानेच तस्मिं अवचने कारणं नत्थीति च वुत्तं। तं न युज्‍जतियेव। अनन्तरपच्‍चयविभङ्गेसु पन कुसलं वुट्ठानस्स अकुसलं वुट्ठानस्स क्रियं वुट्ठानस्सातिच विपाकधम्मधम्मा खन्धा वुट्ठानस्स नेवविपाक नाविपाकधम्मधम्मा खन्धा वुट्ठानस्सातिच एवमादिना क्रियजवनानन्तरं भवङ्गेन सह तदारम्मणस्सपि वुट्ठाननामेन वुत्तट्ठानं दिस्सतियेव। तस्मा यञ्‍च वुत्तं न कत्थचि क्रियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सतीति। तंपि न युज्‍जतियेव। नच छळङ्गुपेक्खाव तो खीणासवस्स सन्तवुत्तिपि क्रियजवनं सविप्फारिकं न होति। कुसलजवनस्स विय तस्सपि ओळारिककायवची पयोगसमुट्ठा पनतोति।
[१३५] विभावनियं पन
टीकावादस्स उत्तरं वदन्तेन यं वुत्तं ‘‘यदि अब्याकता नन्तरंपि तदारम्मणं वुच्‍चेय्य। परित्तारम्मणे वोट्ठब्बना नन्तरंपि तस्स पवत्तिं मञ्‍ञेय्युन्ति क्रियजवनानन्तरं तदा रम्मणं न वुत्त’’न्ति। तं न सुन्दरं।
न हि पट्ठाने इमस्मिं वुत्ते इदंनाम मञ्‍ञेय्युन्ति अवुत्तंनाम अत्थि। न च अरहा कुसलं अनिच्‍चतो दुक्खतो अनत्ततो विपस्सतीतिआदिना विपस्सनाचारवसेन वुत्तट्ठाने पञ्‍चद्वारिक परित्तारम्मण वारपसङ्गो अत्थीति। दोमनस्स।ल। उपेक्खा सहगतानेव भवन्ति। न सोमनस्ससहगतानि। कस्मा, सोमनस्स दोमनस्सानं अञ्‍ञमञ्‍ञविरुद्धत्ता। तेनेव हि पट्ठाने तेसं इतरीतरानन्तरपच्‍चयता नवुत्ताति। एत्थच क्रियजवन दोमनस्सजवनान मेव अनन्तरं तदारम्मण नियमं दस्सेन्तेन थेरेन इतरेसं कुसलाकुसलजवनानं अनन्तरं पन तादिसो नियमो नत्थीति दस्सितो होति। तस्मा अट्ठन्‍नं कामकुसलानं अट्ठन्‍नं लोभमूलानं द्विन्‍नं मोहमूलानन्ति अट्ठारसन्‍नं जवनानं अनन्तरं आरम्मणानुरूपं सब्बानि तदारम्मणानि भवङ्गानि च पवत्तन्ति। येभुय्येन पन अकुसलजवनानन्तरं तदारम्मणं अहेतुकमेव। द्विहेतुकजवनानन्तरं द्विहेतुकमेव। तिहेतुकजवनानन्तरं तिहेतुकमेवाति अयं येभुय्यनियमो। यस्स पन द्विहेतुकानिवा तिहेतुकानिवा कुसलजवनानि बहुलं समुदाचरन्ति। तस्स कदाचि अकुसलजवनेसु जवितेसु अकुसलानन्तरंपि द्विहेतुकानिवा तिहेतुकानिवातदारम्मणानि पवत्तन्ति। यस्स अकुसलजवनानि बहुलं समुदाचरन्ति। तस्स कदाचि द्विहेतुकेसुवा तिहेतुकेसुवा कुसलजवनेसु जवितेसु कुसलानन्तरंपि अहेतुकतदारम्मणानि पवत्तन्ति। वुत्तञ्हेतं पट्ठाने-अहेतुके खन्धे अनिच्‍चतो।ल। दोमनस्सं उप्पज्‍जति। कुसलाकुसले निरुद्धे सहेतुको विपाको तदा रम्मणता उप्पज्‍जति। अहेतुको विपाको तदारम्मणता उप्पज्‍जतीति। एकानिहि तदारम्मणानिनाम पटिसन्धिजनकेन एकेन कम्मेन निब्बत्तानिपि नानावीथीसु नानाप्पकारानि होन्ति। पवत्ति विपाकजनकेहि पन नानाकम्मेहि निब्बत्थेसु वत्तब्बमेव नत्थीति। तस्माति यस्मा दोमनस्सानन्तरं सोमनस्सुप्पत्ति नाम नत्थि, तस्मा। सोमनस्सपटिसन्धिकस्साति चतूसु सोमनस्समहा विपाकेसु एकमेकेन गहित पटिसन्धिकस्स सत्तस्स। तदा रम्मणसम्भवोति तदारम्मणुप्पत्ति कारणं। तदारम्मणुप्पत्ति येववा। यंकिञ्‍चीति