०४. समासकण्ड

४. समासकण्ड
अथ युत्तत्थानं स्याद्यन्तपदानं एकत्थीभावो वुच्‍चते। एकत्थीभावोति च इध समासो वुच्‍चति। सो च समासो छब्बिधो अब्ययीभावो, तप्पुरिसो, कम्मधारयो, दिगु, बहुब्बीहि, द्वन्दोति।

अब्ययीभावसमास

तत्थ अब्ययीभावो पठमं वुच्‍चते। ब्ययो वुच्‍चति विकारो, नत्थि ब्ययो एतस्साति अब्ययो, अब्ययो हुत्वा भवतीति अब्ययीभावो, नानालिङ्ग, विभत्ति, वचनेसु रूपविकाररहितो हुत्वा भवतीति अत्थो, सब्बलिङ्ग,-विभत्ति, वचनेसुपि येभुय्येन एकरूपेन पवत्ततीति वुत्तं होति।
अब्ययन्ति वा उपसग्गनिपातानं एव नामं, अयं पन पकति अब्ययं न होति, असङ्ख्येहि सह एकत्थतावसेन अब्ययं होति, इति अनब्ययम्पि अब्ययं भवतीति अब्ययीभावो।
३३१. स्यादिस्यादिनेकत्थं [क॰ ३१६; रू॰ ३३१; नी॰ ६७५; चं॰ २.२.१; पा॰ २.१.४]।
अधिकारसुत्तमिदं। स्यादि वुच्‍चति स्याद्यन्तपदं, ‘स्यादिना’ति स्याद्यन्तपदेन, एको अत्थो यस्स तं एकत्थं, स्यादिपदं स्यादिपदेन सह एकत्थं होतीति अत्थो।
एत्थ च ‘स्यादी’ति वचनेन उपसग्ग, निपातेहि सद्धिं सब्बानि नामिकपदानि नामपटिरूपकानि च सङ्गण्हाति, त्याद्यन्तपदानि निवत्तेति।
तत्थ नामपटिरूपकानि नाम ‘येवावनकधम्मा’ इच्‍चादीनि। तथा सञ्‍ञासद्दभावं पत्तानि ‘‘अत्थिपच्‍चयो, नत्थिपच्‍चयो, अत्थिखीरा ब्राह्मणी, अञ्‍ञासिकोण्डञ्‍ञो, मक्खलिगोसालो’’ इच्‍चादीसु ‘अत्थि’ इच्‍चादीनि।
‘एकत्थ’न्ति एतेन द्वन्दसमासेपि पदानं एककत्तु, एककम्मादिभावेन एकत्थीभावो वुत्तो होतीति।
३३२. असङ्ख्यं विभत्तिसम्पत्तिसमीपसाकल्याभावयथापच्छायुगपदत्थे [क॰ ३१९; रू॰ ३३०; नी॰ ६९६; चं॰ २.२.२; पा॰ २.१.६]।
‘असङ्ख्य’न्ति उपसग्गपदं निपातपदञ्‍च वुच्‍चति। तं द्वयम्पि हि एकत्त, बहुत्तसङ्ख्यं पटिच्‍च रूपविकाररहितत्ता ‘असङ्ख्य’न्ति वुच्‍चति। विभत्यत्थे, सम्पत्यत्थे, समीपत्थे, साकल्यत्थे, अभावत्थे, यथात्थे, पच्छात्थे, युगपदत्थे पवत्तं असङ्ख्यं नाम स्यादिपदं अञ्‍ञेन स्यादिपदेन सह एकत्थं होति। अयञ्‍च समासो अन्वत्थवसेन ‘असङ्ख्यो’ति च ‘अब्ययीभावो’ति च वुच्‍चति।
विभत्यत्थे ताव –
अधित्थि। एत्थ च अधितो सि, तस्स ‘असङ्ख्येहि सब्बास’न्ति सुत्तेन लोपो, इत्थितो सु, ‘अधि इत्थीसू’ति वाक्यं, तस्स च अत्थं कथेन्तेन निच्‍चसमासत्ता अञ्‍ञपदेन विग्गहो कातब्बो ‘‘इत्थीसु पवत्ता कथा’’ति वा ‘‘इत्थीसु पवत्तो वचनपथो’’ति वा ‘‘इत्थीसु पवत्तं वचन’’न्ति वा, ततो पुरिमसुत्तेन एकत्थसञ्‍ञा, इमिना सुत्तेन असङ्ख्येकत्थसञ्‍ञा च करियते, एकत्थसञ्‍ञाय पन कताय वाक्यत्थाय पयुत्तानं विभत्तीनं अत्थो एकत्थपदेन वुत्तो होति, तदा विभत्तियो वुत्तत्था नाम।
इदानि वुत्तत्थानं अप्पयोगारहत्ता लोपविधानमाह।
३३३. एकत्थतायं [क॰ ३१६; रू॰ ३३१; नी॰ ६७५; चं॰ २.१.३९; पा॰ २.४.७१; १.२.४५, ४६]।
एको अत्थो येसं तानि एकत्थानि, ‘अत्थो’ति चेत्थ पदन्तरे कत्तु, कम्मादिभावेन विधेय्यो पधानत्थो एव वेदितब्बो। तथा हि ‘राजपुत्तो’ति एत्थ पुत्तसद्दत्थो एव तथाविधेय्यो होति, न राजसद्दत्थो, सब्बञ्‍च वचनवाक्यं नाम विधेय्यत्थेहि एव सिज्झति, नो अञ्‍ञथा, यस्मा च ‘राजपुत्तो’ति एतं पुत्तसद्दत्थस्सेव नामं होति, न राजसद्दत्थस्स, तस्मा एको पधानभूतो पुत्तसद्दत्थो एव तेसं द्विन्‍नं सद्दानं अत्थो नाम होति, न राजसद्दत्थोति, एकत्थानं भावो एकत्थता, एकत्थीभावोति वुत्तं होति। सो तिविधो समासो, तद्धितो, धातुपच्‍चयन्तो चाति। तिस्सं तिविधायं एकत्थतायं सब्बासं वुत्तत्थानं स्यादिविभत्तीनं लोपो होतीति इमिना सुस्स लोपो। बहुलाधिकारत्ता पन अलुत्तसमासोपि दिस्सति।
३३४. तं नपुंसकं [क॰ ३२०; रू॰ ३३५; नी॰ ६९८; चं॰ २.२.१५; पा॰ २.४.१८]।
तं असङ्ख्यं नाम एकत्थं नपुंसकं होतीति इमिना अधित्थीसद्दस्स नपुंसकभावं कत्वा ततो स्याद्युप्पत्ति।
३३५. स्यादीसु रस्सो [क॰ ३४२; रू॰ ३३७; नी॰ ७३४; चं॰ २.२.८४; पा॰ १.२.४७]।
नपुंसकस्स एकत्थस्स रस्सो होति स्यादीसु विभत्तीसूति इमिना ईकारस्स रस्सो।
३३६. पुब्बस्मामादितो [क॰ ३४३; रू॰ ३३८; नी॰ ३७५; चं॰ २.१.४०; पा॰ १.१.४१]।
पुब्बअमादि नाम पुब्बपदत्थपधानभूतो असङ्ख्यसमासो वुच्‍चति, ततो परासं सब्बासं विभत्तीनं लोपो होति, आदिसद्देन चेत्थ पठमाविभत्तिपि गय्हति। अथ वा अमादि वुच्‍चति तप्पुरिसो, ततो पुब्बं नाम असङ्ख्यसमासो, इति अमादितो पुब्बभूता असङ्ख्येकत्था परासं सब्बासं विभत्तीनं लोपो होतीति इमिना अधित्थिसद्दतो सब्बविभत्तीनं लोपो।
अधित्थि तिट्ठति, इत्थीसु पवत्ता कथा तिट्ठतीति अत्थो। अधित्थि तिट्ठन्ति, इत्थीसु पवत्ता कथायो तिट्ठन्तीति अत्थो। एस नयो सेसविभत्तीसु सेसवचनेसु सेसलिङ्गेसु च। एवं सब्बलिङ्गेसु सब्बविभत्तीसु सब्बवचनेसु च एकेनेव रूपेन तिट्ठति, तस्मा अयं समासो रूपविकाररहितत्ता ‘अब्ययीभावो’ति वुच्‍चति।
एत्थ च विभत्यत्थो नाम ‘‘अधित्थि, बहिगामं, उपरिगङ्ग’’ मिच्‍चादीसु सम्पत्यादीहि विसेसत्थेहि रहितो केवलो विभत्तीनं अत्थो वुच्‍चति। विग्गहे पन ‘‘कथा, पवत्ता’’ इच्‍चादीनि समाससामत्थियेन विदितानि अत्थपदानि नाम, अधिसद्दस्स अत्थपदानीतिपि वदन्ति। एवं अधिकुमारि, अधिवधु, अधिजम्बुइच्‍चादि।
अत्तनि पवत्तो धम्मो, पवत्ता वाधम्माति अत्थे विभत्तीनं लोपे कते अधिअत्तसद्दस्स नपुंसकभावं कत्वा ततो स्याद्युप्पत्ति, ‘पुब्बस्मामादितो’ति स्यादीनं लोपे सम्पत्ते –
३३७. नातोमपञ्‍चमिया [क॰ ३४१; रू॰ ३३६; नी॰ ७३३; चं॰ २.१.४१; पा॰ २.४.८३; मु॰ ४.३.३७४]।
अकारन्तम्हा असङ्ख्येकत्था परं सब्बासं विभत्तीनं लोपो न होति, पञ्‍चमीवज्‍जितानं विभत्तीनं अं होति।
अज्झत्तं धम्मो जायति, अज्झत्तं धम्मा जायन्ति, अज्झत्तं धम्मं पस्सति, अज्झत्तं धम्मे पस्सन्ति।
अपञ्‍चमियाति किं? अज्झत्ता अपेति, अज्झत्तेहि अपेति।
३३८. वा ततियासत्तमीनं [क॰ ३४१; रू॰ ३३६; नी॰ ७३३; चं॰ २.१.४२; पा॰ २.४.८४; मु॰ ४.३.३७५]।
अकारन्तम्हा असङ्ख्येकत्था परं ततिया, सत्तमीनं विकप्पेन अं होति।
अज्झत्तं धम्मेन वत्तति अज्झत्तेन वा, अज्झत्तं धम्मेहि वत्तति अज्झत्तेहि वा, अज्झत्तं धम्मस्स देति, अज्झत्तं धम्मानं देति, अज्झत्ता धम्मा अपेति, अज्झत्तेहि धम्मेहि अपेति, अज्झत्तं धम्मस्स सन्तकं, अज्झत्तं धम्मानं सन्तकं, अज्झत्तं धम्मे तिट्ठति अज्झत्ते वा, अज्झत्तं धम्मेसु तिट्ठति अज्झत्तेसु वा। एत्थ च ‘अज्झत्तं धम्मो’ति अज्झत्तभूतो धम्मो, ‘अज्झत्तं धम्मा’ति अज्झत्तभूता धम्मा इच्‍चादिना अत्थो वेदितब्बो। अत्तानं अधिकिच्‍च पवत्तो पवत्ताति वा वुत्तेपि अत्तस्स आधारभावो सिज्झतियेव। एवं अधिचित्तं, अत्तनि विसुं विसुं पवत्तं पवत्तानि वा पच्‍चत्तं। एत्थ च ‘‘अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठाति, बहिद्धा अभिनिविसित्वा अज्झत्तं वुट्ठाती’’ति [ध॰ स॰ अट्ठ॰ ३५०; सं॰ नि॰ अट्ठ॰ २.२.३२] पाठो अत्थि, तस्मा पञ्‍चमिया अंभाववज्‍जनं अप्पकत्ताति दट्ठब्बं। ‘‘अज्झत्ता धम्मा, बहिद्धा धम्मा’’ति [ध॰ स॰ तिकमातिका २०] पाठो अत्थि, तस्मा पठमादीनम्पि विकप्पो लब्भतीति।
सम्पत्तिअत्थे –
सम्पन्‍नं ब्रह्मं सब्रह्मं, ‘ब्रह्म’न्ति वेदो वुच्‍चति। एत्थ च ‘अकाले सकत्थस्सा’ति सुत्तेन सहसद्दस्स सादेसो, भिक्खानं समिद्धि सुभिक्खं, ‘स्यादीसु रस्सो’ति सुत्तेन कतनपुंसकस्स रस्सत्तं।
समीपे –
नगरस्स समीपं उपनगरं, कुम्भस्स समीपं उपकुम्भं, मणिकाय समीपं उपमणिकं, वधुया समीपं उपवधु, गुन्‍नं समीपं उपगु, ‘गोस्सू’ति सुत्तेन ओस्स उत्तं।
साकल्ये –
तिणेन सह सकलं सतिणं, तिणेन सद्धिं सकलं वत्थुं अज्झोहरतीति अत्थो। सहसद्दस्स सादेसो।
अभावे –
मक्खिकानं अभावो निम्मक्खिकं, दरथानं अभावो निद्दरथं, भिक्खानं अभावो दुब्भिक्खं, अभावत्थोपि दुसद्दो अत्थि। यथा? दुस्सीलो दुप्पञ्‍ञोति। एत्थ च ‘सम्पन्‍नं ब्रह्म’न्तिआदिना सद्दब्याकरणेसु अत्थवचनं सद्दत्थविभावनमत्तं। सुत्तन्तेसु पन इमेसं पदानं युत्तं अभिधेय्यत्थं ञत्वा तदनुरूपं अत्थवचनम्पि वेदितब्बं।
यथासद्दत्थे –
रूपस्स सभावस्स योग्यं अनुरूपं, अत्तानं अत्तानं पटिच्‍च पवत्तं पच्‍चत्तं, अड्ढमासं अड्ढमासं अनुगतं अन्वड्ढमासं, घरं घरं अनुगतं अनुघरं, वस्सं वस्सं अनुगतं अनुवस्सं, जेट्ठानं अनुपुब्बं अनुजेट्ठं, सत्तिया अनुरूपं यथासत्ति, बलस्स अनुरूपं यथाबलं, कमस्स अनुरूपं यथाक्‍कमं। एवं यथासङ्ख्यं, यथालाभं। सोतस्स पटिलोमं पटिसोतं, पटिवातं, पटिसद्दं।
पच्छापदत्थे –
रथस्स पच्छा अनुरथं।
युगभूतो पदत्थो युगपदत्थो, सहभावीअत्थद्वयस्सेतं नामं। तत्थ असनिफलेन सह पवत्तं चक्‍कं सचक्‍कं, गदावुधेन युगळपवत्तं वासुदेवस्स चक्‍कावुधन्तिपि वदन्ति [युगपदत्थे सचक्‍कं निधेहि, (मोग्गल्‍लानवुत्तियं)। चक्‍केन युगपत धेहि सचक्‍कं, (मुग्धबोधवुत्तियं)। हे बिसणु! चक्‍केन सह युगपदेककाले गदं धारय। (मुग्धबोधटीकायं २२६ पिट्ठे)], सहस्स सत्तं।
३३९. यथा नतुल्ये [क॰ ३१९; रू॰ ३३०; नी॰ ६९६; चं॰ २.२.३; पा॰ २.१.७]।
तुल्यतो अञ्‍ञस्मिं अत्थे पवत्तो यथासद्दो स्यादिना सह एकत्थो होति [मोग्गल्‍लाने अञ्‍ञथावुत्ति दस्सिता]।
यथासत्ति, यथाबलं, यथाक्‍कमं, ये ये वुड्ढा यथावुड्ढं, वुड्ढानं पटिपाटि वा यथावुड्ढं।
नतुल्येति किं? यथा देवदत्तो, तथा यञ्‍ञदत्तो।
३४०. यावावधारणे [क॰ ३१९; रू॰ ३३०; नी॰ ६९६; चं॰ २.२.४; पा॰ २.१.८]।
अवधारणं वुच्‍चति परिच्छिन्दनं, अवधारणे पवत्तो यावसद्दो स्यादिना सह एकत्थो भवति।
यत्तकं अत्थो वत्ततीति यावदत्थं, दागमो। यत्तकं जीवो वत्ततीति यावजीवं, यत्तकं आयु वत्ततीति यावतायुकं, तकार, ककारा आगमा।
३४१. परापाबहितिरोपुरेपच्छा वा पञ्‍चम्या [क॰ ३१९; रू॰ ३३०; नी॰ ६९६; चं॰ २.२.७; पा॰ २.१.१२, १३; ‘पय्यपा…’ (बहूसु)]।
परि, अप, आइच्‍चादयो सद्दा पञ्‍चम्यन्तेन स्यादिना सह एकत्था भवन्ति वा।
पब्बततो परि समन्ता वस्सीति देवो परिपब्बतं परिपब्बता वा, पब्बतं वज्‍जेत्वा वस्सीति अत्थो। पब्बततो बहिद्धा अपपब्बतं अपपब्बता वा, पाटलिपुत्ततो बहिद्धा वस्सीति देवो आपाटलिपुत्तं आपाटलिपुत्ता वा, आकुमारेहि कच्‍चायनस्स यसो वत्ततीति आकुमारं आकुमारा वा, आभवग्गा भगवतो यसो वत्ततीति आभवग्गं आभवग्गा वा, आपाणकोटिया सरणगमनं वत्ततीति आपाणकोटिकं, कागमो। गामतो बहि बहिगामं बहिगामा वा, एवं बहिनगरं, बहिलेणं, पब्बततो तिरो तिरोपब्बतं तिरोपब्बता वा, एवं तिरोपाकारं, तिरोकुट्टं। एत्थ च ‘तिरो’ति परभागो वुच्‍चति। भत्तम्हा पुरे पुरेभत्तं पुरेभत्ता वा, अरुणम्हा पुरे पुरारुणं पुरारुणा वा, भत्तस्स पच्छा पच्छाभत्तं पच्छाभत्ता वा।
३४२. समीपायामेस्वनु [क॰ ३१९; रू॰ ३३०; नी॰ ६९६; चं॰ २.२.९; पा॰ २.१.१५, १६]।
समीपे आयामे च पवत्तो अनुसद्दो स्यादिना सह एकत्थो भवति वा।
वनस्स समीपं अनुवनं, असनि अनुवनं गता, गङ्गं अनुयाता अनुगङ्गं, बाराणसी।
३४३. ओरो परि पटि पारे मज्झे हेट्ठुद्धाधोन्तो वा छट्ठिया [क॰ ३१९; रू॰ ३३०; नी॰ ६९६; चं॰ २.२.११; पा॰ २.१.१८; ‘ओरेपरि…’ (बहूसु)]।
ओरादयो सद्दा छट्ठीयन्तेन स्यादिना सह एकत्था भवन्ति वा।
एत्थ च ओरे, पारे, मज्झेसद्देसु ‘तदमिनादीनी’ति सुत्तेन एकारो, गङ्गाय ओरं ओरेगङ्गं, सिखरस्स उपरि उपरिसिखरं। एवं उपरिपासादं, उपरिमञ्‍चं, उपरिपब्बतं, सोतस्स पटिलोमं पटिसोतं। एवं पटिवातं, यमुनाय पारं पारेयमुनं, गङ्गाय मज्झं मज्झेगङ्गं, पासादस्स हेट्ठा हेट्ठापासादं, हेट्ठामञ्‍चं, गङ्गाय उद्धं उद्धंगङ्गं, गङ्गाय अधो अधोगङ्गं, पासादस्स अन्तो अन्तोपासादं। एवं अन्तोगामं, अन्तोनगरं, अन्तोवस्सं।
वाति किं? गङ्गाओरं, मज्झेसमुद्दस्मिं इच्‍चादि।
३४४. तिट्ठग्वादीनि [क॰ ३१९; रू॰ ३३०; नी॰ ६९७; चं॰ २.२.१०; पा॰ २.१.१७]।
तिट्ठगुइच्‍चादीनि असङ्ख्येकत्थे सिज्झन्ति।
तिट्ठन्ति गावो यस्मिं काले तिट्ठगु, वहन्ति गावोयस्मिं काले वहगु, ‘गोस्सू’ति सुत्तेन ओस्स उत्तं। आयतिं यवो यस्मिं कालेति आयतियवो, खले यवो यस्मिं कालेति खलेयवं। पुब्बपदे विभत्तिअलोपो। लुना यवा यस्मिं कालेति लुनयवं, एत्थ ‘लुना’ति लाविता, लुयमाना यवा यस्मिन्ति लुयमानयवं इच्‍चादि।
तथा पातो नहानं यस्मिं कालेति पातनहानं। एवं सायनहानं, पातो कम्मकरणकालो यस्मिन्ति पातकालं। एवं सायकालं, पातो वस्सति मेघो यस्मिन्ति पातमेघं। एवं सायमेघं, पातो गन्तब्बो मग्गो यस्मिन्ति पातमग्गं। एवं सायमग्गं इच्‍चादि। महावुत्तिना पातोसद्दस्स पातत्तं। एत्थ च ‘तिट्ठगु’ इच्‍चादीनि विग्गहत्थवसेन अञ्‍ञपदत्थे सिद्धानि विय दिस्सन्ति, अञ्‍ञपदस्स पन लिङ्गादीनं वसेन तेसं रूपविकारो नाम नत्थि, तस्मा अब्ययरूपत्ता इध गहितानि, सब्बञ्‍चेतं असङ्ख्यसमासपदं नाम नपुंसकं एव होति, रस्सन्तमेव होति। सब्बविभत्तीनञ्‍च अकारन्तम्हा बहुलं अं होति, इकारुकारन्तेहि लोपो होति।
अब्ययीभावसमासो निट्ठितो।

