चित्तसङ्गह-परमत्थदीपनी
१७. इदानि उद्देसक्कमेन चित्तं ताव निद्दिसन्तो तत्थ चित्तन्तिआदिमाह। तत्थाति तेसु चतूसु अभिधम्मत्थेसु। ताव पथमं। चत्तारो विधा पकारा यस्स तं चतुब्बिधं।
१८. कामावचरन्ति एत्थ कामीयतीति कामो। कामेन्तिवा एत्थ सत्ता अविक्खम्भितकामरागत्ता कामरतियाएव रमन्ति। न उपरिभूमीसु विय झानरतियाति कामो। एकादसविधा कामभूमि। ननु चेत्थ झानलाभिनोपि सन्तीति। न न सन्ति। तेपन कदाचि देवाति नत्थेत्थ दोसो। अवीचिनिरयादयो कथं कामीयन्ति। कथञ्च तत्थ सत्ता कामरतिया रमन्तीति। निमित्तस्सादवसेनवा भवनिकन्तिवसेनवाति। मरणकाले हि उपट्ठिता निरयग्गिजाला सुवण्णवण्णाविय खायन्ति। एको किर मिच्छादिट्ठिको ब्राह्मणो मरणमञ्चे निप्पन्नो होति। तस्स आचरियब्राह्मणा समीपे ठत्वा ब्रह्मलोकं भो गच्छाति वदन्ति। तस्सपन अवीचिनिरये अग्गिजाला उपट्ठहन्ति। तदा सो भो आचरिया सुवण्णवण्णा पञ्ञायन्तीति आह। एस भो ब्रह्मलोको। तत्थ गच्छाति वदन्ति। सो कालङ्कत्वा अवीचिम्हि उप्पज्जि। एवं निमित्तस्सादवसेन ते कामीयन्ति। तत्थ उप्पन्नानंपि भवनिकन्तिनाम होतीति। अपिच, तत्थ उप्पन्ना अविक्खम्भितकामरागाएव होन्ति, ओकासे सति कामरतिया रमिस्सन्ति येवाति। तस्मिं कामे अवचरतीति कामावचरं। एत्थच अवचरतीति पदस्स उप्पज्जतीति अत्थो न गहेतब्बो। सो हि अत्थो पाळियाच नसमेति। नानादोसयुत्तोच होतीति। यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्नाति हि पाळियं वुत्तं। यदि चेत्थ सो अत्थो अधिप्पेतो सिया। एवं सभि एत्थावचरा एत्थुप्पन्नाति वुत्तं सिया। नपन वुत्तं। नच परियापन्नसद्दो उप्पन्नसद्देन सह समानत्थोति सक्का वत्तुं। न हि लोकुत्तरचित्तानि तीसु भवेसु उप्पन्ना निपि तत्र परियापन्नानियेव होन्तीति। एवं ताव पाळिया नसमेतीति।
यदिच सो अत्थो गहितो सिया। एवञ्च सति तस्मिं कामे ये महग्गत लोकुत्तरधम्मा उप्पज्जन्ति। तेसंपि कामा वचरतापत्तिदोसो रूपावचरतादि मुत्तिदोसोच आपज्जति। येच कामावचरधम्मा रूपारूपभूमीसु उप्पज्जन्ति। तेसञ्च रूपारूपा वचरता पत्तिदोसो कामावचरता मुत्तिदोसोच आपज्जतीति। ननु येभुय्यवुत्तिवसेनपि केसञ्चि नामलाभो होति। यथा वनचरको सङ्गामावचरोति। तस्मा इधपि तेसं धम्मानं अत्तनो अत्तनो भुम्मीसु उप्पन्नबहुलत्ता कामावचरादि नामलाभे सति न कोचि दोसोति।न। एवञ्हि सति लोकुत्तर धम्मानं कामावचरतादि मुच्चनत्थं येभुय्येन उप्पन्नभूमि विसुं वत्तब्बा सिया। न च सा नामभूमि अत्थि। यत्थ ते येभुय्येन उप्पज्जन्तीति। तेहि उप्पज्जन्ता तीसु भवेसु एव उप्पज्जन्ति। तस्मा तेसं काम रूपारूपावचरतापत्तिदोसो दुन्निवारो सियाति। एवं नानादोसयुत्तो होतीति। तस्मास्स तथा अत्थं अग्गहेत्वा एत्थावचरा एत्थ परियापन्नाति भगवता संवण्णितेन पाळिनयेनेवस्स अत्थो गहेतब्बोति। अयञ्हेत्थ अत्थो। कामे अवचरति परियापन्नभावेन तस्मिं अज्झोगाहेत्वा चरति पवत्ततीति कामावचरन्ति। परियापन्नभावोचनाम अत्तनो आधारभूतेन तेन कामेन सह समानजातिगोत्तनामता सङ्खातेहि परितोभागेहि तस्मिं कामे आपन्नभावो अनुप्पविट्ठ भावो। अन्तोगधभावोति वुत्तं होति। सोच तथा परियापन्नभावो परिग्गाहिनिया कामतण्हाय कतोति दट्ठब्बो। एत्तावता येधम्मा रूपारूपसत्तसन्तानभूतापि मय्हं एतेति काम तण्हाय परिग्गहिता कामे परियापन्नाव होन्ति। ते कामावचरानामाति सिद्धा होन्ति। रूपारूपा वचरेसुपि अयं नयो नेतब्बो। तेसुपन रूपतण्हा अरूपतण्हाच परिग्गाहिनी तण्हा दट्ठब्बा।
येपन धम्मा तिण्णं तण्हानं परिग्गहविमुत्ता होन्ति। ते तीसु भवेसु उप्पन्नापि तत्र अपरियापन्नाएव होन्तीति लोकुत्तरा नाम जाताति वेदितब्बा। एत्थच पट्ठाने आरुप्पे कामच्छन्दं नीवरणं पटिच्च उद्धच्चनीवरणन्तिआदिना अरूपसत्तसन्तानेपि कामच्छन्दसङ्खाताय कामतण्हाय उप्पत्ति वुत्ता। तस्मा रूपारूप भूमीसु उप्पन्नानं कामधम्मानं परिग्गाहिनीतण्हा रूपारूपसत्तसन्तान गतापि दट्ठब्बा। पाळियं कामच्छन्दनीवरणन्ति इदं नीवरणजातिकत्ता वुत्तं। न हि झानभूमीसु एकन्तनीवरणकिच्चानि नीवरणानि सक्का लद्धुन्ति। अत्र कामभेदो वत्तब्बो। द्वेकामा किले सकामोच, वत्थुकामोचाति। तत्थ थपेत्वा रूपारूपरागे अञ्ञो सब्बोपि लोभो इमस्मिं चतुब्भूमिपरिच्छेदे किले सकामोनाम। थपेत्वाच रूपारूपावचरधम्मे अञ्ञे सब्बेपि तीसु भूमीसु उप्पन्ना कामावचरधम्मा वत्थुकामोनामाति। यंपन अट्ठसालिनियं सब्बेपि तेभूमका धम्मा वत्थुकामोति वुत्तं। तं महानिद्देसे निद्दिट्ठेन सुत्तन्तिकपरियायेन वुत्तन्ति गहेतब्बं। न हि रूपारूपावचरधम्मा अभिधम्मे कामनामेन वुत्ता अत्थीति। [कामावचरपदं]
१९. रूपावचरं अरूपावचरन्ति एत्थ रूपारूपसद्दा तासु भूमीसु निरुळ्हाति दट्ठब्बा। अपिच द्वे भूमियो रूपभूमि, अरूपभूमीति। तत्थ रुप्पनलक्खणं रूपं यत्थ नत्थि, सा चतुब्बिधा भुम्मि अरूपभूमिनाम। सेसा सत्तवीसतिविधा भुम्मि रूपभूमिनाम। तत्थच हेट्ठा एकादसविधा भुम्मि ओळारिकेन कामेन विसेसेत्वा काम भूमीति वुत्ता। उपरि सोळसविधा भुम्मि रूपभूमिइच्चेव वुत्ताति दट्ठब्बा। यत्थपन तण्हावा झानानिवा रूपारूपसद्देहि वुत्तानि। तत्थ निस्सयस्सनामं निस्सिते आरोपनवसेन निस्सयोपचारो वेदितब्बो। यत्थच कामावचरादिसद्देहि भूमिएव वुत्ता। तत्थ निस्सितस्स नामं निस्सये आरोपनवसेन निस्सितो पचारोति। यमेत्थ वत्तब्बं, तं कामावचरपदे वुत्तनयमेवाति। अयमेत्थ तेभूमक परिच्छेदे पाळिअनुगता परमत्थदीपना। यथाह –
कतमे धम्मा कामावचरा। हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्तीदेवे अन्तो करित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं। इमेधम्मा कामावचरा। कतमे धम्मा रूपावचरा। हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तो करित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्सवा उपपन्नस्सवा दिट्ठधम्मसुखविहारिस्सवा चित्तचेतसिका धम्मा, इमे धम्मा रूपावचरा। कतमे धम्मा अरूपावचरा। हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञा नासञ्ञा यतनुपगे देवे अन्तो करित्वा यं एतस्मिं अन्तरे। ल। इमे धम्मा अरूपावचराति।
[१९] टीकासु पन
यथावुत्तं सुविसदं पाळिनयं अग्गहेत्वा अञ्ञथा वचनत्थाच विनिच्छयाच एत्थ वुत्ता। सब्बे ते सारतो न पच्चेतब्बाति।
ननु अट्ठसालिनियमेव तेच अञ्ञेच अत्था वुत्ताति। सच्चं। भूतंपन सुविसदं पाळिअनुगतं अत्थं ञत्वा किंविक्खेपेनाति।
२०. लोकुत्तरन्ति एत्थ लुज्जनपलुज्जनट्ठेन लोको वुच्चति यथावुत्तो तेभूमकधम्मो। यथाह लुज्जति पलुज्जतीति खो भिक्खवे तस्मा लोकोति वुच्चतीति। एवं सन्ते लोकुत्तरधम्मानंपि निब्बानवज्जानं लोकतापत्ति सिया। कस्मा, तेसंपि लुज्जनपलुज्जनधम्मत्ताति। नसिया। यत्थ हि निच्चो धुवो सस्सतोति महाजनस्स मिच्छागाहो निविसति। तत्थेव तस्स निवारणत्थं अयं लोकसमञ्ञा नियमीयति। तस्मा सब्बसो मिच्छागाहविमुत्तानं तेसं लोकतापत्ति नत्थीति वदन्ति। येसंवा लुज्जनंपलुज्जनञ्च महाजनस्स पाकटं। तेसञ्ञेव लोकतासिद्धीति नत्थि लोकुत्तरानं लोकत्तप्पसङ्गोति। लोकतो उत्तरतीति लोकुत्तरं। मग्गचित्तं। ततो उत्तिण्णन्ति लोकुत्तरं। फलचित्तं। निब्बानंपन इध नलब्भतीति। उत्तरणञ्चेत्थ तण्हात्तयग्गाह विमुत्तिया तीसु लोकेसु अपरियापन्नभावोयेव। सोच अपरियापन्नभावो केसं धम्मानं अधिट्ठान भूतोविय गय्हतीति विसुं एका चतुत्थी अवत्थाभूमिनामाति।
चतुब्भूमिविभागस्स परमत्थदीपना निट्ठिता।
२१. एवं चित्तं भूमिभेदेन हीनपणीता नुक्कमतो चतुधा निद्दिसित्वा इदानि तदेव चतुब्बिधं चित्तं यथानिद्दिट्ठक्कमेन विभजन्तो पथमं कामावचरचित्तं। तत्थच हीनं असोभणचित्तं। तत्थच सब्बहीनं अकुसलचित्तं ताव दस्सेतुं सोमनस्ससह गतन्तिआदिमाह। एत्थच कामावचरचित्तस्सपि अकुसलाहेतुक सहेतुकानुक्कमो हीन पणीतानुक्कमवसेन वुत्तोति दट्ठब्बो।
[२०] विभावनियं पन
उपरि वुच्चमानानं बहूनं चित्तानं सोभणसञ्ञाकरणसुखत्थं अप्पके पापाहेतुकेयेव पथमं दस्सेन्तोति वुत्तं। तं न सुन्दरं।
तदत्थो हि यथावुत्तहीनादिक्कमेनेव सिद्धोति।
[२१] यञ्च तत्थ
तेसु तेसुच भवेसु गहितप्पटिसन्धिकस्स सत्तस्स आदितो वीथिचित्तवसेन लोभसहगत चित्तुप्पादान मेव सम्भवतो तेयेव पथमन्ति वुत्तं। तंपि नयुज्जति।
आदितो वीथिचित्तवसेन मनोद्वारा वज्जनस्सेव सब्बपथमं उप्पज्जनतोति। अकुसलेसु पन लोभमूल चित्तं बहुकञ्च होति। द्वीहि वट्टमूलेहि युत्तत्ता पधानं पाकटञ्च होतीति तदेव पथमं वुत्तन्ति दट्ठब्बं।
२२. तत्थ सुन्दरं मनोति सुमनो। सिनिद्धचित्तं। न हि अनवज्जट्ठेन सुन्दरता इध युत्ताति। सुन्दरं मनो एतस्साभिवा सुमनो। सिनिद्धचित्तसमङ्गी पुग्गलो। सुमनस्स भावो सोमनस्स। मानसिकसुखवेदनायेतं नामं। एत्थच सुमनस्स भावोति तस्मिं चित्ते पुग्गलेवा सुमनाभिधानस्सवा अयं सो सुमनोति सुमनबुद्धियावा पवत्तिनिमित्तन्ति अत्थो। भावोति हि अभिधानबुद्धीनं पवत्तिनिमित्तं वुच्चति। भवन्ति पवत्तन्ति अभिधानबुद्धियो एतस्मिन्ति कत्वा। एतस्मिन्ति च निमित्ते भुम्मं। यथा नागो दन्तेसु हञ्ञतेति। यथा हि तत्थ अत्तनो दन्तनिमित्तं दन्तयुत्ते नागे हननप्पवत्ति होति, एवमिधपि तं वेदनानिमित्तं वेदनायुत्ते मनस्मिं पुग्गलेवा अभिधानबुद्धियो पवत्तन्तीति। भवन्ति बुद्धिसद्दा एतेनाति भावोतिच वदन्ति। एतस्माति च अपरे। सोमनस्सेन सह एकतो गतं पवत्तन्ति सोमनस्ससहगतं। सोमनस्सवेदनासम्पयुत्तन्ति अत्थो। दस्सनं दिट्ठि। सा पन सम्मादिट्ठि, मिच्छादिट्ठिवसेन दुविधा। इध मिच्छादिट्ठियुत्ता। अकुसलाधिकारत्ता। दिट्ठियेव दिट्ठिगतं। यथा गूथगतं मुत्तगतन्ति। दिट्ठिगतेन समं पकारेहि युत्तन्ति दिट्ठिगत सम्पयुत्तं। दिट्ठिगतेन एकुप्पादतादीहि पकारेहि समं एकीभूत मिव युत्तं संसट्ठन्ति अत्थो। असङ्खारिकमेकं ससङ्खारिकमेकन्ति एत्थ सङ्खारोति पुब्बातिसङ्खारो। सोच दुविधो पयोगो, उपायोचाति। तत्थ आणत्तियावा अज्झेसनायवा तज्जेत्वा वा इदं करोहीति परेहि कतो कायवचीपयोगो पयोगोनाम। आणत्तादिनापन विनाव कम्मस्स करणत्थं तं तं उपायं परे आचिक्खन्ति। अकरणे आदीनवं करणेच आनिसंसं दस्सेन्ति, कतिकंवा करोन्ति, दण्डंवा थपेन्ति, सयमेव वा तं तं कारणं अनुस्सरति, पच्चवेक्खति। एवमादिना नयेन उपायो अनेकविधो। सो दुविधोपि इध सङ्खारो नाम। सङ्खरोति अत्तनो पकतिया कातुं अनिच्छमानं चित्त सन्तानं अकातुं अदत्वा करणत्थाय संविदहति तस्मिं तस्मिं कम्मे पयोजेतीति कत्वा। योपन पच्चयगणो तेन सङ्खारेन विरहितो होति। सो असङ्खारो। योपन तेनसहितो होति। सो ससङ्खारोति। वुत्तञ्हेतं अट्ठकथायं –
सह सङ्खारेनाति ससङ्खारो। तेन ससङ्खारेन सप्पयोगेन सउपायेन पच्चयगणेनाति अत्थोति।
एत्थच पच्चयगणोति आरम्मणादिको साधारणो पच्चय गणो अट्ठकथायं वुत्तो। असाधारणोपन कुसलकम्मेसु सप्पुरिसुपनिस्सयादिको अकुसलकम्मेसु असप्पुरिसुपनिस्सयादिको पच्चयगणो विसेसेत्वा योजेतुं युत्तो। सोपन यदा दुविधेन सङ्खारेन विना सयमेव चित्तं असंसीदमानं कत्वा उट्ठापेति समुट्ठापेति, तदा सोअसङ्खारोनाम। यदापन तेन विना सयमेव चित्तं उट्ठापेतुं समुट्ठापेतुं नसक्कोति, सङ्खारं सहायं लभित्वाव सक्कोति, तदा सो ससङ्खारोनाम। इति असङ्खारो ससङ्खारोतिच इदं पच्चय गणस्सेव नामं। न चित्तस्स। चित्तंपन असङ्खारेन सुद्धेन पच्चयगणेन उप्पन्नं असङ्खारिकं। ससङ्खारेन पच्चयगणेन उप्पन्नं ससङ्खारिकं, उप्पन्नत्थे हि अयं इकपच्चयोति। यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेनाति हि पाळियं वुत्तन्ति। एत्थच ससङ्खारेन पच्चयगणेन उप्पन्नं होतीति योजेतब्बन्ति। अयमेत्थ असङ्खारिकससङ्खारिकपदेसु परमत्थदीपना।
[२२] टीकासु पन
इममत्थं असल्लक्खेत्वा चित्तमेव असङ्खारं ससङ्खारन्ति च गहेत्वा यं वुत्तं, ‘‘नत्थि सङ्खारो अस्साति असङ्खारं। तदेव असङ्खारिकं। सह सङ्खारेन वत्ततीति ससङ्खारं। ससङ्खारमेव ससङ्खारिकन्ति च। सो यस्स नत्थि। तं असङ्खारं। तदेव असङ्खारिकं। सङ्खारेन सहितं ससङ्खारि कन्ति च’’। सब्बमेतं न युज्जतियेव।
[२३] यञ्च विभावनियम्
सङ्खरोति चित्तं तिक्खभावसङ्खातमण्डनविसेसेन सज्जेति। सङ्खरीयतिवा तं एतेन यथावुत्तनयेन सज्जीयतीति सङ्खारोति वुत्तं। तंपि न सुन्दरं।
एवञ्हि सति ससङ्खारिकपि चित्तं तिक्खंनाम सियाति।
[२४] यञ्च तत्थ
‘‘सो पन अत्तनो पुब्बभागप्पवत्ते चित्तसन्तानेचेव परसन्तानेच पवत्ततीति तं निब्बत्तितो चित्तस्स तिक्खभाव सङ्खातो विसेसोव इध सङ्खारोति’’ वुत्तं। तंपि असङ्खारिक ससङ्खारिकपदानं वचनत्थेसु विरज्झित्वा तदनु रूपस्स सङ्खारस्स परिकप्पनावसेन वुत्तत्ता नयुत्तमेव।
[२५] एतेन
पुब्बप्पयोगसम्भूतो, विसेसो चित्तसम्भपी।
सङ्खारो तं वसेनेत्थ, होत्यासङ्खारिकादिताति॥
साधकगाथापि पटिक्खित्ता होतीति।
[२६] यञ्च तत्थ
‘‘अथवा, ससङ्खारिकं असङ्खारिकन्ति चे तं केवलंसङ्खारस्स भावाभावं सन्धाय वुत्तं। नतस्स सहपवत्तिसब्भा वा भावतोति। भिन्नसन्तानप्पवत्तिनोपि सङ्खारस्स इधमत्थिताय तं वसेन निब्बत्तं चित्तं सङ्खारो अस्स अत्थीति ससङ्खारिकं। सलोमको सपक्खकोत्यादीसुविय सह सद्दस्स विज्जमानत्थपरिदीपनतो। तब्बिपरीतम्पन तदभावतो वुत्तनयेन असङ्खारिक’’न्ति वुत्तं। तंपि पाळिअट्ठकथासिद्धं उजुं विसदं अत्थं मुञ्चित्वा अत्तनो परिकप्पना वसेन वुत्तत्ता न गहेतब्बमेव।