इट्ठानिट्ठभूतेसु रूपारम्मणादीसु यंकिञ्‍चि। परिचितपुब्बन्ति इमस्मिं भवेयेव तङ्खणतो पुरिमखणेसु गहण बहुलता वसेन परिचितं। अभिण्हसेवितन्ति अत्थो। परित्तारम्मणन्ति परित्तधम्मभूतं आरम्मणं। आरब्भाति आलम्बित्वा। उपेक्खासहगत सन्तीरणन्ति द्वीसु उपेक्खासहगतसन्ती रणेसु इट्ठे कुसलविपाकं अनिट्ठे अकुसलविपाकं उपेक्खा सहगत सन्तीरणं। येसं पन पकतिया इतरानि चत्तारि उपेक्खासहगत विपाकानि बहुलं पवत्तन्ति। तेसं तानिपि आगन्तुकभवङ्गं नहोन्तीति न वत्तब्बानि। अट्ठकथायं पन महाधम्मरक्खितत्थेरवादे येभुय्यनियमसोते पतितत्ता अकुसलजवनानुरूपं अहेतुकं उपेक्खा सन्तीरण द्वय मेव वुत्तं। तेनेव हि परतो थेरवादानं विचारितट्ठाने अकुसलजवनानन्तरं अहेतुक तदारम्मण मेव दीपेन्तस्स तस्स थेरवादस्स अपरिपुण्णवादभावं दस्सेत्वा यदा कुसलजवनानं अन्तरन्तरा अकुसलं जवति, तदा कुसलावसाने आचिण्ण सदिसमेव अकुसलावसाने सहेतुकं तदारम्मणं युत्तन्ति अट्ठकथायं वुत्तं। तदारम्मणेचयुत्ते एतंपि युज्‍जतियेव। तस्मा छपि उपेक्खासहगतविपाकानि आगन्तुकभवङ्गं होन्तियेवाति दट्ठब्बं। एत्थच उपेक्खापटिसन्धिकस्स ताव अतिमहन्ताति विभूतेसुपि बुद्धवण्णादीसु अभिइट्ठारम्मणेसु दोमनस्सं उप्पादेन्तस्स तदारम्मणसम्भवो नत्थीति दोमनस्स जवनानन्तरं भवङ्गपातोव होति। सोमनस्सपटिसन्धिकस्स पन सब्बेसुपि इट्ठानिट्ठभूतेसु महन्तेसु अविभूतेसुच छळारम्मणेसु दोमनस्स उप्पादेन्तस्स नेव तदारम्मणसम्भवो अत्थि। नचमूलभवङ्ग सम्भवोति कत्वा दोमनस्सानन्तरं छसु उपेक्खासहगतविपाकेसु यथारहं एकं आगन्तुक भवङ्गभावेन पवत्तति। तथा तस्सेव बुद्धवण्णादीसु अतिइट्ठभूतेसु अतिमहन्तेसु अतिविभूतेसुच छळारम्मणेसुवा महग्गतपञ्‍ञत्तीसुवा दोमनस्सं उप्पादेन्तस्साति। एत्थ च यस्मा अभिधम्मे धातुविभङ्गे सब्बधम्मेसुवा पन पथम समन्‍नाहारोति वुत्तं। महाहत्थिपदोपम सुत्तेच अज्झत्ति कञ्‍चेव आवुसो चक्खु अपरिभिन्‍नं होति। बाहिराच रूपाआपातं आगच्छन्ति। नोच तज्‍जो समन्‍नाहारो होति। नेव ताव तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होति। यतोच खो आवुसो अज्झत्तिकञ्‍चेव चक्खु अपरिभिन्‍नं होति। बाहिराच रूपा आपात मागच्छन्ति। तज्‍जोच समन्‍नाहारो होति। एवं तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होति। अज्झत्तिकञ्‍चेव आवुसो सोतं।ल। घानं।ल। जिव्हा।ल। कायो।ल। मनो अपरिभिन्‍नो होति। बाहिराच धम्मा आपातं आगच्छन्ति। नोच तज्‍जो समन्‍नाहारो होति। नेव ताव तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होति। यतोच खो आवुसो अज्झत्तिकोचेव मनो अपरिभिन्‍नो होति। बाहिराच धम्मा आपातं आगच्छन्ति। तज्‍जोच समन्‍नाहारो होति। एवं तज्‍जस्स विञ्‍ञाणभागस्स पातुभावो होतीति वुत्तं। तस्मा वीथिचित्तानिनाम आवज्‍जनेनविनानउप्पज्‍जन्ति। सचे आवज्‍जनेन धम्मतोवा कालभोवा यंयं नियमेत्वा आवज्‍जितं होति। तं तदेव तानिपि गण्हन्ति। यदि अनियमेत्वा यंकिञ्‍चि आवज्‍जितं होति। तानिपि आवज्‍जि तप्पकारमेव गण्हन्ति। न पन एकावज्‍जन वीथियं सब्बानि वीथिचित्तानि आवज्‍जनेनवा अञ्‍ञमञ्‍ञंवा धम्मतोवा कालतोवा भिन्‍ना लम्बणानि होन्तीति वेदितब्बन्ति।