तप्पुरिससमास

दुतियातप्पुरिस

अथ अमादिसमासो वुच्‍चते, सो तप्पुरिसोति च वुच्‍चति। तस्स पुरिसो तप्पुरिसो, तप्पुरिससद्देन सदिसत्ता अयं समासो तप्पुरिसोति वुच्‍चति। यथा हि तप्पुरिससद्दो विसेसनपदत्थं जहित्वा विसेस्यपदत्थे तिट्ठति, एवं अयं समासोपीति।
३४५. अमादि [क॰ ३२७; रू॰ ३५१; नी॰ ७०४; चं॰ २.२.१६]।
अमादिविभत्तियुत्तं स्याद्यन्तपदं पठमन्तेन स्याद्यन्तपदेन सह एकत्थं भवति, अयञ्‍च समासो अन्वत्थवसेन ‘‘अमादिसमासो’’ति च ‘‘तप्पुरिससमासो’’ति च वुच्‍चति। इमिना अमादिसहितस्स वाक्यस्स अमादेकत्थसञ्‍ञं कत्वा वुत्तत्थानं विभत्तीनं लोपो, ततो एकत्थपदन्ते स्याद्युप्पत्ति होति।
सो पन समासो दुतियातप्पुरिसो, ततियातप्पुरिसो, चतुत्थीतप्पुरिसो, पञ्‍चमीतप्पुरिसो, छट्ठीतप्पुरिसो, सत्तमीतप्पुरिसोति छब्बिधो। एकमेकस्मिञ्‍चेत्थ ‘‘निच्‍चसमासो, अनिच्‍चसमासो’’ति च ‘‘लुत्तसमासो, अलुत्तसमासो’’ति च दुविधो।
तत्थ दुतियातप्पुरिसो कत्तुवाचकेसु गत, निस्सित,-अतीत, अतिक्‍कन्त, पत्त, आपन्‍नइच्‍चादीसु परेसु होति।
गामं गतोति गामगतो गामं गतो वा। एवं अरञ्‍ञगतो, भूमिगतो, राजानं निस्सितोति राजनिस्सितो। एवं अत्थनिस्सितो, धम्मनिस्सितो। भवं अतीतो भवातीतो। एवं भयातीतो, कालातीतो, खणातीतो, पमाणं अतिक्‍कन्तोति पमाणातिक्‍कन्तो, सुखं पत्तोति सुखप्पत्तो। एवं दुक्खप्पत्तो, सोतं आपन्‍नोति सोतापन्‍नो। एवं निरोधसमापन्‍नो, अद्धानमग्गं पटिपन्‍नोति अद्धानमग्गप्पटिपन्‍नो, रुक्खं आरूळ्होति रुक्खारूळ्हो, रथारूळ्हो, ओघं तिण्णोति ओघतिण्णो ओघं तिण्णो वा इच्‍चादि।
कम्मुपपदविहितेहि कितन्तपदेहि पन निच्‍चसमासोयेव, कुम्भं करोतीति कुम्भकारो, रथकारो, पत्तं गण्हातीति पत्तग्गाहो, अत्थं कामेतीति अत्थकामो, धम्मकामो, विनयं धारेतीति विनयधरो, धम्मधरो, ब्रह्मं चरति सीलेनाति ब्रह्मचारी, भवपारं गच्छति सीलेनाति भवपारगू, सब्बं जानातीति सब्बञ्‍ञू, अत्थञ्‍ञू, धम्मञ्‍ञूइच्‍चादि।
बहुलाधिकारत्ता त, तवन्तु, तावी, अन्त, मान, तुन, त्वान, त्वा, तुं, तवेपच्‍चयन्तेसु परेसु समासो न होति, वस्सं वुत्थो, ओदनं भुत्तो, ओदनं भुत्तवा, ओदनं भुत्तावी, धम्मं सुणन्तो, धम्मं सुणमानो धम्मं सोतुन, धम्मं सुत्वान, धम्मं सुत्वा, धम्मं सोतुं, धम्मं सोतवे।
इति दुतियातप्पुरिसो।

ततियातप्पुरिस

ततियातप्पुरिसो कम्मवाचकेसु कितन्तेसु च सम्पन्‍न, सहगतादीसु च पुब्ब, सदिस, सम, ऊनत्थ, कलह, निपुण,-मिस्सक, सखिलादीसु च परेसु होति।
बुद्धेन भासितो बुद्धभासितो। एवं बुद्धदेसितो, बुद्धपञ्‍ञत्तो, बुद्धरक्खितो, सत्थारा वण्णितो सत्थुवण्णितो, विञ्‍ञूहि गरहितो विञ्‍ञुगरहितो, विञ्‍ञुपसत्थो, इस्सरेन कतं इस्सरकतं, अत्तना कतं सयंकतं, परेहि कतं परंकतं, बिन्दागमो। सुकेहि आहटं सुकाहटं, रञ्‍ञा हतो राजहतो, रोगेन पीळितो रोगपीळितो, अग्गिना दड्ढो अग्गिदड्ढो, सप्पेन दट्ठो सप्पदट्ठो, सल्‍लेन विद्धो सल्‍लविद्धो, इच्छाय अपकतो अभिभूतो इच्छापकतो।
सीलेन सम्पन्‍नो सीलसम्पन्‍नो। एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियसम्पयोगो, पियविप्पयोगो, जातिया अन्धो जच्‍चन्धो, गुणहीनो, गुणवुड्ढो, चतुवग्गेन सङ्घेन करणीयं कम्मं चतुवग्गकरणीयं। एवं पञ्‍चवग्गकरणीयं, काकेहि पेय्या काकपेय्या, नदी।
एकक्खरेसु परपदेसु निच्‍चसमासो, उरेन गच्छतीति उरगो, पादेन पिवतीति पादपो इच्‍चादि।
क्‍वचि मज्झेपदलोपो, गुळेन संसट्ठो ओदनो गुळोदनो। एवं खीरोदनो, अस्सेन युत्तो रथो अस्सरथो। एवं आजञ्‍ञरथो, मग्गेन सम्पयुत्तं चित्तं मग्गचित्तं , जम्बुया पञ्‍ञातो दीपो जम्बुदीपो, एकेन अधिका दस एकादस इच्‍चादि।
पुब्बादीसु – मासेन पुब्बो मासपुब्बो, मातरा सदिसो मातुसदिसो। एवं मातुसमो, पितुसमो, एकेन ऊना वीसति एकूनवीसति, सीलेन विकलो सीलविकलो, असिना कलहो असिकलहो, वाचाय निपुणो वाचानिपुणो। एवं यावकालिकसम्मिस्सं, वाचासखिलो, सत्थारा सदिसो सत्थुकप्पो, पुञ्‍ञेन अत्थो पुञ्‍ञत्थो, पुञ्‍ञेन अत्थिको पुञ्‍ञत्थिको। एवं सेय्यत्थिको, महग्घत्थिको, गुणेन अधिको गुणाधिको इच्‍चादि।
बहुलाधिकारा क्‍वचि समासो न होति, फरसुना छिन्‍नं, काकेहि पातब्बा, दस्सनेन पहातब्बा धम्मा, भावनाय पहातब्बा धम्मा इच्‍चादि।
इति ततियातप्पुरिसो।

चतुत्थीतप्पुरिस

चतुत्थीतप्पुरिसो तदत्थे वा अत्थ, हित, देय्यादीसु वा परेसु होति।
कथिनस्स दुस्सं कथिनदुस्सं, कथिनत्थाय आभटं दुस्सन्ति अत्थो। एवं कथिनचीवरं, कथिनाय दुस्सं, कथिनाय चीवरन्तिपि युज्‍जति, कथिनत्थारायाति अत्थो। चीवराय दुस्सं चीवरदुस्सं। एवं चीवरमूलं [चीवरमूल्यं (रू॰ नी॰)], सङ्घस्स आभटं भत्तं सङ्घभत्तं, सङ्घत्थाय वा पटियत्तं भत्तं सङ्घभत्तं। एवं आगन्तुकभत्तं, गमिकभत्तं, गिलानभत्तं।
सङ्घस्स अत्थो सङ्घत्थो, लोकस्स हितो लोकहितो, बुद्धस्स देय्यं बुद्धदेय्यं, बुद्धस्स पणामो बुद्धप्पणामो। एवं बुद्धथोमना, बुद्धुपट्ठानं, सुत्तस्स अनुलोमं सुत्तानुलोमं। एवं सुत्तानुरूपं, सुत्तानुकूलं, सुत्तानुगुणं, ठानस्स अरहं ठानारहं, रञ्‍ञो अरहं राजारहं। एवं राजग्घं, राजदेय्यं, कत्तुं कामेतीति कत्तुकामो। एवं गन्तुकामो, कथेतुकामो, दट्ठुकामो, सोतुकामो। एत्थ च तुमन्तस्स असङ्ख्यत्ता ‘असङ्ख्येहि सब्बास’न्ति ततो निच्‍चं चतुत्थीलोपो होति, समासे कते निच्‍चं निग्गहीतलोपो च। ‘‘सङ्घस्स दातब्बं, सङ्घस्स दातुं’’ इच्‍चादीसु समासो न होति।
इति चतुत्थीतप्पुरिसो।

पञ्‍चमीतप्पुरिस

पञ्‍चमीतप्पुरिसो अपगमन, भय, विरति, मोचनादिअत्थेसु परेसु होति।
मेथुना अपेतोति मेथुनापेतो, पलासतो अपगतोति पलासापगतो, नगरम्हा निग्गतोति नगरनिग्गतो, पिण्डपाततो पटिक्‍कन्तोति पिण्डपातप्पटिक्‍कन्तो। एवं गामनिक्खन्तो, रुक्खपतितो, सासनम्हा चुतोति सासनचुतो, आपत्तिया वुट्ठानं आपत्तिवुट्ठानं, उदकतो उग्गतो उदकुग्गतो, भवतो निस्सटो भवनिस्सटो, खन्धसङ्गहतो निस्सटन्ति खन्धसङ्गहनिस्सटं, चोरम्हा भीतोति चोरभीतो, पापतो भायति सीलेनाति पापभीरुको, पापतो जिगुच्छति सीलेनाति पापजिगुच्छी, वट्टतो निब्बिन्दतीति वट्टनिब्बिन्‍नो, कायदुच्‍चरिततो विरति कायदुच्‍चरितविरति। एवं वचीदुच्‍चरितविरति, बन्धना मुत्तो बन्धनमुत्तो। एवं बन्धनमोक्खो, कम्मतो समुट्ठितं कम्मसमुट्ठितं । एवं कम्मजातं, कम्मसम्भूतं, कम्मनिब्बत्तं, लोकतो अग्गो लोकग्गो। एवं लोकजेट्ठो, लोकुत्तमो, सब्बेहि जेट्ठो सब्बजेट्ठो, सब्बेहि कनिट्ठो सब्बकनिट्ठो। एवं सब्बहीनो, सब्बपच्छिमो, उक्‍कट्ठतो उक्‍कट्ठोति उक्‍कट्ठुक्‍कट्ठो, ओमकतो ओमकोति ओमकोमको।
क्‍वचि निच्‍चसमासो होति, मातितो जातो मातुजो। एवं पितुजो, कम्मजं, चित्तजं, उतुजं इच्‍चादि।
इति पञ्‍चमीतप्पुरिसो।

छट्ठीतप्पुरिस

रञ्‍ञो पुत्तो राजपुत्तो। एवं राजपुरिसो, बुद्धसावको, समुद्दघोसो, धञ्‍ञानं रासि धञ्‍ञरासि, मत्तिकाय पत्तोति मत्तिकापत्तो, विकारसम्बन्धे छट्ठी, मत्तिकामयपत्तोति अत्थो। एवं सुवण्णकटाहं, सुवण्णभाजनं, पानीयस्स थालकं पानीयथालकं।
समासमज्झे ई, ऊनं बहुलं रस्सत्तं, दण्डिनो कुलं दण्डिकुलं, हत्थिपदं, इत्थिरूपं, नदिकूलं, नदितीरं, भिक्खुनीनं सङ्घो भिक्खुनिसङ्घो, जम्बुया साखा जम्बुसाखा इच्‍चादि।
अन्त, मान, निद्धारणिय, पूरण, भाव, सुहितत्थेहि समासो न होति, ममं अनुकुब्बन्तो, ममं अनुकुरुमानो, गुन्‍नं कण्हा सम्पन्‍नखीरतमा। विभत्तावधिछट्ठिया पन होतियेव, नरानं उत्तमो नरुत्तमो, नरसेट्ठो, नरवरो, गणानं उत्तमो गणुत्तमो, द्विपदानं उत्तमो द्विपदुत्तमो इच्‍चादि। सिस्सानं पञ्‍चमो सिस्सो, कप्पस्स ततियो भागो, पक्खस्स अट्ठमी, पटस्स सुक्‍कता, रूपस्स लहुता, रूपस्स मुदुता, रूपस्स कम्मञ्‍ञता। क्‍वचि होति, कायलहुता, चित्तलहुता, बुद्धसुबुद्धता। धम्मसुधम्मता, फलानं सुहितो, फलानं तित्तो, फलानं असितो, करणत्थे छट्ठी।
‘‘भटो रञ्‍ञो पुत्तो देवदत्तस्सा’’ति एत्थ ‘राजपुत्तो’ति न होति अञ्‍ञमञ्‍ञानपेक्खत्ता। ‘‘देवदत्तस्स कण्हा दन्ता’’ति एत्थ ‘देवदत्तकण्हदन्ता’ति न होति अञ्‍ञसापेक्खत्ता [नी॰ ६९०]। अञ्‍ञसापेक्खत्तेपि निच्‍चं सम्बन्धीपेक्खसद्दानं समासो होति वाक्ये विय समासेपि सम्बन्धस्स विदितत्ता। वुत्तञ्‍च ‘‘सतिपि सापेक्खत्ते गमकत्ता समासो होती’’ति [क॰ ३२८; रू॰ ३५२; नी॰ ६९१], देवदत्तगुरुकुलं, राजदासीपुत्तो, देवदासीपुत्तो इच्‍चादि। तत्थ देवदत्तस्स गुरु देवदत्तगुरु, तस्स कुलं देवदत्तगुरुकुलन्ति विग्गहो। गुरुनो कुलं गुरुकुलं, देवदत्तस्स गुरुकुलं देवदत्तगुरुकुलन्तिपि वदन्ति। ‘‘रञ्‍ञो मागधस्स बिम्बिसारस्स पुत्तो’’ति एत्थपि अञ्‍ञसापेक्खत्ता ‘बिम्बिसारपुत्तो’ति न होति, रञ्‍ञो गो च अस्सो च पुरिसो चाति अत्थे ‘राजगवस्सपुरिसा’ति होति द्वन्दतो पुब्बपदस्स द्वन्दपदेहिपि पच्‍चेकं सम्बन्धस्स विदितत्ता। तथा द्वन्दतो परपदस्सपि, नरानञ्‍च देवानञ्‍च सारथि नरदेवसारथि।
इति छट्ठीतप्पुरिसो।

सत्तमीतप्पुरिस

सत्तमीतप्पुरिसे रूपे सञ्‍ञा रूपसञ्‍ञा। एत्थ च कारकानं क्रियासाधनलक्खणत्ता क्रियापदेहेव सम्बन्धो होति, तस्मा अक्रियवाचकेन परपदेन सद्धिं समासे जाते मज्झे अनुरूपं क्रियापदं विञ्‍ञायति, यथा ‘अस्सेन युत्तो रथो अस्सरथो’ इति ‘रूपे सञ्‍ञा’ति रूपे उप्पन्‍ना सञ्‍ञाति अत्थो। चक्खुस्मिं विञ्‍ञाणं चक्खुविञ्‍ञाणं, धम्मे रतो धम्मरतो। एवं धम्मरुचि, धम्मगारवो, दाने अज्झासयो दानज्झासयो। एवं दानाधिमुत्ति, वट्टे भयं वट्टभयं, वट्टदुक्खं, गामे सूकरो गामसूकरो, वनमहिंसो, समुद्दमच्छो, इत्थीसु धुत्तो इत्थिधुत्तो, इत्थिसोण्डो।
उपपदकितन्तेसु निच्‍चसमासो [नी॰ ६८२], वने चरतीति वनचरो, कामावचरो, कुच्छिम्हि सयतीति कुच्छिस्सयो, गब्भे सेतीति गब्भसेय्यो, थले तिट्ठतीति थलट्ठो, जलट्ठो, पब्बतट्ठो, पङ्के जातं पङ्कजं। एवं अत्रजो, खेत्रजो इच्‍चादि। इध न होति [नी॰ ६८१], भोजने मत्तञ्‍ञुता, इन्द्रियेसु गुत्तद्वारो, आसने निसिन्‍नो, आसने निसीदितब्बं।
इति सत्तमीतप्पुरिसो।

लुत्ततप्पुरिस

तप्पुरिसपदानं महावुत्तिसुत्तेन क्‍वचि विपल्‍लासो।
उपरिगङ्गा, हेट्ठानदी, अन्तोविहारो, अन्तोसमापत्ति, हंसानं राजा राजहंसो हंसराजा वा, मासस्स अड्ढं अड्ढमासं, कहापणस्स अड्ढं अड्ढकहापणं, अड्ढमासं, रत्तिया अड्ढं अड्ढरत्तं। एवं पुब्बरत्तं, पररत्तं, इस्स अत्तं। कायस्स पुब्बभागो पुब्बकायो, परकायो, अहस्स पुब्बो पुब्बण्हो, मज्झण्हो, सायन्हो, पुब्बेदिट्ठो दिट्ठपुब्बो, तथागतं दिट्ठपुब्बो थेरो, तथागतो दिट्ठपुब्बो थेरेन इच्‍चादि।
इति लुत्ततप्पुरिसो।

अलुत्ततप्पुरिस

इदानि अलुत्ततप्पुरिसा वुच्‍चन्ते।
दीपङ्करो, पभङ्करो, अमतन्ददो, पुरिन्ददो, वेस्सन्तरो, अत्तन्तपो, परन्तपो, रणञ्‍जहो, जुतिन्धरो, विज्‍जन्धरो, दस्सनेनपहातब्बधम्मो, कुतोजो, ततोजो, इतोजो, भयतो उपट्ठानं भयतुपट्ठानं, कटत्ताकम्मं, कटत्तारूपं, परस्सपदं, अत्तनोपदं, देवानमिन्दो, देवानंपियतिस्सो, गवम्पतित्थेरो, पुब्बेनिवासो, मज्झेकल्याणं, दूरेरूपं, सन्तिकेरूपं, दूरेनिदानं, सन्तिकेनिदानं, अन्तेवासिको, जनेसुतो, कामेसुमिच्छाचारो इच्‍चादि [क॰ ३२७; रू॰ ३५१; नी॰ ६८६]।
इति अलुत्ततप्पुरिसो।
सब्बो चायं अमादितप्पुरिसो अभिधेय्यवचनो परपदलिङ्गो च।
अमादितप्पुरिसो निट्ठितो।