एत्थच अत्तनो इच्छाय विना परेसं आणत्तियावा अज्झे सनायवा याचनायवा पवत्तितं चित्तं पयोगसमुट्ठितं नाम। तथा अत्तनो इच्छाय विना परेसं भयेनवा लज्जायवा गारवेनवा कथिकायवा दण्डभयेनवा पवत्तितं उपायसमुट्ठितं नाम। सयमेववा अत्तनो लीनं चित्तं ञत्वा तेन तेन उपायेन अत्तानं ओवदित्वावा तं तं उपायं अनुस्सरित्वावा पवत्तितं चित्तं उपायसमुट्ठितं नाम। इदञ्च नयदस्सनमेवाति। दिट्ठिगतेन विप्पयुत्तं दिट्ठिगतविप्पयुत्तं। उदासिनभावेन पेक्खति अनुभवनाकारेन आरम्मणं पस्सतीति उपेक्खा। उपपत्तितो युत्तितो इक्खति पस्सतीतिवा उपेक्खा। यथाहि सोमनस्स दोमनस्सानि आरम्मणं अधिमत्ततो पस्सन्ति। यतो सोमनस्सितो पुग्गलो तेन आरम्मणेन वियोगे विकारपत्तो होति। दोमनस्सितोच तेन आरम्मणेन संयोगे विकारपत्तो होति। न तथा अयं, अयं पन युत्तितोव पस्सति न आरम्मणसंयोग वियोगहेतु पुग्गलं विकारं पापेतीति। केचिपन उपपत्तितो युत्तितो इक्खतीति इदं इध नसम्भवति। न हि अकुसलं युत्तरूपं नाम होतीति वदन्ति। उपेक्खाय सहगतन्ति समासो।
२३. एत्थच किञ्चापि फस्सादयो वितक्कादयो मोहादयोच धम्मा इमिना सकलेन अट्ठविधेन चित्तेन सह गता सम्पयुत्ताच होन्ति, न पन ते वेदनाविय सयंपि भेदवन्ता होन्ति। नच दिट्ठिसङ्खारानं वियतेसं इमस्मिं चित्ते कत्थचि होन्ति कत्थचिनहोन्तीति अयं विकप्पो अत्थि। तस्माते इमस्सचित्तस्स भेदकरा नहोन्तीति इध नगहिताति दट्ठब्बा। लोभोपन अञ्ञेहि इमस्स अट्ठविधस्स भेदकरो होति। वेदनादिट्ठि सङ्खाराच इमस्स अञ्ञमञ्ञस्स भेदकरा होन्तीति तेएव इध गहिताति दट्ठब्बा। ननु पीति मान थिनमिद्धानिपि भेदकरानि होन्तीति तानिपि इध सपीतिकं अपीतिकन्ति मानसम्पयुत्तं मानविप्पयुत्तन्ति थिनमिद्धसम्पयुत्तं थिनमिद्धविप्पयुत्तन्ति च गहेतब्बा नीति। न। तेसु हि सोमनस्से गहिते पीति गहिताव होति। इतरानिच तीणि अनियतयोगीनिच होन्ति, येवापन कानिचाति नगहितानीति।
[२७] विभावनियं पन
फस्सादिवितक्कादिमोहादिधम्मा इतो अञ्ञेहिपि चित्ते हि युत्ता होन्तीति नते अञ्ञेहि इमस्स विसेसं करोन्ति। तस्मा ते इध न गहिताति इमिना अधिप्पायेन यं वुत्तं ‘‘कस्मा पनेत्थ अञ्ञेसुपि फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु सोमनस्ससहगतादिभावोव वुत्तोति। सोमनस्सादीनमेव असाधारण भावतोति। फस्सादयोहि केचि सब्बचित्त साधारणा केचि कुसलादि साधारणा। मोहादयोच सब्बा कुसलसाधारणाति न तेहि सक्का चित्तं विसेसेतु’’न्ति। तं विचारेतब्बं।
एवञ्हि सति सोमनस्सुपेक्खा सङ्खारापि अञ्ञेसु दिस्सन्तीति तेपि अञ्ञेहि इमस्स विसेसं नकरोन्ति। तस्मा तेपि इध नगहेतब्बा सियुन्ति।
२४. एत्थच सोमनस्सप्पटिसन्धिकता, अगम्भीरप्पकतिता, इट्ठारम्मणसमायोगो, ब्यसनमुत्तिच सोमनस्सस्स कारणं। सोमनस्सप्पटिसन्धिकोहि सदा भवङ्गसोमनस्सेन परिभावित सन्तानो होतीति तस्स चित्तं उप्पज्जमानं येभुय्येन सोमनस्ससहगतं उप्पज्जतीति। अगम्भीरप्पकतिकोच हीनज्झासयो अप्पकंपि महन्तं मञ्ञति। हीनंपि पणीतं मञ्ञति। तस्मा तस्सपि चित्तं उप्पज्जमानं येभुय्येन सोमनस्ससहगतं होतीति। इट्ठारम्मणसमायोगोति अत्तना इच्छितेन हीनेनवा पणीतेनवा आरम्मणेन समायोगो। ब्यसनमुत्तीति ञातिब्यसनादितो मुत्ति। उपेक्खापटिसन्धिकता, गम्भीरप्पकतिता, मज्झत्तारम्मणसमायोगो, ब्यसनमुत्तिच उपेक्खाय कारणं। एत्थच गम्भीरप्पकभितानाम महज्झासयता। तादिसो हि पुग्गलो महन्तंपि अप्पकं मञ्ञति, पणीतंपि हीनं मञ्ञतीति। दिट्ठज्झासयता, दिट्ठिविपन्नपुग्गलसेवना, सद्धम्मविमुखता, मिच्छावितक्कबहुलता, अयोनिसो उम्मुज्जनञ्च दिट्ठिया कारणं। तत्थ दिट्ठज्झासयताति काणारिट्ठस्सविय सुनक्खत्तस्सवियच पुरिमभवे दिट्ठि गतिकभावेन आगतत्ता इमस्मिं भवेपि सस्सतुच्छेदासय भावो। सद्धम्मविमुखताति चिरंपि कालं सद्धम्मेन विना आगतता। मिच्छावितक्कबहुलताति अत्तनो अविसयेसु सब्बञ्ञुविसयेसु ठानेसु अत्तनो पमाणं अजानित्वा चिन्तापसुतवसेन मिच्छावितक्कबहुलभावो। अयोनिसो उम्मुज्जनन्ति अत्तनादिट्ठकारणमेव सारतो सच्चतो उम्मुज्जनं। तब्बिपरीतेन दिट्ठिविप्पयुत्तकारणं वेदितब्बं। असङ्खारिककम्मजनितप्पटिसन्धि कता, कल्लकाय चित्तता, खन्ति बहुलता, पुरिसकारेसु दिट्ठानिसंसता, कम्मप्पसुतता, उतुभोजनादि सप्पाय लाभोति इदं असङ्खारिककारणं। तत्थ खन्तिबहुलताति सीतुण्हादीनं खमनबहुलता। पुरिसकारेसूति पुरिसेहि कत्तब्बेसु कम्मेसु। कम्मप्पसुतभाति कम्मेसु चिण्णवसिता। तब्बिपरी तेन ससङ्खारिककारणं वेदितब्बं। इमेसंपन चित्तानं उप्पत्ति विधानं विसुद्धिमग्गे गहेतब्बं। अट्ठपीति पिसद्देन नेसं लब्भमानकम्मपथभेदतो काल सन्ताना रम्मणादि भेदतोच अनेकविधत्तं सम्पिण्डेतीति।
लोभमूलचित्तस्स परमत्थदिपना निट्ठिता।
२५. दोसमूलचित्ते दुट्ठुमनोभि दुम्मनो। विरूपं चित्तं। दुट्ठुमनो एतस्सातिवा दुम्मनो। विरूपचित्तसमङ्गीपुग्गलो। दुम्मनस्स भावो दोमनस्सं। मानसिकदुक्खवेदनायेतं अधिवचनं। सा हि अत्तना सहगते चित्तेवा तं समङ्गीपुग्गलेवा दुम्मना भिधानस्सवा अयं सो दुम्मनोति दुम्मनबुद्धियावा पवत्तिनिमित्तं होतीति। सेसं हेट्ठा वुत्तनयमेव। दोमनस्सेन सह गतन्ति समासो। पटिहञ्ञतीति पटिघो। दोसो। सोहि उप्पज्जमानो सम्पयुत्तधम्मेपि पटिहनति। लूखे सन्तत्ते करोति। अत्तनो वत्थुम्पि पटिहनति। हदयप्पदेसं दहति। तं पुग्गलं दुम्मुखं करोति, अत्तनो आरम्मणंपि पटिहनति। तं बाधय मानो गण्हाति। तस्मा पटिघोति वुच्चतीति।
२६. एत्थ सिया। सङ्खारो ताव इमस्स चित्तस्स भेद करोति तस्स इध गहणं युत्तं। वेदना पटिघापन भेदकरा न होन्तीति ते इध न गहेतब्बाति। वुच्चते, दोमनस्सग्गहणं ताव इमस्स चित्तस्स कदाचि अञ्ञवेदनायोगता पसङ्गनिवत्तनत्थन्ति। यदाहि राजानो हसमानायेव चोरवधं पेसेन्ति। यदाच जना अत्तनो वेरीनं मरणे तुट्ठिं पवेदेन्ति। मरणं अभिनन्दन्ति। यदाच बालजना हसमानाव मिगपक्खिनो मारेन्ति। तदा इदं नुखो सोमनस्सेन युत्तन्ति अत्थेव पसङ्गो। उपेक्खायोगेपन वत्तब्बमेव नत्थि। तप्पसङ्गनिवत्तनत्थं दोमनस्सग्गहणन्ति। पटिघग्गहणंपि अञ्ञधम्मसम्पयुत्तता पसङ्गनिवत्तनत्थं। तथाहि ये नत्थिकाहेतुका किरियमिच्छा दिट्ठिका पाणवधे अपुञ्ञंनाम नत्थीति गण्हन्ति। येच मनुस्सपाण वधेएव अपुञ्ञं होति, तिरच्छानगतपाणवधे अपुञ्ञं नत्थीति गण्हन्ति। येच पाणवधं कत्वा यञ्ञं यजन्तानं महन्तं पुञ्ञं होति, दिब्बसंवत्तनिकन्ति गण्हन्ति। ते सक्कायदिट्ठिया विस्सट्ठा पाणवधं सयंवा करोन्ति। अञ्ञेवा पेसेन्ति। तदा इदं दिट्ठियापि सम्पयुत्तं सियाति पसङ्गो होतियेव। येपन सम्मादिट्ठिकेसु बाला अब्यत्ता, ते कदाचि तेसं मिच्छादिट्ठिकानं लद्धिं गहेत्वा पाणं वधन्ता आदितो वेमतिकजाताव होन्ति। तदातेसं इदं विचिकिच्छायपि युत्तं सियाति पसङ्गो होति। तप्पसङ्ग निवत्तनत्थं पटिघग्गहणन्ति। इतरथा पुरिम चित्तस्स लोभसहगतभावोविय इमस्स पटिघसम्पयुत्तभावो चूळनिगमेनेव सिद्धोति तेसं गहणं निरत्थकं सियाति। एत्थच इस्सामच्छरियकुक्कुच्चानं थिनमिद्धस्सच अग्गहणं पुरिमचित्ते मानथिनमिद्धनयेन वेदितब्बं। अयमेत्थ परमत्थदीपना।
[२८] विभावनियं पन महाटीकायञ्च
‘‘असाधारण धम्मवसेन चित्तस्स उपलक्खणत्थं दोमनस्सग्गहण’’न्ति वुत्तं। तत्थ असाधारणधम्मवसेनाति इदं ताव नयुज्जति।
[२९] सतिपि इमस्स सोमनस्सुपेक्खासहगतभावे अनञ्ञसाधारणेनेव दोमनस्सेन इमस्स उपलक्खणत्थन्ति अत्थस्स आपज्जनतो। यथातं सतिपि पुरिमस्स इमस्सच चित्तस्स मोहसहगतभावे अनञ्ञसाधारणेनेव लोभेन पटिघेनच उपलक्खणत्थं लोभसहगतपटिघ सम्पयुत्तग्गहणन्ति। उपलक्खणत्थन्ति च न वत्तब्बं।
एवञ्हि सति पाकटेन दोमनस्सेन अपाकटानं अञ्ञवेदना नंपि इध लद्धभावं उपलक्खेतीति आपज्जति। यथा लद्धातपत्तो राजकुमारोति।
[३०] यञ्च विभावनियम्
‘‘पटिघसम्पयुत्तभावोपन उभिन्नं एकन्त सहचारिता दस्सनत्थं वुत्तो’’ति वुत्तं। तंपि न सुन्दरं।
इमस्स चूळनिगमेनेव तदत्थसिद्धितोति।
२७. एत्थच दोसज्झासयता, अगम्भीरप्पकतिता, अप्पस्सुकता, आघातवत्थुसमायोगोवा, अनिट्ठारम्मणसमायो गोवा दोमनस्सस्स पटिघस्सच कारणं। तत्थ दोस बहुल भावतो आगतवसेन दोसज्झासयता दट्ठब्बा। अगम्भीरप्पकतिता हीनज्झासयता। अप्पस्सुतस्सच अनिट्ठ लोक धम्मेहिफुट्ठस्स तंकुतेत्थलब्भाति पच्चवेक्खना नत्थीति। इमेसम्पि द्विन्नं उप्पत्तिविधानं विसुद्धिमग्गे गहेतब्बं। पिसद्दस्स अत्थोपि वुत्तनयोएवाति।
दोसमूलचित्तस्स परमत्थदिपना निट्ठिता।
२८. मोहमूलचित्ते विचिकिच्छुद्धच्चानं पदत्थो उपरि आगमिस्सति। यस्मापन इदं चित्तं मूलन्तरविरहेन लद्धोकासेन सुट्ठुबलवन्तेन मोहेनचेव संसप्पमानविक्खिपमानेहि विचिकिच्छुद्धच्चेहि च युत्तं होति। तस्मा इध वेदनापि आरम्मणं अधिमत्ततो अनुभवितुं न सक्कोतीति उपेक्खावेदनाव युत्ता होति। एवं सन्तेपि इदं चित्तं सोमनस्स दोमनस्स सहगतानंपि अनन्तरे उप्पज्जति। तस्मा तदुभयवेदनाहिपि इदं युत्तं सियाति पसङ्गो होतीति तप्पसङ्गनिवत्तनत्थं इध उपेक्खागहणं कतं। अनञ्ञचित्तसाधारणेन धम्मेन चित्तस्स नियमनत्थं विचिकिच्छागहणं। उद्धच्चं पन सब्बाकुसलेसु युत्तंपि इध लद्धोकासं हुत्वा सुट्ठु बलवं होतीति दस्सनत्थं इधेव गहितन्ति दट्ठब्बं। तेनेवहि धम्मसङ्गणियं धम्मुद्देसवारे उद्धच्चं अञ्ञेसु पापचित्तेसु सरूपतो अनुद्धरित्वा येवापनकभावेनेव वुत्तं। इमस्मिं अन्तिमचित्तेएव सरूपतो उद्धटन्ति दट्ठब्बं। यस्माच इदंचित्तद्वयं सत्तानं पकतिसभावभूतन्ति पयोगेन वा उपायेन वा केनचि उप्पादेतब्बं नाम नत्थि। सब्बकालम्पि भवङ्गचित्तंविय अनोसक्कमानं असंसीदमानं अकिच्छेन अकसिरेन पवत्तति। तस्मा एकन्तेन असङ्खारिकमेव होतीति कत्वा इध सङ्खारभेदो न गहितोति दट्ठब्बं। तेनेवच पाळियंपि पुरिमचित्तेसुविय इध ससङ्खारेनाति दुतीयचित्तवारो नवुत्तोति। अयमेत्थ परमत्थदीपना।
[३१] विभावनियं पन
इमानि द्वे चित्तानि अतिसम्मुळ्हताय अतिचञ्चलताय च सब्बत्थपि रज्जनदुस्सनरहितानि होन्ति। तस्मा उपेक्खा सहगतानेव पवत्तन्तीति वुत्तं। तं न सुन्दरं।
रज्जन सहितानंपि लोभमूल चित्तानं उपेक्खा योगस्स दिट्ठत्ताति।
[३२] यञ्च तत्थ महाटीकायञ्च
‘‘ततोयेवच सभावतिक्खताय उस्साहेतब्बतायच अभावतो सङ्खारभेदोपि नेसं नत्थी’’ति वुत्तं। तत्थ सभावतिक्खताय अभावतोति इमिना इमस्स असङ्खारिकभावं पटिक्खिपति। उस्साहेतब्बताय अभावतोति इमिना ससङ्खारिकभावं पटिक्खिपति। तदुभये पन इदं चित्तद्वयं सब्बसो सङ्खारविमुत्तं होतीति दस्सेति। तं अट्ठकथायपि ताव न समेति।
पटिच्चसमुप्पादविभङ्गअट्ठकथायञ्हि सङ्खारभेदेन अविज्जाय दुविधभावोव वुत्तो। यदिच इदंद्वयं सङ्खारमुत्तं सिया। एवं सति इध मोहोपि सङ्खारमुत्तो सिया। सोच अविज्जायेवाति तिविधभावोव अविज्जाय तत्थ वत्तब्बो। नच वुत्तोति। एवं ताव अट्ठकथाय नसमेति।
[३३] यस्माच इध तिक्खभावोनाम विना सङ्खारेन केवलं पकति पच्चय गण वसेनेव पवत्तनसमत्थता वुच्चति। इदञ्च चित्तं तथेव पवत्तति। तस्मा इदं सभावतिक्खं न होतीति न सक्का वत्तुन्ति।
लद्धोकासेन मोहेन सुट्ठु मुय्हन्तीति मोहमूहानीति वत्तब्बे निरुत्तनयेन मोमूहानीति वुत्तं।
२९. इच्चेवन्तिआदि महानिगमनं। तत्थ इच्चेवन्ति इति एवं। निपातसमुदायो हेस। पच्छिमोवा एवं सद्दो पुरिमस्स इतिसद्दस्स अत्थवचनो। इच्चेवन्तिवा विसुं एको निपातो। सब्बथापि इमिना सोमनस्ससहगतन्तिआदिना वुत्तप्पकारे नाति अत्थो दट्ठब्बो। इदञ्च द्वादसाति एत्थ विसेसनं वेदितब्बं। सब्बथापीति धम्मसङ्गणीयं वुत्तेन पकारेनापि द्वादसेव। विभङ्गे विभत्तेन पकारेनापि द्वादसेव। धातुकथादीसु वुत्तेन पकारेनापि द्वादसेव। तेसु तेसु सुत्तन्तेसु वुत्तेन पकारेनापि द्वादसेव। कालदेस सन्तानादि भेदभिन्नेन पकारेनापि द्वादसेव। कथं द्वादसेवाति। इच्चेवं द्वादसेवाति योजेतब्बं।
[३४] विभावनियं पन
हेट्ठा वुत्तो सम्पयोगादि आकारोव विभावितो। सोपन इच्चेवन्ति इमिनाव सिद्धोति।
अकुसलचित्तानीति कुसलपटिविरुद्धसभावत्ता एवं लद्धना मानि चित्तानि। एत्थच एकन्तेन सद्धादयोएव कुसलानाम। मोहादयोएव अकुसला नाम। चित्तंपन फस्सादयो विय अञ्ञसमानमेव होति, न हि आरम्मण विजाननंवा एकन्तेन मुय्हनादिविय सावज्जंवा होति। सद्दहनादिविय अनवज्जंवाति। तंपन अकुसलेहि युत्तं अकुसलन्ति वुच्चति। कुसलेहि युत्तं कुसलन्ति। सद्धादीनंपन मोहादीनञ्च पटिविरुद्धभावो यथाक्कमं पहायकपहातब्बभावेन वेदितब्बो। अकुसलधम्माहि दुब्बला होन्ति। सुवण्णप्पटिरूपकाविय फेग्गुभूता अभावनारहा पुनप्पुनं आसेवीयमानापि चञ्चलन्तियेव विक्किरन्तियेव। नियामं ओक्कमन्तापि एकस्मिंभवे एव अपायभागिताय ओक्कमन्ति। नपन कुसलमूलानि सब्बसो पच्छिन्दित्वा सत्ते वट्टसोतनियते कातुं सक्कोन्ति। कुसलधम्मापन बलवन्ता होन्ति। जातिसुवण्णाविय सारभूता भावनारहा पुनप्पुनं आसेवीयमाना थिरतरपत्ता लोकियेसु याव इद्धिविधाना लोकुत्तरेसुच याव अरहत्तमग्गा वुद्धिविरुळ्हीधम्मा होन्ति। नियामं ओक्कमन्ता अपायसोतंवा वट्टसो तंवा सब्बसो समुच्छिन्दित्वा अनुपादिसेसनिब्बानभागिताय ओक्कमन्ति। तस्मा कुसल धम्माएव पहायकानाम। इतरेपन पहातब्बाएव नामाति वेदितब्बा। अपिच कुसलधम्मानाम अन्तमसो आलोपभिक्खा दानमत्तापि लोकेभेसज्जविधानानिवियअकुसलप्पहानाय एव पण्डितेहिपञ्ञपीयन्ति करीयन्ति च, तस्मा तेएव पहायका। अकुसलधम्मापन लोके नानारोगजातियोविय सकललोकस्स पकतिसभावभूताएव होन्तीति ते पहातब्बाएवाति। समन्ततो अनवसेसतो आदियिंसु गण्हियिंसूति समत्तानि। अपिच समत्तानीति निट्ठितानि परिपुण्णानिवा। अट्ठधातिआदिसङ्गहगाथा। लोभोमूलं एतेसन्ति समासो। द्वादसा कुसला सियुन्ति एत्थ सियुन्ति निपातपदं इध दट्ठब्बं। अकुसल चित्तानि द्वादस भवन्तीति अत्थो।