एत्थ सिया। यदि चे तं आगन्तुकभवङ्गं एकवीथियं आदिम्हि आवज्‍जनेन आवज्‍जितं आरम्मणं अगहेत्वा अञ्‍ञं यं किञ्‍चि परिचितपुब्बं परित्तारम्मणं आरब्भ उप्पज्‍जति। एवं सति निरावज्‍जनंनाम एतं सिया। आवज्‍जनादीहिच सद्धिं धम्मतो कालतो च भिन्‍नारम्मणंनाम सियाति। सच्‍चं, यथा पन मग्गवीथियं गोत्रभुवोदानानि फलसमापत्तिवीथियं फलानि निरोधतो वुट्ठहन्तस्सच फलचित्तं निरावज्‍जनमेव होन्ति भिन्‍नारम्मणञ्‍च। एवमेतस्सपि नत्थि निरावज्‍जनताय भिन्‍नारम्मणतायच दोसोति। यञ्‍च एकस्मिंभवे भवङ्गस्स पटिसन्धिया सह धम्मतोच आरम्मण तोच अभिन्‍नत्तं तत्थ तत्थ वुत्तं। तंपि मूलभवङ्गं सन्धाय वुत्तं। इदञ्‍च आगन्तुकभवङ्गन्ति नत्थि दोसोति। तमनन्तरित्वाति तं आगन्तुकभवङ्गं अत्तनो अनन्तरपच्‍चयं कत्वा। वदन्ति आचरिया। पाळियं पन महाअट्ठकथायंच एतं विधानं नत्थीति अधिप्पायो। कामावचरजवनावसानेयेव तदारम्मणं इच्छन्ति। न महग्गतानुत्तरजवनावसाने। कस्मा इति चे। कामावचर जवनानं एव सविप्फन्दनत्ता। इतरेसञ्‍च अविप्फन्दनत्ता।
[१३६] विभावनियं पन
‘‘कामतण्हा निदान कम्मनिब्बत्तत्ता’’ति कारणं वुत्तं। तं अकारणं।
अपिच अभिञ्‍ञावज्‍जितानि महग्गतानुत्तरजवनानि अपरित्तारम्मणानि होन्ति। तदारम्मणानि पन परित्तारम्मणानेवाति नतेसं अवसाने तदारम्मणुप्पत्ति पसङ्गो अत्थि। अभिञ्‍ञाजवनानिच कानिचि परित्तारम्मणानिपि सन्ततरानि होन्तीति तेसंपि अवसाने तदुप्पत्ति नत्थियेवाति।
[१३७] एतेन
अजनकत्ता जनक समानत्ताभावतोतिआदिपि पटिक्खित्तं होति।
कामावचरसत्तानंएव तदारम्मणं इच्छन्ति। न रूपारूपसत्तानं। न हि तेसु उप्पन्‍नानं परित्तारम्मणानंपि कामावचरजवनानं अवसाने तदारम्मणुप्पत्ति अत्थि। तदारम्मणूप निस्सयस्स काम भवङ्गस्स अभावतो महग्गत भवङ्गस्स च सन्त तरस्स तदारम्मण किच्‍चा भावतोति। चक्खुविञ्‍ञाण सोत विञ्‍ञाणानि पन रूपसत्तानं चक्खुसोतइन्द्रिय पवत्तिआनुभावतो सम्पटिच्छनसन्तीरणानिच द्वारवीथिभेदे चित्तनियमसिद्धितो रूपसत्तेसु पवत्तन्ति येवाति। कामावचरधम्मेस्वेव आरम्मणभूतेसु तदारम्मणं इच्छन्ति, न महग्गतानुत्तरपञ्‍ञत्तिधम्मेसु। एकन्तपरित्तारम्मणत्ता तदारम्मणानं। तेसं पन एकन्तपरित्ता रम्मणभावे कारणं हेट्ठा वुत्तमेवाति।
[१३८] विभावनियं पन
‘‘अपरिचितत्ता’’ति कारणं वुत्तं। तं अकारणं।
चित्तञ्हि नाम विकप्पबलेवा अप्पनापत्तभावनाकम्मविसेसे वा सति निब्बाने विय अपरिचितेपि आरम्मणे पवत्ततियेवाति।
[१३९] यञ्‍च विभावनियम्
‘‘कामतण्हायत्तकम्मजनितत्तापी’’ति कारणं वुत्तं। तंपि हेट्ठा पटिक्खित्तमेव। तेनेव हि अट्ठकथायं किंवा एताय युत्तिचिन्तायाति वत्वा सब्बानि विभावनियं वुत्त कारणानि पटिक्खित्तानीति।