कम्मधारयसमास

अथ कम्मधारयसञ्‍ञितो पठमातप्पुरिसो वुच्‍चते।
कम्ममिव द्वयं धारेतीति कम्मधारयो। यथा कम्मं क्रियञ्‍च पयोजनञ्‍च द्वयं धारेति कम्मे सति तस्स द्वयस्स सम्भवतो, तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारेति इमस्मिं समासे सति एकत्थजोतकस्स नामद्वयस्स सम्भवतोति [क॰ ३२४; रू॰ ३३९; नी॰ ७०२]।
अपि च कत्तब्बन्ति कम्मं, धारेतब्बन्ति धारियं, कम्मञ्‍च तं धारियञ्‍चाति कम्मधारियं, यंकिञ्‍चि हितकम्मं, कम्मधारियसद्दसदिसत्ता सब्बो चायं समासो कम्मधारयोति वुच्‍चति इस्स अत्तं कत्वा। यथा हि कम्मधारियसद्दो एकस्स अत्थस्स द्वे नामानि धारेति, तथा अयं समासोपीति। सो एव उत्तरपदत्थपधानतासङ्खातेन तप्पुरिसलक्खणेन युत्तत्ता ‘तप्पुरिसो’ति च वुच्‍चति। भिन्‍नपवत्तिनिमित्तानं द्विन्‍नं पदानं विसेसनविसेसितब्बभावेन एकस्मिं अत्थे पवत्ति तुल्याधिकरणता नाम, तेन तुल्याधिकरणलक्खणेन युत्तत्ता ‘तुल्याधिकरणसमासो’ति च वुच्‍चति। सो एव च विसेसनपदवसेन गुणविसेसदीपनत्ता ‘विसेसनसमासो’ति च वुच्‍चति। तस्मिं विसेसनसमासे –
३४६. विसेसनमेकत्थेन [क॰ ३२४; रू॰ ३३९; नी॰ ७०२; चं॰ २.२.१८; पा॰ २.१.५७]।
विसेसनभूतं स्याद्यन्तपदं एकत्थेन विसेस्यभूतेन स्याद्यन्तपदेन सद्धिं एकत्थं होति।
एत्थ च विसेसीयति दब्बं विसिट्ठं करीयति एतेनाति विसेसनं। एको अत्थो यस्साति एकत्थं, ‘एको’ति समानो, ‘अत्थो’ति अभिधेय्यत्थो, नेमित्तकत्थो, सोयेव द्विन्‍नं पवत्तिनिमित्तानं अधिट्ठानट्ठेन ‘अधिकरण’न्ति च वुच्‍चति। पवत्तिनिमित्तानञ्‍च अधिट्ठानत्ते सति पदानम्पि अधिट्ठानता सिद्धा होति। इति एकत्थन्ति तुल्याधिकरणं, समानाधिकरणन्ति वुत्तं होति, तेन एकत्थेन। ‘एकत्थं होती’ति एकत्थीभूतं होतीति अत्थो।
सो च समासो नवविधो विसेसनपुब्बपदो, विसेसनुत्तरपदो, विसेसनोभयपदो, उपमानुत्तरपदो, सम्भावनापुब्बपदो, अवधारणपुब्बपदो, ननिपातपुब्बपदो, कुनिपातपुब्बपदो, पादिपुब्बपदो चाति।
तत्थ विसेसनपुब्बपदो यथा? महापुरिसो, महानदी, महब्भयं। एत्थ च ‘‘सा सेना दिस्सते महा [जा॰ २.२२.७७१], बाराणसिरज्‍जं नाम महा’’ति [जा॰ अट्ठ॰ १.१.महासीलवजातकवण्णना] पाळि दिस्सति। तस्मा समासेपि तिलिङ्गे निपातरूपो महासद्दो युज्‍जति। महा च सो पुरिसो चाति महापुरिसो, महा च सा नदी चाति महानदी, महा च तं भयञ्‍चाति महब्भयं, द्वित्तं संयोगे च रस्सत्तं। महासद्दवेवचनेन महन्तसद्देनपि वाक्यं दस्सेतुं युज्‍जति, महन्तो पुरिसो महापुरिसो, महन्ती नदी महानदी, महन्तं भयं महब्भयन्ति। च, तसद्देहि च सद्धिं परिपुण्णं कत्वा दस्सेतुं युज्‍जति, महन्तो च सो पुरिसो चाति महापुरिसो, महन्ती च सा नदी चाति महानदी, महन्तञ्‍च तं भयञ्‍चाति महब्भयन्ति। महन्तसद्दो वा महा होति, ‘ट न्तन्तून’न्ति सुत्तेन उत्तरपदे परे न्तस्स सब्बस्स अत्तं, महावुत्तिना दीघो च।
एत्थ च द्वीहि चसद्देहि द्विन्‍नं पदानं सकत्थनानात्तं दीपेति। तंसद्देन सकत्थनानात्तेपि सकत्थानं अधिकरणभूतस्स दब्बत्थस्स एकत्तं दीपेति। इमस्मिं ब्याकरणे विसुं रूपविधानकिच्‍चं नाम नत्थि, तंतंसुत्तविधानञ्‍च तदनुरूपं दस्सितविग्गहवाक्यञ्‍च दिस्वा तस्स तस्स सिद्धपदस्स अत्थब्यञ्‍जनविनिच्छये ञाते रूपविधानकिच्‍चं सिद्धं होति, सन्तो च सो पुरिसो चाति सप्पुरिसो, सेतहत्थी, नीलुप्पलं, लोहितचन्दनं।
विसदिसलिङ्ग, वचनापि सद्दा एकत्था होन्ति, विनयो च सो परियत्ति चाति विनयपरियत्ति, विनयो च सो पिटकञ्‍चाति विनयपिटकं, अविज्‍जा च सा पच्‍चयो चाति अविज्‍जापच्‍चयो, अविज्‍जा च सा नीवरणञ्‍चाति अविज्‍जानीवरणं। एवं इत्थिरतनं, सीलञ्‍च तं गुणो चाति सीलगुणो, सीलञ्‍च तं पतिट्ठा चाति सीलपतिट्ठा इच्‍चादि।
तथा वीसति च सा पुरिसा चाति वीसतिपुरिसा, सतञ्‍च तं पुरिसा चाति सतपुरिसा, सङ्खारा च ते पच्‍चयो चाति सङ्खारपच्‍चयो, अङ्गा च ते जनपदञ्‍चाति अङ्गजनपदं, मगधा च ते रट्ठञ्‍चाति मगधरट्ठं। एवं कासिरट्ठं इच्‍चादि।
इध न होति [रू॰ ३४१; नी॰ ६८१], पुण्णो मन्तानीपुत्तो, चित्तो गहपति, सक्‍को देवराजा, ब्रह्मा सहम्पति इच्‍चादि।
क्‍वचि निच्‍चसमासो, कण्हसप्पो, लोहितमालं इच्‍चादि।
विसेसनुत्तरपदो यथा? सारिपुत्तत्थेरो, बुद्धघोसाचरियो, आचरियगुत्तिलो वा, महोसधपण्डितो, पुरिसुत्तमो, पुरिसवरो, पुरिसविसेसो इच्‍चादि।
विसेसनोभयपदो यथा? छिन्‍नञ्‍च तं परूळ्हञ्‍चाति छिन्‍नपरूळ्हं, सीतञ्‍च तं उण्हञ्‍चाति सीतुण्हं, खञ्‍जो च सो खुज्‍जो चाति खञ्‍जखुज्‍जो। एवं अन्धबधिरो, कतञ्‍च तं अकतञ्‍चाति कताकतं, छिद्दावछिद्दं, छिन्‍नभिन्‍नं, सित्तञ्‍च तं सम्मट्ठञ्‍चाति सित्तसम्मट्ठं, सन्तस्स भावो सच्‍चं, अखेमट्ठेन दुक्खञ्‍च तं अविपरीतट्ठेन सच्‍चञ्‍चाति दुक्खसच्‍चं इच्‍चादि।
उपमानुत्तरपदो यथा? सीहो वियाति सीहो, मुनि च सो सीहो चाति मुनिसीहो। एवं मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्‍चो, रंसि वियाति रंसि, सद्धम्मो च सो रंसि चाति सद्धम्मरंसि। एवं विनयसागरो, समणपदुमो, समणपुण्डरीको इच्‍चादि।
सम्भावनापुब्बपदो यथा? हेतु हुत्वा पच्‍चयो हेतुपच्‍चयो। एवं आरम्मणपच्‍चयो, मनुस्सभूतो, देवभूतो, धम्मो इति सङ्खातो धम्मसङ्खातो, धम्मसम्मतो, धम्मसञ्‍ञितो , धम्मलक्खितो, एव इति सङ्खातो सद्दो एवसद्दो। एवं चसद्दो, वासद्दो, अरियभूतो सङ्घो अरियसङ्घो। एवं बुद्धमुनि, पच्‍चेकमुनि इच्‍चादि। एत्थ च सम्भावना नाम सामञ्‍ञभूतस्स उत्तरपदत्थस्स दळ्हं कत्वा थोमना सरूपविसेसदीपना, न गुणमत्तदीपनाति अधिप्पायो। गरू पन ‘‘धम्मो इति बुद्धि धम्मबुद्धि। एवं धम्मसञ्‍ञा, अनिच्‍चसञ्‍ञा, धातुसञ्‍ञा, मातुसञ्‍ञा, पाणसञ्‍ञिता, अत्तदिट्ठि’’ इच्‍चादीनिपि एत्थ आहरन्ति, इमानि पन ‘‘सरणं इति गतो उपगतो सरणङ्गतो’’ति पदं विय इतिलुत्तानि पठमातप्पुरिसपदानि नाम युज्‍जन्तीति [रू॰ ३४३; नी॰ ७०२]।
अवधारणपुब्बपदो यथा? गुणो एव धनं न मणिसुवण्णादीति गुणधनं। एवं सद्धाधनं, सीलधनं, चक्खु एव द्वारं न गामद्वारादीति चक्खुद्वारं। एवं चक्खुवत्थु, चक्खुन्द्रियं, चक्खायतनं, चक्खुधातु, खन्धा एव भारा खन्धभारा। एत्थ च यदि भरितब्बट्ठेन भारा नाम सियुं, पञ्‍चक्खन्धा एव भारा नाम सियुं, न सीसभार, अंसभारादयो। खन्धा हि निच्‍चभारा होन्ति, इतरे तावकालिका, खन्धमूलिका चाति। एवं अतिसयत्थसम्भावनत्थं खन्धा एव भाराति अवधारणवाक्यं पयुज्‍जति, न सीसभारादीनं सब्बसो भारभावपटिक्खिपनत्थन्ति। एवं सब्बत्थ, अविज्‍जा एव मलं न कंसमलादिकन्ति अविज्‍जामलं, अविज्‍जा एव आसवो न मध्वासवादिकोति अविज्‍जासवो। एवं तण्हासल्‍लं, पञ्‍ञासत्थं, पञ्‍ञालोको, पञ्‍ञापज्‍जोतो, रागग्गि, दोसग्गि, मोहग्गि इच्‍चादि। गरू पन ‘‘धनं वियाति धनं, सद्धा एव अरियानं धनं सद्धाधनं, सत्थं वियाति सत्थं, पञ्‍ञा एव सत्थं पञ्‍ञासत्थ’’न्ति योजेन्ति, एवं सति अतिसयसम्भावनत्थो न सिज्झति [रू॰ ३४३; नी॰ ७०२]।
३४७. ननिपातपुब्बपदे नउ [क॰ ३२६; रू॰ ३४१; नी॰ ७०७]।
ञानुबन्धो पटिसेधम्हा अञ्‍ञनकार निवत्तनत्थो, नउइच्‍चेतं स्याद्यन्तं अञ्‍ञेन स्याद्यन्तेन सह एकत्थं होति। इमिना नञे कत्थसञ्‍ञं कत्वा –
३४८. ट नउस्स [क॰ ३३३; रू॰ ३४४; नी॰ ७१७; चं॰ २.२.२०; पा॰ २.२.६; ‘‘नउ’’ (बहूसु)]।
उत्तरपदे परे नउइच्‍चेतस्स टानुबन्धो अ होतीति नस्स अत्तं।
न ब्राह्मणो अब्राह्मणो। एत्थ सिया – किं विज्‍जमानस्स वायं निसेधो, उदाहु अविज्‍जमानस्स वाति, किञ्‍चेत्थ – यदि विज्‍जमानस्स निसेधो, एवं सति लोके विज्‍जमाना सब्बे ब्राह्मणा अब्राह्मणा नाम भवेय्युं। तस्मा ‘‘इध जनो न ब्राह्मणो, तत्थ जनो न ब्राह्मणो’’तिआदिना देसादिनियमं विना लोके विज्‍जमानस्स ब्राह्मणस्स निसेधो न युज्‍जति, अथ लोके अविज्‍जमानस्स निसेधो, एवञ्‍च सति किं अविज्‍जमानस्स निसेधेन निसेधनीयस्सेव अविज्‍जमानत्ताति? वुच्‍चते – तंसदिसादिअत्थेसु तब्बोहारस्सेवायं निसेधो। तथा हि ब्राह्मणसदिसे अब्राह्मणे केसञ्‍चि ब्राह्मणसञ्‍ञा सण्ठाति, सञ्‍ञानुरूपञ्‍च ब्राह्मणवोहारो तस्मिं पवत्तति, एवं पवत्तस्स अब्राह्मणे ब्राह्मणवोहारस्स अयं पटिसेधो होति। यथा तं? लोकस्मिं बालजनानं मिच्छासञ्‍ञावसेन मिच्छावोहारो पवत्ततियेव ‘‘रूपं अत्ता, वेदना अत्ता’’ इच्‍चादि, तेसं तस्स मिच्छाभावख्यापनत्थं पटिसेधो योजियति ‘‘रूपं अनत्ता, वेदना अनत्ता’’ [महाव॰ २०] इच्‍चादि। एत्तावता सुद्धब्राह्मणसद्दस्सपि मिच्छावसेन तंसदिसे अत्थे पवत्तिसम्भवो सिद्धो होति, नकारस्स च तदत्थजोतकमत्तता सिद्धा होति, एवञ्‍च सति उत्तरपदत्थपधानतासङ्खातं तप्पुरिसलक्खणम्पि इध न विरुज्झति, तस्मा अब्राह्मणोति ब्राह्मणसदिसोति वुत्तं होति। एस नयो तदञ्‍ञ, तब्बिरुद्ध, तदभावत्थादीसु।
तत्थ तदञ्‍ञत्थे –
सङ्खता धम्मा असङ्खता धम्मा [ध॰ स॰ दुकमातिका ८]। एत्थ च न सङ्खता असङ्खता, सङ्खतधम्मेहि अञ्‍ञे धम्माति अत्थो।
तब्बिरुद्धे –
अकुसलो, कुसलपटिपक्खो धम्मोति अत्थो।
तदभावे –
न कत्वा अकत्वा, करणेन सब्बसो विनाति अत्थो।
दुविधो पटिसेधो पसज्‍जपटिसेधो, पयिरुदासपटिसेधो चाति।
तत्थ अत्तना युत्तपदत्थं पसज्‍ज लग्गेत्वा पटिसेधेतीति पसज्‍जपटिसेधो, तदभावमत्तजोतको नकारो, क्रियामत्तनिसेधोति वुत्तं होति। अकत्वा, अकातुं, अकरोन्तो, न करोति, न कातब्बं इच्‍चादि।
पसज्‍जमत्ते अट्ठत्वा तंसदिसादिके परितोभागे उग्गय्ह निसेधेतब्बं अत्थं असति खिपति छड्डेतीति पयिरुदासो, तंसदिसादिजोतको, दब्बनिसेधोति वुत्तं होति। अब्राह्मणो इच्‍चादि। एवं असमणो, असक्यपुत्तियो, अमित्तो, मित्तधम्मविधुरोति अत्थो।
३४९. अन सरे [क॰ ३३४; रू॰ ३४५; नी॰ ७१८; चं॰ ५.२.११९; पा॰ ६.३.१०५]।
सरे परे नउइच्‍चेतस्स अन होति।
न अरियो अनरियो, अरियधम्मविमुखोति अत्थो। न आवासो अनावासो, न इस्सरो अनिस्सरो। न ईति अनीति, ‘ईती’ति उपद्दवो, न युत्तो उपायो अनुपायो, न ऊमि अनूमि, न युत्ता एसना अनेसना, न युत्तो ओकासो अनोकासो, न अतिक्‍कम्म अनतिक्‍कम्म, अनादाय, अनोलोकेत्वा इच्‍चादि।
बहुलाधिकारा अयुत्तत्थानम्पि समासो होति [क॰ ३३६; रू॰ ३४७; नी॰ ६८९], पुन न गायितब्बाति अपुनगेय्या, गाथा, चन्दं न उल्‍लोकेन्तीति अचन्दमुल्‍लोकिकानि, मुखानि, सूरियं न पस्सन्तीति असूरियपस्सा, राजकञ्‍ञा, सद्धं न भुञ्‍जति सीलेनाति असद्धभोजी। एवं अलवणभोजी, अत्थं न कामेन्तीति अनत्थकामा। एवं अहितकामा, ओकासं न कारेसीति अनोकासंकारेत्वा। एवं अनिमित्तंकत्वा, मूलमूलं न गच्छतीति अमूलमूलंगन्त्वा इच्‍चादि।
‘‘पुन गायितब्बाति पुनगेय्या, न पुनगेय्या अपुनगेय्या। अत्थं कामेन्तीति अत्थकामा, न अत्थकामा अनत्थकामा। अथ वा न अत्थो अनत्थो, अनत्थं कामेन्तीति अनत्थकामा’’ इच्‍चादिना वाक्ये योजिते पन युत्तसमासा होन्ति। गरू पन ‘‘अत्थं न कामेन्ति अनत्थमेव कामेन्तीति अनत्थकामा, हितं न कामेन्ति अहितमेव कामेन्तीति अहितकामा, फासुं न कामेन्ति अफासुमेव कामेन्तीति अफासुकामा’’ति योजेसुं, द्वाधिप्पायपदं नामेतं।
कुनिपातपुब्बपदे निच्‍चसमासत्ता अञ्‍ञपदेन विग्गहो, खुद्दका नदी कुन्‍नदी, खुद्दको सोम्भो कुसोम्भो, खुद्दकं वनं कुब्बनं।
३५०. सरे कद कुस्सुत्तरत्थे [क॰ ३३५; रू॰ ३४६; नी॰ ७१९]।
सरादिके उत्तरपदे परे उत्तरपदत्थे वत्तमानस्स कुनिपातस्स कदि होति।
कुच्छितं अन्‍नं कदन्‍नं, कुच्छितं असनं कदसनं, कुच्छितो अरियो कदरियो, मच्छरी।
सरेति किं? कुपुत्ता, कुदारा, कुदासा।
उत्तरत्थेति किं? कुच्छितो ओट्ठो यस्साति कुओट्ठो।
३५१. काप्पत्थे [क॰ ३३६; रू॰ ३४७; नी॰ ७२०]।
उत्तरपदे परे उत्तरपदत्थे ठितस्स अप्पत्थे वत्तमानस्स कुनिपातस्स का होति वा।
अप्पकं लवणं कालवणं। एवं कापुप्फं।
पादिपुब्बपदो च निच्‍चसमासोव, पकट्ठं वचनं पावचनं, दीघत्तं, पकट्ठं हुत्वा नीतं पणीतं, पमुखं हुत्वा धानं पधानं। एवं पट्ठानं, विविधा मति विमति, अधिको देवो अधिदेवो, अतिरेको विसेसो वा धम्मो अभिधम्मो, सुन्दरो गन्धो सुगन्धो, कुच्छितो गन्धो दुग्गन्धो। सोभणं कतं सुकतं, कुच्छितं कतं दुक्‍कटं, विपरीतो पथो उप्पथो। एवं उम्मग्गो, उद्धम्मो, उब्बिनयोइच्‍चादि।
अयम्पि कम्मधारयसमासो अभिधेय्यवचनो परपदलिङ्गो च।
कम्मधारयसमासो निट्ठितो।