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय अकुसलचित्तस्स
परमत्थदिपना निट्ठिता।
३१. एवं सब्बनिहीनं अकुसलं सङ्गहेत्वा इदानि अहेतुकं सङ्गण्हन्तो तत्थच सब्बनिहीनं अकुसलविपाकं ताव दस्सेतुं उपेक्खासहगतन्तिआदिमाह।
[३५] विभावनियं पन
तं अकुसल विपाकत्तायेव अकुसलानन्तरं पथमं दस्सितन्ति अधिप्पायेन यं वुत्तं ‘‘तेसं अकुसलविपाका दिवसेन तिविधभावेपि अकुसलानन्तरं अकुसलविपाकेयेव विभजितु’’न्ति। तं न सुन्दरं।
एवञ्हि सति कुसलविपाकानिपि कुसला नन्तरेएव वत्तब्बानि सियुन्ति।
३१. चक्खुसोतादीनं पदत्थो उपरि आगमिस्सति। विजानातीति विञ्ञाणं। यथाह-विजानाति विजानातीति खो भिक्खवे तस्माविञ्ञाणन्ति वुच्चतीति। चक्खुं निस्सितं विञ्ञाणं चक्खुविञ्ञाणं। चक्खुनावा पच्चयभूतेन जनितं विञ्ञाणं चक्खुविञ्ञाणं। कम्मेनवा चक्खुस्स उपनीतं विञ्ञाणं चक्खुविञ्ञाणं। चक्खुतोवा जातं विञ्ञाणं चक्खुविञ्ञाणं। चक्खुस्सवा इन्द्रियभावेन सामि भूतस्स विञ्ञाणं चक्खुविञ्ञाणं। चक्खुस्मिंवा उप्पन्नंविञ्ञाणं चक्खुविञ्ञाणं। एसनयो सोतविञ्ञाणादीसुपि। पाळियंपन महा तण्हासङ्खयसुत्ते –
सेय्यथापि भिक्खवे कट्ठञ्च पटिच्च अग्गि जलति। कट्ठग्गीत्वेव सङ्ख्यं गच्छति। सकलिकञ्च पटिच्च अग्गि जलति। सकलि कग्गीत्वेव सङ्ख्यं गच्छति। तिणञ्च पटिच्च अग्गि जलति। तिणग्गी त्वेव सङ्ख्यं गच्छति। गोमयञ्च पटिच्च अग्गि जलति। गोमयग्गीत्वेव सङ्ख्यं गच्छति। थुसञ्च पटिच्च अग्गि जलति। थुसग्गीत्वेव सङ्ख्यं गच्छति। सङ्कारञ्च पटिच्च अग्गि जलति। सङ्कारग्गीत्वेव सङ्ख्यं गच्छति। एवमेवखो भिक्खवे चक्खुञ्च पटिच्च रूपेच उप्पज्जति विञ्ञाणं। चक्खुविञ्ञाणन्तेव सङ्ख्यं गच्छति। सोतञ्च पटिच्च सद्दे च उप्पज्जति विञ्ञाणं। सोतविञ्ञाणन्तेव सङ्ख्यं गच्छति। घानञ्च पटिच्च गन्धेच उप्पज्जति विञ्ञाणं। घानविञ्ञाणन्तेव सङ्ख्यं गच्छति। जिव्हञ्च पटिच्च रसेच उप्पज्जति विञ्ञाणं। जिव्हाविञ्ञाणन्तेव सङ्ख्यं गच्छति। कायञ्च पटिच्च फोट्ठब्बेच उप्पज्जति विञ्ञाणं। कायविञ्ञाणन्तेव सङ्ख्यं गच्छति। मनञ्च पटिच्च धम्मेच उप्पज्जति विञ्ञाणं। मनो विञ्ञाणन्तेव सङ्ख्यं गच्छतीति वुत्तं।
तथाति इमिना उपेक्खासहगतन्ति पदं आकड्ढति। दुक्खयतीति दुक्खं। सम्पयुत्तधम्मे तं समङ्गिपुग्गलंवा बाधति हिंसतीति अत्थो। दुट्ठुवा खनति कायिकसुखन्ति दुक्खं। दुक्करेनवा खमितब्बन्ति दुक्खं। दुक्करं ओकासदानं एतस्सातिवा दुक्खं। कायिकदुक्खवेदनायेव नामं। सुट्ठु पटिमुखञ्च इच्छतीति सम्पटिच्छनं। सुट्ठूति अमुञ्चमानं। पटिमुखन्ति अनञ्ञापेक्खं। इच्छतीति कामेति अभिनन्दति पटिग्गण्हति। तेनेवहि भासितं अभिनन्दुन्ति एत्थ सम्पटिच्छिं सूति वण्णयिंसु। सुट्ठु तीरेति तुलेति विचारेतीति सन्तीरणं। टीकायं तीरेति निट्ठापेतीति वुत्तं। विभावनियं तीरेति वीमंसतीति वुत्तं।
३२. एत्थच चक्खुस्स असम्भिन्नता, आलोक सन्निस्सयप्पटिलाभो, रूपानं आपातागमनं, मनसिकारोति चत्तारो पच्चया चक्खुविञ्ञाणस्स उप्पत्तिकारणानि। सोतस्स असम्भिन्नता आकाससन्निस्सयप्पटिलाभो, सद्दानं आपातागमनं मनसिकारोति सोतविञ्ञाणस्स। घानस्स असम्भिन्नता, वासुसन्निस्सयप्पटिलाभो, गन्धानं आपातागमनं मनसिकारोति घानविञ्ञाणस्स। जिव्हाय असम्भिन्नता आपोसन्निस्सयप्पटिलाभो। रसानं आपातागमनं, मनसिकारोति जिव्हाविञ्ञाणस्स। कायस्स असम्भिन्नता, पथविसन्निस्सयप्पटिलाभो, तिण्णं फोट्ठब्बानं अञ्ञतरस्स आपातागमनं, मनसिकारोति कायविञ्ञाणस्साति। एत्थच आलोक आकासादीनं सन्निस्सयानं गहणं तेहि विना रूपादीनं पसादेसु आपातागमनस्सेव अभावतोति दट्ठब्बं, न हि आलोके सति रूपानि सन्निहितानिपि चक्खुम्हि आपातमागच्छन्ति। एसनयो सेसेसुपीति। यंपन अट्ठकथायं -
चक्खुस्मिंपन असम्भिन्नेपि बहिद्धारूपारम्मणे आपातं अना गच्छन्ते चक्खुविञ्ञाणं नुप्पज्जति। तस्मिं पन आपातं आगच्छन्तेपि आलोकसन्निस्सये असति नुप्पज्जतीति वुत्तं।
तं विना आलोकेन विञ्ञाणुप्पत्तिया अभावदस्सनपरं। नपन आपाकागमनंनाम आलोके असतिपि सम्भवतीति दस्सनपरन्ति दट्ठब्बं। इतरथा रत्तन्धकारेपि रूपानि चक्खुम्हि आपातं आगच्छन्तीति आपज्जतीति। अकुसलस्स विपाकानि अकुसल विपाकानि।
३३. एत्था केनट्ठेन विपाकंनामाति। विपच्चनट्ठेन। किञ्च विपच्चनन्ति। यथा लोके अम्बफलादीनं तरुणभावं अतिक्कम्म परिणतभावप्पत्तिविपच्चनन्ति वुच्चति। एवमेवं इधपि विपच्चनं वेदितब्बन्ति। अयञ्च अत्थो चतूहि समङ्गीताहि दीपेतब्बो। चतस्सोहि समङ्गीतानाम चेतनासमङ्गिता, कम्मसमङ्गिता, उपट्ठानसमङ्गिता, विपाकसमङ्गिताति। तत्थ पुब्बे तं तं कम्मायूहनकालेया कुसलाकुसलचेतनाय खणत्तयसमङ्गिता। अयं चेतनासमङ्गीतानाम। सापन चेतना निरुज्झमाना सब्बसो अभावं पत्वा ननिरुज्झति। आयतिंपन विपाकपातुभावाय अत्तनो सब्बाकारपरिपूरं क्रियाविसेसं तस्मिं चित्तसन्ताने निदहित्वाव निरुज्झति। सोच क्रियाविसेसो याव ओकासं नलभति। ताव कप्पसंतसहस्संपि तंसन्तानं अनुगतोयेव होति। यं सन्धाय धम्मपदे –
न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति।
दहन्तं बालमन्वेति, भस्मा छन्नोव पावकोति वुत्तं॥
सोपन विसुं एको परमत्थधम्मोतिपि सङ्ख्यं नगच्छति, अनुसयधातुयोवियाति। अयं कम्मसमङ्गितानाम। सोपन यदा अत्तनो अनुरूपे पच्चये लभति। तदा विपच्चनत्थाय ओकासं करोति। कथं करोतीति। सो आसन्नमरणस्स सत्तस्स अत्तानंवा पच्चुपट्ठापेति। अत्तनो निमित्तंवा पच्चुपट्ठापेति। गतिनिमित्तंवा पच्चुपट्ठापेति। सोच सत्तो तं अमुञ्चमानो यदि गण्हाति। तदा ओकासं लभति। अयं उपट्ठानसमङ्गितानाम। तं अमुञ्चित्वा चुतस्सपन चुतिअनन्तरमेव सो कम्मसङ्खातो क्रिया विसेसो विसुं एको ससम्पयुत्तो परमत्थधम्मरासि हुत्वा एकं भवं पूरयमानो विपच्चति, एकं भवं पूरयमानोतिच याव तायुकं भवङ्गकिच्चं छसु द्वारेसु तं तं द्वारिकविपाककिच्चानि परियोसाने चुतिकिच्चञ्च साधयमानोति अत्थो। तत्थ पुरिमा तिस्सो समङ्गीता तरुणा वत्थानाम होन्ति। पच्छिमा विपाकसमङ्गीता परिणतावत्थानामाति वेदितब्बा। इति विपच्चन्तीति विपाकानि मुदुतरुणावत्थं अतिक्कमित्वा परिणकावत्थसङ्खातं विपक्कभावं आपज्जन्तीति एवमेत्थ अत्थो वेदितब्बो। एवञ्च कत्वा पाळियं कुसलाकुसलकम्मसमुट्ठानानंपि कटत्तारूपानं विपाकपदे अग्गहणं होतीति। तानिहि कम्मसन्तानतो विसुं सिद्धत्ता विसुं कम्मतो जातानियेव नाम होन्ति, नविपक्कानि नामाति। अञ्ञंहि अरूपधम्मानं सन्तानं। अञ्ञं रूपधम्मानन्ति। अयमेत्थ विपाकपदे परमत्थदीपना।
येपन अरूपभावेन सारम्मणभावेनच कम्मेन सदिस तामत्तं गहेत्वा अरूपधम्मानमेव विपाकत्तं साधेन्ति। तेसं विपाकसद्दो अरूपधम्मेसु रुळ्हीवसेन पवत्तोति आपज्जतीति। यञ्च तत्थ सालिबीजनिब्बत्तेसु नाळपत्तपुप्फफलेसु बीजसदिसानं फलानमेव सालिफलसालिपक्कनामं सिद्धं वियाति उपमं दस्सेन्ति, सापि नसमेति। न हि फलानिपि तरुणकाले पाकनामं लभन्ति। नच नाळपत्तपुप्फानिपि परिणतकाले पाकनामं नलभन्तीति। तानि पिहि तदा नाळं पक्कं, पत्तं पक्कं, पुप्फं पक्कन्ति न नवुच्चन्तीति। सुखयतीति सुखं, सम्पयुत्तधम्मे तंसमङ्गीपुग्गलंवा लद्धसातं करोतीति अत्थो।
३४. सुट्ठुवा खनति कायिकदुक्खं। सुखेनच खमितब्बं। सुकरं ओकासदानं एतस्सातिवा सुखं। कुसलस्स विपाकानि सम्पयुत्त हेतुविरहतो अहेतुकानिचाति कुसलविपाका हेतुक चित्तानि।
[३६] विभावनियं पन
पुब्बकम्मसहजातेन निब्बत्तकहेतुनापि इध विपाकस्स सहेतुकतापसङ्गोकतो। सो न सुन्दरो।
न हि अभिधम्मे कत्थचि पुब्बकम्मसहजातेन निब्बत्तकहेतुना विपाकस्स सहेतुकाहेतुकता सम्भवोनाम अत्थि। असतिच सम्भवे ब्यभिचारस्सपि अभावतो सो पसङ्गो निरत्थकोवाति। तत्थ ब्यभिचारस्साति पसङ्गस्स इच्चेवत्थो। एत्थच अकुसलविपाकानं सयं अब्याकतधम्मत्ता लोभादीहि अकुसलहेतूहिच सयं अकुसलविपाकत्ता अलोभादीहि अनवज्जहेतूहिच सहेतुकता सम्भवो नत्थि। असति च तं सम्भवे तेसं अहेतुकभावो अब्यभिचारोयेव होतीति तत्थ अहेतुकग्गहणं न कतं। कुसलविपाकानं पन सयं कुसलविपाकत्तायेव अलोभादीहि कुसला ब्याकतयोगीहि अनवज्जहेतूहि सहेतुकता सम्भवो अत्थियेव। सतिच तस्मिं सम्भवे तेसं अहेतुकभावो ब्यभिचारसहितो होतीति तत्थेव अहेतुकग्गहणं कतन्ति दट्ठब्बं।
३५. चक्खादिके पञ्चद्वारे उप्पन्नं आवज्जनं पञ्चद्वारावज्जनं, तञ्हि पञ्चद्वारे घट्टितं आरम्मणं गहेत्वा आवज्जनं उप्पज्जतीति। भवङ्गसङ्खाते मनोद्वारे उप्पन्नं आवज्जनं मनोद्वारावज्जनं। तञ्हि तस्मिं आपातं आगच्छन्तं आरम्मणं गहेत्वा आवज्जन्तं पवत्ततीति। एत्थच मनोद्वारन्ति सकलं भवङ्गचित्तं दट्ठब्बं।
[३७] यंपन टीकायम्
ताव ‘‘मनोद्वारन्ति एत्थ आवज्जनस्स अनन्तर पच्चयभूतं भवङ्गचित्तं मनोति वुच्चति। तदेव द्वारं आवज्जनजवनादि थिचित्त पवत्तिया मुखत्ता’’ति वुत्तं।
यञ्च विभावनियम्
‘‘आवज्जनस्स अनन्तर पच्चयभूतं भवङ्गचित्तं मनोद्वारं, पीथिचित्तानं पवत्तिमुखभावतो’’ति वुत्तं। तं सब्बंपि न युज्जतियेव।
यदिहि यस्स भवङ्गस्स अनन्तरं वीथिचित्तानि पवत्तन्ति। तदेव एकन्तेन तेसं पवत्तिमुखत्ता मनोद्वारंनाम होति। न ततो पुरिमानीति अयमत्थो सिया। एवञ्चसति येसु चक्खादीसु रूपा दीनं घट्टितत्ता आवज्जनादीनि वीथिचित्तानि पवत्तन्ति। तानेव एकन्तेन तेसं पवत्तिमुखत्ता द्वारानिनाम होन्ति। न ततो अञ्ञानीति अयमत्थो आपज्जति। नच तानि चक्खादीनि नाम अत्थि। यानि चक्खादीनि द्वाररूपानिनाम न होन्तीति। सब्बमेतं उपरि द्वार सङ्गहे आविभविस्सतीति। हसनं हसितं। मुखस्स पहट्ठाकारप्पवत्ति। तं उप्पादेति जनेतीति हसितुप्पादो। तंवा उप्पादेन्ति खीणासवा एतेनाति हसिभुप्पादो। तंवा उप्पज्जति एतेनाति हसितुप्पादो। सोएव चित्तन्ति समासो। खीणासवानं अनोळारिकेसु आरम्मणेसु येन चित्तेन सितं पातुकरोन्ति, तस्सेतं नामं। न हि खीणासवा लोकिय महा जनाविय रज्जनीयादि भावेन ओळारिकेसु हसनिय वत्थूसु हसन्तीति। टीकासु पन चित्तं अपेक्खित्वा हसितुप्पादन्ति निद्दिट्ठं सियाति। वुत्तनयेन अहेतुकानिच तानि विपच्चन विपाकुप्पादन किच्चरहितत्ता तं तं क्रियामत्तभूतानि चित्तानिचाति अहेतुकक्रियचित्तानि। एत्थच वीथिमुत्तचित्तानि किच्चदुब्बलत्ता पञ्चविञ्ञाणानि वत्थुदुब्बलत्ता सम्पटिच्छनादीनिच किच्चट्ठानदुब्बलत्ता अत्तनो उस्साहेन विना केवलं विपच्चनमत्तेन पवत्तन्तीति तानि सब्बानि विपाकानिएव होन्ति। यानिपन बलवकिच्चत्ता अत्तनो उस्साहेन पवत्तन्ति। आयतिंच विपाकुप्पादनत्थं उस्साहसहितानि होन्ति। तानि कुसलाकुसलानिनाम होन्ति। यानि पन चित्तानि विपच्चनमत्तं अतिक्कम्म अत्तनो उस्साहेनेव पवत्तन्ति। तेसु आवज्जनद्वयं विपाकसन्तानतो लद्धपच्चयत्ता थोकं दुब्बलभावतो इतरानिच निरानुसयसन्ताने पवत्तत्ता सब्बसो विपाकुप्पादनत्थं उस्साहरहितानिएव होन्तीति तानि सब्बानि क्रियानिनाम जातानीति दट्ठब्बं।
३६. इदानि आदितो पट्ठाय वेदनाविचारणा वुच्चति। तथाहि चक्खुविञ्ञाणादीनं ताव वत्थूनिच आरम्मणानिच उपादारूपानेव होन्ति, उपादारूपानञ्च विचुपिण्डकानंविय अञ्ञमञ्ञसङ्घट्टनं दुब्बलमेवाति तानि इट्ठे अनिट्ठेच आरम्मणे उपेक्खा सहगतानेव होन्तीति। कायविञ्ञाणस्सपन आरम्मणानि महाभूतानि होन्तीति यथा अधिकरणिमत्थके थपितं पिचुपिण्डकं अयोकूटेन पहरन्तानं अयोकूटस्स पिचुपिण्डकं अतिक्कम्म अखिकरणिघट्टनं बलवतरं होति। तथा तेसं आरम्मभूतानं कायवत्थुं अतिक्कम्म कायनिस्सय भूतेसु सङ्घट्टनं बलवतरं। तस्मा कायविञ्ञाणं इट्ठे सुखसहगतं अनिट्ठे दुखसहगतं होतीति। सम्पटिच्छनचित्तंपन सब्बदुब्बलानं पञ्चविञ्ञाणानं अनन्तरं उप्पज्जतीति निच्चं दुब्बलं हुत्वा सब्बत्थ उपेक्खासहगतमेवाति। विभावनियं पन असमाननिस्सये हि तेहि लद्धपच्चयतावसेन अयमत्थो विभावितो, सन्तीरणंपन सयंपि बलववत्थुं निस्साय पवत्तति। तादिसेनच बलववत्थुनिस्सयेन पुरिमचित्तेन लद्धपच्चयं होतीति थोकं बलवं होति। तस्मा तं कुसलविपाकं इट्ठे उपेक्खासहगतं अभिइट्ठे सोमनस्ससहगतं होति। अकुसलविपाकंपन अनिट्ठेपि अभिअनिट्ठेपि उपेक्खासहगतमेव होति। कस्मा इतिचे। यदिहि तं अतिअनिट्ठारम्मणवसेन वेदना भेदयुत्तं सिया। दुक्खेनवा दोमनस्सेनवा युत्तं सिया। तत्थ दुक्खेन ताव न युज्जति, कस्मा, एकन्तकायिकत्ता दुक्खस्साति। दोमनस्सेनपि न युज्जति। कस्मा, पटिघेन पटिहञ्ञत्ताएव दोमनस्सभावं पत्ता दोमनस्सवेदना पटिघेन विना नप्पवत्ततीति। एकन्ताकुसलभूतेन पटिघेन निच्चयोगिनो दोमनस्सस्स अब्याकतेसु असम्भवतोति। आवज्जनद्वयंपन सन्तीरणतोपि थोकं बलवं होति। विपाकानञ्हि पवत्तितुंपि अत्तनो उस्साहबलंनाम नत्थि। बलवन्तेहिपन कम्मादिपच्चयेहि जातानि बलवन्तानिनाम होन्ति। दुब्बलेहि जातानि दुब्बलानि नामाति। एवं सन्तेपि तं आवज्जनद्वयं कम्मानुभावतोच मुच्चित्वा विपाकसन्तानतोच पच्चयं गहेत्वा उट्ठितत्ता दुब्बलमेव होतीति सदापि उपेक्खासहगतमेवाति।