कामे जवन सत्तालम्बणानं नियमेसतीति कामभूमिपरियापन्‍नानं जवनानं सत्तानं आरम्मणानञ्‍च वसेन तिविधे नियमे सति। विभूते तिमहन्तेच तदारम्मणमीरितन्ति एतेन तदारम्मणंनाम पवत्तमानं विभूतारम्मणेवा अतिमहन्तारम्मणे वा पवत्ततीति अयमेव नियमो दस्सितो। न पन यत्थ तदा रम्मणं पवत्तति। एतदेव विभूतञ्‍च अतिमहन्तञ्‍च नामाति नियमो। तस्मा उळारकम्मनिब्बत्तानं सुविसदवत्थुकानं रूपब्रह्मानं उप्पन्‍नावीथियो येभुय्येन विभूतारम्मणाएव अतिमहन्ता रम्मणाएवच होन्तीति वेदितब्बा। केचि पन इममत्थं असल्‍लक्खेत्वा रूपारूपभूमीसु विभूतारम्मणवीथियो अतिमहन्तारम्मणवीथियोच नलब्भन्तीति वदन्ति। [तदारम्मणनियमो]।
१४०. जवनेसुचाति चसद्दो पन सद्दत्थो। छक्खत्तु मेववा जवन्ति। पकतिकालेपि आरम्मणस्स दुब्बलभावे सतीति अधिप्पायो। अट्ठकथायंपि हि पकतिकाले आरम्मणदुब्ब लट्ठानेएव कामावचरजवनानं छक्खत्तुं पवत्ति वुत्ताति। केचि पन छक्खत्तुन्ति इदं मुच्छाकालवसेन वुत्तन्ति मञ्‍ञन्ति। मन्दवत्तियन्ति मरणासन्‍नकाले बहुचित्तक्खणातीतकस्स वत्थुस्स दुब्बलत्ता इतरकालेसुच मुदुतरभावेन केनचि उपद्दुत भावेन अज्झोत्थटभावेनच वत्थुस्स दुब्बलत्ता तन्‍निस्सितानं जवनानं मन्दीभूतवेगता वसेन पवत्तिकाले। मरणकालादीसूति मरणासन्‍नकाले मुच्छाकाले विसञ्‍ञिभूत काले अतितरुणकालेच, तत्थ मुच्छाकालोनाम असय्ह रूपेहि दुक्खधम्मेहि अतिभूतानं अधिमत्ततो करजकायस्स विहञ्‍ञप्पत्तिकालो। विसञ्‍ञि भूतकालोनाम पीतिवेगेनवा निद्दाभिभूततायवा यक्खगहणेनवा सुरामदादि वसेनवा पकतिसञ्‍ञाय विगतकालो। अतितरुणकालोनाम गब्भगतस्सवा सम्पतिजातस्सवा दारकस्स अज्झत्त वत्थूनं अतिमुदुकालो। तादिसेसु हि कालेसु अन्तरन्तरा छद्वारिकवीथियो पवत्तमानापि येभुय्येन परिपुण्णजवनवारा न पवत्तन्ति। द्वत्तिवोट्ठब्बनिकावा चतुपञ्‍चजवनिकाएववा पवत्तन्तीति। एत्थच द्वत्तिवोट्ठब्बनिकवारा अट्ठकथायं वुत्ता। चतुपञ्‍च जवनिकवारा मूलटीकायं वुत्ता। पञ्‍चवारमेवाति इदं पन मरणा सन्‍नकालवसेन वुत्तं। नमुच्छाकालादिवसेन। तञ्‍च खोपाकतिकसत्तानं वसेनेव। ये पन झानसमनन्तरंवा पच्‍चवेक्खण समनन्तरंवा अभिञ्‍ञासमनन्तरंवा चवन्तिवा परिनिब्बायन्तिवा। तेसं झानादीनियेव पञ्‍चवारतो अधिकानिवा ऊनानिवा मरणा सन्‍नजवनानिनाम होन्तीति दट्ठब्बं। अयञ्‍च अत्थो उपरि मरणुप्पत्तियं आविभविस्सतीति। भगवतो पन यमकपाटिहारिय कालादीसूति एत्थ अञ्‍ञेसंपि महामोग्गलानत्थेरादीनं एवरूपो लहुप्पवत्तिकालो आदिसद्देन सङ्गहितोति दट्ठब्बो। वुत्तञ्हि विसुद्धिमग्गे अयं पन मत्थकपत्ता वसी भगवतो यमकपाटिहारिये लब्भति। अञ्‍ञेसंवा एवरूपे कालेति। सकलेन पन वाक्येन थपेत्वा यमकपाटिहारियसदिसं लहुक पवत्तिकालं अञ्‍ञस्मिं काले भगवतोपि छवा सत्तवा पच्‍चवेक्खणचित्तानि पवत्तन्ति। अञ्‍ञेसं पन वत्तब्बमेव नत्थीति दस्सेति। चत्तारि पञ्‍चवा पच्‍चवेक्खणचित्तानि भवन्तीति एत्थपि भगवतोपि लहुकप्पवत्तियं पञ्‍च पच्‍चवेक्खणचित्तानि भवन्ति। लहुकतरपवत्तियं चत्तारीति अत्थोपि युज्‍जतियेव।