दिगुसमास

अथ दिगुसङ्खातो पठमातप्पुरिसो वुच्‍चते।
द्वे गावो दिगु, सङ्ख्यापुब्बत्तेन नपुंसकेकत्तेन च दिगुसद्दसदिसत्ता सब्बो चायं समासो दिगूति वुच्‍चति।
३५२. सङ्ख्यादि [क॰ ३२१; रू॰ ३४९; नी॰ ६९९]।
समाहारेकत्थे सङ्ख्यापुब्बकं एकत्थं नपुंसकं होति, समाहारवचनेनेव एकत्तञ्‍च सिद्धं।
द्वे गावो दिगु, ‘गोस्सू’ति सुत्तेन ओस्स उत्तं, तयो लोका तिलोकं, तयो लोका ञाणस्मिं समाहटा सम्पिण्डिताति तिलोकं, तिण्णं लोकानं समाहारोति तिलोकं, तयो च ते लोका चाति तिलोकं। एवं तिभवं, तिपुरिसं, तीणि मलानि तिमलं, तिरतनं, तिस्सो सञ्‍ञायोतिसञ्‍ञं, ‘स्यादीसु रस्सो’ति रस्सत्तं। चत्तारो पथा चतुप्पथं, चत्तारि सच्‍चानि चतुसच्‍चं, चतस्सो दिसा चतुद्दिसं। एवं पञ्‍चसिक्खापदं, सळायतनं, सत्ताहं, अट्ठपदं, नवलोकुत्तरं, दससिक्खापदं, सतयोजनं, सहस्सयोजनं इच्‍चादि।
इमस्मिं समाहारदिगुम्हि सब्बं नपुंसकमेव रस्सन्तमेव एकवचनन्तमेव चाति।
असमाहारदिगु [रू॰ ३५० नी॰ ७०३] यथा? एको पुग्गलो एकपुग्गलो, तयो भवा तिभवा, चतस्सो दिसा चतुद्दिसा इच्‍चादि।
सङ्ख्याठाने पन [क॰ ३९२; रू॰ ४१८; नी॰ ८३१] द्वे सतानि द्विसतं। एवं तिसतं, चतुसतं, पञ्‍चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं, द्विसहस्सं, तिसहस्सं, चतुसहस्सं, पञ्‍चसहस्सं, दससहस्सं।
द्वे सतसहस्सानि द्विसतसहस्सं। एवं ‘‘तिसतसहस्सं, चतुसतसहस्सं, पञ्‍चसतसहस्स’’न्ति वा ‘‘द्विसतानि, द्वे सतानि, तिसतानि, तीणि सतानि, चतुसतानि, चत्तारि सतानि, द्विसहस्सानि, द्वे सहस्सानि, तिसहस्सानि, तीणि सहस्सानि, द्विसतसहस्सानि, द्वे सतसहस्सानी’’ति वा एवं वचनद्वयञ्‍च वाक्यञ्‍च वेदितब्बं। एवं सतसहस्सेपीति।
एत्थ सिया – दिगु नाम सङ्ख्यापुब्बमेव सिया, इमेसु च सब्बं सङ्ख्यापदमेव होतीति? दिगुम्हि पुब्बं सङ्ख्यापदमेव सिया, परपदं पन सङ्ख्यापदम्पि अञ्‍ञम्पि युज्‍जतीति।
दिगुसमासो निट्ठितो।

बहुब्बीहिसमास

अथ बहुब्बीहिसमासो वुच्‍चते।
बहवो वीहयो यस्मिं देसे सोयं बहुब्बीहि, तादिसो गामो वा देसो वा जनपदो वा, बहुब्बीहिसद्दसदिसत्ता सब्बो चायं समासो बहुब्बीहीति वुच्‍चति। यथा हि बहुब्बीहिसद्दो समासपदत्थे अतिक्‍कम्म गाम, देस, जनपदइच्‍चादीनं अञ्‍ञेसं पदानं अत्थेसु तिट्ठति, तथा अयं समासोपि। अञ्‍ञपदत्थपधानो हि बहुब्बीहिसमासो।
सो सङ्खेपेन दुविधो तग्गुणसंविञ्‍ञाणो, अतग्गुणसंविञ्‍ञाणो चाति।
तत्थ ‘गुणो’ति अप्पधानभूतो समासपदानं अत्थो, सो अञ्‍ञपदत्थस्स विसेसनभूतत्ता तस्स अञ्‍ञपदत्थस्स गुणोति अत्थेन तग्गुणोति वुच्‍चति, विञ्‍ञातब्बोति विञ्‍ञाणो, अञ्‍ञपदत्थो, तग्गुणं अमुञ्‍चित्वा तग्गुणेन सहेव विञ्‍ञाणो अञ्‍ञपदत्थो यस्मिन्ति तग्गुणसंविञ्‍ञाणो, न तग्गुणसंविञ्‍ञाणो अतग्गुणसंविञ्‍ञाणो, यत्थ समासपदत्थो अवयवभावेन वा सहविधेय्यभावेन वा अञ्‍ञपदत्थे अन्तोगधो होति, सो तग्गुणसंविञ्‍ञाणो। यथा? छिन्‍नहत्थो पुरिसो, बुद्धप्पमुखस्स भिक्खुसङ्घस्स भत्तं देति, सपुत्तदारो आगतो, पादयो उपसग्गा नामाति।
एत्थ च ‘बुद्धप्पमुखस्स भिक्खुसङ्घस्स भत्तं देती’ति भिक्खुसङ्घस्स च भत्तं देति, पमुखभूतस्स बुद्धस्स च भत्तं देतीति अत्थो। ‘सपुत्तदारो आगतो’ति पुत्तदारा च आगता, पुरिसो च आगतोति अत्थो। ‘पादयो उपसग्गा नामा’ति प-कारो च उपसग्गो नाम, परादयो च उपसग्गा नामाति अत्थो। एवं योजनारहता अञ्‍ञपदत्थेन सह समासपदत्थस्स विधेय्यता नामाति।
अतग्गुणसंविञ्‍ञाणो यथा? दिन्‍नसुङ्को राजा दानं देति, पब्बतादीनि खेत्तानि कस्सति इच्‍चादि। इमेसु पन समासपदत्थो अविधेय्यो, अञ्‍ञपदत्थो एव विधेय्यो।

पठमाबहुब्बीहि

पठमाबहुब्बीहि, दुतियाबहुब्बीहि, ततियाबहुब्बीहि, चतुत्थीबहुब्बीहि, पञ्‍चमीबहुब्बीहि, छट्ठीबहुब्बीहि, सत्तमीबहुब्बीहि चाति सत्तविधो।
तत्थ पठमाबहुब्बीहि सहपुब्बपद, उपमानपुब्बपद, सङ्ख्योभयपद, दिसन्तराळत्थ, ब्यतिहारलक्खणवसेन पञ्‍चविधो।
तत्थ –
३५३. वानेकमञ्‍ञत्थे [क॰ ३२८; रू॰ ३५२; नी॰ ७०८]।
अनेकं स्याद्यन्तपदं अञ्‍ञपदस्स अत्थे विकप्पेन एकत्थं होति।
सह वितक्‍केनाति सवितक्‍को, वितक्‍केन सह यो वत्ततीति वा सवितक्‍को, समाधि।
एत्थ च ‘सह वितक्‍केना’ति एत्थ पठमाविभत्तिया अत्थभूतो अञ्‍ञपदत्थो वाक्यसामत्थियेन सिज्झति। न हि क्रियाकारकरहितं वाक्यं नाम सम्भवति, इमिना सुत्तेन सहपद, वितक्‍कपदानं समाधिसङ्खातेन अञ्‍ञपदत्थेन एकत्थीभावो होति, एकत्थीभावे च होन्ते वाक्ये ठितानं अञ्‍ञपदानं विभत्तीनञ्‍च सब्बे अत्था एकत्थभूतेन समासेन वुत्ता नाम होन्ति, अञ्‍ञपदानि च विभत्तियो च वुत्तत्था नाम, वुत्तत्थानञ्‍च अत्थरहितत्ता पयोगकिच्‍चं नत्थि, तस्मा ‘एकत्थताय’न्ति सुत्तेन विभत्तीनं लोपो, एवं सब्बसमासेसु वाक्येदिस्समानानं य, त, एत, इम, इति, एव, इव, विय, च, वाइच्‍चादीनं अञ्‍ञपदानं महावुत्तिसुत्तेन लोपो, विभत्तीनञ्‍च लोपे सति सरन्तानं ब्यञ्‍जनन्तानञ्‍च समासपदानं सयमेव पकतिभावो, इध पन ‘सहस्स सोञ्‍ञत्थे’ति सुत्तेन सहसद्दस्स सत्तं, ततो स्याद्युप्पत्ति, सवितक्‍को समाधि, सवितक्‍का समाधयो, सवितक्‍का पञ्‍ञा, सवितक्‍का पञ्‍ञायो, सवितक्‍कं झानं, सवितक्‍कानि झानानि इच्‍चादिना सब्बलिङ्ग, विभत्ति, वचनेहि योजेत्वा पयोगसिद्धि वेदितब्बा।
उपमानपुब्बपदो यथा? कायब्यामानं समपमाणत्ता निग्रोधो इव परिमण्डलो निग्रोधपरिमण्डलो, निग्रोधो इव वा परिमण्डलो यो होतीति सो निग्रोधपरिमण्डलो, राजकुमारो, सङ्खो इव पण्डरो सङ्खपण्डरो, काको इव सूरो काकसूरो, सत्तानं पञ्‍ञाचक्खुपटिलाभकरणेन तेसं चक्खु विय भूतोति चक्खुभूतो, लोकुत्तरधम्मपटिलाभकरणेन तेसं धम्मो विय भूतोति धम्मभूतो, निच्‍चसोम्महदयताय ब्रह्मा विय भूतोति ब्रह्मभूतो, अन्धो विय भूतो अयन्ति अन्धभूतो इच्‍चादि।
सङ्ख्योभयपदो यथा? द्वे वा तयो वा पत्ता द्वित्तिप्पत्ता, इध वासद्दायेव अञ्‍ञपदानि नाम, अनियमभूतो तेसं अत्थो अञ्‍ञपदत्थो नाम। द्वीहं वा तीहं वा द्वीहतीहं, छ वा पञ्‍च वा वाचा छप्पञ्‍चवाचा। एवं सत्तट्ठमासा, एकयोजनद्वियोजनानि इच्‍चादि।
दिसन्तराळत्थो यथा? दक्खिणस्सा च पुब्बस्सा च यदन्तराळं होति सा दक्खिणपुब्बा। एवं पुब्बुत्तरा, पच्छिमुत्तरा, अपरदक्खिणा, महावुत्तिना पुब्बपदे रस्सत्तं। दक्खिणा च सा पुब्बा चाति दक्खिणपुब्बा इच्‍चादिना कम्मधारयोपि युज्‍जति।
ब्यतिहारलक्खणे [क॰ ३२८; रू॰ ३५२; नी॰ ७०८] –
३५४. तत्थ गहेत्वा तेन पहरित्वा युद्धे सरूपं।
सत्तम्यन्तं ततियन्तञ्‍च समानरूपं स्याद्यन्तपदं तत्थ गहेत्वा तेन पहरित्वा युद्धे अञ्‍ञपदत्थे एकत्थं होति वा।
३५५. ङि वीतिहारे [क॰ ४०४; रू॰ ३७०]।
अञ्‍ञपदत्थविसये क्रियाब्यतिहारे गम्यमाने पदन्ते ङानुबन्धो इपच्‍चयो होति, एत्थ इकारो रस्सो एव।
३५६. ङि स्मिंच [क॰ ४०३; रू॰ ३५४]।
विपच्‍चयन्ते उत्तरपदे परे पुब्बपदन्तस्स आत्तं होति।
केसेसु च केसेसु च गहेत्वा इदं युद्धं पवत्ततीति केसाकेसि, दण्डेहि च दण्डेहि च पहरित्वा इदं युद्धं पवत्ततीति दण्डादण्डि। एवं मुट्ठामुट्ठि, मुसलामुसलि।
इति पठमाबहुब्बीहि।

दुतियाबहुब्बीहि

आगता समणा इमं सङ्घारामं सोयं आगतसमणो, सङ्घारामो। एत्थ च समासपदस्स अत्थो दुविधो वाच्‍चत्थो, अभिधेय्यत्थो चाति।
तत्थ सङ्घारामस्स समणेहि पत्तब्बभावसङ्खाता कम्मसत्ति वाच्‍चत्थो नाम, सत्तिमन्तभूतो सङ्घारामो अभिधेय्यत्थो नाम।
तत्थ आगतसमणसद्दो वाच्‍चत्थमेव उजुं वदति, न अभिधेय्यत्थं, आगतसमणोति सुत्वा समणेहि पत्तब्बभावमत्तं जानाति, सङ्घारामदब्बं न जानातीति वुत्तं होति, तस्मा तस्सं अभिधेय्यत्थो अञ्‍ञेन सङ्घारामसद्देन आचिक्खियति, वाच्‍चत्थस्स पन तेन उजुं वुत्तत्ता पुन वत्तब्बाभावतो दुतियाविभत्तिया आचिक्खनकिच्‍चं नत्थि, तस्मा सङ्घारामपदे दुतियाविभत्तिसम्भवो नत्थि, लिङ्गत्थमत्तविसया पठमाविभत्ति एव पवत्तति, पुन पदन्तरसम्बन्धे सति ‘‘सङ्घारामं पस्सति आगतसमणं, सङ्घारामेन गामो सोभति आगतसमणेन, सङ्घारामस्स पूजेति आगतसमणस्सा’’तिआदिना ततो सब्बा विभत्तियो पवत्तन्ति। एस नयो सब्बेसु वाचकपदेसु नेतब्बोति।
आगतसमणा सावत्थि, आगतसमणं जेतवनं, आगच्छन्ति समणा इमन्ति वा आगतसमणो, विहारो। आरूळ्हा वानरा इमं रुक्खन्ति आरूळ्हवानरो, रुक्खो। सम्पत्ता गामिका यं गामन्ति सम्पत्तगामिको। एवं पविट्ठगामिको इच्‍चादि।
इति दुतियाबहुब्बीहि।

ततियाबहुब्बीहि

जितानि इन्द्रियानि येनाति जितिन्द्रियो, समणो। दिट्ठो चतुसच्‍चधम्मो येनाति दिट्ठधम्मो। एवं पत्तधम्मो, विदितधम्मो, परियोगाळ्हधम्मो, कतानि चतुमग्गकिच्‍चानि येनाति कतकिच्‍चो, बहुवचने सति कतानि किच्‍चानि येहि ते कतकिच्‍चा, अरहन्तो। धम्मेन अधिगता भोगा येनाति धम्माधिगतभोगो, पुरिसो। एवं अधम्माधिगतभोगो। एवं कत्तरि। करणे पन छिन्‍नो रुक्खो येनाति छिन्‍नरुक्खो, फरसु इच्‍चादि।
इति ततियाबहुब्बीहि।

चतुत्थीबहुब्बीहि

दिन्‍नो सुङ्को यस्स रञ्‍ञो सोयं दिन्‍नसुङ्को, उपनीतं भोजनं यस्साति उपनीतभोजनो, नत्थि तुलो एतस्साति अतुलो, ‘ट नञ्स्सा’ति न-कारस्स टत्तं, नत्थि पटिपुग्गलो यस्साति अप्पटिपुग्गलो, नत्थि सीलं अस्साति दुस्सीलो, नत्थि पटिसन्धिपञ्‍ञा अस्साति दुप्पञ्‍ञो, ‘घपस्सन्तस्साप्पधानस्सा’ति सुत्तेन घसञ्‍ञस्स आस्स रस्सत्तं। नत्थि सीलं अस्साति निस्सीलो, निप्पञ्‍ञो, अपञ्‍ञो, विरूपं मुखं अस्साति दुम्मुखो। एवं दुम्मनो, दुब्बण्णो, नत्थि अत्तनो उत्तरो अधिको यस्साति अनुत्तरो, ‘अन सरे’ति सुत्तेन नस्स अन।
इध बाहिरत्थबहुब्बीहि नाम वुच्‍चति, सत्ताहं परिनिब्बुतस्स अस्साति सत्ताहपरिनिब्बुतो, अचिरं परिनिब्बुतस्स अस्साति अचिरपरिनिब्बुतो, मासो जातस्स अस्साति मासजातो, द्वेमासजातो, एको मासो अभिसित्तस्स अस्स रञ्‍ञोति एकमासाभिसित्तो, एकाहं मतस्स अस्साति एकाहमतं। एवं द्वीहमतं, तीहमतं, एकाहं पटिच्छन्‍नाय अस्साति एकाहप्पटिच्छन्‍ना। एवं द्वीहप्पटिच्छन्‍ना, आपत्ति। योजनं गतस्स अस्साति योजनगतो, द्वियोजनगतो इच्‍चादि।
इति चतुत्थीबहुब्बीहि।

पञ्‍चमीबहुब्बीहि

निग्गता जना अस्मा गामाति निग्गतजनो, अपगतं काळकं इतोति अपगतकाळको, पटो। अपगतकाळकं, वत्थं। अपेतं विञ्‍ञाणं यम्हाति अपेतविञ्‍ञाणं, मतसरीरं इच्‍चादि।
इति पञ्‍चमीबहुब्बीहि।

छट्ठीबहुब्बीहि

छिन्‍नो हत्थो यस्स सोति छिन्‍नहत्थो, हत्थच्छिन्‍नो, जातो छन्दो यस्साति जातछन्दो, छन्दजातो, सञ्‍जातं पीतिसोमनस्सं यस्साति सञ्‍जातपीतिसोमनस्सो, पीतिसोमनस्ससञ्‍जातो, विसुद्धं सीलं यस्साति विसुद्धसीलो , सीलविसुद्धो, महन्तो कायो यस्साति महाकायो।
इध उपमानपुब्बपदो नाम वुच्‍चति, सुवण्णस्स विय वण्णो यस्साति सुवण्णवण्णो, ब्रह्मुनो विय सरो यस्साति ब्रह्मस्सरो, नागस्स विय गति अस्साति नागगति। एवं सीहगति, नागविक्‍कमो, सीहविक्‍कमो, सीहस्स विय हनु अस्साति सीहहनु, एणिस्स विय जङ्घा यस्साति एणिजङ्घो, उसभस्स विय अस्स खन्धोति उसभक्खन्धो इच्‍चादि।
रूपं वुच्‍चति सभावो, यादिसं रूपं अस्साति यथारूपं। एवं तथारूपं, एवं रूपं अस्साति एवरूपं, बिन्दुलोपो। एवं आदि अस्साति एवमादि। तथा इच्‍चादि, इच्‍चेवमादि, ईदिसं नामं यस्साति इत्थन्‍नामो, एवंनामो, कीदिसं नामं यस्साति किन्‍नामो, ‘कोनामो’ति एत्थ महावुत्तिना किंसद्दस्स कोत्तं।
को समुदयो यस्स धम्मस्साति किंसमुदयो, का जाति यस्साति किंजातिको, किंनिदानं यस्साति किंनिदानो, कति वस्सानि यस्साति कतिवस्सो, को अत्थो अस्साति किमत्थं, वचनं। ‘क्‍वत्थो’ति महावुत्तिना किंसद्दस्स कोत्तं, यादिसो अत्थो अस्साति यदत्थो, तादिसो अत्थो अस्साति तदत्थो, एदिसो अत्थो यस्स विनयस्साति एतदत्थो, विनयो। एतदत्था, विनयकथा। एतदत्थं, सोतावधानं इच्‍चादि।
इति छट्ठीबहुब्बीहि।

सत्तमीबहुब्बीहि

सम्पन्‍नानि सस्सानि यस्मिं जनपदे सोयं सम्पन्‍नसस्सो, सुलभा भिक्खा यस्मिं जनपदे सोयं सुभिक्खो , दुल्‍लभा भिक्खा यस्मिन्ति दुब्भिक्खो, बहवो गामा अस्मिं जनपदेति बहुगामो। एवं बहुजनो, गामो। नत्थि गामखेत्तं यस्मिं अरञ्‍ञे तयिदं अगामकं, समासन्ते को। संविज्‍जन्ति मनुस्सा यस्मिं गामे समनुस्सो, न विज्‍जन्ति मनुस्सा यस्मिं गामे अमनुस्सो इच्‍चादि।
इति सत्तमीबहुब्बीहि।