[३८] विभावनियं पन
पञ्चद्वारावज्जनं पुब्बे केनचि अग्गहिते आरम्मणे एकवा रमेव पवत्तत्ता मनोद्वारावज्जनञ्च विसदिसचित्तसन्तानपरावत्तनवसेन ब्यापारन्तरसापेक्खत्ता आरम्मणरसं अधिमत्ततो अनुभवितुं नसक्कोतीति सब्बत्थपि मज्झत्त वेदनायुत्तमेवाति वुत्तं। तत्थ ब्यापारन्तरसापेक्खत्ताति इदं न युज्जति।
न हि चित्तानं बलवदुब्बलताविसेसोअत्तनोपच्छा पवत्तस्स चित्तस्स वसेन सक्का वत्तुं। अत्तनोपन पच्चयेहिएव सो सक्का वत्तुन्ति। इतरथा सन्तीरणस्सपि ब्यापारन्तरसापेक्खता सिया। तंपि हि विसदिसचित्तसन्तानं अत्तनापरं वत्तेति येवाति।
३७. इमानि चित्तानि अत्तनो पकति पच्चयगणसमायोगे सति नुप्पज्जन्तीति नत्थि। तस्मा असङ्खारिकानेवाति वदन्ति। मूलटीकायं पन विपाकुद्धारे –
अहेतुकविपाकानं अपरिब्यत्तकिच्चत्ता ससङ्खारिक कम्म विरुद्धो असङ्खारिकभावोपि नत्थि। असङ्खारिककम्मविरुद्धो ससङ्खारिककावोपि नत्थि। तस्मा तेसं उभयकम्मेनपि उप्पत्ति थेरेन अनुञ्ञाताति वुत्तं।
एतेन तिण्णं क्रियचित्तानंपि तदुभयभावाभावो वुत्तो होति। तानिपिहि अपरिब्यत्तकिच्चानियेवाति। अथवा। रूपदस्स न सद्दस्सवनादीनि सत्ता कदाचि अत्तनो इच्छाय करोन्ति। कदाचि परेहि उस्साहिता करोन्तीति पच्चक्खतोव सिद्धमेतं। तत्थ यदा अत्तनो इच्छाय करोन्ति। तदा पञ्चद्वारावज्जनादीनि सब्बानि वीथिचित्तानि असङ्खारिकानिनाम होन्ति। यदा परेहि उस्साहिता करोन्ति। तदा ससङ्खारिकानिनाम होन्ति। द्वार विमुत्तेसुपन द्वीसु उपेक्खासन्तीरणेसु अट्ठमहाविपाकेसुविय वत्तब्बो। इति सब्बानि अहेतुकचित्तानि तेन परियायेन सङ्खारभेदेन पच्चेकं भिन्नानिएव होन्ति। एवं सन्तेपि अपरि ब्यत्तकिच्चत्तायेव तेसं सङ्खारभेदो पाळियं नवुत्तोति वेदितब्बो।
३८. यस्मापन हेतुयोनाम महन्तधम्मा होन्ति। तस्मा ते दुब्बलकम्मनिब्बत्तेसु दुब्बलवत्थुकिच्चट्ठानेसुच इमेसु चित्तेसु नुप्पज्जन्ति। तत्थ सब्बं पापकम्मं विक्खेपयुत्तं सयंपि चञ्चलति दुब्बलं होति। तस्मा तं कप्पट्ठितिकंपि समानं कालन्तरे हेतुयुत्तं विपाकं जनेतुं नसक्कोति। तिहेतुककम्मंपि समानं दुब्बलेसु चक्खादिवत्थूसुच दस्सनादीसु किच्चट्ठानेसुच हेतुयुत्तं विपाकं जनेतुं नसक्कोति। आवज्जनहसनकिच्चा निच दुब्बलकिच्चानिएव होन्ति। तस्मा इमानि सब्बानि सम्पयुत्तहेतुरहितानि जातानीति दट्ठब्बं।
३९. सब्बथापीति पदस्स अत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो।
[३९] विभावनियं पन
सब्बथापीति अकुसलविपाक कुसलविपाक क्रियभेदे नाति वुत्तं। तं न सुन्दरं।
सोहि भेदो इच्चेवन्ति इमिनाव गहितोति। सङ्गहगाथायं अकुसलविपाकानि वत्थुकिच्चभेदेन सत्त, पुञ्ञपाकानि वत्थुकिच्चवेदनाभेदेन अट्ठधा, क्रियचित्तानि किच्चद्वारभेदेन तीणीति अहेतुकचित्तानि अट्ठारस होन्तीति योजना। एत्थच पुञ्ञपाकेसु वेदनाभेदोपि वत्तब्बो। इतरथा सन्तीरणस्स अभेदो सिया। तथा क्रियासु द्वारभेदोपि वत्तब्बो। अञ्ञथा आवज्जनस्स अभेदो सियाति। टीकासुपन सो न वुत्तोति।
अहेतुकचित्तस्स परमत्थदीपना।
४०. इदानि हेट्ठा वुत्तानं चित्तानं असोभणनामं उपरि वुच्चमानानञ्च सोभणनामं थपेन्तो गाथमाह। उपरि वुच्चमानानञ्हि सोभणत्ते वुत्ते हेट्ठा वुत्तानं असोभणता अवुत्तापि सिद्धा होतीति। तत्थ पापाहेतुकमुत्तानीति पापेहि अहेतुकेहिच मुत्तानि एकूनसट्ठिचित्तानि। अथवा। एकनवुतिचित्तानिपि सोभणानीति वुच्चरे वुच्चन्तीति योजना। तत्थ पापेहीति अकुसलेहि। अकुसलानिहि अत्तसमङ्गिनो सत्ते अनिच्छन्तेयेव अपायं पापेन्ति। तस्मा पापानीति वुच्चन्ति। एतेन पुञ्ञानंपि सुगतिपापनट्ठेन पापता पसङ्गो निवत्तितो होति। न हि इच्छन्तानं पापने पापनब्यापारो पाकटो होतीति। लामकट्ठेनवा तानियेव पापानीति वुच्चन्तीति। सोभणेहि सद्धादिगुणधम्मेहि युत्तिया ततोयेव च सयंपि सोभग्गपत्तिया सोभणानीति।
४१. इदानि तानि सोभणानि हीन पणीता नुक्कमेन दस्सेन्तो सोमनस्ससहगतन्तिआदिमाह। तत्थ जानातीति ञाणं, याथावतो पटिविज्झतीति अत्थो। ञाणेन सम्पयुत्तं विप्पयुत्तन्ति समासो। नत्थि सङ्खारो अस्साति असङ्खारो। संविज्जति सङ्खारो अस्साति ससङ्खारो। सप्पुरिसुपनिस्स यादिको कुसलुप्पत्तिया पकतिपच्चयगणो। सोहि यदा दुविधेन सङ्खारेन विना केवलं अत्तनो बलेन कुसलचित्तं समुट्ठापेति। तदा असङ्खारोनाम। सोयेव यदा अत्तनो बलेन कुसलचित्तं समुट्ठापेतुं न सक्कोति। सङ्खारसहायं लभित्वाव तं समुट्ठापेति। तदा ससङ्खारोनाम। असङ्खारेन उप्पन्नं असङ्खारिकं। ससङ्खारेन उप्पन्नं ससङ्खारिकन्ति सब्बं हेट्ठा वुत्तमेव। एत्थच सोमनस्सादीनं उप्पत्तिकारणं हेट्ठा वुत्तमेव। अपिच सद्धासम्पत्ति दस्सनसम्पत्ति देय्यधम्म पटिग्गाहक सम्पत्तीति एवमादि सोमनस्सकारणं, तब्बिपरीतं उपेक्खाकारणं। यानिच पीतिसम्बोज्झङ्गस्स उपेक्खासम्बोज्झङ्गस्सच कारणानिअट्ठकथासु वुत्तानि। तानिपि इमस्मिं ठाने वत्तब्बानीति। पञ्ञा संवत्तनिक कम्मुपनिस्सयता, अब्यापज्जलोकुपपत्तिता इन्द्रियपरिपाकता, किलेसदूरताच ञाणुप्पत्तिया कारणं। तिहेतुकपटिसन्धिकता, अमोहज्झासयता, पञ्ञवन्तपुग्गलसेवना। सुतचिन्तापसुतातिपिवत्तुं युज्जति। यानिचधम्मविचयसम्बोज्झङ्गस्स कारणानि अट्ठकथासु वुत्तानि। तानिपि इध वत्तब्बानि। तब्बिपरीतं ञाणविप्पयुत्तकारणं। सङ्खारकारणंपि पुब्बे वुत्तमेव। यानिच वीरियसम्बोज्झङ्गस्स पस्सद्धिसम्बोज्झङ्गस्सच कारणानि अट्ठकथासु वुत्तानि। तानिपि इध वत्तब्बानीति। इमेसंपि उप्पत्ति विधानं विसुद्धिमग्गे गहेतब्बन्ति।
४२. अट्ठपीति एत्थ पिसद्दो सम्पिण्डनत्थो। तेन इमेसं इध वुत्तप्पकारतो अञ्ञेहि पकारेहि अनेकविधतं सम्पिण्डेति। तत्रायं नयो। इमानि अट्ठचित्तानि दसहि पुञ्ञक्रियावत्थूहि गुणितानि असीति होन्ति। पुन तानि छहि आरम्मणेहि गुणितानि चत्तारिसतानिचेव असीति च होन्ति। पुन तानि तीहि कम्मेहि गुणितानि सहस्सं चत्तारि सतानि चत्तालीसंच होन्ति। पुन तानि तीहि हीनमज्झिमपणीतेहि गुणितानि चत्तारि सहस्सानि तीणि सतानि वीसतिच होन्ति। तानि इमानि सुद्धिकानीति कत्वा द्वीसु ठानेसु थपेतब्बानि। ततो एकं ठानं गहेत्वा द्विधा करोन्तस्स ञाणसम्पयुत्तानि द्वेसहस्सानि सतं सट्ठिच होन्ति। तथा ञाणविप्पयुत्तानीति। पुन तत्थ ञाणसम्पयुत्तानि चतूहि अधिपतीहि गुणितानि अट्ठसहस्सानि छसतानि चत्तालीसंच होन्ति। ञाणविप्पयुत्तानिपन वीमंसावज्जितेहि तीहि अधिपतीहि गुणितानि छसहस्सानि चत्तारिसतानि असीतिच होन्ति। पुन तदुभयानि सम्पिण्डितानि दससहस्सं पञ्चसहस्सानि सतं वीसतिच होन्ति। पुन तानि पुब्बे विसुं थपितेहि सुद्धिकेहि सम्पिण्डितानि दससहस्सं नवसहस्सानि चत्तारि सतानि चत्तालीसञ्च होन्तीति। यंपन टीकायं इध वुत्तनयेन सुद्धिकानिच ञाणविप्पयुत्तानि च विसुं अकत्वा सब्बानि पुञ्ञक्रियादीहि समं गुणितानि सत्तरस सहस्सानि द्वे सतानि असीतिच होन्तीति वुत्तं।
[४०] यञ्च विभावनियम्
सुद्धिकानि विसुं अकत्वा ञाणविप्पयुत्तानिएव विसुं कत्वा तथा गुणितानि वीस सताधिक पन्नरस सहस्सानि होन्तीति वुत्तं। तं सब्बं न युत्तं।
एवञ्हि सति इमानि कामावचरकुसलानि निच्चं साधिपतिकानि हुत्वा नियताधिपतिकानिनाम भवेय्युं। नच इमानि उपरि महग्गत कुसलानि विय लोकुत्तरानि विय च नियता धिपतिकानि होन्तीति। टीकानयेनपन ञाणविप्पयुत्तानिपि वीमंसासहगतानीति आपज्जतीति। यथावा कोसल्लसम्भूतट्ठेन कुसलातिएत्थ ञाणविप्पयुत्तानिपि कोसल्लेन नानावज्जनवीथियं पवत्तेन उपनिस्सयञाणेन सम्भूतत्ता कुसलानि एव नाम होन्ति। एवमिधपि तानि तेनेव वीमंसाधिपतिभूतेन सम्भूतत्ता वीमंसाधिपतेय्यानिपि नाम होन्तीति न नसक्का वत्तुन्ति इमिना अधिप्पायेन तानि विसुं अकतानि सियुन्ति। एवंसन्तेपि कामकुसलानिनाम अधिपतिविमुत्तानि एव बहुतरानि होन्ति। तस्मा नसक्का सब्बानि कामकुसलानि वीमंसाधिपतिमूलिकानि भवितुन्ति।
४३. कामावचरानिच तानि कुसलानि चित्तानिचाति विग्गहो। तत्थ केनट्ठेन कुसलानीति। आरोग्यट्ठेन, सुन्दरट्ठेन, छेकट्ठेन, अनवज्जट्टेन, सुखविपाकट्ठेनचाति। रागादयोहि धम्मा चित्तसन्तानस्स रुज्जनट्ठेन रोगानाम। अहितट्ठेन असुन्दरा नाम। अनिपुणट्ठेन अछेकानाम। गारय्हट्ठेन वज्जानाम। अनिट्ठ विपाकट्ठेन दुक्खविपाकानाम होन्ति। इमानिपन तेहि वुट्ठितत्ता कुसलानिनाम अरोगानि नामाति अत्थो। तप्पटिपक्खत्ताच सुन्दरानि छेकानि अनवज्जानि सुखविपाकानि च नाम होन्तीति। कुच्छिते पापधम्मे सलयन्ति चालेन्ति कम्पेन्ति विद्धंसेन्तीति कुसलानि। कुच्छितेनवा आकारेन सत्तसन्ताने सेन्ति अनुसेन्तीति कुसा। रागादयो। ते लुनन्ति छिन्दन्तीति कुसलानि। कुसंवा वुच्चति ञाणं कुच्छितानं सानट्ठेन तनुकरणट्ठेन अन्तकरणट्ठेनवा। कुसेन लातब्बानीति कुसलानि। कुसाविय हत्थप्पदेसं संकिलेसपक्खं लुनन्तीतिवा कुसलानि। अपिच, कुच्छिते पापधम्मे सरन्ति हिंसन्तीति कुसलानि। रकारस्स लकारो। कोसल्लसम्भूतट्ठेनवा कुसलानीति।
४४. महाविपाकेसु पदत्थतो वत्तब्बं नत्थि। वेदनाभेदो आरम्मणवसेन वत्तब्बो। तानिहि अतिइट्ठे इट्ठमज्झत्ते च आरम्मणे यथाक्कमं सोमनस्सेन उपेक्खाय च युत्तानीति। सम्पयोगभेदो कम्मवसेन जवनवसेनच वत्तब्बो। तानिहि बलवकम्मेन जनितानि ञाणसम्पयुत्तानि होन्ति। दुब्बलकम्मेन जनितानि ञाणविप्पयुत्तानि। कदाचिपन तदारम्मणवसेन पवत्तिकाले येभुय्येन तिहेतुकजवनानुबन्धानि ञाणसम्पयुत्तानि होन्ति। इतरजवनानुबन्धानि ञाणविप्पयुत्तानीति। सङ्खारभेदोपि केहिचि आचरियेहि कम्मवसेनेव कथितो। असङ्खारिककम्मजनितानि असङ्खारिकानि। ससङ्खारिककम्मजनितानि ससङ्खारिकानीति। सङ्गहकारेनपन सन्निहितपच्चयवसेन वुत्तो। तानिहि पटिसन्धियं पुरिमभवे मरणासन्नकाले ञातकादीहि तेन तेन पयोगेन उपट्ठापितानि कम्मादीनि आरम्मणानि गहेत्वा पवत्तानि ससङ्खारिकानिनाम होन्ति। तादिसेन पयोगेन विना सयमेव कम्मबलेन उपट्ठितानि गहेत्वा पवत्तानि असङ्खारिकानिनाम होन्ति। तदारम्मण कालेपन असङ्खारिकजवनानुबन्धानि असङ्खारिकानिनाम। ससङ्खारिक जवनानुबन्धानि ससङ्खारिकानि नामाति। एत्थपि सम्पिण्डनत्थो विसद्दो। तेन आरम्मणछक्क हीनत्तिकवसेनेव कालदेस सन्तानादिवसेनच तेसं अनेकभेदत्तं सम्पिण्डेति। यस्मा पनेतानि दानादिवसेन कायकम्मादिवसेन छन्दादीनि धुरं कत्वा च न पवत्तन्ति। तस्मा तानि पुञ्ञक्रियावत्थूनं कम्माधिपतीनञ्च वसेन वड्ढनं नलभन्तीति।
[४१] विभावनियं पन
इमानि विञ्ञत्तिसमुट्ठापनाभावतो कम्मद्वार वसेन न पवत्तन्ति। अविपाकसभावतोच कम्मवसेन नपवत्तन्तीति वुत्तं। तं विचारेतब्बं।
हेट्ठाहि कुसलेसु कम्मत्तिकवसेनेव वड्ढनं वुत्तं। नपन विसुं कम्मद्वारवसेन। कम्मत्तिकञ्चनाम तिविध कम्मद्वार वसेनेव सिद्धन्ति। ननु अट्ठकथायं योहि कामावचरकुसलेसु कम्मद्वार कम्मपथ पुञ्ञक्रियावत्थुभेदो वुत्तो। सो इध नत्थि। कस्मा। अविञ्ञत्तिजनकतो अविपाक धम्मतो तथा अप्पवत्तियाचाति वुत्तन्ति। सच्चं। तत्थ पन अविञ्ञत्तिजनकतो कम्मद्वार भेदो इध नत्थीति एतेन कायकम्मं वचीकम्मं मनोकम्मन्ति एवं भेदस्स अभावं वदति। अविपाकधम्मतो कम्मपथभेदो इध नत्थीति एतेन दसविधस्स कम्मपथभेदस्स अभावं वदति। इधपन कुसलेसुपि कम्मपथभेदं अग्गहेत्वा तिविधकम्मद्वार भेदभिन्नं कम्मत्तिकमेव गहितं। तञ्च विञ्ञत्ति समुट्ठापना भावतो तिविधकम्मद्वारवसेन नपवत्तन्तीति इमिनाव सिद्धं। यदिच हेट्ठा कुसलेसुपि दसविधकम्मपथभेदवसेन विसुं वड्ढनं वुत्तं सिया। एवंसति इधपि अविपाकसभावतो कम्मपथवसेन नपवत्तन्तीति इदं वत्तब्बमेवाति।
४५. महाक्रियचित्तेसुपि महाविपाकेसुविय आरम्मण वसेनेव वेदेनाभेदो उपरि सयमेव वक्खति। ञाणसम्पयुत्त, विप्पयुत्त, असङ्खारिक, ससङ्खारिकभेदोपन यथारहं कुसलेसु वुत्तनयेन वेदितब्बो।
[४२] विभावनियं पन
तथा अविचारेत्वा क्रियचित्तानंपि कुसले वुत्तनयेन यथारहं सोमनस्स सहगतादिता वेदितब्बाति वुत्तं। तं न युज्जति।
इच्चेवं सब्बथापीति पदानं अत्थो हेट्ठा वुत्तोयेव। सहेतुक कामावचर कुसल विपाक क्रिय चित्तानीति एत्थ सहेतु कग्गहणं कुसल सद्द सम्बन्धे भूतकथन विसेसनं। तेनेवहि तं कुसलचित्तानं चूळनिगमेन गहितं। विपाक क्रिय सद्दसम्बन्धेपन ब्यवच्छेदकविसेसनं दट्ठब्बं।
[४३] विभावनियं पन
सक्खरकथलिकंपि मच्छगुम्बंपि तिट्ठन्तंपि चरन्तंपि पस्सतीति सुत्तपदे विय इध यथालाभ योजनाति वुत्तं। तं न समेति। तत्थहि सक्खरकथलिकंनाम नचरतीति युत्तं। इधपन कुसलं सहेतुकं नहोतीति नयुत्तमेतन्ति।
४६. सङ्गहगाथायं वेदना ञाण सङ्खार भेदेनाति वेदनाभेदेन, ञाणभेदेन, सङ्खारभेदेनच। तत्थ वेदना भेदेनाति वेदनाभेदसिद्धेन चित्तभेदेन, ञाणभेदेनाति ञाणयोगा योगसिद्धेनचित्तभेदेन। सङ्खारभेदेनाति सङ्खारेन विना सहच पवत्तपच्चयगणभेदसिद्धेन चित्तभेदेनाति अत्थो। इदञ्हि समासपदानं सामत्थियं, यदिदं सुविञ्ञातानं नानाप्पकारानं पदत्थानं अप्पकेन ब्यञ्जनेन दीपनसमत्थताति।
[४४] एतेन विभावनियम्