विभावनियं पन
भगवतो चत्तारि अञ्‍ञेसं पञ्‍चपीति युत्तं विय दिस्सतीति वुत्तं।
तत्थ यमकपाटिहारियं करोन्तो भगवा अग्गिक्खन्धउदक धारादीनं द्विन्‍नं द्विन्‍नं पाटिहारियानं पवत्तनत्थं पथमं तेजोकसिणे पादकज्झानं समापज्‍जि। ततो द्वे झानङ्गानि पच्‍चवेक्खि। ततो उपरिमकायतो अग्गिक्खन्धो पवत्ततूति अधिट्ठासि। ततो तस्मिंयेव कसिणे अभिञ्‍ञं समापज्‍जि। अभिञ्‍ञावसेन उपरिमकायतो अग्गिक्खन्धो पवत्तति। ततो आपोकसिणे पादकज्झानं समापज्‍जि। ततो द्वे झानङ्गानि पच्‍चवेक्खि। ततो हेट्ठिमकायतो उदकधारा पवत्तन्तूति अधिट्ठासि। ततो तस्मिंयेव कसिणे अभिञ्‍ञं समापज्‍जि। अभिञ्‍ञावसेन हेट्ठिम कायतो उदकधारा पवत्तन्ति। सेसयमकेसुपि एसेव नयो। एत्थच लहुकप्पवत्तिया इच्छितत्ता द्वे द्वे पच्‍चवेक्खणवारा चतुपञ्‍चजवनिकाएव भवन्ति। द्विन्‍नञ्‍च जवनवारानं अन्तरा द्वे एव भवङ्गानि भवन्ति। तानिच द्वे पाटिहारियानि पस्सन्तानं एकप्पहारेनेव पवत्तानि विय पञ्‍ञायन्तीति। एतरहि पन केचि आदिकम्मिकज्झानपच्‍चवेक्खणेसुपि चत्तारि पञ्‍चवाजवनानि वदन्ति। आदिकम्मिकस्साति योगकम्मसिद्धिया आदिम्हि नियुत्तस्स। पथमं उप्पन्‍ना अप्पना पथमकप्पना। तस्सं पथमकप्पनायं। आदिकम्मिकअप्पनावीथियन्ति अत्थो। तदा हि सब्बानिपि महग्गतजवनानि पुन आसेवनाभावतो परिदुब्बलानि होन्तीति एकवारमेव जवन्तीति। अभिञ्‍ञाजवनानि पन इद्धिविकुब्बनादि। किच्‍चसिद्धियाएव पयुत्तानीति किच्‍चसिद्धितो परं कत्तब्बाभावतो आदिकम्मिककालेपि वसीभूतकालेपि एकवारमेव जवन्तीति वुत्तं अभिञ्‍ञाजवनानिच सब्बदापीति। यथाच अभिञ्‍ञाजवनादि एवं मग्गजवनानिपि तं तं किलेसप्पहानकिच्‍चसिद्धितो परं कत्तब्बा भावतो एकवारमेव जवन्तीति वुत्तं चत्तारो पन।ल। एक चित्तक्खणिकावाति। अथवा, मग्गचेतनाय अनन्तरिकफलत्ता सकिं उप्पन्‍नेयेव मग्गे फलस्सवारो आवतोति नत्थि मग्गचित्तस्स पुनुप्पत्तिया ओकासोति वुत्तं चत्तारो पन।ल। एकचित्तक्खणिकावाति। जवनुप्पत्तिया पकतिया सत्तक्खुपरमत्ता मन्दस्स पञ्‍चमं उप्पन्‍नमग्गतो परं द्वे फलचित्तानि उप्पज्‍जन्ति। तिक्खस्स चतुत्थं उप्पन्‍नमग्गतो परं तीणीति वुत्तं ततो परं।ल। उप्पज्‍जन्तीति। निरोधसमापत्तिकाले पन पुब्बभागेयेव तादि सस्स पयोगाभिसङ्खारस्स कतत्ता द्विन्‍नं वारानं उपरि चित्तप्पवत्ति नत्थीति वुत्तं निरोध।ल। जवतीति। एत्थच द्विक्खत्तुन्ति इदं उक्‍कट्ठ निद्देसवसेन वुत्तं। एकंवा द्वेवा चित्तवारे अतिक्‍कमित्वा अचित्तको होतीति हि वुत्तं। चतुत्थारुप्पजवनन्ति अनागामिनो कुसलभूतं अरहतो क्रियभूतं नेवसञ्‍ञानासञ्‍ञा यतन जवनं। वुट्ठानकालेच निरोधस्स निसन्दमत्तत्ता एकवारमेव वजनं पवत्ततीति वुत्तं वुट्ठानकालेचातिआदि। तत्थ अनागामि फलंवा अरहत्तफलंवाति अनागामिफलेवा अरहत्तफलेवा। भावेन भावलक्खणे हेतं पच्‍चत्तवचनं। तेनाह निरुद्धेति। सब्बत्थापि समापत्तिवीथियन्ति झानसमापत्ति फलसमापत्तिवसेन सकलायपि समापत्तिवीथियं। भवङ्गसोतोविय