भिन्‍नाधिकरणबहुब्बीहि

भिन्‍नाधिकरणबहुब्बीहि नाम वुच्‍चति, एकरत्तिं वासो अस्साति एकरत्तिवासो, समानेन जनेन सद्धिं वासो अस्साति समानवासो, उभतो कम्मतो उप्पन्‍नं ब्यञ्‍जनद्वयं अस्साति उभतोब्यञ्‍जनो, अलुत्तसमासो। एवं कण्ठस्मिं काळो अस्साति कण्ठेकाळो, उरस्मिं लोमानि अस्साति उरसिलोमो, यस्स हत्थे पत्तो अत्थीति पत्तहत्थो। एवं असिहत्थो, दण्डहत्थो, छत्तं पाणिम्हि अस्साति छत्तपाणि। एवं सत्थपाणि, दण्डपाणि, वजिरपाणि, दाने अज्झासयो अस्साति दानज्झासयो, दानाधिमुत्तिको, बुद्धेसु भत्ति अस्साति बुद्धभत्तिको, बुद्धे गारवो अस्साति बुद्धगारवो, धम्मगारवो इच्‍चादि।

तिपदबहुब्बीहि

तिपदबहुब्बीहि नाम वुच्‍चति, परक्‍कमेन अधिगता सम्पदा येहि ते परक्‍कमाधिगतसम्पदा, धम्मेन अधिगता भोगा येहि ते धम्माधिगतभोगा, ओणीतो पत्तम्हा पाणि येन सो ओणीतपत्तपाणि, सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो, मत्ता बहवो मातङ्गा यस्मिं वनेति मत्तबहुमातङ्गं इच्‍चादि।
बहुब्बीहिसमासो निट्ठितो।

द्वन्दसमास

अथ द्वन्दसमासो दीपियते।
द्वे च द्वे च पदानि द्वन्दा, द्वे च द्वे च अत्था वा द्वन्दा, महावुत्तिना द्विन्‍नं द्विसद्दानं द्वन्दादेसो। द्वन्दसद्दसदिसत्ता सब्बो चायं समासो द्वन्दोति वुच्‍चति।
अथ वा द्वे अवयवा अन्दियन्ति बन्धियन्ति एत्थाति द्वन्दो, युगळस्सेतं नामं ‘‘पादद्वन्दं मुनिन्दस्स, वन्दामि सिरसामह’’न्ति एत्थ विय, इध पन पदयुगळं अत्थयुगळञ्‍च गय्हति। उभयपदत्थपधानो हि द्वन्दो।
एत्थ सिया – यदि उभयपदत्थप्पधानो द्वन्दो, एवञ्‍च सति द्वन्दे कथं एकत्थीभावलक्खणं सियाति? वुच्‍चते – अभिन्‍नविधेय्यत्थत्ता। वचनपथञ्हि पत्वा कत्तुभावकम्मभावादिको विधेय्यत्थो एव पदानं अच्‍चन्तप्पधानत्थो होति वचनवाक्यसम्पत्तिया पधानङ्गत्ता, सो च विधेय्यत्थो द्वन्देपि अभिन्‍नो एव होति। तथा हि ‘‘सारिपुत्तमोग्गल्‍लाना गच्छन्ति, सारिपुत्तमोग्गल्‍लाने पस्सति’’ इच्‍चादीसु द्वे अत्था एकविभत्तिया विसया हुत्वा एककत्तु, एककम्मादिभावेन एकत्तं गच्छन्ति, एवं द्वन्देपि द्विन्‍नं तिण्णं बहुन्‍नं वा पदानं एकत्थीभावलक्खणं लब्भतियेवाति।
३५७. चत्थे [क॰ ३२९; रू॰ ३५७; नी॰ ७०९]।
अनेकं स्याद्यन्तपदं चसद्दस्स अत्थे एकत्थं होति वा।
एत्थ च समुच्‍चयो, अन्वाचयो, इतरीतरयोगो, समाहारोति चत्तारो चसद्दत्था होन्ति।
तत्थ समुच्‍चयो यथा? चीवरञ्‍च पिण्डपातञ्‍च सेनासनञ्‍च देतीति। अन्वाचयो यथा? दानञ्‍च देति, सीलञ्‍च रक्खतीति। इमे द्वे चसद्दत्था वाक्यद्वन्दे एव लब्भन्ति, न समासद्वन्दे पदानं अञ्‍ञमञ्‍ञं निरपेक्खत्ताति वदन्ति। तं अन्वाचये युज्‍जति नानाक्रियापेक्खत्ता, समुच्‍चये पन ‘‘चीवरञ्‍च पिण्डपातञ्‍च सेनासनञ्‍च देती’’ति वा ‘‘चीवरपिण्डपातसेनासनानि देती’’ति वा एवं द्विधापि योजेतुं युज्‍जतियेव ‘‘लाभी होति चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति [म॰ नि॰ १.६५] पाळिदस्सनतो। अन्वाचयोपि वा समासद्वन्दे नो न लब्भति ‘‘मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना’’ति [दी॰ नि॰ १.१०] पाळिदस्सनतो। एवं पन युज्‍जेय्य – चसद्दत्थो एकक्रिय, नानाक्रियापेक्खनभेदेन दुविधो होति समुच्‍चयो, अन्वाचयो चाति, तेसु च एकेको अवयवप्पधान, समुदायप्पधानभेदेन दुविधो होति इतरीतरयोगो, समाहारो चाति। तत्थ इतरीतरयोगे अवयवप्पधानत्ता सब्बविभत्तीसु बहुवचनमेव युज्‍जति।
द्वन्दे पणीततरं पुब्बे निपतति। सारिपुत्तो च मोग्गल्‍लानो च सारिपुत्तमोग्गल्‍लाना, सारिपुत्तमोग्गल्‍लाने, सारिपुत्तमोग्गल्‍लानेहि इच्‍चादि। एवं समणब्राह्मणा, ब्राह्मणगहपतिका, खत्तियब्राह्मणा, देवमनुस्सा, चन्दिमसूरिया।
अप्पक्खर, बह्वक्खरेसु अप्पक्खरं क्‍वचि पुब्बं होति, गामनिगमा, गामजनपदा इच्‍चादि।
क्‍वचि इवण्णु’वण्णन्ता पुब्बे होन्ति, अग्गि च धूमो च अग्गिधूमा, रत्तिदिवा, धातुलिङ्गानि।
अवण्णन्तेसु सरादिपदं पुब्बं होति, अत्थो च धम्मो च अत्थधम्मा, धम्मत्था वा इच्‍चादि।
अयञ्‍च नियमो द्विपदद्वन्देसु येभुय्येन लब्भति, बहुपदद्वन्देसु न लब्भति।
समाहारद्वन्दे –
३५८. समाहारे नपुंसकं [क॰ ३२२; रू॰ ३५९; नी॰ ७००]।
चत्थे समाहारे एकत्थपदं नपुंसकं होति, एकवचनन्तत्तं पन समाहारवचनेनेव सिद्धं, अयञ्‍च समाहारो पाण्यङ्गादीनं द्वन्देसु निच्‍चं लब्भति, रुक्खतिणादीनं द्वन्देसु विकप्पेन लब्भति।
तत्थ निच्‍चलद्धेसु ताव पाण्यङ्गद्वन्दे –
चक्खु च सोतञ्‍च चक्खुसोतं, मुखञ्‍च नासिका च मुखनासिकं, ‘स्यादीसु रस्सो’ति रस्सत्तं। हनु च गीवा च हनुगीवं। एवं कण्णनासं, छवि च मंसञ्‍च लोहितञ्‍च छविमंसलोहितं, नामञ्‍च रूपञ्‍च नामरूपं, जरा च मरणञ्‍च जरामरणं। बहुलाधिकारा क्‍वचि विकप्परूपम्पि दिस्सति, हत्था च पादा च हत्थपादं, हत्थपादा वा इच्‍चादि।
तूरियङ्गद्वन्दे –
नच्‍चञ्‍च गीतञ्‍च वादितञ्‍च नच्‍चगीतवादितं। एवं सम्मताळं, ‘सम्म’न्ति कंसताळं, ‘ताळ’न्ति हत्थताळं, सङ्खो च पणवो च डिण्डिमो च सङ्खपणवडिण्डिमं इच्‍चादि।
योग्गङ्गद्वन्दे –
फालो च पाचनञ्‍च फालपाचनं, युगञ्‍च नङ्गलञ्‍च युगनङ्गलं इच्‍चादि।
सेनङ्गद्वन्दे –
हत्थिनो च अस्सा च हत्थिअस्सं। एवं रथपत्तिकं, असि च चम्मञ्‍च असिचम्मं। ‘चम्म’न्ति सरपरित्ताणफलकं, धनु च कलापो च धनुकलापं इच्‍चादि।
खुद्दकपाणद्वन्दे –
डंसा च मकसा च डंसमकसं। एवं कुन्थकिपिल्‍लिकं [सु॰ नि॰ ६०७], कीटपटङ्गं इच्‍चादि।
निच्‍चवेरिद्वन्दे –
अहि च नकुलो च अहिनकुलं, बिळारो च मूसिका च बिळारमूसिकं, रस्सत्तं। काकोलूकं, सप्पमण्डूकं, नागसुपण्णं इच्‍चादि।
सभागद्वन्दे –
सीलञ्‍च पञ्‍ञाणञ्‍च सीलपञ्‍ञाणं, समथो च विपस्सना च समथविपस्सनं, विज्‍जा च चरणञ्‍च विज्‍जाचरणं। एवं सतिसम्पजञ्‍ञं, हिरिओत्तप्पं, उद्धच्‍चकुक्‍कुच्‍चं, थिनमिद्धं इच्‍चादि।
विविधविरुद्धद्वन्दे –
कुसलाकुसलं, सावज्‍जानवज्‍जं, कण्हसुक्‍कं, हीनपणीतं, छेकबालं इच्‍चादि।
एकसङ्गीतिद्वन्दे –
दीघो च मज्झिमो च दीघमज्झिमं, अङ्गुत्तरसंयुत्तकं, खन्धकविभङ्गं इच्‍चादि।
सङ्ख्यापरिमाणद्वन्दे –
एककदुकं, दुकतिकं, तिकचतुक्‍कं, चतुक्‍कपञ्‍चकं इच्‍चादि।
पचनचण्डालद्वन्दे –
ओरब्भिका च सूकरिका च ओरब्भिकसूकरिकं। एवं साकुणिकमागविकं, सपाकचण्डालं, वेनरथकारं, पुक्‍कुसछवडाहकं इच्‍चादि।
लिङ्गविसभागद्वन्दे –
इत्थिपुमं, दासिदासं इच्‍चादि।
दिसाद्वन्दे –
पुब्बा च अपरा च पुब्बापरं। एवं दक्खिणुत्तरं, पुब्बदक्खिणं, पुब्बुत्तरं, अपरदक्खिणं, अपरुत्तरं।
नदीद्वन्दे –
गङ्गायमुनं, महिसरभु, सब्बत्थ नपुंसकत्ता अन्ते दीघानं रस्सत्तं सत्तसु विभत्तीसु एकवचनन्तञ्‍च।
इति निच्‍चसमाहाररासि।
विकप्पलद्धेसु [क॰ ३२३; रू॰ ३६०; नी॰ ७०१] तिणविसेसद्वन्दे –
उसीरानि च बीरणानि च उसीरबीरणं, उसीरबीरणा। एवं मुञ्‍जपब्बजं, मुञ्‍जपब्बजा, कासकुसं, कासकुसा।
रुक्खविसेसद्वन्दे –
खदिरो च पलासो च खदिरपलासं, खदिरपलासा, धवो च अस्सकण्णो च धवस्सकण्णं, धवस्सकण्णा, पिलक्खनिग्रोधं, पिलक्खनिग्रोधा, अस्सत्थकपीतनं [कपित्थनं (कत्थचि)], अस्सत्थकपीतना, साकसालं, साकसाला।
पसुविसेसद्वन्दे –
गजा च गवजा च गजगवजं, गजगवजा, गोमहिसं, गोमहिसा, एणेय्यवराहं, एणेय्यवराहा, अजेळकं, अजेळका, कुक्‍कुटसूकरं, कुक्‍कुटसूकरा, हत्थिगवस्सवळवं, हत्थिगवस्सवळवा।
सकुणविसेसद्वन्दे –
हंसबिलवं, हंसबिलवा, कारण्डवचक्‍कवाकं, कारण्डवचक्‍कवाका, बकबलाकं, बकबलाका।
धनद्वन्दे –
हिरञ्‍ञसुवण्णं, हिरञ्‍ञसुवण्णा, मणि च सङ्खो च मुत्ता च वेळुरियञ्‍च मणिसङ्खमुत्तवेळुरियं, मणिसङ्खमुत्तवेळुरिया, जातरूपरजतं, जातरूपरजता।
धञ्‍ञद्वन्दे –
सालियवं, सालियवा, तिलमुग्गमासं, तिलमुग्गमासा, निप्फावकुलत्थं, निप्फावकुलत्था।
ब्यञ्‍जनानं द्वन्दे –
मच्छमंसं, मच्छमंसा, साकसूपं, साकसूपा, गब्यमाहिसं, गब्यमाहिसा, एणेय्यवाराहं, एणेय्यवाराहा, मिगमायूरं, मिगमायूरा।
जनपदद्वन्दे –
कासिकोसलं, कासिकोसला, वज्‍जिमल्‍लं, वज्‍जिमल्‍ला, चेतवंसं, चेतवंसा, मज्झञ्‍च सूरसेनञ्‍च मज्झसूरसेनं, मज्झसूरसेना, कुरुपञ्‍चालं, कुरुपञ्‍चाला।
इति विकप्पसमाहाररासि।
द्वन्दसमासो निट्ठितो।

विसेसविधान

इदानि पुब्बे वुत्तानि अवुत्तानि च छसु समासेसु विसेसविधानानि वुच्‍चन्ते।
नपुंसकेकत्तं, समासन्तरस्सो, पुम्भावातिदेसो, समासन्ते क, समासन्ते अ, नानादेसो, अब्ययो, सङ्ख्या।

नपुंसकेकत्तरासि

तत्थ सब्बो अब्ययीभावो नपुंसकलिङ्गो एव, समाहारभूता दिगु, द्वन्दा नपुंसका च एकत्तसङ्ख्या च।
३५९. क्‍वचेकत्तञ्‍च छट्ठिया [क॰ ३२७; रू॰ ३५१; नी॰ ७०४; चं॰ २.२.६९-७३; पा॰ २.४.२२-२५]।
छट्ठीसमासे क्‍वचि नपुंसकत्तं एकत्तञ्‍च होति।
छाया, सभास्वेवायं विधि, सलभानं छाया सलभच्छायं […सभच्छायं (मूलपाठे)]। एवं सकटच्छायं, घरच्छायं। इध न होति, रुक्खच्छाया, पब्बतच्छाया। सभासद्दे अमनुस्ससभास्वेवायं विधि, ब्रह्मूनं सभा ब्रह्मसभं। एवं देवसभं, इन्दसभं, यक्खसभं, रक्खससतं। मनुस्ससभासु नत्थि, खत्तियसभा, राजसभा इच्‍चादि।
क्‍वचीति किं? राजपरिसा।
इति नपुंसकेकत्तरासि।

समासन्तरस्सरासि

‘स्यादीसु रस्सो’ति सुत्तेन अब्ययीभाव, समाहारदिगु, द्वन्दानं कस्सचि तप्पुरिसस्स च स्यादीसु रस्सो।
अब्ययीभावे –
उपमणिकं अधित्थि, उपवधु।
समाहारदिगुम्हि –
चतुद्दिसं, दसित्थि, दसवधु।
समाहारद्वन्दे –
मुखनासिकं, हनुगीवं।
तप्पुरिसे –
सलभच्छायं, ब्रह्मसभं।
३६०. घपस्सन्तस्साप्पधानस्स [क॰ ४०३; रू॰ ३५४; नी॰ ८५८; चं॰ २.२.८६; पा॰ १.२.४८]।
स्यादीसु अन्तभूतस्स अप्पधानभूतस्स च घपस्स रस्सो होति।
बहुब्बीहिम्हि –
बहुकञ्‍ञो, पोसो, बहुइत्थि, कुलं, बहुवधु, कुलं।
अब्ययीभावे –
उपमणिकं, अधित्थि, उपवधु।
अन्तस्साति किं? सद्धाधनो, पुरिसो।
अप्पधानस्साति किं? राजकञ्‍ञा, राजकुमारी, ब्रह्मबन्धू।
३६१. गोस्सु [क॰ ३४२; रू॰ ३३७; नी॰ ७२२; चं॰ २.२.८५; पा॰ १.२.४८]।
स्यादीसु अन्तभूतस्स अप्पधानभूतस्स च गोस्स उ होति।
तिट्ठगु चित्तगु।
अप्पधानस्साति किं? राजगवो।
अन्तस्साति किं? गोकुलं।
इति समासन्तरस्सरासि।

पुम्भावातिदेसरासि

३६२. इत्थियं भासितपुमित्थी पुमावेकत्थे [क॰ ३३१; रू॰ ३५३; नी॰ ७१४; चं॰ ५.२.२९; पा॰ ६.३.३४]।
‘एकत्थे’ति तुल्याधिकरणे, इत्थियं वत्तमाने एकत्थे उत्तरपदे परे कदाचि भासितपुमो इत्थिलिङ्गसद्दो पुमा इव होति। चतुरङ्गमिदं विधानं, पुब्बपदं इत्थिलिङ्गञ्‍च भासितपुमञ्‍च सिया, परपदं नियतित्थिलिङ्गञ्‍च पुब्बपदेन एकत्थञ्‍च सियाति।
दीघा जङ्घा यस्स सो दीघजङ्घो, पुरिसो, दीघजङ्घा, इत्थी, दीघजङ्घं, कुलं।
एत्थ च ये सद्दा कत्थचि पुल्‍लिङ्गरूपा होन्ति, कत्थचि इत्थिपच्‍चययुत्ता इत्थिलिङ्गरूपा, ते भासितपुमा नाम। दीघो मग्गो, दीघा रत्ति, गतो पुरिसो, गता इत्थी, कुमारो, कुमारी, ब्राह्मणो, ब्राह्मणी इच्‍चादि।
ये पन इत्थिपच्‍चययुत्ता निच्‍चं इत्थिलिङ्गरूपा होन्ति, ते भासितपुमा नाम न होन्ति, कञ्‍ञा, पञ्‍ञा, सद्धा, नदी, इत्थी, पथवी इच्‍चादि। तथा सभावइत्थिलिङ्गापि नियतपुन्‍नपुंसकलिङ्गापि भासितपुमा न होन्ति, देवता, रत्ति, धेनु, वधू, सक्‍को, देवो, ब्रह्मा, रतनं, सरणं इच्‍चादि।
इध पन दीघसद्दो ‘‘दीघो बालान संसारो’’ति [ध॰ प॰ ६०] आदीसु भासितपुमो, सो विसेस्यलिङ्गानुगतवसेन इध इत्थिपच्‍चययुत्तो इत्थिलिङ्गसद्दो नाम। इमिना सुत्तेन पुम्भावातिदेसे कते तत्थ आपच्‍चयो अन्तरधायति, ‘घपस्सन्तस्साप्पधानस्सा’ति सुत्तेन समासन्तस्स आकारस्स रस्सत्तं, कुमारी भरिया यस्स सो कुमारभरियो, ईपच्‍चयनिवत्ति। युवति जाया यस्स सो युवजायो, तिपच्‍चयनिवत्ति। ब्रह्मबन्धू भरिया यस्स सो ब्रह्मबन्धुभरियो, ऊपच्‍चयनिवत्ति।
इत्थियन्ति किं? कुमारी रतनं यस्स सो कुमारीरतनो, पुरिसो, इध परपदं इत्थिलिङ्गं न होति, तस्मा पुम्भावातिदेसो न कातब्बो, यदि करेय्य, कुमारो रतनं यस्स कुमाररतनोति एवं अनिट्ठत्थो भवेय्य।
एकत्थेति किं? कुमारीसु भत्ति यस्स सो कुमारीभत्तिको। एवं समणीभत्तिको, ब्राह्मणीभत्तिको, समासन्ते को, इध परपदं पुब्बपदेन एकत्थं न होति, तस्मा पुम्भावातिदेसो न कातब्बो, यदि करेय्य, कुमारेसु भत्ति यस्स सो कुमारभत्तिकोति एवं अनिट्ठत्थो भवेय्य।
इत्थीति किं? दट्ठब्बट्ठेन दिट्ठि, गामणिकुलं दिट्ठि येन सो गामणिदिट्ठि, इध गामणिसद्दो भासितपुमो होति, इध पन कुलवाचकत्ता नपुंसकलिङ्गे तिट्ठति, इत्थिपच्‍चयो नत्थि, तस्मा पुम्भावातिदेसकिच्‍चं नत्थि।
भासितपुमोति किं? सद्धा पकति यस्स सो सद्धापकतिको। एवं पञ्‍ञापकतिको, इध पुब्बपदं नियतित्थिलिङ्गत्ता भासितपुमं न होतीति। सद्धाधनो, पञ्‍ञाधनो, सद्धाधुरो पञ्‍ञाधुरो इच्‍चत्र दुवङ्गवेकल्‍लं होति।
कम्मधारयम्हि [क॰ ३३२; रू॰ ३४३; नी॰ ७१६] पन ‘एकत्थे’ति पदं विसुं एकं अङ्गं न होति अनेकत्थस्स इध असम्भवतो। दीघा च सा जङ्घा चाति दीघजङ्घा, कुमारी च सा भरिया चाति कुमारभरिया। एवं खत्तियकञ्‍ञा, ब्राह्मणकञ्‍ञा, युवति च सा भरिया चाति युवभरिया, ब्रह्मबन्धू च सा भरिया चाति ब्रह्मबन्धुभरिया।
इत्थियन्ति किं? कुमारी च सा रतनञ्‍चाति कुमारीरतनं। एवं समणीपदुमं।
इत्थीति किं? गामणिकुलञ्‍च तं दिट्ठि चाति गामणिदिट्ठि।
भासितपुमोति किं? सद्धापकति, गङ्गानदी, तण्हानदी, पथवीधातु।
सञ्‍ञासद्देसु पन चतुरङ्गयुत्तेपि विधानं न होति, नन्दादेवी, नन्दापोक्खरणी, कायगतासति, पठमाविभत्ति, दुतियाविभत्ति, पञ्‍चमीविभत्ति, छट्ठीविभत्ति इच्‍चादि।
३६३. क्‍वचि पच्‍चये [क॰ ३३२; रू॰ ३४३; नी॰ ७१६; चं॰ ५.२.३१; पा॰ ६.३.३५]।
पच्‍चये परे कदाचि भासितपुमो इत्थिलिङ्गसद्दो क्‍वचि पुमाव होति।
ब्यत्ततरा, ब्यत्ततमा, एत्थ च ब्यत्तानं इत्थीनं अतिसयेन ब्यत्ताति ब्यत्ततरा, ब्यत्ततमाति अत्थो। एवं पण्डिततरा, पण्डिततमा इच्‍चादि।
३६४. सब्बादयो वुत्तिमत्ते [क॰ ३३१; रू॰ ३५३; नी॰ ७१४; चं॰ ५.२.४१; पा॰ ६.३.३५]।
वुत्तिमत्ते ठाने सब्बादिनामका सब्बनामसद्दा पुमाव होन्ति।
सा पमुखा यस्स सो तप्पमुखो। एवं तप्पधानो, ताय ताहि वा सम्पयुत्तो तंसम्पयुत्तो। सा एव पमुखा तप्पमुखा। एवं तप्पधाना, तस्सा मुखं तम्मुखं, तस्सं गाथायं तासु गाथासु वा तत्र, ताय गाथतो ताहि वा गाथाहि ततो, तस्सं वेलायं तदा इच्‍चादि।
एत्थ च वुत्ति नाम समास, तद्धिता’ यादिधातुपच्‍चयन्त, विभत्तिपच्‍चयन्तानं नामं।
इति पुम्भावातिदेसरासि।