सयं अभिन्नानं ञाणसङ्खारानं भेदवचने चित्तस्स भेदकर भावे च चोदनाय अनोकासता साधिता होतीति।
तत्रायं योजना। सहेतु कामावचर पुञ्ञपाकक्रिया वेदनाञाणसङ्खारभेदेन यथाक्कमं छच द्वादसच चतुवीसति च मताति। एत्थच –
वेदनाञाणसङ्खार, भेदेनेतानि अट्ठधा।
पुञ्ञपाकक्रियाभेदा, चतुवीसतिविधा मका तिपि॥
वत्तब्बा। एवञ्हि सति अत्थगतिच विसदा होति। उपरि वक्ख, मानाहिच सङ्गहगाथाहि सद्धिं समेतीति।
४७. कामेतिआदि सब्बेसं कामचित्तानं सङ्गहगाथा। तत्थ कामे कामभूमियं पाकानि सहेतुकाहेतुकवसेन सब्बानि विपाकचित्तानि तेवीस। पुञ्ञापुञ्ञानि कुसलाकुसलचित्तानिच वीसति। क्रियाच सहेतुकाहेतुकवसेन सब्बानि क्रियचित्तानि पन एकादस होन्ति। इच्चेवं सब्बथापि चतुप्पञ्ञास होन्तीति योजना। सब्बथाति चेत्थ विसद्दो लुत्त निद्दिट्ठो। धम्मसङ्गणियं वुत्तेन सब्बप्पकारेनपि चतुप्पञ्ञासएव। विभङ्गे विभत्तेन सब्बप्पकारेनपि चतुप्पञ्ञास एवातिआदिना तस्स अत्थो हेट्ठा वुत्तोयेवाति।
[४५] एतेन विभावनियम्
इध वुत्तानं कुसलादीनं अन्तोगधभेदवसेन तस्स अत्थविभावना पटिसिद्धा होति।
[४६] यञ्च विभावनियम्
कामे भवेति वुत्तं। तंपि विचारेतब्बं।
भवसद्दो हि कुसलाकुसलकम्मेसु कम्मनिब्बत्तेसुच विपाक कटत्तारूपेसु वत्तमानो अभिधम्मे दिट्ठो। न तदञ्ञेसु नामरूपधम्मेसूथि। भूमिपरियायोच इध कामसद्दो। भूमीतिच सहोकासो इन्द्रिया निन्द्रियबद्धधम्मसमूहो वुच्चतीति कामे कामभूमियन्ति अयमत्थो दट्ठब्बो। भवोतिवा भूमिएव वुच्चति सुत्तन्तपरियायेन भवन्ति एत्थ सत्ता सङ्खाराचाति कत्वा। एसनयो परत्थपीति।
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय कामचित्तस्स
परमत्थदीपना निट्ठिता।
४८. एवं कामचित्तसङ्गहं दस्सेत्वा इदानि यथानुप्पत्तं रूपचित्तसङ्गहं दस्सेन्तो वितक्कविचारपीतिसुखेकग्गतासहितन्तिआदिमाह। वितक्कोच विचारोच पीतिच सुखञ्च एकग्गताचाति द्वन्दो। ताहि सहितन्ति समासो। वितक्कविचारपीतिसुखे कग्गता सङ्खातेनसमुदितेनपथमज्झानेन सम्पयुत्तंकुसलचित्तं पथमज्झानकुसलचित्तं। तत्थ केनट्ठेनपथमं, केनट्ठेनच झानन्ति। आदितो पटिपज्जितब्बत्ता पथमं। कसिणादिकस्स आरम्मणस्स अनिच्चादिलक्खणस्सच उपनिज्झायनतो पच्चनीकधम्मानञ्च झापनतो दय्हनतो झानं। इमेसु द्वीसु अत्थेसु एकग्गताएव साति सययुत्ताति दट्ठब्बा। साहि एकत्तारम्मणसङ्खातो एको अग्गोकोटिकोट्ठासोवा अस्साति अत्थेन एकग्गसङ्खातस्स चित्तस्स तथापवत्तने आधिपच्चगुणयोगेन एकग्गताति च वुच्चति। सायेव चित्तं नानारम्मणेसु विक्खिपितुं अदत्वा एकस्मिं येवारम्मणे पटिपक्खधम्मानं दूरीभावेन सम्माच आधियति थपेति। इन्द्रियानञ्च समभावं कत्वा तत्थेव लीनुद्धच्चाभावापादनेन समञ्च आधियति थपेतीति अत्थेन समाधीतिच वुच्चति। सायेवच पाळियं अविक्खेपो अविसाहारो सण्ठिति अवट्ठितीति निद्दिट्ठाति। वितक्कादयोपि पन तस्सा सातिसयं उपकारकत्ता झानन्तेव वुत्ता। तथा हि वितक्को ताव चित्तं थिनमिद्धवसेन ओसक्कितुं अदत्वा दळ्हं आरम्मणाभिमुखमेव करोति। आरम्मणाभिनिरोपन लक्खणोहि वितक्को। थिन मिद्धनीवरणस्सच उजुप्पटिपक्खोति। विचारोच नं विचिकिच्छावसेन संसप्पितुं अदत्वा दळ्हं आरम्मणानुबन्धमेव करोति। आरम्मणानुमज्जनलक्खणो हि विचारो पञ्ञापकतिको। विचिकिच्छानीवरणस्सच उजुप्पटिपक्खोति। पीतिच चित्तं ब्यापादवसेन उक्कण्ठितुं अदत्वा आरम्मणे परितुट्ठमेव करोति। आरम्मणसंपि यायनलक्खणा हि पीति। ब्यापादनीवरणस्सच उजुप्पटिपक्खाति। तथा सुखञ्च नं उद्धच्च कुक्कुच्चवसेन अवूपसमितुं अदत्वा आरम्मणे लद्धसातं उपब्रूहितं करोति। साकलक्खणञ्हि सुखं, उद्धच्चकुक्कुच्चनीवरणस्सच उजुप्पटिपक्खन्ति।
उपेक्खाच सन्तसभावत्ता सुखेएव सङ्गहिताति। एवं करोन्ताच ते धम्मा तस्मिं आरम्मणे तस्स चित्तस्स सुट्ठु एकग्गभावत्थायच होन्ति। एकग्गभावोतिच एकग्गतायेव। साच एकग्गता तेहि धम्मेहि तथा अनुग्गहिता सुट्ठु बलवती हुत्वा सयं कामच्छन्दवसेन नानारम्मणेसु चित्तविधावनं नीवारेत्वा कसिणनिमित्तादिके तस्मिं आरम्मणे निच्चलं ठत्वा तंआरम्मणं उपगन्त्वा निज्झायति ओलोकेति। तस्मा ते सब्बेपि धम्मा उपनिज्झायनट्ठेनपि झानन्ति वुत्ताति। तेसुच तथा पवत्तमानेसु तप्पच्चनीका नीवरणधम्मा ओकासं अलभित्वा मनस्मिंपि परियुट्ठितुं नसक्कोन्ति। झापितानाम होन्ति। तस्मा ते पच्चनीकज्झापनट्ठेनपि झानन्ति वुत्ताति। एवं सन्तेपि यस्मा झान मग्ग सम्बोधिसङ्खातेसु तीसु ठानेसु धम्मसामग्गी पधानं होति। अङ्गानं समग्गभावेएव अप्पनापत्तिवसेन उपनिज्झाय नादि किच्चसंसिद्धितो। यस्माच एते धम्मा वुत्तनयेन विसुंविसुं अत्तनो किच्चं करोन्तापि चित्तस्स आरम्मणे निच्चलप्पवत्ति सङ्खातं एकमेव उपनिज्झानकिच्चं साधेन्ति। तस्मा रथङ्गानं समुदायेएव रथवोहारोविय तेसं समुदायेएव झान वोहारो सिद्धोति वेदितब्बो। अपरेपन पञ्चन्नंपि तेसं आरम्मणाभिनिरोपनादीनि यथासकं किच्चानियेव विसुं विसुं उपनिज्झानकिच्चानिनाम होन्तीति पट्ठाने झानपच्चयं पत्वा सब्बेपेते विसुं विसुं झानपच्चयं साधेन्तियेव। तस्मा ते विसुं विसुंपि झानानियेव होन्तीति सक्का वत्तुं। यथाच पञ्चङ्गिकं सीलं दसङ्गिकं सीलन्ति एत्थ पञ्चसमुदितादीनि तेसं सीलानं पञ्चङ्गिका दिनामलाभस्सेव कारणानि होन्ति। न सीलभावस्स। न हि पाणातिपाता वेरमणादिकं एकंपि समानं सीलंनाम न होतीति। एवमेवं इधपि पञ्चसमुदितादीनि पञ्चङ्गिकादि भावस्सेव पथमज्झानादि भावस्सेवच कारणानि। नपन झानभावस्साति नसक्का विञ्ञातुं। इतरथा झानपच्चये झानङ्गानि पच्चनियानियेव सियुन्तिपि वदन्ति। एत्तावता सतिपि इमस्स चित्तस्स फस्सादीहिपि सहितभावे तेसं तथाविधकिच्चविसेसाभावा इध अग्गहणन्तिपि सिद्धं नहोतीति। विचारपीतिसुखेकग्गता सङ्खातेन दुतीयज्झानेन सम्पयुत्तं कुसलचित्तं दुतीयज्झान कुसलचित्तं, एवं सेसेसुपि।
४९. एत्थ सिया। केनपन इमेसं झानानं अङ्गभेदो कतोति। पुग्गलज्झासयेन कतोति। योहि वितक्कसहायो हुत्वा पञ्चङ्गिकं पथमज्झानं उप्पादेत्वा तत्थ वसीभावं कत्वा पुनवितक्के निब्बिन्दति। तस्स वितक्कं समतिक्कमित्वा अवितक्कं चतुरङ्गिकं झानं अधिगन्तुं अज्झासयो सण्ठाति। तदा सो तमेव पथमज्झानं पादकभावत्थाय दळ्हं समापज्जित्वा वुट्ठाय तेन अज्झासयेन सहेव पुनभावनं अनुयुञ्जन्तो अवितक्कं चतुरङ्गिकं झानं अधिगच्छति। तत्थ सा भावनासयं वितक्कयुत्तापि तेन अज्झासयेन परिभावितत्ता वितक्कविराग भावनानाम होति। तस्सा भावनाय। बलेन तं झानं उप्पज्ज मानं अवितक्कं चतुरङ्गिकं उप्पज्जति। सेसज्झानाधिगमेसुपि एसेवनयोति। एवं पुग्गलज्झासयेन तेसं झानानं अङ्गभेदो कतोति वेदितब्बो। एत्थच उत्तरुत्तरज्झाना धिगमने पादकभावत्थाय पुरिमपुरिमज्झानस्स समापज्जनं अवस्सं इच्छितब्बं। हेट्ठिमं हेट्ठिमं पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होतीति अट्ठकथायं वुत्तं। अज्झासयबलेनपन उत्तरज्झानं उप्पज्जमानं पादकज्झानसदिसं नहोति। पादकज्झानतोहि पुग्गलज्झासयोव बलवतरो। तेनाह भगवा इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ताति। अयञ्च अत्थो उपरि लोकुत्तरचित्तं पत्वा आवि भविस्सतीति।
५०. एत्थ सिया। कस्मा इध सङ्खारभेदो नवुत्तोति। पाळियमेव अवुत्तत्ता। कस्माच सो पाळियं अवुत्तोति। पटिपदा भेदवचनेनेव सिद्धत्ताति। तथाहि सब्बेसंपि लोकिय लोकुत्तरज्झानानं सुखप्पटिपदभावे सिद्धे असङ्खारिकभावो सिद्धोयेव होति। दुक्खप्पटिपदभावेच सिद्धे तेसं ससङ्खारिकभावो सिद्धोयेव होतीति। कथं विञ्ञायतीति चे। अट्ठकथादस्सनतो। वुत्तञ्हेतं अट्ठसालिनियं -
यो आदितो किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति। तस्स दुक्खा पटिपदा होति। यो किलेसे विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति। तस्स सुखापटिपदा होतीति।
तथा सम्मोहविनोदनी विसुद्धिमग्गेसुपीति। एत्थच पुब्बवाक्ये दुक्खेन ससङ्खारेन सप्पयोगेनाति दिट्ठत्ता परवाक्येपि सुखे न असङ्खारेन अप्पयोगेनाति दिट्ठमेव होति। तत्थ ससङ्खारेन सप्पयोगेनाति सङ्खारप्पयोगसहितेन कामादीनवदस्सनादिना पच्चयगणेनाति अत्थो। एतेन सब्बेसं दुक्खप्पटिपदज्झानानं ससङ्खारिकभावो वुत्तो होति। असङ्खारेन अप्पयोगेनाति सङ्खारप्पयोगरहितेन तेनेव पच्चयगणेन। एतेन सब्बेसं सुखप्पटिपदज्झानानं असङ्खारिकभावो वुत्तो होतीति। खिप्पाभिञ्ञज्झानानंपिहि दुक्खप्पटिपदभावे सति ससङ्खारिकताव विञ्ञायति। दन्धभिञ्ञज्झानानंपि सुखप्पटिपदभावे सति असङ्खारिकताव विञ्ञायतीति। यदिएवं पटिपदारहितानं मग्ग सिद्धउपपत्तिसिद्धज्झानानं कथं सङ्खारभेदो सिद्धोति। तेसंपि वळञ्जनकाले समापत्तिप्पटिबन्धकानं पच्चयानं सन्निहिता सन्निहितवसेन दुक्खसुखप्पटिपदभावसम्भवो होतियेवाति। तत्थ मग्गसिद्धज्झानंनाम सुद्धविपस्सनायानिकानं मग्गप्पटिलाभेन सहेव सिद्धज्झानं। तं दुविधं हेट्ठिममग्गसिद्धं, अरहत्तमग्गसिद्धन्ति। तत्थ महासमयसुत्ते आगतानं पञ्चसतानं भिक्खूनं झानं हेट्ठिम मग्गसिद्धं। आनन्दत्थेरस्स झानं अरहत्तमग्गसिद्धं। यंपि अनागामीनं अजानन्तानञ्ञेव सत्थेन हनित्वा सहसा मरन्तानं उप्पन्नं। तंपि मग्गसिद्धगतिकं। योपन अट्ठसमापत्तियो भावेत्वा अञ्ञतरस्मिं रूपि ब्रह्मलोके निब्बत्ति। तस्स ता समापत्ति यो तत्थ पाकतिकाएव होन्ति। इदं उपपत्तिसिद्धन्ति। एकस्मिं भवेपि हि लद्धज्झानानि वळञ्जनकाले सन्निहितपच्चयवसेन नानापटिपदायुत्तानि होन्तीति। झानुप्पत्तिप्पटिपदा रहितत्तावा असङ्खारिकज्झानेसु तेसं सङ्गहो युत्तो सियाति। अपिच, नेत्तिपाळियं सब्बेसं लोकिय लोकुत्तरसमाधीनं सङ्खारभेदो सरूपतोव निद्दिट्ठो। यथाह-द्वे समाधयो ससङ्खारो समाधि असङ्खारो समाधीति। अट्ठकथायञ्च सुखप्पटिपदा पुब्बकानं द्विन्नं दन्धाभिञ्ञखिप्पाभिञ्ञसमाधीनं असङ्खारभावो दुक्खप्पटिपदा पुब्बकानं द्विन्नं ससङ्खारभावोच वुत्तोति। एत्तावता सब्बेसं महग्गतलोकुत्तरज्झानचित्तानं असङ्खारिक ससङ्खारिकवसेन विसुं विसुं दुविधभावो सिद्धो होति। यस्मापन अयं सङ्खारवोहारो अकुसलानंपि साधारणो। पटिपदावोहारोपन विसेसेन पटिपत्तिधम्मेस्वेव पाकटो। महग्गत लोकुत्तरधम्माच एकन्तं पटिपत्तिधम्माएव। तस्मा तेसं भेदं सङ्खारवसेन अवत्वा पटिपदावसेनेव धम्मसङ्गणि पाळियंपि वुत्तोति दट्ठब्बो। अयमेत्थ परमत्थदीपना।
५१. [४७] यंपन विभावनियम्
‘‘सब्बस्सपि झानस्स परिकम्मसङ्खातपुब्बाभिसङ्खारेन विना केवलं अधिकारवसेन अनुप्पज्जनतो असङ्खारिकन्तिपि। अधिकारेनच विना केवलं परिकम्माभिसङ्कारवसेनेव अनुप्पज्जनतो ससङ्खारिकन्तिपि नसक्का वत्तु’’न्ति वुत्तं। तत्थ परिकम्मसङ्खात।ल। असङ्खारिकन्तिपि नसक्का वत्तुन्ति इदं ताव नयुज्जति।
न हि परिकम्मसङ्खात पुब्बाभिसङ्खारो इमस्मिं सङ्खारभेदे सङ्खारो एवनाम होति। कस्मा, झानुप्पत्तिया पकतिपच्चय भूतत्ता, तथाहि लोके सासनेच सब्बंपि कुसलाकुसल कम्मं अत्तनो अनुरूपेन परिकम्मसङ्खात पुब्बाभिसङ्खारेन विना उप्पन्नंनाम नत्थि। अन्तमसो आलोपभिक्खादानमत्तंपीति। यञ्च चित्तं येन अत्तनो अनुरूपेन परिकम्मसङ्खातपुब्बा भिसङ्खारेन विना न उप्पज्जति। सो तस्स चित्तस्स पकतिपच्चयगणेएवअन्तो गधो होति। झानानिच लोकिय लोकुत्तर भूतानि सब्बानि अत्तनो अनुरूपेन परिकम्मसङ्खात पुब्बभागभावना भिसङ्खारेन विना उप्पन्नानिनाम नत्थीति सो तेसं पकतिपच्चयगणेसुएव अन्तोगधो होतीति। इतरथा सब्बंपि कुसलाकुसल कम्मं असङ्खारिकं नामनत्थीति आपज्जतीति।
[४८] यञ्च तत्थ
अधिकारेनच विना केवलं।ल। ससङ्खारिकन्तिपि नसक्का वत्तुन्ति वुत्तं। तंपि न युज्जतियेव।
न हि लोकियज्झानानिनाम अधिकारेन विना नुप्पज्जन्तीति अत्थि। केवलंपन पुब्बे समथकम्मेसु कताधिकारस्स सुखप्पटिपदज्झानं उप्पज्जति। अकताधिकारस्सपन दुक्खप्पटिपदज्झानन्ति एवमेव अट्ठकथासु आगतं। वुत्तञ्हि तत्थ योच समथे अकताधिकारो। तस्स दुक्खा पटिपदा होति। कताधिकारस्ससुखाति। अपिच, पुरिमभवे सिद्धं अधिकारं गहेत्वा इध सङ्खारभेदविचारणापि नयुत्ताएव। कुसलक्रियज्झानेसु हि सन्नि हितपच्चयवसेनेव तब्बिचारणा युत्ताति।
[४९] एत्तावता
अथवातिआदिको पच्छिम विकप्पोपि पटिक्खित्तो एव होतीति।
५२. एत्थ झानं अनुयुञ्जन्तस्स निमित्तुप्पादतो पुब्बं पटिपदाय खेत्तं, पच्छा अभिञ्ञाय खेत्तं। तत्थ पुब्बे विरुद्धपच्चयानं सन्निहितेन किलमन्तस्स सतो पटिपज्जन्तस्स भावना पटिपदा दुक्खानाम होति। अकिलमन्तस्स सुखा। पच्छाच दन्धं अप्पनं पत्तस्स भावनाभिञ्ञा दन्धाभिञ्ञानाम होति। खिप्पं पत्तस्स खिप्पाभिञ्ञानाम। तत्थ पुब्बे दुक्खा पटिपदा पच्छा दन्धंवा खिप्पंवा उप्पन्नं झानं दुक्खप्पटिपदंनाम करोति। सुखापन सुखप्पटिपदंनाम करोतीति। दुतीयज्झानादीसुपन पुरिमज्झाने निकन्ति विक्खम्भनस्स दुक्खसुखतावसेन पटिपदाभेदो वेदितब्बो। योपन एतरहि गहट्ठोवा पब्बजितोवा पुब्बभवे अकताधिकारोपि अन्तरायिकधम्ममुत्तो कल्याणपटिपत्तियं ठितो छिन्नपलिबोधो पहितत्तो झानं भावेति। तस्स झानभावना नसम्पज्जतीति नत्थीति निट्ठमेत्थ गन्तब्बन्ति। [कुसलज्झानं]