वीथिनिय मो नत्थीति इदं चिण्णवसीभूतकालं सन्धाय वुत्तं। अकता धिकारस्स पन झानसमापत्तियं आदितो पट्ठाय द्वे तीणि चत्तारीतिआदिना झानजवनानि अनुक्‍कमेन वद्धमानानि पवत्तन्ति। कता धिकारानं पन महापुरिसजातिकानं पटिलद्धकालतो पट्ठाय चिण्णवसीभावानेव होन्ति। तथा फलजवनानिच सब्बेसंपि फलट्ठानन्ति दट्ठब्बं। बहूनिपीति पिसद्दो सम्पिण्डनत्थो। तेन आदिकम्मिककालादीसु एकवारादिवसेनपि अवसेसानं पवत्तिं सम्पिण्डेतीति। [जाननियमो]।
१४१. एवं पुब्बापरनियामवसेन वीथिचित्तानं पवत्तिं दस्सेत्वा इदानि पुग्गलभेदवसेन भूमिभेदवसेनच तेसं पवत्तिं दस्सेन्तो दुहेतुकानन्तिआदिमाह। पटिसन्धिविञ्‍ञाणसहगता द्वे हेतुयो एतेसन्ति दुहेतुका। चतूहि ञाणविप्प युत्तमहाविपाकेहि गहितपटिसन्धिका। द्वीहि पन अहेतुक विपाकेहि गहित पटिसन्धिका अहेतुका नत्थि पटिसन्धिहेतु एतेसन्ति कत्वा। तेसं द्विन्‍नंपि विपाकावरणसब्भावतो महग्ग तज्झानानिपि ताव नुप्पज्‍जन्ति। कुतो लोकुत्तरानि। क्रियजवनानि पन खीणासवानमेव आवेनिक भूतानीति वुत्तं क्रियजवनानि चेवअप्पनाजवनानिच न लब्भन्तीति। तत्थ विपाका वरणं नाम अहेतुक पटिसन्धिकता द्विहेतुक पटिसन्धिकताच। तथा ञाणसम्पयुत्तविपाकानिच सुगतियन्ति सुगति भवे परियापन्‍नानं तेसं द्विन्‍नं तथा ञाणम्पयुत्तमहाविपाकानिच न लब्भन्तीति अत्थो। एत्थच सुगतियन्ति एतेन दुग्गतिपरियापन्‍ने अहेतुक पुग्गले निवत्तेति। न हि तेसं इमस्मिं वाक्ये इतरेसं अनुञ्‍ञातानि ञाणविप्पयुत्तविपाकानिपि लब्भन्तीति। तेनाह दुग्गति यं पनातिआदि। तत्थ दुग्गतियं परियापन्‍नानं अहेतुकानं ञाणसम्पयुत्तविपाकानिच ञाणविप्पयुत्तानि महाविपाकानिच न लब्भन्तीति परिपुण्ण योजना दट्ठब्बा। एत्थ सिया। कस्मा पनेत्थ सुगतिपरियापन्‍नानं अहेतुकानं चत्तारि ञाणसम्पयुत्तविपाकानि दुग्गतिपरियापन्‍नानञ्‍च अट्ठपि सहेतुक महाविपाकानि न लब्भन्तीति वुत्तं। ननु पट्ठाने सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्‍चयेन पच्‍चयोति वुत्तं। एत्थ हि एकस्मिं भवे एकस्स सत्तस्स कदाचि सहेतुकं भवङ्गं कदाचि अहेतुकं भवङ्गन्ति एवं मूलभवङ्गे पवत्तिभेदो नत्थीति कत्वा सहेतुकं भवङ्गन्ति इदं तदारम्मणसङ्खातं आगन्तुकभवङ्गं सन्धाय वुत्तन्ति विञ्‍ञायति। सहेतुकन्तिच सामञ्‍ञवचनत्ता द्विहेतुकं तिहेतुकञ्‍च तदारम्मणं विञ्‍ञातब्बं होति। अहेतुकस्स भवङ्गस्साति इध पन तस्स तदारम्मणस्स अनन्तरं उप्पन्‍नं मूलभवङ्गमेव अधिप्पेतं। इधपि सामञ्‍ञवचनत्ता द्वीसु अ- अहेतुकभवङ्गेसु यंकिञ्‍चि गहेतब्बमेवाति। तस्मा द्विन्‍नं अहेतुकानंपि अट्ठसहेतुक तदारम्मणानिपि लब्भमानानिएव सियुं। दुहेतुकानं पन वत्तब्बमेव नत्थीति। वुच्‍चते, अहेतु केसु ताव दुग्गतिपरियापन्‍नानं सहेतुकतदारम्मणसम्भवो सब्बअट्ठकथासु पटिक्खित्तो। तस्मा अहेतुकस्स भवङ्गस्साति इदं कुसलविपाकभूतं अहेतुकभवङ्गं सन्धाय वुत्तन्ति युत्तं। अयञ्हि पट्ठाने धम्मता। यदिदं