समासन्तकपच्‍चयरासि

३६५. ल्तित्थियूहि को [क॰ ३३८; रू॰ ३५६; नी॰ ७२५; चं॰ ४.४.१४०; पा॰ ५.४.१५२]।
अञ्‍ञपदत्थविसये कत्तुइच्‍चादीहि ल्तुपच्‍चयन्तेहि इत्थियं ई, ऊकारन्तेहि च बहुलं कपच्‍चयो होति।
बहवो कत्तारो यस्मिं देसे सो बहुकत्तुको। एवं बहुवत्तुको, बहुका नदियो यस्मिं देसे सो बहुनदिको। एवं बहुइत्थिको, गामो, बहुइत्थिका, सभा, बहुइत्थिकं, कुलं। एवं बहुकुमारिकं, बहुब्रह्मबन्धुको।
एत्थ च ‘ब्रह्मबन्धू’ति रस्सपदं ब्राह्मणं वदति, दीघपदं ब्राह्मणिं वदति, कपच्‍चये परे दीघानं महावुत्तिना रस्सत्तं इच्छन्ति।
बहुलन्ति किं? बहुकत्ता, गामो।
३६६. वाञ्‍ञतो [क॰ ३३८; रू॰ ३५६; नी॰ ७२५; चं॰ ६.२.७२; पा॰ ५.४.१५२]।
अञ्‍ञपदत्थविसये ल्तित्थियूहि अञ्‍ञतो अवण्णिवण्णुवण्णन्तेहि बहुलं कपच्‍चयो होति वा।
अवण्णन्तम्हा ताव –
अगामकं, अरञ्‍ञं, बहुगामको, जनपदो, ससोतको, असोतको, सलोमको, सपक्खको, बहुमालको, बहुमालो, बहुमायको, बहुमायो।
इवण्णन्तम्हा –
सुन्दरा दिट्ठि यस्स सो सम्मादिट्ठिको, सम्मादिट्ठि, मिच्छादिट्ठिको, मिच्छादिट्ठि, मतपतिका, इत्थी, सद्धापकतिको, पञ्‍ञापकतिको, बहुहत्थिको, बहुदण्डिको।
उवण्णन्तम्हा –
सहेतुको, अहेतुको, सचक्खुको, अचक्खुको, सभिक्खुको, अभिक्खुको, दीघायुको, अप्पायुको, बहुधेनुको, वजो, बहुरत्तञ्‍ञुको, भिक्खुसङ्घो।
इत्थिलिङ्गे कम्हि परे अकारस्स महावुत्तिना वा ‘अधातुस्स के…’ति सुत्तेन वा बहुलं इकारत्तं होति, बहुपुत्तिका, इत्थी, बहुपुत्तका वा, एकपुत्तिका, एकपुत्तका इच्‍चादि।
इति समासन्तकपच्‍चयरासि।

समासन्तअपच्‍चयरासि

३६७. समासन्त [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.५२; पा॰ ५.४.६८; ‘त्व’ (बहूसु)]।
‘समासन्तो+अ’ इति द्विपदमिदं, समासन्तो हुत्वा अपच्‍चयो होतीति अत्थो। अधिकारसुत्तमिदं।
३६८. पापादीहि भूमिया [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.७२; …पे॰… ५.४.७५; ‘गोदावरीनं’ (बहूसु)]।
पापादीहि पराय भूमिया समासन्तो अहोति, ‘भूमिसद्दस्सा’ति वत्तब्बे नियतित्थिलिङ्गदस्सनत्थं ‘भूमिया’ति वुत्तं। एवं अञ्‍ञत्थपि।
पापानं भूमि पापभूमं, पापानं उप्पत्तिभूमित्यत्थो, जातिया भूमि जातिभूमं, सत्थुजातरट्ठं। एवं पच्छाभूमं, मज्झिमदेसे पच्छाभागरट्ठं।
३६९. सङ्ख्याहि [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.७३; पा॰ ५.४.७५]।
सङ्ख्याहि पराय भूमिया समासन्तो अ होति।
द्वे भूमियो एत्थाति द्विभूमो, द्विभूमको, पासादो, द्विभूमिको वा, तिस्सो भूमियो एतेसन्ति वा तीसु भूमिसु परियापन्‍नाति वा तेभूमका, धम्मा, चतुभूमका, धम्मा, तेभूमिका, चतुभूमिका वा। दिगुम्हि-द्वे भूमियो द्विभूमं, तिस्सो भूमियो तिभूमं, चतस्सो भूमियो चतुभूमं इच्‍चादि।
३७०. नदीगोधावरीनं [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.७३; पा॰ ५.४.७५]।
सङ्ख्याहि परासं नदी, गोधावरीनं समासन्तो अ होति।
पञ्‍च नदियो पञ्‍चनदं, पञ्‍च वा नदियो यस्मिं पदेसे सो पञ्‍चनदो, सत्त गोधावरियो सत्तगोधावरं।
३७१. असङ्ख्येहि चङ्गुल्यानञ्‍ञासङ्ख्यत्थेसु [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.७४; पा॰ ५.४.८६]।
अञ्‍ञत्थो च असङ्ख्यत्थो च अञ्‍ञासङ्ख्यत्था। तत्थ ‘अञ्‍ञत्थो’ति अञ्‍ञपदत्थो बहुब्बीहिसमासो, ‘असङ्ख्यत्थो’ति असङ्ख्यत्थसमासो अब्ययीभावसमासोति वुत्तं होति, न अञ्‍ञासङ्ख्यत्था अनञ्‍ञासङ्ख्यत्था, अञ्‍ञासङ्ख्यत्थवज्‍जितेसु समासेसु असङ्ख्येहि उपसग्गेहि च सङ्ख्याहि च पराय अङ्गुलिया समासन्तो अ होति। चसद्देन ‘‘सुगतङ्गुलेन, पमाणङ्गुलेन’’ इच्‍चादीनि सिज्झन्ति।
अङ्गुलीहि निग्गतं निरङ्गुलं, अङ्गुलियो अतिक्‍कन्तं अच्‍चङ्गुलं, इमे द्वे अमादिसमासा, द्वे अङ्गुलियो समाहटाति द्वङ्गुलं।
अनञ्‍ञासङ्ख्यत्थेसूति किं? पञ्‍च अङ्गुलियो अस्मिन्ति पञ्‍चङ्गुलि, हत्थो। अङ्गुलिया समीपं उपङ्गुलि। ‘‘चतुरङ्गुलं कण्णं ओसारेत्वा [महाव॰ ६६], अट्ठङ्गुलं दन्तकट्ठं, द्वङ्गुलपरमं, चतुरङ्गुलपरमं, अट्ठङ्गुलपरम’’न्तिआदीसु ‘अङ्गुल’न्ति अकारन्तं पमाणवाचीसद्दन्तरं।
३७२. दारुम्हङ्गुल्या [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.९७; पा॰ ५.४.११४; ‘दारुम्यङ्गुल्या’ (बहूसु)]।
दारुसङ्खाते अञ्‍ञपदत्थे पवत्ताय अङ्गुलिया समासन्तो अहोति।
पञ्‍च अङ्गुलियो अस्साति पञ्‍चङ्गुलं, दारु। एत्थ च अङ्गुलिपमाणावयवो धञ्‍ञादीनं मानविसेसो ‘दारू’ति वुच्‍चति।
३७३. दीघाहोवस्सेकदेसेहि च रत्या [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.७५; पा॰ ५.४.८७]।
दीघो च अहो च वस्सो च एकदेसो चाति द्वन्दो, एकदेसो नाम पुब्ब, परादि, अनञ्‍ञासङ्ख्यत्थेसु दीघादीहि च असङ्ख्येहि च सङ्ख्याहि च पराय रत्तिया समासन्तो अ होति। चसद्देन ‘‘चिररत्त’’न्ति सिज्झति।
दीघा रत्तियो दीघरत्तं, दीघा रत्तिदिवपरंपरात्यत्थो। अहो च रत्ति च अहोरत्तं, वस्सेन तेमिता रत्ति वस्सरत्तं, रत्तिया पुब्बं पुब्बरत्तं, रत्तिया परं पररत्तं, रत्तिया अड्ढं अड्ढरत्तं, रत्तिं अतिक्‍कन्तो अतिरत्तो, द्वे रत्तियो द्विरत्तं। एवं तिरत्तं, चतुरत्तं, पञ्‍चरत्तं, छारत्तं, वाधिकारत्ता ‘‘एकरत्तं, एकरत्ती’’ति सिज्झति।
अनञ्‍ञासङ्ख्यत्थेसूति किं? दीघा रत्ति एत्थाति दीघरत्ति, हेमन्तो। रत्तिया समीपं उपरत्ति।
३७४. गो त्वचत्थे चालोपे [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.७७; पा॰ ५.४.९२]।
अचत्थे च अनञ्‍ञा’सङ्ख्यत्थेसु च पवत्ता गोसद्दम्हा अलोपट्ठाने समासन्तो अ होति।
रञ्‍ञो गो राजगवो, अत्तनो गो सगवो, परेसं गो परगवो, पञ्‍चगवो, पञ्‍चगवं। एवं दसगवं।
अलोपेति किं? पञ्‍चहि गोहि कीतो पञ्‍चगु। एत्थ च तेन कीतोति एतस्मिं अत्थे तद्धितपच्‍चयस्स लोपो, तेन अयं अपच्‍चयो न होति, ‘गोस्सू’ति ओस्सुत्तं।
अचत्थेति किं? गवजा च गावो च गवजगवो, योम्हि गोस्स गवत्तं।
अनञ्‍ञासङ्ख्यत्थेसूति किं? चित्तगु, उपगु।
३७५. रत्तिदिव दारगव चतुरस्सा [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.६२; पा॰ ५.४.७७]।
एते तयो सद्दा अअन्ता निपच्‍चन्ते।
रत्ति च दिवा च रत्तिदिवं, दारा च गावो च दारगवं, चतस्सो अस्सियो यस्स सो चतुरस्सो, अपच्‍चयो, अस्सिस्स इस्स अत्तं।
३७६. आयामेनुगवं [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.६९; पा॰ ५.४.८३]।
आयामे गम्यमाने अनुगवन्ति निपच्‍चते।
गोहि अनुट्ठितं सकटं अनुगवं।
आयामेति किं? गुन्‍नं पच्छा अनुगु।
३७७. अक्खिस्माञ्‍ञत्थे [क॰ ३३७; रू॰ ३५०; नी॰ ७२२; चं॰ ४.४.९६; पा॰ ५.४.११३]।
अञ्‍ञपदत्थे पवत्ता अक्खिम्हा समासन्तो अ होति।
विसालानि अक्खीनि यस्स सो विसालक्खो, विरूपानि अक्खीनि यस्स सो विरूपक्खो, अनेकसहस्सानि अक्खीनि यस्स सो सहस्सक्खो, लोहितानि अक्खीनि यस्स सो लोहितक्खो। एवं नीलक्खो, नीलक्खि वा। बहुलाधिकारा अनञ्‍ञत्थेपि, अक्खीनं पटिमुखं पच्‍चक्खं, अक्खीनं परभागो परोक्खं, अक्खीनं तिरोभागो तिरोक्खं। अक्खिसद्देन चेत्थ पञ्‍चिन्द्रियानि गय्हन्ति।
महावुत्तिना क्‍वचि समासन्तो अ, आ, इपच्‍चया होन्ति।
तत्थ अपच्‍चये –
वायुनो सखा वायुसखो, वायुसङ्खातो सखा अस्साति वा वायुसखो, अग्गि, सब्बेसं पिया’पियमज्झत्तानं सखाति सब्बसखो, सब्बे वा सखायो अस्साति सब्बसखो, मेत्ताविहारी। ‘‘सब्बमित्तो सब्बसखो’’ति [थेरगा॰ ६४८] पाळि। पापानं सखाति पापसखो, पापा सखारो यस्साति वा पापसखो। ‘‘पापमित्तो पापसखो’’ति [दी॰ नि॰ ३.२५३] पाळि। पहितो पेसितो अत्ता येनाति पहितत्तो, मज्झिमो अत्ता सभावो यस्साति मज्झत्तो, छातं अज्झत्तसन्तानं [सण्ठानं (मूलपाठे)] यस्साति छातज्झत्तो, सुहितो अत्ता यस्साति सुहितत्तो , यतो संयतो अत्ता यस्साति यतत्तो, ठितो अत्ता अस्साति ठितत्तोइच्‍चादि।
आपच्‍चये –
पच्‍चक्खो धम्मो यस्साति पच्‍चक्खधम्मा, छादेतीति छदो, मोहो, विवटो छदो यस्मिन्ति विवटच्छदा, सम्मासम्बुद्धो।
इपच्‍चये –
सुन्दरो गन्धो यस्साति सुगन्धि, कुच्छितो गन्धो यस्साति दुग्गन्धि, पूतिनो गन्धो यस्साति पूतिगन्धि, सुरभिनो गन्धो सुरभिगन्धि। ‘‘सरीरस्स सुगन्धिनो, गुणगन्धियुत्तो अह’’न्ति पाळि।
इति समासन्तअपच्‍चयरासि।