५३. विपाकज्झाने कामकुसलं अप्पनं अपत्तं मुदुभूतं दुब्बलं होति। परित्तेसु नानाकिच्चट्ठानेसुच हीनेसुपि अत्तभावेसुच विपच्चति। तस्मा तं अत्तना असदिसंपि विपाकं जनेति। महग्गतकुसलंपन अप्पनापत्तं तिक्खं बलवं होति। उळारे ब्रह्मत्तभावे भवङ्गट्ठानेसुयेव विपच्चति। तस्मा तं सदापि अत्तना सदिसमेव विपाकं जनेति। तेनेव वितक्कविचारपीति सुखेकग्गता सहितन्तिआदिना विपाकंपि सब्बसो कुसल सदिसमेव दस्सेति।
[५०] अनन्तरभवेयेव फलदानत्ता तं अत्तना सदिसमेव विपाकं जनेतीतिच वदन्ति, तं न सुन्दरं।
एवञ्हि सति कामकुसलंपि सत्तमजवनं अत्तना सदिसविपाक मेव जनेय्याति। यस्माच कुसलमेव निरनुसयसन्ताने पवत्तं क्रियज्झानं नाम होति। तस्मा क्रियचित्तंपि कुसल सदिसमेव दस्सेति।
५४. पञ्चधातिआदिसङ्गहगाथा। तत्थ झानभेदेनाति पथमज्झानादीहि पञ्चहि झानेहि सम्पयोगभेदेन। रूपावचरमानसं झानभेदेन पञ्चधा होति। पथमज्झानिकं, दुतीयज्झानिकं, ततीयज्झानिकं, चतुत्थज्झानिकं, पञ्चमज्झानिकन्ति एवं पञ्चविधं होतीति अत्थो। तमेव पुञ्ञपाकक्रियाभेदेन पञ्चदसधा भवेति योजना।
[५१] विभावनियं पन
झानभेदेनाति झानङ्गेहि सम्पयोगभेदेनाति वुत्तं। तं न सुन्दरं।
अञ्ञो हि झानभेदो। अञ्ञो झानङ्गभेदो। तत्थ पथमं झानं दुतीयं झानन्तिआदिझानभेदो। पथमज्झाने पञ्च अङ्गानि। दुतीयज्झाने चत्तारीतिआदि झानङ्गभेदो। तेसु इध झानभेदोव अधिप्पेतो। न झानङ्गभेदो। चित्तञ्हि झानभेदे नेव पञ्चविधं होति। नझानङ्गभेदेन। झानमेव पन झानङ्गभेदेन पञ्चविधन्ति।
[५२] यञ्च तत्थ
‘‘पञ्चधाति पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकं पुन दुवङ्गिकन्ति पञ्चविधं होती’’ति वुत्तं। तंपि न सुन्दरं।
झानमेव हि पञ्चङ्गिकादि होति। न चित्तन्ति।
रूपावचर चित्तस्स परमत्थधीपना।
५५. इदानि यथानुप्पत्तं अरूपचित्तं निद्दिसन्तो आकासानञ्चा यतनकुसलचित्तन्तिआदि माह। तत्थ भुसो कासति दिब्बतीति आकासो। सो हि सयं सरूपतो अनुपलब्भमानोपि चन्दसूरियोभासादीनं वसेन अतिविज्जोतमानोविय खायतीति। नकस्सति छेदन भेदन वसेन न विलेखीयतीति अकासो। अकासोएव आकासो तिपि वदन्ति। सो पन अजटाकासो परिच्छिन्नाकासो कसिणुग्घाटिमाकासो रूपकलापपरिच्छेदाकासोति चतुब्बिधो होति। तत्थ इध कसिणुग्घाटिमाकासो अधिप्पेतो। सो हि अनन्तेन अजटाकासेन सह एकीभूतोविय होति। योगिनाच अनन्तभावेन फरीयति। तस्मा अनन्तो आकासोति आकासानन्तो। नास्स उप्पादन्तोवा वयन्तोवा पञ्ञायतीति अनन्तोतिपि वुत्तं। सोयेव आकासानञ्चं। सकत्थे यकारेन सह सिद्धत्ता। यथा पन देवानं अधिट्ठानवत्थु देवायतनन्ति वुच्चति। तथा इधपि तस्मिं अप्पनापत्तस्स ससम्पयुत्तस्स झानस्स अधिट्ठानट्ठेन तदेव आयतनन्तिपि वुच्चति। इति आकासानञ्चं आयतनमस्साति आकासानञ्चायतनं। चित्तचेतसिकरासि।
आकासानञ्चा यतनन्ति आकासानञ्चा यतनं समापन्नस्सवा उपपन्नस्सवा दिट्ठधम्मसुखविहारिस्सवा चित्त चेत सिकाधम्माति हि विभङ्गे वुत्तं।
आकासानञ्चायतने पवत्तं कुसलचित्तन्ति आकासानञ्चायतनकुसलचित्तं। विञ्ञाणञ्चायतनन्ति एत्थ विञ्ञाणंनाम आकासानञ्चायतनचित्तमेव। तंपन सयं उप्पादादि अन्तवन्तंपि अनन्तसञ्ञिते आकासे पवत्तनतो अनन्तन्ति वुच्चति। कोट्ठासत्थोवा अन्तसद्दो। अत्तनो उप्पादादीसु कोट्ठासेसु एकदेसे अट्ठत्वा सकलस्स फरणवसेन तदारम्मणाय भावनाय पवत्तनतो अनन्तन्ति वुच्चति। अनन्तसञ्ञितेवा आकासे पवत्तनतो अनन्तन्ति एवं तदारम्मणाय भावनाय पवत्तत्ता अनन्तन्ति वुच्चति। अनन्तसञ्ञितेवा आकासे अत्तनो फरणाकार वसेनपि अनन्तन्ति वत्तुं युज्जतियेव। अनन्तं विञ्ञाणन्ति विञ्ञाणानन्तं। तमेव विञ्ञाणञ्चं निरुत्तिनयेन, विञ्ञाणञ्चं आयतनं अस्साति विञ्ञाणञ्चायतनं। विञ्ञाणञ्चायतन सङ्खाते चित्तचेतसिकरासिम्हि पवत्तं कुसलचित्तन्तिसमासो।
विञ्ञाणञ्चायतनन्ति विञ्ञाणञ्चायतनं समापन्नस्सवा उपपन्नस्सवादिट्ठधम्मसुखविहारिस्सवाचित्तचेतसिकाधम्मातिहि विभङ्गे वुत्तं।
[५३] विभावनियं पन महाटीकायञ्च
‘‘दुतीया रुप्प विञ्ञाणेन अञ्चितब्बं पापुणितब्बन्ति विञ्ञाणञ्च’’न्तिपि वुत्तं। तं पाळिया न समेति।
अनन्तं विञ्ञाणन्ति तदेव विञ्ञाणं ञाणेन फुट्ठं मनसिकरोति, अनन्तं फरति। तेन वुच्चति अनन्तं विञ्ञाणन्तीतिहि वुत्तं। एतेन च तंविञ्ञाणं एकन्तेन अनन्तविसेसनयुत्तं होतीति विञ्ञायतीति। तमेव आकासन्तिपि पाठो। आकिञ्चञ्ञायतनन्ति एत्थ किञ्चि किञ्चनन्ति अत्थतो एकं अप्पमत्तकस्स नामं। नत्थि किञ्चनं अप्पमत्तकं अन्तमसो भङ्गमत्तंपि अवसिट्ठं अस्स पथमा रुप्पविञ्ञाणस्साति अकिञ्चनं। अकिञ्चनस्स भावो आकिञ्चञ्ञं। पथमारुप्पविञ्ञाणाभावो। सो हि नत्थि किञ्चीति मनसिकार वसेन तंनामं लभतीति। आकिञ्चञ्ञं आयतनमस्सातिआदि वुत्तनयमेव। नेवसञ्ञा नासञ्ञायतनन्ति एत्थ ओळारिक सञ्ञं सन्धाय नेवत्थि सञ्ञा अस्साति नेवसञ्ञं। सुखुमसञ्ञं सन्धाय नच नत्थि सञ्ञा अस्साति नासञ्ञं, नेवसञ्ञञ्च तं नासञ्ञञ्चाति नेवसञ्ञा नासञ्ञं मज्झे दीघं कत्वा, चित्त चेतसिकरासिएव। तमेव योगिनो सुखविसेसानं अधिट्ठानट्ठेन आयतनन्ति नेवसञ्ञा नासञ्ञायतनं। तस्मिं पवत्तं कुसल चित्तन्ति समासो। अथवा। सञ्ञायेव पटुसञ्ञाकिच्चस्स अभावतो नेवसञ्ञाच होति। सङ्खारावसेस सुखुमभावेन विज्जमानत्ता असञ्ञाच नहोतीति कत्वा नेवसञ्ञाना सञ्ञानाम, सायेव आयतनं, तेनच सम्पयुत्तं कुसल चित्तन्ति समासो। एत्थच यस्मा आदितो पट्ठाय ओळारिके नीवरणधम्मे वितक्कादिकेच पजहित्वा सेसधम्मेच भावना बलेन उपरुपरि सुखुमभावं पापेत्वा अनुक्कमेन पटिपज्जन्ता सुखुमट्ठेन लोकियधम्मेसु मुद्धभूतं इमं समापत्तिं पापुणन्ति। तस्मा इध चित्तंपि नेवचित्तनाचित्तमेव होति। फस्सोपि नेव फस्सनाफस्सोएव होति, तथा वेदनादयोपीति। तस्मा इधसञ्ञाग्गहणं देसनासीसमत्तन्ति दट्ठब्बं। विपाकेसु विञ्ञाणञ्चायतनन्ति एत्थ विञ्ञाणन्ति पथमारुप्पकुसल विञ्ञाणमेव। तञ्च अतीतानन्तरभवे पवत्तं दट्ठब्बं। अकिञ्चन भावोच तस्सेव नत्थि भावोति। क्रियचित्तेसु पन विञ्ञाणं नाम कुसलभूतं क्रियभूतञ्च दुविधं पथमारुप्पविञ्ञाणं वेदितब्बं। अकिञ्चनभावोच तस्सेव दुविधस्स विञ्ञाणस्स अभावो येवाति।
५६. सङ्गहगाथायं आरम्मणप्पभेदेनाति आलम्बि तब्बानं कसिणुग्घाटिमाकासादीनं चतुन्नं आरम्मणानं पभेदेन। दुविधंहि इध आरम्मणचतुक्कं, अतिमिक्कतब्ब चतुक्कं, आलम्बि तब्ब चतुक्कञ्च। तत्थ पथमारुप्पे रूपपञ्चमज्झानस्स आरम्मण भूतं। कसिणनिमित्तं अतिक्कमि तब्बंनाम। तं उग्घाटेत्वा लद्धं आकासं आलम्बितब्बं नाम। दुतीयारुप्पे पथमारुप्पस्स आरम्मणभूतं आकासं अतिक्कमितब्बंनाम। पथमारुप्पविञ्ञाणं आलम्बि तब्बंनाम। ततीयारुप्पे तंपथमारुप्पविञ्ञाणं अतिक्कमितब्बंनाम। तस्स नत्थिभावो आलम्बितब्बंनाम। चतुत्थारुप्पे सो नत्थि भावो अतिक्कमितब्बं नाम। ततीयारुप्पविञ्ञाणं आलम्बि तब्बं नामाति। तत्थ किञ्चापि इमं आरुप्पमानसं चतुन्नं अतिक्कमि तब्बानंपि भेदेन चतुब्बिधं होति, तथापि आकासानञ्चाय तनन्तिआदिना इध आलम्बितब्बानञ्ञेव सरूपतो गहितत्ता तेसं भेदेन इमस्स भेदो पाकटोति दट्ठब्बं। आरुप्पमानसं आलम्बणप्पभेदेन चतुधा ठितं। तदेव पुञ्ञपाक क्रियभेदेन द्वादसधा ठितन्ति योजना।
अरूपचित्तस्स परमत्थदीपना।
५७. इदानि यथानुप्पत्तं लोकुत्तर चित्तं दस्सेन्तो सोतापत्तिमग्गचित्तन्तिआदिमाह। तत्थ सवति सन्दति अनिवत्तगमनवसेन पवत्ततीति सोतो, गङ्गादीसु जलप्पवाहो। सोहि पभवतो पट्ठाय यावमहासमुद्दा अन्तरा अनिवत्त मानो सवति सन्दति पवत्ततीति। सोतोवियाति सोतो। अट्ठङ्गिको अरियमग्गो, यथाह-योखो आवुसो अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं, सम्मादिट्ठि। ल। सम्मासमाधि। अयं वुच्चतावुसो सोतोति। अयंपिहि यदा उप्पज्जति। ततो पट्ठाय आनुभावफरणवसेन यावअनुपादिसेसनिब्बानधातुया अन्तरा अनिवत्तमानोयेव हुत्वा सवति सन्दति पवत्ततीति। यथाह -
सेय्यथापि भिक्खवे याकाचि महानदियो। सेय्यथिदं। गङ्गा, यमुना, अचिरवती, सरभू, मही। सब्बा ता समुद्दनिन्ना होन्ति समुद्दपोणा समुद्दपब्भारा। एवमेव खो भिक्खवे भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलिकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बान पब्भारोति।
एत्थच तेन तेन मग्गेन पहीनानं किलेसानं पुन अनुपगमन वसेन सद्धादीनं इन्द्रियानं अनुक्कमेन परिपाकगमनवसेनच अनिवत्तगमनं दट्ठब्बं। यथाह -
सेय्यथापि भिक्खवे घटो निक्कुज्जो वमतेव उदकं। नोपच्चावमति। एवमेवखो भिक्खवे अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलिकरोन्तो वमतेव पापके अकुसले धम्मे। नोपच्चावमतीति। यथाचाह-सोतापत्ति मग्गञ्ञाणेन ये किलेसा पहीना, ते किलेसे नपुनेति नपच्चेति नपच्चागच्छतीतिआदि।
यथाच पुथुज्जना पहीनेपि किलेसे पुन उपगच्छन्ति। तिहे तुकभूतापि पुन द्विहेतुकाहेतुकभावं गच्छन्ति। यतो ते उपरिभवग्गे निब्बत्तापि पुन अपायेसु सन्दिस्सन्ति। सीलवन्तापि पुन दुस्सीला होन्ति। समाहितापि पुन उम्मत्तकावा खित्तचित्तावा होन्ति। पञ्ञवापि पुन दुप्पञ्ञा एळमूगा होन्ति। नतथा अरिया। तेपन तेन तेन मग्गेन पहीने किलेसे पुन नउपगच्छन्ति। पुथुज्जनभावंवा हेट्ठिमारिय भावंवा न गच्छन्ति। अनुक्कमेन सद्धादीनं इन्द्रियानं परिपक्कभावमेव उपगच्छन्तीति। सब्बञ्चेतं अरियमग्गस्सेव आनुभावेन सिद्धन्ति सोतोतिनामं मूलप्पभवभूते तस्मिं मग्गेएव निरुळ्हन्ति दट्ठब्बं। तस्स सोतस्स आदितो पज्जनं पापुणनं सोतापत्ति। सोतापत्तिया अधिगममानो मग्गो सोतापत्तिमग्गो। अथवा, धम्मसोत समापन्नो अरियोति पवुच्चतीति वुत्तत्ता सब्बे अरियसन्तानगता लोकिय लोकुत्तरभूता बोधिपक्खियधम्मा उपरि सम्बोधिपरा यनतावसेन अनुपादिसेसनिब्बान परायनतावसेनच अनिवत्त गतिया पवत्तमाना यथावुत्तेन अत्थेन सोतोति वुच्चन्ति। तं सोतं आदितो पज्जन्ति पापुणन्ति एताय पटिपदायाति सोतापत्ति। सोतापत्तिच सा मग्गोचाति सोतापत्तिमग्गो, पथममग्गसङ्खाताय सोतापत्तिया अङ्गन्ति सोतापत्ति यङ्गन्तिहि अट्ठकथायं वुत्तं, मग्गोतिच पथो उपायो। निब्बानं मग्गेति, निब्बानत्थिकेहि मग्गीयति, किलेसे मारेन्तो गच्छतीति मग्गोतिच वदन्ति।
[५४] विभावनियं पन
अरियमग्गसोतस्स आदितो पज्जनं एतस्साति सोतापत्ति। पुग्गलोति वुत्तं। तं न सुन्दरं।
न हि पुग्गले पवत्तो सोतापत्तिसद्दो कत्थचि दिट्ठोति।
[५५] एतेन तस्स मग्गो सोतापत्तिमग्गोति इदंपि पटिक्खित्तं होति।
सोतापत्तिमग्गेन सम्पयुत्तं चित्तं सोतापत्तिमग्गचित्तं।
[५६] टीकासु पन
सोतापत्तिया लद्धं मग्गचित्तं सोतापत्ति मग्गचित्तन्ति वुत्तं। तं न सुन्दरं।
न हि चित्तसद्दसम्बन्धो सोतापत्तिसद्दो कत्थचि पाळियं दिट्ठोति।
५८. पटिसन्धिवसेन सकिं इमंलोकं आगच्छति सीलेनाति सकदागामी। दुतीयफलट्ठो। सो हि असमुच्छिन्नकाम रागानुसयत्ता कामलोकागमन किलेससब्भावेन तं सभावानाति वत्तनतो उपरि भवग्गे ठितोपि पटिसन्धिवसेन पुन इमं कामधातुं आगमनप्पकतिकोएव होतीति। वुत्तञ्हेतं चतुक्कनिपाते -
इध सारिपुत्त एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीनानि होन्ति, सो दिट्ठेवधम्मे नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति। सो अपरिहीनो कालं कुरुमानो नेसञ्ञानासञ्ञा यतनुपगानं देवानं सहब्यतं उपपज्जति। सो ततो चुतो आगामी होति आगन्त्वा इत्थत्तं। इध पन सारिपुत्त एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि होन्ति, सो दिट्ठेव।ल। सो ततो चुतो अनागामी होति अनागन्त्वा इत्थत्तन्ति।
अट्ठकथायञ्च इत्थत्तन्ति इमं कामावचर पञ्चक्खन्ध भावन्ति वुत्तं। अयञ्च अत्थो किलेसगतिवसेन वुत्तो। न पुग्गल गतिवसेन। न हि ब्रह्मभूता सोतापन्न सकदा गामिनो पटिपटिसन्धिवसेन हेट्ठिमंपि ब्रह्मलोकं आगच्छन्ति। कुतो काम लोकं। कथं विञ्ञायतीति चे। अनुसययमके –
कामधातुया चुतस्स रूपधातुं अरूपधातुं उपपज्जन्तस्स कस्सचि सत्तअनुसया अनुसेन्ति, कस्सचि पञ्चअनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्तीति वत्वा रूप धातुया अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्तीति।
वुत्तत्ता विञ्ञायति। तत्थ पुरिमवाक्ये पुथुज्जनस्स वसेन सत्त। द्विन्नं सोतापन्नसकदागामीनं वसेन पञ्च। अनागामिस्स वसेन कयोति वुत्तं, पच्छिमवाक्येपन ब्रह्मभूतानं सोता पन्नसकदागामिअनागामीनं पटिसन्धिवसेन कामलोकं गमनस्स नत्थिताय केवलं पुथुज्जनस्सेव वसेन सत्तेवाति वुत्तं। धम्महदय विभङ्गट्ठकथायञ्च –
‘‘रूपावचरे निब्बत्ता सोतापन्नसकदागामिनो नपुन इधा गच्छन्ति, तत्थेव परिनिब्बायन्ति। एतेहि झानअनागामिनो नामा’’ति च। ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरिय सावकानं तत्रुप पत्तिपि होति उपरूपपत्तिपि। नहेट्ठु पपत्ति। पुथुज्जनानंपन तत्रुपपत्तिपि होति उपरूपपत्ति हेट्ठुपपत्तिपी’’ति च।
वुत्तं। तञ्चखो अनागमनं मग्गसहायेन झानानुभावेनेव सिद्धं। नमग्गानुभावेनाति। एत्थच इमं लोकन्ति पदस्स इमं मनुस्सलोकन्ति वा इमं कामावचरलोकन्तिवा द्विधापि अत्थो अट्ठकथासु वुत्तो। तत्थ पुरिमस्मिं अत्थे सति आगच्छतीति एतस्स देवलोकतो आगच्छतीति अत्थो। पच्छिमस्मिं पन ब्रह्मलोकतोपि च आगच्छतीति। पाळियंपन पच्छिमत्थोव वुत्तोविय दिस्सति। वुत्तञ्हेतं पुग्गलपञ्ञत्तियं अनागन्त्वा इत्थत्तं अनागामी तेन दट्ठब्बो। आगन्त्वा इत्थत्तं सोतापन्नसकदा गामिनो तेन दट्ठब्बाति। एत्थच अनागन्त्वा इत्थत्तन्ति इमिना इमं कामावचरलोकं न आगच्छतीति अनागामीति अत्थं दस्सेति। आगन्त्वा इत्थत्तन्ति इमिनापन द्वेपि सोतापन्नसकदागामिनो सकिं पुन इमं कामावचरलोकं आगच्छन्तीति सकदागामिनोति अत्थं दस्सेति। कस्मा, निरन्तरवाक्येसु ठितानं द्विन्नंइत्थत्त सद्दानं नानात्था सम्भवतो। मज्झिमपण्णासेच कण्णकत्थ सुत्ते -