यथालाभगहणन्ति। इतरथा सब्बअट्ठकथाविरोधो सियाति। यथाच कुसलानं योगसाधनीयत्ता पवत्तियंपि योगकम्मवसेन ञाणयोगो होति। न तथा विपाकानं। तेसं पन अयोगसाधनी यत्ता पवत्तियं भवङ्गञाणसङ्खातेन उपनिस्सयञ्‍ञाणेन विना ञाणयोगो न सम्भवति। तस्मा सहेतुकं भवङ्गन्ति इधपि ञाणविप्पयुत्तभूतं सहेतुकतदारम्मणमेव गहेतुं युत्तन्ति कत्वा द्विहेतुकानं अहेतुकानञ्‍च ञाणसम्पयुत्ततदारम्मण पटिक्खेपो थेरेन कतोति। आचरियबुद्धदत्तत्थेरेन पन येन विपाकचित्तेन पटिसन्धिं गण्हन्ति। तेन सदिसं वा ततो हीनं वा तदारम्मणं तेसं सम्भवति। न पणीतन्ति कत्वा द्विन्‍नंपि अहेतुकानं अट्ठमहाविपाकानि पटिक्खिपित्वा सत्ततिंसचित्तपटि लाभो वुत्तो। सो पन यथा वुत्तपट्ठानपाळिया विरुज्झति। अपरे पन यथा अहेतुकानं सुगतिपरियापन्‍नानं द्विहेतुक तदारम्मणं होति। एवं द्विहेतुकानंपि तिहेतुकतदारम्मणं सम्भवतीति वदन्ति। तं युत्तंविय दिस्सति। अट्ठकथायञ्हि कत्थचि तेसं द्विन्‍नंपि अविसेसेन अट्ठमहाविपाकपवत्ति वुत्ताति। पटिसन्धिविञ्‍ञाण सहगता तयो हेतू एतेसन्ति तिहेतुका। ते पन कामरूपारूपवसेन तिविधा होन्ति। पुथुज्‍जनो अट्ठअरियाचाति नवविधा। तेसु खीणासवानं कुसलाकुसल जवनानिच नलब्भन्ति। सब्बसो अनुसयपहानेन सब्बेसं कुसलाकुसलानं सह निरुद्धत्ता अनुसय पटिबद्धो हि तेसं तब्भावोति। तथासद्दो पक्खन्तरत्थो। अपरिनिट्ठितसिक्खाकिच्‍चताय सिक्खनसीलयुत्ता सत्तअरिया सेक्खानाम। इध पन तयो हेट्ठिमफलट्ठा अधिप्पेता। तेसञ्हि आदितो सोतापत्तिमग्गेनेव दिट्ठिविचिकिच्छानं पहीनत्ता तं सहगतानि पञ्‍चजवनानि नलब्भन्तीति। अनागामिपुग्गलानं पन पटिघजवनानिच न लब्भन्ति। अनागामिमग्गेन पहीनत्ता। मग्गस्स पन एकचित्तक्खणिकत्ता। चतुन्‍नं मग्गट्ठानं पच्‍चेकं यथासकं मग्गजवनानिएव लब्भन्ति। उपरिमानञ्‍च फलानं हेट्ठिमेहि पुग्गलेहि अनमिगतत्ता हेट्ठिमानञ्‍च उपरिमेसु पुग्गलन्तरेसु अनुप्पज्‍जनतो चतुन्‍नं फलट्ठानंपि पच्‍चेकं यथासकं फलजवनानिएव लब्भन्तीति वुत्तं लोकुत्तर।ल। समुप्पज्‍जन्तीति। एत्थच उपरिमग्गे आगते हेट्ठिममग्गानुभावस्स सब्बसो पटिपस्सद्धिवसेन उपरिमानं पुग्गलन्तरतासिद्धि वेदितब्बाति। इदानि तेसं तेसं पुग्गलानं पारिसेसतो लब्भमानवीथिचित्तानि दस्सेतुं गाथमाह। परिनिट्ठि तसिक्खाकिच्‍चत्ता नत्थि सिक्खितब्बकिच्‍चं एतेसन्ति असेक्खा। खीणासवा। तेसं तेवीसतिकामविपाक वीसतिक्रिय अरहत्तफल वसेन चतुचत्तालीस वीथिचित्तानि सम्भवा यथासम्भवं उद्दिसे। सत्तन्‍नं सेक्खानं दिट्ठिविचिकिच्छाजवनवज्‍जितानं सत्तन्‍नं अकुसलानं एकवीसतिया कुसलानं तेवीसतिया कामविपाकानं तिण्णं हेट्ठिमफलानं आवज्‍जनद्वयस्सच वसेन छपञ्‍ञास वीथिचित्तानि सम्भवा उद्दिसे। अवसेसानं चतुन्‍नं पुथुज्‍जनानं कामविपाक लोकियकुसलाकुलावज्‍जन द्वयवसेन चतुपञ्‍ञास वीथिचित्तानि सम्भवा उद्दिसेति योजना। पुग्गल भेदेन वीथिचित्तानं भेदो पुग्गलभेदो।