नानादेसरासि

३७८. उत्तरपदे [क॰ ३३३-३३४; रू॰ ३४४-३४५; नी॰ ७१७-७१८]।
उत्तरपदे परे पुब्बपदे विधि होतीति अत्थो। अधिकारसुत्तमिदं।
‘‘अब्राह्मणो, अनरियो, अभिक्खुको, अनन्तो’’इच्‍चादीसु समासे उत्तरपदे परे न-कारस्स अ, अन होन्ति।
३७९. नखादयो [क॰ ३२८; रू॰ ३५२; नी॰ ७०८; चं॰ ५.२.९५; पा॰ ६.३.७५]।
नखादयो सद्दा नपकतिका सिज्झन्ति।
ना’स्स खमत्थीति नखो, ‘ख’न्ति सुखं, दुक्खञ्‍च, ना’स्स कुलमत्थीति नकुलो, एवंनामको ब्राह्मणो, पुमस्स सकं पुंसकं नत्थि पुंसकं एतस्मिन्ति नपुंसको, खञ्‍जनं वेकल्‍लगमनं खत्तं, नत्थि खत्तं एतस्साति नक्खत्तं, कं वुच्‍चति सुखं, तब्बिरुद्धत्ता अकं वुच्‍चति दुक्खं, नत्थि अकं एतस्मिन्ति नाको, सग्गो, न मुञ्‍चतीति नमुचि, मारो। न गलति न चवतीति नगरं, गेहे वत्तब्बे ‘अगार’न्ति सिज्झति।
३८०. नगो वा पाणिनि [क॰ ३३३-३३४; रू॰ ३४४-३४५; नी॰ ७१७-७१८; चं॰ ५.२.९६; पा॰ ६.३.७७; ‘नगो वाप्पाणिनि’ (बहूसु)]।
अपाणिम्हि नगोति सिज्झति वा।
न गच्छन्तीति नगा, रुक्खा। नगा, पब्बता। अगा, रुक्खा, अगा, पब्बता।
अपाणिनीति किं? अगो वसलो किं तेन। एत्थ ‘अगो’ति दुग्गतजनो, ‘वसलो’ति लामको, ‘किं तेना’ति निन्दावचनं, ‘‘सीतेना’’तिपि पाठो। एवं नेके, अनेके, नेकानि, अनेकानि इच्‍चादि।
इति न-रासि।
३८१. सहस्स सोञ्‍ञत्थे [क॰ ४०४; रू॰ ३७०; नी॰ ८५९; चं॰ ५.२.९७; पा॰ ६.३.८२]।
अञ्‍ञपदत्थे समासे उत्तरपदे परे सहस्स सो होति वा।
पुत्तेन सह यो वत्ततीति सपुत्तो, सहपुत्तो।
अञ्‍ञत्थेति किं? सह कत्वा, सह युज्झित्वा।
३८२. सञ्‍ञायं [क॰ ४०४; रू॰ ३७०; नी॰ ८५९; चं॰ ५.२.९८; पा॰ ६.३.७८]।
सञ्‍ञायं उत्तरपदे परे सहस्स सो होति।
सह आयत्तं सायत्तं, सह पलासं सपलासं, अगरुकारस्सेतं नामं।
३८३. अपच्‍चक्खे [क॰ ४०४; रू॰ ३०७; नी॰ ८५९; चं॰ ५.२.९९; पा॰ ६.३.८०]।
अपच्‍चक्खे गम्यमाने उत्तरपदे परे सहस्स सो होति।
ओड्डियति एतायाति ओड्डि, पासो। ओड्डिया सह यो वत्ततीति सोड्डि, कपोतो। इध ‘ओड्डि’ अपच्‍चक्खा। ‘‘साग्गि कपोतो’’तिपि पाठो, पिचुना सह वत्ततीति सपिचुका, वातमण्डलिका, सा च अपच्‍चक्खा, उग्गन्त्वा आकासे परिब्भमन्तं पिचुसङ्घाटं दिस्वा ञातब्बा। ‘‘सपिसाचा वातमण्डलिका’’तिपि पाठो। एवं सरजा, वाता, सरक्खसी, रत्ति।
३८४. अकाले सकत्थस्स [क॰ ४०४; रू॰ ३७०; नी॰ ८५९; चं॰ ५.२.११०; पा॰ ६.३.८१]।
सकत्थप्पधानस्स सहसद्दस्स सो होति अकाले उत्तरपदे परे।
सब्रह्मं, सचक्‍कं।
अकालेति किं? सह पुब्बण्हं, सह परण्हं, सुनक्खत्तेन सह पवत्तं पुब्बण्हं, परण्हन्ति अत्थो।
३८५. गन्थन्ताधिक्ये [क॰ ४०४; रू॰ ३७०; नी॰ ८५९; चं॰ ५.२.१०१; पा॰ ६.३.७९]।
गन्थस्स अन्तो गन्थन्तो। यथा तं कच्‍चायनगन्थस्स अन्तो उणादिकप्पो, अधिकभावो आधिक्यं, गन्थन्ते च आधिक्ये च वत्तमानस्स सहसद्दस्स सो होति उत्तरपदे परे।
सह उणादिना’ यं अधियतेति तं सोणादि, सकलं कच्‍चायनं अधीतेत्यत्थो। सह मुहुत्तेन सकलं जोतिं अधीते समुहुत्तं, जोतीति नक्खत्तसत्थं।
आधिक्ये – सदोणा, खारी, सकहापणं, निक्खं, समासकं, कहापणं। निच्‍चत्थमिदं सुत्तं।
३८६. समानस्स पक्खादीसु वा [क॰ ४०४; रू॰ ३७०; नी॰ ८५९; चं॰ ५.२.१०३-४; पा॰ ६.३.८४-८६]।
पक्खादीसु उत्तरपदेसु समानस्स सो होति वा।
समानो पक्खो सहायो सपक्खो, समानो पक्खो यस्साति वा सपक्खो, समानपक्खो वा। एवं सजाति, समानजाति, सजनपदो, सरत्ति।
समानो पति यस्सा सा सपति। एवं सनाभि, सबन्धु, सब्रह्मचारी, सनामो। अव्हयं वुच्‍चति नामं, चन्देन समानं अव्हयं यस्स सो चन्दसव्हयो, सगोत्तो, इन्देन समानं गोत्तं यस्स सो इन्दसगोत्तो, सरूपं, सट्ठानं। हरि वुच्‍चति सुवण्णं, हरिना समानो वण्णो यस्स सो हरिस्सवण्णो, सस्स द्वित्तं। एवं सिङ्गीनिक्खसवण्णो, सवयो, सधनो, सधम्मो, सजातियो।
पक्खादीसूति किं? समानसीलो।
३८७. उदरे इये [क॰ ४०४; रू॰ ३७०; नी॰ ८५९; चं॰ ५.२.१०५; पा॰ ६.३.८८]।
इययुत्ते उदरे परे समानस्स सो होति वा।
समाने उदरे जातो सोदरियो, समानोदरियो।
इयेति किं? समानोदरता।
अञ्‍ञेसुपि समानस्स सो होति, चन्देन समाना सिरी यस्स तं चन्दस्ससिरीकं, मुखं। एवं पदुमस्ससिरीकं, वदनं।
महावुत्तिना सन्तादीनञ्‍च सो होति, संविज्‍जति लोमं अस्साति सलोमको। एवं सपक्खको, संविज्‍जन्ति आसवा एतेसन्ति सासवा, संविज्‍जन्ति पच्‍चया एतेसन्ति सप्पच्‍चया, संविज्‍जन्ति अत्तनो उत्तरितरा धम्मा एतेसन्ति सउत्तरा, सन्तो पुरिसो सप्पुरिसो। तथा सज्‍जनो, सद्धम्मो, सन्तस्स भावो सब्भावो इच्‍चादि।
इति स-रासि।
३८८. इमस्सिदं [क॰ १२९; रू॰ २२२; नी॰ ३०५]।
उत्तरपदे परे इमस्स इदं होति।
अयं अत्थो एतस्साति इदमत्थी, समासन्ते ई, इदमत्थिनो भावो इदमत्थिता। अयं पच्‍चयो एतेसन्ति इदप्पच्‍चया, इदप्पच्‍चयानं भावो इदप्पच्‍चयता। ‘‘इमेसं पच्‍चया इदप्पच्‍चया, इदप्पच्‍चया एव इदप्पच्‍चयता’’तिपि योजेन्ति। ‘इद’न्ति निपातपदम्पि अत्थि, ‘‘रूपञ्‍च हिदं भिक्खवे अत्ता अभविस्सा, वेदना च हिदं। सञ्‍ञा च हिदं। सङ्खारा च हिदं भिक्खवे अत्ता अभविस्संसु’’ इच्‍चादि [महाव॰ २०]।
३८९. पुं पुमस्स वा [क॰ ८२; रू॰ १४९]।
उत्तरपदे परे पुमस्स पुं होति वा।
पुमस्स लिङ्गं पुल्‍लिङ्गं, पुमस्स भावो पुम्भावो, पुमा च सो कोकिलो चाति पुङ्कोकिलो, पुमा च सो गो चाति पुङ्गवो, ‘गो त्वचत्थे…’ति अपच्‍चयो, नपुंसको।
वाति किं? पुमित्थी।
३९०. ट न्तन्तूनं [क॰ १२६; रू॰ १०१; नी॰ ३०१]।
उत्तरपदे परे न्त, न्तूनं ट होति वा क्‍वचि।
भवं पतिट्ठो येसं ते भवंपतिट्ठा, बिन्दागमो। भगवा मूलं येसं ते भगवंमूलका, धम्मा। एवं भगवंपटिसरणा, धम्मा।
बहुलाधिकारा तरादीसु च परेसु, महन्तीनं अतिसयेन महाति महत्तरी, रत्तञ्‍ञूनं महन्तस्स भावो रत्तञ्‍ञुमहत्तं। एवं जातिमहत्तं, गुणमहत्तं, पुञ्‍ञमहत्तं, अरहन्तस्स भावो अरहत्तं।
३९१. अ [क॰ ६४२; रू॰ ५८९; नी॰ १२६९; चं॰ ५.२.१०६; पा॰ ६.३.८९]।
उत्तरपदे परे न्त, न्तूनं अ होति।
भवन्तपतिट्ठा, मयं, गुणवन्तपतिट्ठा, मयं।
३९२. रीरिक्खकेसु [क॰ ६४२; रू॰ ५८९; नी॰ १२६९; चं॰ ५.२.१०७; पा॰ ६.३.८९-९०]।
री, रिक्ख, कपच्‍चयन्तेसु परेसु समानस्स सो होति।
निच्‍चसमासत्ता अञ्‍ञपदेन विग्गहो, संविज्‍जतीति समानो, पच्‍चक्खे विय चित्ते उपलब्भतीति अत्थो। समानो विय सो दिस्सतीति सदी, सदिक्खो, सदिसो, समाना विय ते दिस्सन्तीति सदिसा।
३९३. न्तकिमिमानं टाकीटी [क॰ १२६; रू॰ १०१; नी॰ ३०१]।
तेसु परेसु न्तपच्‍चयन्तस्स च किं, इमसद्दानञ्‍च कमेन टा, की, टी होन्ति।
भवं विय सो दिस्सतीति भवादी, भवादिक्खो, भवादिसो, को विय सो दिस्सतीति कीदी, कीदिक्खो, कीदिसो, अयं विय सो दिस्सतीति ईदी, ईदिक्खो, ईदिसो।
३९४. सब्बादीनमा [क॰ ६४२; रू॰ ५८९; नी॰ १२६९; चं॰ ५.२.१०८; पा॰ ६.३.९१]।
तेसु परेसु सब्बादिनामकानं य, त, एत, अञ्‍ञ, अम्ह, तुम्हसद्दानं अन्तो आ होति।
यादी, यादिक्खो, यादिसो, तादी, तादिक्खो, तादिसो, एतादी, एतादिक्खो, एतादिसो।
३९५. वेतस्सेट [क॰ ६४२; रू॰ ५८९; नी॰ १२६९]।
तेसु परेसु एतस्स एट होति वा।
एदी, एदिक्खो, एदिसो, अञ्‍ञादी, अञ्‍ञादिक्खो, अञ्‍ञादिसो, अम्हादी, अम्हादिक्खो, अम्हादिसो, तुम्हादी, तुम्हादिक्खो, तुम्हादिसो।
३९६. तुम्हम्हानं तामेकस्मिं [क॰ ६४२; रू॰ ५८९; नी॰ १२६९]।
तेसु परेसु एकवचने पवत्तानं तुम्ह’ म्हसद्दानं ता, मा होन्ति वा।
अहं विय सो दिस्सतीति मादी, मादिक्खो, मादिसो, त्वं विय सो दिस्सतीति तादी, तादिक्खो, तादिसो।
एकस्मिन्ति किं? अम्हे विय ते दिस्सन्तीति अम्हादिनो, अम्हादिक्खा, अम्हादिसा, तुम्हे विय ते दिस्सन्तीति तुम्हादिनो, तुम्हादिक्खा, तुम्हादिसा। एत्थ च उपमानत्थस्सेव एकत्तं इच्छीयति, तस्मा अहं विय ते दिस्सन्तीति मादिसा त्वं विय ते दिस्सन्तीति तादिनो, तादिसातिपि युज्‍जन्ति। ‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खय’’न्ति [महाव॰ ११] पाळि, इमानि पदानि उपरि कितकण्डेपि आगमिस्सन्ति।
३९७. तंममञ्‍ञत्र [क॰ १४३; रू॰ २३५; नी॰ ३२२]।
री, रिक्ख, कपच्‍चयेहि अञ्‍ञस्मिं उत्तरपदे परे तुम्ह’म्हानं तं, मंआदेसा होन्ति क्‍वचि।
त्वं लेणं येसं ते तंलेणा, अहं लेणं येसं ते मंलेणा [सं॰ नि॰ ४.३५९]। एवं तंदीपा, मंदीपा [सं॰ नि॰ ४.३५९], तंपटिसरणा, मंपटिसरणा।
३९८. मनाद्यापादीनमो मये च [क॰ १८३; रू॰ ३८६; नी॰ ३७५]।
उत्तरपदे मयपच्‍चये च परे मनादीनं आपादीनञ्‍च ओ होति।
मनोसेट्ठा, मनोमया, रजोजल्‍लं, रजोमयं, सब्बो मनोगणो इध वत्तब्बो, आपोधातु, आपोमयं। अनुयन्ति दिसोदिसं [दी॰ नि॰ ३.२८१], जीव त्वं सरदोसतं [जा॰ १.२.९]।
३९९. परस्स सङ्ख्यासु [क॰ ३६; रू॰ ४७; नी॰ १३०]।
सङ्ख्यासु परासु परस्स ओ होति।
परोसतं, परोसहस्सं, परोपण्णास धम्मा, इध परसद्दो ‘‘इन्द्रियपरोपरियत्त’’न्ति एत्थ विय अधिकत्थवाचिसद्दन्तरं, न सब्बनामं।
४००. जने पुथस्सु [क॰ ४९; रू॰ ४४; नी॰ १२९]।
जने परे पुथस्स उ होति।
अरियेहि पुथगेवायं जनोति पुथुज्‍जनो। अपि च पाळिनये पुथुसद्दोयेव बहुलं दिस्सति, पुथु किलेसे जनेन्तीति पुथुज्‍जना, पुथु नानासत्थारानं मुखं उल्‍लोकेन्तीति पुथुज्‍जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्‍जना [महानि॰ ५१, ९४], सञ्‍ञानानात्तपुथुत्तपभेदं पटिच्‍च तण्हानानात्तपुथुत्तपभेदो होति [ध॰ स॰ अट्ठ॰ १], इङ्घ अञ्‍ञेपि पुच्छस्सु, पुथू समणब्राह्मणे [सं॰ नि॰ १.२४६]। गामा गामं विचरिस्सं, सावके विनयं पुथू, आयतानि पुथूनि च, पुथुना विज्‍जुवण्णिना [जा॰ २.२२.९६८], पुथुकाया पुथुभूता इच्‍चादि। तस्मा ‘‘पुथगेव, पुथक्‍करणे’’ इच्‍चादीसु थुस्स उकारस्स अकारो [अकारोति?] युज्‍जति।
४०१. सो छस्साहायतनेसु वा [क॰ ३७४; रू॰ ४०८; नी॰ ८०४]।
अहे च आयतने च परे छस्स सो होति वा।
छ अहानि साहं। अत्थि साहस्स जीवितं [जा॰ २.२२.३१४], ‘साहस्सा’ति साहं+अस्साति छेदो। सळायतनं।
वाति किं? छाहप्पटिच्छन्‍ना आपत्ति [चूळव॰ १३४], छ आयतनानि।
४०२. ल्तुपितादीनमारङ्रङ [क॰ २००; रू॰ १५९; नी॰ ४१५; चं॰ ५.२.२०; पा॰ ६.३.३२]।
समासुत्तरपदे परे ल्तुपच्‍चयन्तानं पितादीनञ्‍च कमेन आरङ, रङ होन्ति वा।
सत्थुनो दस्सनं सत्थारदस्सनं। एवं कत्तारनिद्देसो। माता च पिता च मातरपितरो, मातापितूसु संवड्ढो मातापितरसंवड्ढो।
वाति किं? सत्थुदस्सनं, कत्तु निद्देसो, मातापितरो।
४०३. विज्‍जायोनिसम्बन्धीनमा तत्र चत्थे [क॰ १९९; रू॰ १५८; नी॰ ७३६; चं॰ ५.२.२१; पा॰ ६.३.२५]।
चत्थसमासे विज्‍जासम्बन्धीनं योनिसम्बन्धीनञ्‍च ल्तुपितादीनं आ होति तेस्वेव परेसु।
मातापिता, मातापितरो इच्‍चादि।
तत्राति किं? मातुया भाता मातुभाता।
एत्थ च विज्‍जासिप्पानि सिक्खापेन्ता आचरिया सिस्सानं विज्‍जासम्बन्धी मातापितरो नाम।
४०४. पुत्ते [क॰ १९९; रू॰ १५८; नी॰ ७३६; चं॰ ५.२.२२; पा॰ ६.३.२५]।
चत्ते पुत्ते परे विज्‍जायोनिसम्बन्धीनं ल्तुपितादीनं आ होति।
मातापुत्ता गच्छन्ति, पितापुत्ता गच्छन्ति। महावुत्तिना तेसञ्‍च इ होति, मातिपक्खो, पितिपक्खो। मातिघो लभते दुखं [जा॰ २.१९.११८], पितिघो लभते दुखं, मात्तिकं धनं, पेत्तिकं धनं [पारा॰ ३४]। एत्थ च मातुया सन्तकं मात्तिकं, पितुनो सन्तकं पेत्तिकं, द्वित्तं वुद्धि च। मातितो, पितितो, भाता एव भातिको, भातिकराजा।
४०५. जायाय जायं पतिम्हि [क॰ ३३९; रू॰ ३५८; नी॰ ७३१; ‘…जयं पतिम्हि’ (बहूसु)]।
पतिम्हि परे जायासद्दस्स जायं होति।
पुत्तं जनेतीति जाया, जाया च पति च जायम्पती [जयम्पती (बहूसु)]। अथ वा ‘‘जायम्पती’’ति इदं सन्धिविधिनाव सिद्धं, तस्मा ‘‘जम्पती’’तिपाठो सिया यथा ‘‘देवराजा सुजम्पती’ [सं॰ नि॰ १.२६४]’ति, यथा च सक्‍कतगन्थेसु ‘‘दारो च पति च दम्पती’’ति। इध पन महावुत्तिना पतिम्हि सुजाताय सुजं होति, दारस्स च दं होति, तथा जाया च पति च जम्पतीति निट्ठं गन्तब्बं।
यञ्‍च वुत्तियं ‘‘जानिपतीति पकत्यन्तरेन सिद्धं, तथा दम्पती’’ति वुत्तं। तत्थ पुत्तं जनेतीति जानी। जानी च पति च जानीपतीति युज्‍जति। ‘‘तुदम्पती’’ति पाठो। कच्‍चायने च ‘जायाय तु दंजानि पतिम्ही’ति। तत्थ तुसद्दो पदपूरणमत्ते युज्‍जति।
४०६. सञ्‍ञायमुदोदकस्स [क॰ ४०४; रू॰ ३७०; नी॰ २५७; चं॰ ५.२.६५; पा॰ ६.३.५७]।
सञ्‍ञायं गम्यमानायं उत्तरपदे परे उदकस्स उदो होति।
उदकं धारेतीति उदधि, महन्तं उदकं धारेतीति महोदधि, उदकं पिवन्ति एत्थाति उदपानं, उदकं पिवन्ति एतायाति उदपाति।
४०७. कुम्भादीसु वा [क॰ ४०४; रू॰ ३७०; नी॰ २५७; चं॰ ५.२.६९; पा॰ ६.३.५९]।
कुम्भादीसु परेसु उदकस्स उदो होति वा।
उदकस्स कुम्भो उदकुम्भो, उदककुम्भो। एवं उदपत्तो, उदकपत्तो, उदबिन्दु, उदकबिन्दु। महावुत्तिना स्यादीसुपि, ‘‘नीलोदा पोक्खरणी’’ति पाळि।
४०८. सोतादीसु लोपो [क॰ ४०४; रू॰ ३७०; नी॰ २५६]।
सोतादीसु परेसु उदकस्स उस्स लोपो होति।
उदकस्स सोतं दकसोतं, उदके रक्खसो दकरक्खसो, उदकं आसयो येसं ते दकासया, पाणा। महावुत्तिना स्यादीसुपि, ‘‘दके दकासया सेन्ती’’ति [सं॰ नि॰ ३.७८ (थोकं विसदिसं)] पाळि।
४०९. पुब्बापरज्‍जसायमज्झेहाहस्स ण्हो [क॰ ४०४; रू॰ ३७०; न्हो (सी॰)]।
पुब्बादीहि परस्स अहस्स ण्हो होति।
पुब्बण्हो, अपरण्हो, अज्‍जण्हो, सायण्हो [सायन्हो], मज्झण्हो।
नानादेसरासि निट्ठितो।