यो सो महाराज ब्रह्मा सब्यापज्झो, सो ब्रह्मा आगन्ता इत्थत्तं। योसो ब्रह्मा अब्यापज्झो, सो ब्रह्मा अनागन्ता इत्थत्तन्ति।
भगवता वुत्तं। तत्थ सब्यापज्झोति एतेन पुथुज्जनेन सह सोतापन्नसकदागामिभूता ब्रह्मानो गहिता होन्ति। तेहि पटिघानुसयस्स अप्पहीनत्ता चेतसिकदुक्खसङ्खातं ब्यापज्झंपि अपहीनमेवाति सब्यापज्झानाम। आगन्ता इत्थत्तन्ति इमं कामलोकं पटिसन्धिवसेन पुन आगमनसीलो आगमनप्पकतिकोति अत्थो। तब्बिपरीतेन पच्छिमस्स वाक्यस्स अत्थो वेदितब्बो। तेसुपन द्वीसु सकदागामीसु पुरिमस्स अनञ्ञसा धारणेनेव सब्बपथमं अरिय मग्ग सोताधि गमन गुणेन सोतापन्नो त्वेव नामं सिद्धन्ति दट्ठब्बं। पुग्गलगतिवसेन पनेत्थ ब्रह्मलोके ठितानं सत्तक्खत्तुपरमतादिभावोविय सकदागामिभावोपि नत्थि। पथमदुतीयफलट्ठापिहि तत्थ अनागामिसङ्ख्यमेव गच्छन्ति। तस्मा सकदागामीति इदं कामजातिका नंएव दुतीयफलट्ठानं सिद्धं नामन्ति कत्वा तेसं कामलोके एव हेट्ठुपरुपपत्ति वसेन सकिं आगमनं अट्ठकथासु वुत्तन्ति दट्ठब्बं। एवञ्च कत्वा पाळियंपि पञ्चन्नं इध निट्ठा सत्तक्खत्तुपरमस्स कोलंकोलस्स एकबीजिस्स सकदागामिस्स योच दिट्ठेव धम्मे अरहाति वुत्तन्ति। सोपन छब्बिधो होति। इधपत्वा इधपरिनिब्बायी, तत्थ पत्वा तत्थ परिनिब्बायी, इधपत्वा तत्थ परिनिब्बायी, तत्थ पत्वा इध परिनिब्बायी, इधपत्वा तत्थनिब्बत्तित्वा इध परिनिब्बायी। तत्थपत्वा इधनिब्बत्तित्वा तत्थपरिनिब्बायीति। तत्थ इध पत्वा इध परिनिब्बायीति इध मनुस्सभवे सकदागामिमग्गं पत्वा इधमनुस्स भवेयेव अरहत्तमग्गं लभित्वा परिनिब्बायनधम्मो। तत्थ पत्वा तत्थ परिनिब्बायीति तस्मिंदेवलोके सकदागामिमग्गं पत्वा तस्मिं देवलोकेयेव अरहत्तमग्गं लभित्वा परिनिब्बायनधम्मो। निब्बत्तित्वाति पटिसन्धिग्गहणवसेन उप्पज्जित्वा। येसं पन इमं लोकन्ति पदस्स इमं मनुस्सलोकन्ति अत्थो। तेसं सो पञ्चविधोयेव वुत्तो, न छट्ठो पुग्गलो।
विभावनियञ्च
‘‘पञ्चसु सकदागामीसु पञ्चमकोव इधाधिप्पेतो, सो हि इतो गन्त्वा पुन सकिं इध आगच्छती’’ति वुत्तं।
महापरिनिब्बान सुत्तट्ठकथायं पन महावग्ग संयुत्तट्ठकथा यञ्च सोपि छट्ठो पुग्गलो सकिं आगमनट्ठेन आगतोयेव। यस्माच सब्बञ्ञुबुद्धापि याव उपरिमग्गो नागच्छति। ताव पथमफलट्ठभूता सत्तक्खत्तु परमतायंविय दुतीयफलट्ठभूता सकिं आगमनप्पकतियं सण्ठितायेव होन्ति। तस्मा इध कोचि दुतीयफलट्ठो सकिं आगमनट्ठेन निप्परियायेन सकदा गामीनाम न नहोतीति सब्बोपि सो छब्बिधो पुग्गलो इध निप्परियायेन सकदागामियेवनाम होतीति दट्ठब्बो। सकदा गामिस्स मग्गो सकदागामिमग्गो। सो हि सयं जनकभूतो सकदागामीनं जनेतब्बं जनेतीति इध जनेतब्ब जनकसम्बन्धेन विसेसन विसेसितब्बता ञायागता एव होति। यथा तिस्समाता फुस्समाताति।
[५७] विभावनियं पन
साञायागताएव नहोति। पयोजनं पन किञ्चि अत्थि। पयोजनवसेन अविरुद्धा होतीति इमिना अधिप्पायेनयं वुत्तं ‘‘किञ्चापि मग्गसमङ्गिनो तथागमनासम्भवतो फलट्ठोयेव सकदागामीनाम। तस्सपन कारणभूतो पुरिमुप्पन्नो मग्गो मग्गन्तरावच्छेदनत्थं फलट्ठेन विसेसेत्वा वुच्चति सकदागामिमग्गोति। एवं अनागामिमग्गो’’ति। तं न युज्जति।
सकदागामिमग्गेन सम्पयुत्तं चित्तन्ति समासो।
५९. ओरब्भागियसंयोजनानं सब्बसो समुच्छिन्नत्ता पटिसन्धिवसेन पुन इमं कामलोकं न आगच्छतीति अनागामी। एकन्तेन ब्रह्मलोकपरायनोएव होतीति अत्थो। इदञ्च केवलं इमस्स मग्गस्स आनुभाववसेनेव वुत्तं। उपरिमग्ग विपस्सनाय पन आगताय सो तस्मिं ठानेयेव अरहत्त मग्गपरायनोपि होतियेव। अनागामिस्स ततीयफलट्ठस्समग्गो। तेन सम्पयुत्तं चित्तन्ति विग्गहो।
६०. महप्फलकारितागुणयोगेन पूजाविसेसं अरहतीति अरहा। खीणासवो चतुत्थफलट्ठो। अरहतो भावो अरहत्तं, चतुत्थफलं। तस्स मग्गो। तेन सम्पयुत्तचित्तन्ति निब्बचनं। पिसद्देन पाळियं विभत्ते मग्गचित्तप्पभेदे सम्पिण्डेति। तत्थ धम्मसङ्गणियं ताव पथममग्गे झाननामेन वुत्तेसु पञ्चसु वारेसु पथमे सुद्धिकपटिपदावारेद्विन्नं चतुक्कपञ्चकनयानं वसेन नवचित्तानि होन्ति। तथा सुद्धिकसुञ्ञताय सुञ्ञतप्पटिपदाय सुद्धिकप्पणिहिते अप्पणिहितप्पटिपदायचाति पञ्चसु वारेसु दसन्नं नयानं वसेन पञ्चचत्तालीसचित्तानि होन्ति। तथा मग्गसतिपट्ठानादीहि एकूनवीसतिया नामेहि वुत्तेसु पच्चेकं पञ्चसु वारेसूति वीसतिया नामेहि वुत्ते वारसते द्विन्नं नयसतानं वसेन नवचित्तसतानि होन्ति। पुन चतूहि अधिपतीहि योजेत्वा वुत्तेसु चतूसु वारसतेसु अट्ठन्नं नयसतानं वसेन तीणि सहस्सानि छसतानिच होन्तीति। एवं पथममग्गे नय सहस्सवसेन चत्तारिचित्तसहस्सानि पञ्चचित्त सतानिच होन्ति। तथा सेसमग्गेसुपीति एवं चतूसु मग्गेसु चतुन्नं नय सहस्सानं वसेन अट्ठारस मग्ग चित्त सहस्सानि होन्ति। सच्चसतिपट्ठान विभङ्गेसु पन वीसतिनय सहस्सानं वसेन नवुतिमग्गचित्तसहस्सानि। मग्गविभङ्गे अट्ठवीसतिया नय सहस्सानं वसेन सतसहस्सं छब्बीसतिसहस्सानि च मग्गचित्तानि होन्तीति। अट्ठकथासुपन नयभेदाएव वुत्ता। नचित्त भेदाति।
[५८] यंपन विभावनियम्
पिसद्देन सच्चविभङ्गे आगतं सट्ठिसहस्सभेदं नयं सङ्गण्हातीति वुत्तं। तं इमस्मिं कुसलनिगमे न वत्तब्बं।
सोहि सट्ठिसहस्सभेदो नयो विपाकट्ठानेएव अट्ठकथायं आगतोति।
[५९] यञ्च तत्थ
पटिपदाभेदं अनामसित्वा केवलं सुञ्ञतो अप्पणिहि तोति द्विधा विभत्तोति वुत्तं। तं नयुज्जति।
पाळियञ्हि पटिपदाभेदो आदिम्हियेव आगतोति। नच आदिम्हि सुञ्ञतो अप्पणिहितोति द्विधा विभत्तो निरन्तरवारो अत्थीति।
[६०] यञ्च तत्थ
सुञ्ञतो एको नयो, अप्पणिहितो एको, पटिपदा विसिट्ठा सुञ्ञता चत्तारो, अप्पणिहिता चत्तारोति कत्वा दसनया होन्तीति अधिप्पायेन एवं झान नामेन दसधा विभत्तोति वुत्तं। तंपि न युज्जतियेव।
न हि सुञ्ञतादयो इध नयानाम होन्ति। तेसु पन एके कस्मिं द्वे द्वे चतुक्कपञ्चकनयाएव इध नयानामाति। एतेन तथा मग्गसतिपट्ठानिच्चादिकंपि सब्बं पटिक्खित्तं होतीति। [मग्गचित्तं]
६१. फलचित्ते फलन्ति विपाकभूतो अट्ठङ्गिक मग्गो। सम्पयुत्तधम्मसमूहोवा। सोतापत्तिया अधिगतं फलं। तेन सम्पयुत्तं, तत्थवा परियापन्नं चित्तन्ति सोतापत्ति फल चित्तं। एसनयो दुतीयततीयेसुपि। अरहत्तञ्च तं फलञ्चाति अरहत्तफलं। तेन सम्पयुत्तं, तस्मिंवा परियापन्नं चित्तन्ति निरुत्ति।
६२. सङ्गहगाथायं चतुमग्गप्पभेदेनाति चतुक्खत्तुं पत्तब्बत्ता चतुब्बिधानं अट्ठङ्गिकमग्गानं पभेदेन। कस्मापन ते चतुक्खत्तुं पत्तब्बाति। वुच्चते। सोतापत्तिमग्गे ताव सद्धादीनि इन्द्रियानि मुदूनि होन्ति, तस्मा सो दिट्ठिविचिकिच्छाएव समुच्छिन्दितुं सक्कोति। अञ्ञेपन कामरागब्यापादेपि तनुभूतेपि कातुं नसक्कोति। दुतीयमग्गे तानि थोकं पटूनि होन्ति। तस्मा सो कामरागब्यापादे तनुभूते कातुं सक्कोति। समुच्छिन्दितुं पन नसक्कोहियेव। ततीयमग्गे तानि पटुतरानि होन्ति। तस्मा सो कामरागब्यापादे समुच्छिन्दितुं सक्कोति। रूपारूप रागमानुद्धच्चाविज्जायोपन समुच्छिन्दितुं नसक्कोतियेव। चतुत्थ मग्गेपन तानि इन्द्रियानि पटुतमानि होन्ति। तस्मा सो ताच अञ्ञेच सब्बेपि पापधम्मे समुच्छिन्दितुं सक्कोति। एवं चतुक्खत्तुं पवत्तमानाएव परिनिट्ठितकिच्चत्ता ते मग्गा चतुक्खत्तुं पत्तब्बा होन्तीति। कुसलं चित्तं चतुमग्गप्पभेदेन चतुधा मतं। पाकंपि तस्स चतुब्बिधस्स कुसलस्स फलत्ता तथा चतुधामतं। इति अनुत्तरं चित्तं अट्ठधा मतन्ति योजना। नत्थि अत्तनो उत्तरं अधिकं एतस्साति अनुत्तरं।
६३. कस्मा पनेत्थ क्रियचित्तंनामन गहितन्ति, क्रियानुत्तरस्स अभावाति, कस्मा पनस्स अभावोति। मग्गचित्तस्स एकचित्तक्खणिकत्ताति। यदि हि तं लोकियकुसलंविय नानाक्खणेसु पवत्तेय्य। तदा निरनुसयसन्तानेपि पवत्तित्वा क्रिया नुत्तरंनाम सियाति। कस्मापन तं एकचित्तक्खणिकमेव होतीति। मग्गस्स महानुभावत्ताति। कथञ्च महानुभावोति। वुच्चते। अरियमग्गोहि नाम सकिं पवत्तमानोयेव अत्तना पहातब्बे किलेसे पुन अनुप्पादधम्मतं आपादेत्वा पजहति। अयमस्स एको आनुभावो। विपाकञ्च कुसलक्रियजवनंविय जवनकिच्च युत्तं यदा कदाचि समापज्जनक्खमञ्च कत्वा अत्तनो अनन्तरतो पट्ठाय जनेति। अयमस्स दुतीयो आनुभावो। तस्मा तस्स किलेसप्पहानत्थायपि पुन उप्पादेतब्बकिच्चंनाम नत्थि। तथा समापत्ति अत्थायपीति। सचेपि हि कोचि अहं फलं समापज्जितुं न इच्छामि। पुब्बे लद्धं मग्गमेव समापज्जिस्सामीति परिकम्मं करेय्य। तदा पुब्बे सकिं उप्पज्जित्वा निरुद्धमग्गचेतनानुभावेन फलचित्तमेव पवत्तेय्य। न मग्गचित्तं। कस्मा, अप्पटिबाहि यानुभावत्ता मग्गस्स। अयञ्हि मग्गानुभावोनाम केनचि छन्देन वा वसेनवा अज्झासयेनवा परिकम्मेनवा पटिबाहितुं असक्कुणेय्योयेव होतीति।
६४. द्वादसाकुसलानेवन्तिआदि सब्बेसं चतुब्भूमक चित्तानं जातिवसेन सङ्गहो। एवं इमिना वुत्तप्पकारेन अकुस लानि द्वादसेवहोन्ति। कुसलानि एकवीसतिएव। विपाकानिछत्तिं सेव। क्रियचित्तानि वीसतिएवाति टीकायं योजीयति। केचिपन कुसलानं विपाकानञ्च उपरिवड्ढमानत्ताएवसद्दं आदिअन्तपदेस्वेव योजेसुं। चतुपञ्ञासधातिआदि भूमिवसेन सङ्गहो। कामेपरिया पन्नानि चित्तानि चतुपञ्ञासधा ईरये कथेय्य। रूपे पन्नरस। अरूपे द्वादस। तथा अनुत्तरे परियापन्नानि चित्तानि अट्ठधा ईरयेति योजना। एत्थच अनुत्तरेति लोकुत्तर भूमियं। सा पन दुविधा सङ्खतभूमि, असङ्खतभूमीति। सङ्खतापि चतुब्बिधा। यथाह –
यस्मिं समये लोकुत्तरं झानं भावेति पथमाय भूमिया पत्तिया।ल। दुतीयाय।ल। ततीयाय।ल। चतुत्थाय भूमिया पत्तियाति।
तत्थ भूमीति सामञ्ञफलं अधिप्पेतन्ति वुत्तं। पथममग्गफलयु गळंवा पथमभूमि।ल। चतुत्थ मग्गफल युगळं चतुत्थभूमीति एवंपि युज्जतियेव। अत्थतोपन रागत्तयपरिग्गहविमुत्तिया तेभूमकधम्मेसु अपरियापन्नता सङ्खातेन अवत्था विसेसेन युत्तो धम्मविसेसो। सोच किलेसप्पहान विसेसेन चतुब्बिधो जातोति।
[६१] विभावनियं पन
इतरभूमियोविय लोकुत्तरभूमिनाम विसुं नत्थि। नव विधधम्मसमूहोएव तेसं भूमिपरियायोति कत्वा यं वुत्तं। ‘‘कत्थचि अपरियापन्नानि नवविधलोकुत्तर धम्मसमूहेकदेसभूतानि रुक्खे साखा त्यादीसु विय अनुत्तरे चित्तानीति वुत्तानी’’ति। तं नयुज्जति।
दुविधाहि भूमि अवत्थाभूमि, ओकासभूमीति। तत्थ अवत्था भूमिएव निप्परियायभूमि। न इतरा। सा हि ओकासभूमिनाम धम्मानं तं तं अवत्थाविसेसवसेनेव सिद्धाति। तं तं अवत्था विसेसोतिच हेट्ठा वुत्तनयेन कामावचरतादि अवत्था विसेसो दट्ठब्बो। अपिच एकत्तिंसभूमियोपि कुसलाकुसलधम्मानं हीनपणीतओळारिकसुखुमता सङ्खातेहि अवत्थाविसेसेहिएव सिज्झन्तीति।
६५. एवं चतुब्भूमक चित्तानि सङ्खेपतो निद्दिसित्वा इदानि पुन वित्थारतो निद्दिसन्तो इत्थन्तिआदिगाथमाह। तत्रायं योजना। अथवापन इत्थं यथावुत्तप्पकारेन एकुननवुतिप्पभेदं मानसं चित्तं एकवीससतं कत्वा विचक्खणा पण्डिता विभजन्तीति।
[६२] टीकासु पन
गाथाय पुब्बद्धं पुरिमगाथानं निगमनं कत्वा अपरद्धमेव आरब्भन्तरं कत्वा योजेन्ति। तं कथमेकून नवुतिविधं चित्तं एकवीससतं होतीति इमिना नसमेतीति।
इदानि तं एकवीससतविभागं दस्सेन्तो कथं।ल। होतीति पुच्छित्वा वितक्कविचारपीति सुखेकग्गता सहितन्तिआदिमाह। तत्थ पथमज्झान सोतापत्तिमग्गचित्तन्ति एत्थ पञ्चङ्गिकेन पथमज्झानेन युत्तो सोतापत्तिमग्गो पथमज्झानसोतापत्तिमग्गो। तेन सम्पयुत्तं चित्तन्ति समासो।
[६३] टीकासु पन
‘‘पथमज्झानञ्च तं सोतापत्तिमग्गचित्तञ्चा’’ति योजेन्ति। तं न युत्तं।
न हि झानं चित्तं होति। नच चित्तं झानं। अञ्ञञ्हि झानं, अञ्ञं चित्तन्ति।
[६४] यञ्च विभावनियम्
‘‘झानङ्गवसेन पथमज्झान सदिसत्ता पथमज्झानञ्चा’’ति वुत्तं। तम्पि न युत्तं।
न हि पञ्चङ्गिकं लोकुत्तरज्झानं पथमज्झानसदिसट्ठेन पथमज्झानसञ्ञं लभतीति सक्का वत्तुं। तञ्हि सयमेव अत्तनो पञ्चङ्गिकभावेन निप्परियायतो पथमज्झानंनाम होतीति। इदञ्हि झानंनाम लोकियंवा होतु लोकुत्तरंवा। यं पञ्चङ्गिकं होति। तं सयमेव पथमज्झानन्ति सिद्धं। यं चतुरङ्गिकं। तियङ्गिकं। दुवङ्गिकं। पुन दुवङ्गिकं। तं सयमेव पञ्चमज्झानन्ति सिद्धन्ति। लोकुत्तरेवा दुतीयादिभावस्स उप्पत्तिक्कमवसेन असिद्धत्ता एवं वुत्तन्ति दट्ठब्बं।
[६५] यञ्च तत्थ
सदिसभावेनेव लोकुत्तरे तेसं पञ्चङ्गिकादीनं झान वोहारसिद्धतादीपनत्थं। ‘‘पादकज्झान सम्मसितज्झान पुग्गलज्झासयेसु हि अञ्ञतरवसेन तं तं झानसदिसत्ता वितक्कादिअङ्गपातुभावेन चत्तारोपि मग्गा पथमज्झानादि वोहारं लभन्ता पच्चेकं पञ्चधा विभजन्ती’’ति वुत्तं। तम्पि नयुज्जतियेव।