१४२. सब्बानिपि वीथिचित्तानि उपलब्भन्ति पुग्गलानं द्वारानञ्‍च एत्थेव परिपुण्णसम्भवतो। यथारहन्ति तं तं भूमिपुग्गलानं उप्पत्तिअरहानुरूपं। रूपावचरभूमियं वज्‍जितब्बेसु सोळसवीथि चित्तेसु छन्‍नं चित्तानं उपरिवाक्ये वुच्‍चमानत्ता पटिघजवन तदारम्मण वज्‍जितानीति वुत्तं। अरूपावचरभूमियं पथममग्ग रूपावचरहसन हेट्ठिमारुप्पवज्‍जितानि पटिघजवन तदारम्मणवज्‍जितानिच वीथि चित्तानि लब्भन्तीति योजना। एत्थापि वज्‍जितब्बेसु अट्ठतिंस वीथिचित्तेसु सोळसन्‍नं चित्तानं उपरिवुच्‍चमानता दट्ठब्बा। सब्बत्थापीति सब्बासुपि रूपारूपभूमीसु। तंतं पसादरहितानं तंतंद्वारिक वीथिचित्तानि न लब्भन्तेवाति रूपावचरभूमियं ताव घानादित्तयं नत्थीति घानजिव्हाकायपसाद रहितानं रूपीब्रह्मानं घान जिव्हाकायद्वारिकानि छ वीथिचित्तानि नलब्भन्तेव। यानि सन्धाय छन्‍नं चित्तानं उपरिवाक्ये वुच्‍चमानत्ताति हेट्ठा वुत्तं। अरूपभूमियं पन पञ्‍चपि पसादा नत्थीति पञ्‍चद्वारिकानि द्विपञ्‍चविञ्‍ञाण मनोधा तुत्तिक सन्तीरणत्तयवसेन सोळसवीथिचित्तानि नलब्भन्तेव। यानि सन्धाय सोळसन्‍नं चित्तानं उपरि वुच्‍चमानताति वुत्तं। कामभूमियं पन तंतं पसादरहितता जच्‍चन्धादीनं वसेन यो जेतब्बा। कामे असीति वीथिचित्तानि यथारहं लब्भरे लब्भन्ति। रूपे चतुसट्ठि तथा यथारहं लब्भरे। अरूपे द्वे चत्तालीस यथारहं लब्भरेति योजना। एत्थच ब्रह्मलोकेवा उपरि छकामावचर देवलोकेसुवा अनिट्ठारम्मणानि नाम नत्थि। तस्मा रूपावचरभूमियं चतुन्‍नं अकुसलविपाकानं लब्भमानतावचनं तत्थ ठत्वावा इध आगन्त्वावा इध अनट्ठेहि रूपसद्देहि समागच्छन्तानं वसेन दट्ठब्बं। केचि पन इध आगतानंयेव ब्रह्मानं अनिट्ठारम्मणसमायोगो होतीति थानि चत्तारि रूपभूमियं लद्धानिनाम न होन्ति। तस्मा तत्थ सट्ठियेव वीथिचित्तानीति वदन्ति। तं न युज्‍जति। इध आगतानंयेव उप्पन्‍नानिपि ब्रह्मत्तभावे उप्पन्‍नत्ता ब्रह्मलोके उप्पन्‍नानि इच्‍चेव वत्तब्बत्ता। नच तत्थ ठितापि इध अनिट्ठानि नगण्हन्ति। दूरेपि आरम्मणं गहेतुं समत्थत्ता ब्रह्मानन्ति।
[१४०] यञ्‍च विभावनियम्
तस्स वादस्स पटिक्खिपनत्थं वुत्तं ‘‘इध पन तत्थ ठत्वापि इमं लोकं पस्सन्तानं अनिट्ठारम्मणस्स असम्भवो न सक्‍का वत्तु’’न्ति। तेन तत्थ ठत्वा इमं लोकं पस्सन्तानं उप्पन्‍नानि तानि चत्तारि चित्तानि तत्थ लद्धानिनाम होन्ति। इध आगतानं उप्पन्‍नानि इध लद्धानिनाम होन्तीति अनुञ्‍ञातं होति। तञ्‍च न युत्तं।
तं तं भूमिपरियापन्‍ने सत्तसन्ताने उप्पन्‍नानिएव तंतंभूमियं उप्पन्‍नानीति सिद्धत्ता। इच्‍चेवन्तिआदि महानिगमनं। यथासम्भवन्ति तं तं भूमिपुग्गलद्वारारम्मणेसु सम्भवानुरूपं। भवङ्गेन अन्तरिता भवङ्गन्तरिता। यावतायुकन्ति तस्मिं तस्मिं भवे भवनिकन्ति वीथितो पट्ठाय यत्तकं कालं जीवितसन्तानं पवत्तति। तत्तकं कालन्ति अत्थो। अब्भोच्छिन्‍ना पवत्तति असति निरोध समापत्तियन्ति अधिप्पायो।
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय वीथि सङ्गहस्स
परमत्थदीपना निट्ठिता।