न हि मग्गा पथमज्झानादि वोहारं लभन्ति। अञ्ञो हि मग्गो, अञ्ञं झानन्ति। अपिच, यदि उपनिज्झायनट्ठेन पच्चनीकज्झापनट्ठेनच झानंनाम सिया। तदा लोकुत्तरज्झानानिएव सातिसयतो झानानिनाम सियुं। न इतरानि। तानि हि कसिणादिनिमित्तमत्तं उपेच्च निज्झायन्ति। पच्चनीकधम्मेच विक्खम्भनमत्तेन झापेन्ति। लोकुत्तरानियेवपन अतिगम्भीरं अभिदुद्दसं निब्बानं उपेच्च निज्झायन्ति। पच्चनीकधम्मेच समूले सानुसये सब्बसो समुच्छिन्दनवसेन झापेन्तीति। एत्थच अप्पनाझानानं पञ्चङ्गिकभावोनाम पकतिया एव सिद्धो होतीति न पथमज्झानिकेसु मग्गफलेसु पादकज्झा नादिना पच्चयविसेसेन किच्चं अत्थि। चतुरङ्गिकादि भावो पन तेन पच्चयविसेसेन विना न सिज्झति। असतिहि तस्मिं सब्बंपि झानं पञ्चङ्गिकमेव भविस्सतीति। तत्थ यथा लोकियज्झानेसु आदिकम्मिककाले तस्स तस्स दुतीयादिकस्स झानस्स उपचारभूता भावना सयं वितक्कादियुत्ता समानापि वितक्कादीसु आदीनवदस्सनञ्ञाणेनचेव इदानि अवितक्कं झानं उप्पादेस्सामि, इदानि अविचारं झानं उप्पादेस्सामीति एवमादिना पवत्तेन अज्झासय विसेसेनच युत्तत्ता काचि वितक्कविरागभावनानाम होति। काचि विचार विरागभावना नाम। काचि पीतिविरागभावना नाम। काचि सुखविरागभावनानाम। काची रूपविरागभावनानाम। असञ्ञिगामीनं पन सञ्ञाविरागभावनानाम होति। सा अत्तनो अत्तनो झानं अवितक्कंवा अविचारंवा अप्पीतिकंवा उपेक्खासह गतंवा कातुं सक्कोति। झानेसु वसीभूतकालेपन आदीनवदस्सनञ्ञाणेन विना केवलं अज्झासयमत्तेन यंयं झानं इच्छति। तं तं झानं समापज्जतियेव। एवमेवं इधपि तस्स तस्स मग्गस्स उपचारभूता वुट्ठानगामिनि विपस्सनासङ्खाता भावना सयं वितक्कादियुत्ता समानापि नानासत्तियुत्ता होति। काचि वितक्कविरागभावनानाम। काचि वितक्कविचारविरागभावना नाम। काचि वितक्कविचारपीति विरागभावनानाम। काचि वितक्कवि चारपीतिसुखविरागभावनानाम। तत्थ या वितक्कं विराजेतुं अतिक्कामेतुं सक्कोति। सा वितक्कविरागभावनानाम। एस नयो सेसासुपीति।
६६. कस्सपन बलेन सा विपस्सना नानासत्ति युत्ता होतीति। वुच्चते, पादकज्झानबलेनाति एको थेरवादो। सम्मसितज्झान बलेनाति एको। पुग्गलज्झासय बलेनाति एको। तत्थ यं यं झानं तस्सा विपस्सनाय पादकत्थाय आसन्ने समापज्जीयति। तंतं पादकज्झानंनाम। तंचे पथमज्झानं होति। विपस्सना पाकतिकाएव। सचे दुतीयज्झानं होति। विपस्सना वितक्कविरागसत्तियुत्ता होति। मग्गे अवितक्कं झानं नियामेतुं सक्कोति। एसनयो सेसेसुपि पादकज्झानेसूति अयं पादकवादो। पादकज्झाने सति तंसदिसमेव मग्गे झानं होति। असतिपन मग्गे पथमज्झानमेव होति। सम्मसि तज्झानंवा पुग्गलज्झासयोवा मग्गे झानङ्गं नियमेतुं नसक्कोतीति अधिप्पायोति। पादकज्झाने सति तंवा अञ्ञंवा यंयं झानं सम्मसीयति। तंचे पथमज्झानं होति। विपस्सना पाकति काएव। सचे दुतीयज्झानं होति। विपस्सना वितक्कविरागसत्ति युत्ता होति। मग्गे अवितक्कं झानं नियामेतुं सक्कोति। एसनयो सेसेसुपि सम्मसितज्झानेसूति अयं सम्मसितवादो। विपस्सनाय आरम्मणभावेन सह चरितत्ता सम्मसितज्झानमेव पादकज्झानतो अज्झासयतोच बलवतरन्ति अधिप्पायोति।
विभावनियं पन
विपस्सनापादकं किञ्चिझानं नत्थीति इमस्मिं वादे वुत्तं। तं अट्ठकथाय न समेति।
पादकज्झाने सति तंवा अञ्ञंवा मग्गे यंयंझानं इच्छति। तंतं झानं इज्झति। विपस्सनापि इच्छानुरूपं वितक्कविरागादिभावं पत्ता होतीति पुग्गलज्झासयवादो। यथा लोकियज्झानेसु आसन्ने वुट्ठितज्झानं उपरिज्झानुपचार भावनाय उपत्थम्भकमत्तं होति। न पन उपरिज्झाने झानं अत्तसदिसं कातुं सक्कोति। अज्झासयोएव उपरिज्झाने झानङ्गं नियामेति। एवमेवं इधपि पादकज्झानं विपस्सनाय तिक्ख विसदभावत्थाय बलवुपनिस्स यो होति। अज्झासयोएव विपस्सनं वितक्कविरागादिभावं पापेत्वा मग्गे झानङ्गं नियामेतीति अधिप्पायोति। यो पनेत्थ वुट्ठानगामिनिविपस्सनाएव मग्गे झानङ्गं नियामेतीति महाट्ठकथा वादो। तत्थपि पुग्गलज्झासयविसेसबलेन वितक्कविरागादिसत्ति विसेसयुत्ता वुट्ठानगामिनि विपस्सनाएवाति अत्थो वेदितब्बो। कामञ्चेत्थ अट्ठसालिनियं इमेसं तिण्णं थेरवादानं अञ्ञमञ्ञं अविरोधो वुत्तोविय दिस्सति। इमेपन वादा अञ्ञमञ्ञं संसन्दित्वा पवत्ता नहोन्ति। पच्चेकं सब्बं लोकुत्तरज्झानं परिपुण्णं कत्वा पवत्ता। तस्मा नसक्का तेसं अञ्ञमञ्ञं विरोधो परिहरितुन्ति। एत्थच झानलाभीनं विपस्सनाकम्मे पादकज्झानसमा पज्जनंनाम भगवताएव सुट्ठुविहितं। वुत्तञ्हेतं चूळसुञ्ञतसुत्ते –
इधानन्द भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि पथमं झानं उपसम्पज्ज विहरति। दुतीयं झानं। ततीयं झानं। चतुत्थं झानं उपसम्पज्ज विहरति। सो अज्झत्तं सुञ्ञतं मनसिकरोति। तस्सचेअज्झत्तंसुञ्ञताय चित्तं नपक्खन्दति। नपसीदति। तेन भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सन्थपे तब्बं, सन्निसादेतब्बं, एकोदि कातब्बं, समादहातब्बन्तिआदि।
तत्थ सुञ्ञतं मनसिकरोतीति विपस्सनाकम्मं वुत्तं। तस्मिंयेव पुरिमस्मिं समाधिनिमित्तेति पादकज्झानसमाधि निमित्ते। नवनिपातेच –
पथमं पाहं भिक्खवेझानं निस्साय आसवानं खयं वदामि।ल। नेवसञ्ञानासञ्ञायतनं पाहं भिक्खवे झानं निस्साय आसवानं खयं वदामीति वुत्तं।
६७. इमेसुपन तीसुवादेसु पुग्गलज्झासयवादो बलवतरोविय खायति। लोकियज्झानेसुपि हि पादकज्झानंनाम इच्छितब्बमेव। तञ्च उपरिज्झानस्स उपचारभावनाय तिक्खविसद भावत्थायएव होति। अज्झासयोएवपन उपचार भावनाय वितक्कविरागादिभावं साधेति। उपचारभावनाएव उपरिज्झाने झानङ्गं नियामेति। एवमेवं इधपि पादकज्झानबलेन तिक्खविसद भावपत्ता वुट्ठानगामिनि विपस्सनाएव अज्झासयविसेसबलेन वितक्कविरागादिसत्तिविसेसयुत्ता हुत्वा मग्गे नानाझानानि साधेति। असति पन अज्झासयविसेसे तंतं पादकज्झानानुरूपं अज्झासयसामञ्ञंसण्ठाति। तस्मा अज्झासयविसेसे असति पादकज्झानमेव पमाणं होति। सतिपन तस्मिं सोएव पमाणन्ति युत्तं। इच्छि तिच्छित लोकियज्झान समापज्जन सदिसञ्हि सब्बज्झानेसु चिण्णवसीभूतानं मग्गेसु इच्छितज्झान निब्बत्तनन्ति। यो पनेत्थ पादकज्झानादिवसेन पवत्तो विसेसो। सो सब्बोपि विपस्सना विसेसत्थाय एव होति। विपस्सना विसेसोएव मग्गे झानङ्गं नियामेतीति कत्वा अट्ठसालिनियं विसुद्धि मग्गेच विपस्सनाव पमाणं कत्वावुत्ता। सो सब्बोपि विसेसो पादकज्झानेन विना नसिज्झतीति कत्वा मग्गविभङ्गमग्गसंयुत्तट्ठ कथासु पादकज्झानं एव पमाणं कत्वा वुत्तन्ति वेदितब्बं। यस्मा पन पाळियं –
इध गहपति भिक्खु विविच्चेव कामेहि। ल। पथमं झानं उपसम्पज्ज विहरति। सो इति पटिसञ्चिक्खति। इदंपि खो पथमज्झानं अभिसङ्खतं अभिसञ्चेहयितं यंखोपन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं। तदनिच्चं। तं निरोधधम्मन्ति पजानाति सो तत्थ ठितो आसवानं खयं पापुणाति। ल। दुतीयं झानं, ततीयं झानं, चतुत्थं झानं, मेत्ता चेतोविमुत्तिं। करुणा, मुदिता, उपेक्खाचेतो विमुत्तिं, आकासानञ्चा यतनं।ल। आकिञ्चञ्ञा यतनं उपसम्पज्ज विहरति। सो इति पटिसञ्चिक्खति। अयंपिखो आकिञ्चञ्ञा यतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता। यं खोपन किञ्चि अभिसङ्खतं।ल। खयं पापुणातीति।
एवंएकादसनिपाते –
इधानन्द भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पथमं झानं उपसम्पज्ज विहरति। सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो अनत्ततो समनुपस्सति। सो तत्थ ठितो आसवानं खयं पापुणाति। नो चे आसवानं खयं पापुणाति। तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपपातिको होति। तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोकाति।
आदिना मालुक्यपुत्तसुत्त अनुपदसुत्तादीसुच अनेकेसु सुत्तन्तेसु अट्ठसु समापत्तीसु एकेकाय समापत्तिया वुट्ठाय वुट्ठितसमापत्तिधम्मसम्मसनमेव आगतं। नपन अञ्ञज्झान सम्मसनं। तस्मा सतिपि योगीनं इच्छावसेन पादकज्झानतो अञ्ञज्झानसम्मसने पादकज्झानमेव पमाणन्ति सक्का विञ्ञातुन्ति। एत्तावता सम्मसितवादो सब्बदुब्बलोति सिद्धो होतीति। येपन अट्ठसमापत्तिलाभिनोपि झानं पादकं अकत्वाव मग्गं उप्पादेन्ति। पथमज्झानमेववा पादकं कत्वा अज्झासयविसेसं अकत्वा मग्गं उप्पादेन्ति। पथमज्झानमत्तलाभिनोवा हुत्वा तमेव पादकं कत्वा मग्गं उप्पादेन्ति। येच सुक्खविपस्सका हुत्वा मग्गं उप्पादेन्ति। तेसं पथमज्झानिकोव मग्गो होतीति वेदितब्बो। अपिच ये पकतियाव अट्ठसु समापत्तीसु चिण्णवसीभूता होन्ति। ते विनापि आसन्नपादकेन यंयंझानं इच्छन्ति। तंतं झानं तेसं मग्गेसु नसमिज्झतीति नवत्तब्बं।
६६. [६६] यंपन विभावनियम्
‘‘सचेपन पुग्गलस्स तथाविधो अज्झासयो नत्थि। हेट्ठिमहेट्ठिमज्झानतो वुट्ठाय उपरुपरिज्झानधम्मे सम्मसित्वा उप्पादितमग्गो पादकज्झानं अनपेक्खित्वा सम्मसितज्झानसदिसो होतीति वुत्तं। तं विचारेतब्बं।
न हि आरम्मणमत्तभूतं सम्मसितज्झानं उपरिमंपि समानं आसन्ने वुट्ठितज्झानतो बलवतरं भवितुं अरहति। आसन्ने वुट्ठितस्सेव चित्तसन्तानं विसेसेतुं समत्थभावतो। ततो येवहि सो सम्मसितवादो सब्बअट्ठकथासु केचिवादपक्खे एव थपितोति। ननु पुग्गलज्झासयवादोपि तथाथपितोएवाति। सच्चं, सोपन लोकियज्झानानं उप्पत्तिविधानेन सह संसन्दिकत्ता युत्ततरोएव होतीति।
[६७] एतेन यं तत्थ वुत्तं।
‘‘उपरुपरिज्झानतो पन वुट्ठाय हेट्ठिम हेट्ठिमज्झान धम्मे सम्मसित्वा उप्पादितमग्गो सम्मसितज्झानं अनपेक्खित्वा पाद कज्झानसदिसो होति। हेट्ठिमहेट्ठिमज्झानतोहि उपरु परिज्झानं बलवतर’’न्ति। तंपि पटिक्खित्तं होति।
न हि पादकज्झानं उपरिम भूतत्तायेव बलवतरं होति। पादकभूतत्तायेव पन बलवतरं होतीति।
[६८] यञ्च तत्थ
मग्गे वेदनानियमोपन पादकज्झानादीनं वसेन नसिद्धो। अञ्ञथा विपस्सना यायकायचिवेदनाय युत्ता हुत्वा तेहि नियमिताय एकेकाय मग्गवेदनाय सद्धिं घटि येय्याति इमिना अधिप्पायेन ‘‘वेदनानियमोपन सब्बत्थपि वुट्ठानगामिनि विपस्सनानियमेन होती’’ति वुत्तं। तम्पि न युज्जति।
पादकज्झानादीनं वसेनेव विपस्सनाय सह वेदनानियमस्स सिद्धत्ता। तथाहि तंतं पादकज्झानतो वुट्ठाय विपस्सन्तस्स विपस्सना आदितो कदाचि सोमनस्ससहगतावा होति। कदाचि उपेक्खासहगतावा। मग्गवुट्ठानकालेपन यदिपादकज्झानं सोमनस्सज्झानं होति। विपस्सना एकन्तेन सोमस्ससह गताव हुत्वा मग्गेन सद्धिं घटियतीति। वुत्तञ्हेतं सळायतन विभङ्गसुत्ते –
तत्र भिक्खवे या छ नेक्खम्मस्सिता उपेक्खा। ता निस्साय ता आगम्म यानि छ नेक्खम्मस्सितानि सोमनस्सानि। तानि पजहथ। तानि समतिक्कमथ। एवमेतेसं पहानं होति। एवमेतेसं समतिक्कमो होतीति।
अट्ठकथायञ्च अट्ठसु समापत्तीसु पथमादिनिच तीणिझानानि सुद्धसङ्खारेच पादके कत्वा विपस्सनं आरद्धानं चतुन्नं भिक्खूनं पुब्बभाग विपस्सना सोमनस्ससहगता वा होति। उपेक्खासह गतावावुट्ठानगामिनीपन सोमनस्ससहगताव होति। चतुत्थज्झानादीनि पादकानिकत्वा विपस्सनं आरद्धानं पञ्चन्नं भिक्खूनं पुब्बभागविपस्सना पुरिम सदिसाव। वुट्ठानगामिनीपन उपेक्खासहगताव होति। इदं सन्धायया छनेक्खम्मस्सिता।ल। पजहथाति वुत्तं। अज्झासयविसेसेन सह मग्गवुट्ठानेपि एसेवनयो। बलवविपस्सनाकाले हि विपस्सनारतिनाम सुट्ठु पणीततरा होति। सकलसरीरं फरमाना अज्झोत्थरमाना पवत्तति। यथाह –
सुञ्ञागारे पविट्ठस्स, सन्तचित्तस्स भिक्खुनो।
अमानुसी रति होति, सम्मधम्मं विपस्सतोति॥
तस्मा तदा पादकज्झानविसेसेनवा अज्झासयविसेसेन वा विना विपस्सना उपेक्खासहगता न होति। एकन्तेन सोमनस्ससहगताव होतीति। एत्थपन सब्बज्झानेसु वसीभूतस्स यंकिञ्चि एकं झानं पादकं कत्वा तं पा अञ्ञंवा मग्गेयंयं झानं इच्छति। मग्गवुट्ठानकाले अज्झासयबलेन तंतंझानानुरूपं विपस्सनायच मग्गेच वेदना परिणामो वेदितब्बो। नपन वेदनानियामोनाम विसुं वत्तब्बोति।
६७. सङ्गहगाथायं अनुत्तरं अट्ठविधं चित्तं झानङ्गयोगभेदेन एकेकं पञ्चधा कत्वा चत्तालीसविधन्ति च वुच्चतीति योजना। इदानि सब्बानि महग्गता नुत्तरचित्तानि पञ्चविधे झान कोट्ठासे सङ्गहेत्वा दस्सेतुं यथाच रूपावचरन्तिआदिमाह। यथा रूपावचरं चित्तं पथमादिज्झानभेदे गय्हति। झान भेदसिद्धे पथमज्झानिकचित्तादिके पञ्चविधे चित्तभेदे सङ्गय्हति, तथा अनुत्तरञ्च चित्तं पथमादिज्झानभेदे सङ्गय्हति। आरुप्पञ्चचित्तं उपक्खेकग्गता सङ्खातेन पञ्चमज्झानेन युत्तत्ता पञ्चमे झाने पञ्चमज्झानिकचित्तभेदे सङ्गय्हति। तस्मा एकेकं पतमादिकं पथमज्झानिकचित्तादिकं झानं झानचित्तं एकादस विधं होति। अन्तेतु अन्तिमभूते पञ्चमज्झानिकचित्तभेदेपन झानं चित्तं तेवीसतिविधं भवेति योजना। एत्थच झानसद्देन तंसम्पयुत्तं चित्तमेव वुच्चति। न हि झानं एकादसविधंवा तेवीसतिविधंवा होतीति।
[६९] यंपन विभावनियम्
‘‘रूपावचरचित्तं पथमज्झानन्तिआदिना वुच्चतीतिच आरुप्पञ्चापि पञ्चमज्झानवोहारं लभती’’ति च वुत्तं। तं न युज्जति।
न हि चित्तं पथमज्झानं होति। नच पञ्चमज्झानवोहारं लभतीति।
[७०] याच इमिस्सागाथायं अपरापि योजना वुत्ता। सापि न युत्ताएव।
तथा सद्दस्स पथमादिज्झानभेदेति पदस्स पुरतो पठितत्ताति। एवं यथा विभजितब्बे एकदेसे विभत्ते सब्बं एकूननवुतिविधं चित्तं एकवीससतं कत्वा विभत्तंनाम होति। तथा विभजित्वा इदानि तंसङ्गहं दस्सेन्तो अन्तिमगाथमाह। पुञ्ञं सत्ततिंसविधं होति। तथा पाकं द्विपञ्ञासविधं होति। इति एकूननवुतिविधानि चित्तानि एकवीससतं कत्वा बुधा पण्डिता आहु कथेसुं। कथेन्तिवा विभजन्ति विचक्खणाति वुत्तं होतीति।
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय चित्तसङ्गहस्स
परमत्थदीपना निट्ठिता।