अब्ययरासि

४१०. कुपादयो निच्‍चमस्यादिविधिम्हि [क॰ ३२४; रू॰ ३३९; चं॰ २.२.२४; पा॰ २.२.१८]।
स्यादिविधितो अञ्‍ञत्थ कुआदयो पादयो च सद्दा स्याद्यन्तेन सह निच्‍चं एकत्था होन्ति।
कुच्छितो ब्राह्मणो कुब्राह्मणो, ईसकं उण्हं कदुण्हं, पाकटो हुत्वा भवतीति पातुभूतो, आवी [‘आवि’पि दिस्सति] हुत्वा भवतीति आवीभूतो, तुण्ही भवतीति तुण्हीभूतो, पमुखो नायको पनायको, पकारेन करित्वा पकरित्वा पकारेन कतं पकतं, पठमं वा कतं पकतं, विरूपो पुरिसो दुप्पुरिसो। एवं दुक्‍कटं, सोभणो पुरिसो सुपुरिसो। एवं सुकतं, अभिधम्मो, अभित्थुतो, भुसं कळारो आकळारो, भुसं बन्धो आबन्धो इच्‍चादि।
पादयो पकताद्यत्थे पठमाय एकत्था होन्ति, पकतो आचरियो पाचरियो। एवं पय्यको, परो अन्तेवासी पन्तेवासी, परो पुत्तो पपुत्तो, परो नत्ता पनत्ता।
अत्यादयो अतिक्‍कन्ताद्यत्थे दुतियाय, मञ्‍चं अतिक्‍कन्तो अतिमञ्‍चो। एवं अतिबालो, अतिवेला।
अवादयो कुट्ठाद्यत्थे ततियाय, कोकिलाय अवकुट्ठं वनं अवकोकिलं, ‘अवकुट्ठ’न्ति छड्डितन्ति वदन्ति। एवं अवमयूरं।
परियादयो गिलानाद्यत्थे चतुत्थिया, अज्झायितुं गिलानो परियज्झेनो।
न्यादयो निक्खन्ताद्यत्थे पञ्‍चमिया, कोसम्बिया निक्खन्तो निक्‍कोसम्बि, वानतो निक्खन्तं निब्बानं।
अस्यादिविधिम्हीति किं? रुक्खं पति विज्‍जोतते।
४११. ची क्रियत्थेहि [चं॰ २.२.२५; पा॰ १.४.६०, ६१]।
चीपच्‍चयन्तो सद्दो क्रियत्थेहि सद्देहि सह एकत्थो होति।
बलसा किरिय बलीकिरिय, पाकटीकिरिय, पाकटीभुय्य, पाकटीभविय।
४१२. भूसनादरानादरादीस्वेहि सह [चं॰ २.२.२७; पा॰ १.४.६३, ६४]।
अलमादयो सद्दा भूसनादीसु अत्थेसु एतेहि क्रियत्थेहि सह एकत्था होन्ति।
भूसनं अकासीति अलंकिरिय, समं आदरं अकासीति सक्‍कच्‍च, असमं अनादरं अकासीति असक्‍कच्‍च, बिन्दुनो पररूपत्तं।
भूसनादीसूति किं? अलं भुत्वा गतो, ‘अल’न्ति परियत्तं, सक्‍कत्वा गतो, सोभणं कत्वात्यत्थो। ‘‘कच्‍च, किरिय’’ इच्‍चादिना संखित्तरूपेहि उपपदेन सह सिद्धेहि एव एकत्थसञ्‍ञा, न ‘‘कत्वा’’ इच्‍चादिना असंखित्तरूपेहि विसुं सिद्धेहीति अधिप्पायो।
४१३. अञ्‍ञे च [क॰ ३२४, ३२७; रू॰ ३३९, ३५१; नी॰ ६८२-६८८, चं॰ २.२.३०, ३३, ३४, ३७, ४४; पा १.४.६७, ७१, ७२, ७५, ७६; ३.४.६३]।
अञ्‍ञे च सद्दा क्रियत्थेहि स्याद्यन्तेहि सह बहुलं एकत्था होन्ति।
अतिरेकं अभवीति परोभुय्य। एवं तिरोभुय्य, परोकिरिय, तिरोकिरिय, उरसिकिरिय, मनसिकिरिय, मज्झेकिरिय, तुण्हीभुय्य।
त्यादिसद्दापि सञ्‍ञाभावं पत्ता निपातरूपा होन्ति, स्यादिरूपा च। तस्मा तेपि इमस्मिं सुत्ते सङ्गय्हन्ति।
अत्थिखीरा गावी, नसन्तिपुत्ता इत्थी, अत्थि हुत्वा पच्‍चयो अत्थिपच्‍चयो। एवं नत्थिपच्‍चयो, अहोसि एव कम्मं अहोसिकम्मं, एहि च पस्स च एहिपस्स, एहिपस्स इति विधानं अरहतीति एहिपस्सिको, अयं तद्धितन्तसमासो नाम। एवं परत्थ।
एहि भद्दन्तेति वुत्तोपि न एतीति नएहिभद्दन्तिको [दी॰ नि॰ १.३९४], तिट्ठ भद्दन्तेति वुत्तोपि न तिट्ठतीति नतिट्ठभद्दन्तिको, एहि स्वागतं तुय्हन्ति वदनसीलो एहिस्वागतिको, एहिस्वागतवादी [पारा॰ ४३२] वा, एहि भिक्खूति वचनेन सिद्धा उपसम्पदा एहिभिक्खूपसम्पदा, एवं पोराणा आहंसु वा, एवं पुरे आसिंसु वाति एवं पवत्तं विधानं एत्थ अत्थीति इतिहासो [दी॰ नि॰ १.२५६], पुराणगन्थो, यं पुब्बे अनञ्‍ञातं, तं इदानि ञस्सामि इति पवत्तस्स इन्द्रियं अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियं, असुको इति आह असुको इति आह, असुकस्मिंवा गन्थे इति आह असुकस्मिं गन्थे इति आहाति एवं पवत्तवचनं इतिहितिहं, अञ्‍ञासि इति ब्याकतो कोण्डञ्‍ञो अञ्‍ञासिकोण्डञ्‍ञो [महाव॰ ८] इच्‍चादि।
केचि पन ‘‘सच्छिकरोति, मनसिकरोति, पाकटीकरोति, आवीकरोति, पातुकरोति, अलङ्करोति, सक्‍करोति, पभवति, पराभवति’’ इच्‍चादीनम्पि एकत्थीभावं वदन्ति। तुमन्तत्वन्तादिकापि एत्थ सङ्गय्हन्ति, गन्तुं कामेतीति गन्तुकामो, कत्तुकामो, दट्ठुकामो, गन्तुं मनो एतस्साति गन्तुमनो, संविधाय अवहारो संविधावहारो, यलोपो। एवं उपादाय उप्पन्‍नं रूपं उपादारूपं, अनुपादाय विमुत्तो अनुपादाविमुत्तो, पटिच्‍चसमुप्पादो, आहच्‍चभासितो, उपहच्‍चपरिनिब्बायी [पु॰ प॰ ३७], अवेच्‍चप्पसादो, छक्खत्तुपरमं, सत्तक्खत्तुपरमो [पु॰ प॰ ३१] इच्‍चादि।
अब्ययरासि निट्ठितो।

सङ्ख्यारासि

इदानि सङ्ख्यारासि वुच्‍चते।
४१४. विधादीसु द्विस्स दु [क॰ ३८६; रू॰ ४१०; नी॰ ८११]।
विधादीसु परेसु द्विस्स दु होति।
द्वे विधा पकारा यस्साति दुविधो, द्वे पट्टानि यस्साति दुपट्टं, चीवरं, दुवङ्गिकं, झानं इच्‍चादि।
४१५. दि गुणादीसु [क॰ ३८६; रू॰ ४१०; नी॰ ८११]।
गुणादीसु द्विस्स दि होति।
द्वे गुणा पटला यस्साति दिगुणा, सङ्घाटि, द्वे गावो दिगु, द्वे रत्तियो दिरत्तं, द्विरत्तं वा।
४१६. तीस्व [क॰ ३८३; रू॰ २५३; नी॰ ८१५]।
तीसु परेसु द्विस्स अ होति।
द्वे वा तयो वा वारा द्वत्तिक्खत्तुं, द्वे वा तयो वा पत्ता द्वत्तिपत्ता।
४१७. आ सङ्ख्यायासतादोनञ्‍ञत्थे [क॰ ३८३; रू॰ २५३; नी॰ ८१५; चं॰ ५.२.५२; पा॰ ६.३.४७]।
अञ्‍ञपदत्थवज्‍जिते समासे सतादितो अञ्‍ञस्मिं सङ्ख्यापदे परे द्विस्स आ होति।
द्वे च दस च द्वादस, द्वीहि वा अधिका दस द्वादस, द्वावीसति, द्वत्तिंस, रस्सत्तं।
असतादोति किं? द्विसतं, द्विसहस्सं।
अनञ्‍ञत्थेति किं? द्वे दस यस्मिन्ति द्विदस।
४१८. तिस्से [क॰ ४०४; रू॰ ३७०; चं॰ ५.२.५३; पा॰ ६.३.४८]।
अनञ्‍ञत्थे असतादो सङ्ख्यापदे परे तिस्स ए होति।
तयो च दस च तेरस, तीहि वा अधिका दस तेरस। एवं तेवीसति, तेत्तिंस।
४१९. चत्तालीसादो वा [क॰ ४०४; रू॰ ३७०; चं॰ ५.२.५४; पा॰ ६.३.४९]।
चत्तालीसादीसु परेसु तिस्स ए होति वा।
तेचत्तालीसं, तिचत्तालीसं, तेपञ्‍ञासं, तिपञ्‍ञासं, तेसट्ठि, तिसट्ठि, तेसत्तति, तिसत्तति, तेअसीति, तिअसीति, तेनवुति, तिनवुति।
४२०. द्विस्सा च [क॰ ४०४; रू॰ ३७० चं॰ ५.२.५४; पा॰ ६.३.६९]।
चत्तालीसादो द्विस्स ए होति वा आ च।
द्वेचत्तालीसं, द्वाचत्तालीसं, द्विचत्तालीसं, द्वेपञ्‍ञासं, द्विपञ्‍ञासं, द्वासट्ठि, द्वेसट्ठि, द्वासत्तति, द्वेसत्तति, द्वासीति, द्वानवुति, द्वेनवुति। वासद्देन पञ्‍ञासम्हि आत्तं, असीतिम्हि एत्तञ्‍च नत्थि।
४२१. बाचत्तालीसादो वा [क॰ ३८०; रू॰ २५५; नी॰ ८१०]।
अचत्तालीसादो परे द्विस्स बा होति वा।
बारस, द्वादस, बावीसति, द्वावीसति, बात्तिंस, द्वत्तिंस।
अचत्तालीसादोति किं? द्वाचत्तालीसं।
४२२. चतुस्स चुचो दसे [क॰ ३९०; रू॰ २५६; नी॰ ८२६]।
दसे परे चतुस्स चु, चो होन्ति वा।
चुद्दस, चोद्दस, चतुद्दस।
४२३. वीसतिदसेसु पञ्‍चस्स पण्णपन्‍ना [क॰ ४०४; रू॰ ३७०; नी॰ ८१४]।
एसु पञ्‍चस्स पण्ण, पन्‍ना होन्ति वा यथाक्‍कमं।
पण्णवीसति, पञ्‍चवीसति, पन्‍नरस, पञ्‍चदस।
४२४. छस्स सो [क॰ ३७४; रू॰ ४०८; नी॰ ८०६]।
दसे परे छस्स सो होति।
सोळस।
४२५. एकट्ठानमा [क॰ ३८३; रू॰ २५३; नी॰ ८१५]।
दसे परे एक, अट्ठानं आ होति।
एकादस, अट्ठारस।
४२६. र सङ्ख्यातो वा [क॰ ३८१; रू॰ २५४; नी॰ ८१२]।
एकादिसङ्ख्यम्हा परस्स दसस्स र होति वा।
एकारस, एकादस, बारस, द्वादस, पन्‍नरस, पञ्‍चदस, सत्तरस, सत्तदस, अट्ठारस, अट्ठादस, बादेसे पन्‍नादेसे च निच्‍चं। इध न होति, चतुद्दस।
४२७. छतीहि ळो च [क॰ ३७९; रू॰ २५८; नी॰ ८०९]।
छ, तीहि परस्स दस्स ळो होति रो च।
सोळस, तेरस, तेळस।
४२८. चतुत्थततियानमड्ढुड्ढतिया [क॰ ३८७; रू॰ ४११; नी॰ ८१९]।
‘अड्ढुड्ढतिया’ति अड्ढा+उड्ढतियाति छेदो, अड्ढम्हा परेसं चतुत्थ, ततियानं उड्ढ, तिया होन्ति यथाक्‍कमं।
अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन ततियो अड्ढतियो।
सकत्थे ण्यम्हि अड्ढतेय्यो।
४२९. दुतियस्स सह दियड्ढदिवड्ढा [क॰ ३८७; रू॰ ४११; नी॰ ८१९]।
अड्ढम्हा परस्स दुतियस्स सह अड्ढेन दियड्ढ, दिवड्ढा होन्ति।
अड्ढेन दुतियो दियड्ढो, दिवड्ढो।
यथा च एक, द्वि,ति, चतु, पञ्‍च, छ, सत्त, अट्ठ, नव, दससद्दा पच्‍चेकं अत्तनो अत्थेसु निपतन्ति, तथा वीसति, तिंसति, चत्तालीस, पञ्‍ञास, सट्ठि, सत्तति, असीति, नवुतिसद्दा पच्‍चेकं अत्तनो अत्थेसु निपतन्ति, दससद्दस्स कारिया न होन्ति, एवं सतसहस्ससद्दापीति दट्ठब्बं।
ततो परं पन दस सहस्सानि दससहस्सं, इदं ‘नहुत’न्ति च वुच्‍चति, सतं सहस्सानि सतसहस्सं, इदं ‘लक्ख’न्ति च वुच्‍चति, दस सतसहस्सानि दससतसहस्सन्ति एवं दिगुसमासवसेन एतानि पदानि सिज्झन्ति।
द्वे सतानि द्विसतं, तीणि सतानि तिसतं, द्वे सहस्सानि द्विसहस्सं, तीणि सहस्सानि तिसहस्सं इच्‍चादीनि दिगुम्हि वुत्तानेव।
गणनपथे पन एकट्ठानं, दसट्ठानं, सतट्ठानं, सहस्सट्ठानं, दससहस्सट्ठानं, सतसहस्सट्ठानं, दससतसहस्सट्ठानन्ति इमानि सत्त ठानानि कमेन दसगुणितानि होन्ति। तत्थ एकट्ठानं नाम एकं, द्वे, तीणि इच्‍चादि। दसट्ठानं नाम दस, वीसं, तिंसं इच्‍चादि। सतट्ठानं नाम सतं, द्विसतं, तिसतं इच्‍चादि। सहस्सट्ठानं नाम सहस्सं, द्विसहस्सं, तिसहस्सं इच्‍चादि। एवं उपरिपि। एकमेकस्मिञ्‍च ठाने नव पदानि च नव अन्तरनवन्तानि च होन्ति। अयं मूलभूमि नाम।
तदुत्तरि कोटिभूमि नाम। तत्थपि एकट्ठानं, दसट्ठानं, सतट्ठानंइच्‍चादीनि सत्त ठानानि होन्ति। तत्थ मूलभूमिया अन्तिमट्ठानं गहेत्वा दसगुणिते कते कोटिभूमियं एकट्ठानं होति, इधपि सत्त ठानानि कमेन दसगुणितानियेव, इध दसकोटिसतसहस्सं अन्तिमट्ठानं भवति।
तदुत्तरि पकोटिभूमि नाम। एत्थपि सत्त ठानानि होन्ति। तत्थ कोटिभूमिया अन्तिमट्ठानं गहेत्वा दसगुणिते कते पकोटिभूमियं एकट्ठानं होति, इधपि सत्त ठानानि दसगुणितानियेव, दसपकोटिसतसहस्सं अन्तिमट्ठानं, इमिना नयेन सब्बभूमीसु उपरूपरि भूमिसङ्कन्ति च ठानभेदो च वेदितब्बो।
अयं पनेत्थ भूमिक्‍कमो-मूलभूमि, कोटिभूमि, पकोटिभूमि, कोटिपकोटिभूमि, नहुतभूमि, निन्‍नहुतभूमि, अक्खोभिणीभूमि [भिनी, भनीतिपि दिस्सन्ति], बिन्दुभूमि, अब्बुदभूमि, निरब्बुदभूमि, अहहभूमि, अबबभूमि, अटटभूमि, सोगन्धिकभूमि, उप्पलभूमि, कुमुदभूमि, पुण्डरीकभूमि, पदुमभूमि, कथानभूमि, महाकथानभूमि, असङ्ख्येय्यभूमीति एकवीसति भूमियो सत्तचत्तालीससतं ठानानि च होन्ति।
निरयभूमीनं कमेन पन अब्बुदभूमि, निरब्बुदभूमि, अबबभूमि, अटटभूमि, अहहभूमि, कुमुदभूमि, सोगन्धिकभूमि, उप्पलभूमि , पुण्डरीकभूमि, पदुमभूमीति वत्तब्बो। एत्थ च यस्मा पाळिभासायं दससतसहस्सं नाम सत्तमट्ठानं नत्थि, छ ठानानि एव अत्थि, तस्मा गरू अट्ठकथासु [सं॰ नि॰ १.१८१] आगतनयेन सत्तमट्ठानं उल्‍लङ्घेत्वा छट्ठट्ठानतो उपरि भूमिसङ्कन्तिं कथेन्ता सतगुणितं कत्वा कथेन्ति, सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि इच्‍चादि।
तत्थ सतसहस्सानं सतं नाम दससतसहस्सानं दसकमेव होति, तस्मा तथा कथेन्तापि भूमीनं सब्बट्ठानानञ्‍च दसगुणसिद्धिमेव कथेन्तीति वेदितब्बं। यस्मा च गणनभूमिसङ्खातो गणनपथो नाम नानादेसवासीनं वसेन नानाविधो होति, तस्मा दीपवंसे अक्खोभिणी, बिन्दु, कथान, महाकथानानि वज्‍जेत्वा पाळिनयेन सत्तरस भूमियोव वुत्ता। कच्‍चायने [क॰ ३९४, ३९५; रू॰ ४१६, ४१७] पुब्बे दस्सिता एकवीसति भूमियो, सक्‍कतगन्थेसु ततो साधिकभूमियो, कत्थचि पन महाबलक्खन्धपरियन्ता सट्ठि भूमियोति आगता।
तत्थ सकसकभूमितो अतिरेकवत्थूनि गणनपथवीतिवत्तानि नाम होन्ति, येसं पन मूलभूमिमत्तं अत्थि, तेसं कोटिमत्तानिपि वत्थूनि गणनपथातिक्‍कन्तानि एव।
अपि च ‘गणनपथवीतिवत्त’न्ति च ‘गणनपथातिक्‍कन्त’न्ति च ‘असङ्ख्येय्य’न्ति च अत्थतो एकं। तस्मा इधपि वीसति भूमियो एव अनुक्‍कमेन दसगुणिता गणनपथा नाम होन्ति। असङ्ख्येय्यन्ति पन दसगुणविनिमुत्ता गणनपथातिक्‍कन्तभूमि एव वुच्‍चति। महाकथानभूमातिक्‍कन्ततो पट्ठाय हि अनन्तमहापथविया सब्बपंसुचुण्णानिपि इध असङ्ख्येय्यभूमियं सङ्गय्हन्ति। इतरथा असङ्ख्येय्यन्ति च गणनपथभूमीति च विरुद्धमेतन्ति।
दीपवंसे च ‘‘ततो उपरि अभूमि, असङ्ख्येय्यन्ति वुच्‍चती’’ति वुत्तं। तत्थ ‘अभूमी’ति वचनेन गणनपथभूमि एव पटिसिद्धा, न तु गणनपथातिक्‍कन्ता विसुं असङ्ख्येय्यभूमि नाम। चरियापिटकसंवण्णनायम्पि [चरिया॰ अट्ठ॰ निदानकथा] अयमत्थो वुत्तो। असङ्ख्येय्यभूमियम्पि असङ्ख्येय्यानं चूळ, महादिवसेन अनेकप्पभेदो दक्खिणविभङ्गसुत्तेन [म॰ नि॰ ३.३७०] दीपेतब्बो।
सद्दनीतियं [नी॰ ८३३] पन पाळिनयं गहेत्वा ‘‘वीसति अब्बुदानि एकं निरब्बुदं नाम। वीसति निरब्बुदानि एकं अबबं नाम’’ इच्‍चादिना निरब्बुदादीनं सङ्ख्यानम्पि वीसतिमत्तगुणं नाम वुत्तं। तं न युज्‍जति। निरयेसु हि वीसतिमत्तगुणेन अब्बुद, निरब्बुदादीनं दसन्‍नं निरयानं तानि नामानि सिद्धानि भवन्ति। गरू पन तानि नामानि गहेत्वा दसगुणसिद्धेसु गणनपथेसु पक्खिपिंसु, तस्मा नाममत्तेन सदिसानि भवन्ति, गुणविधि पन विसदिसोएव।
एवञ्‍चकत्वा पाळियम्पि बकब्रह्मासुत्ते [सं॰ नि॰ १.१७५] ‘‘सतं सहस्सानं निरब्बुदानं, आयुं पजानामि तवाहं ब्रह्मे’’ति वुत्तं। एत्थ च यदि गणनभूमिपथेपि निरब्बुदानं वीसतिमत्तेन अबबभूमि भवेय्य, एवं सति निरब्बुदानं सतसहस्सं नाम न वुच्‍चेय्य। जातकट्ठकथायञ्‍च [जा॰ अट्ठ॰ ३.७.६९] ‘‘निरब्बुदसतसहस्सानं एकं अहहं नाम, एत्तकं बकस्स ब्रह्मुनो तस्मिंभवे अवसिट्ठं आयू’’ति वुत्तं। तस्मा इमं गणनभूमिपथं पत्वा वीसतिगुणं नाम नत्थीति सिद्धं होति। अक्खोभिणी, बिन्दु, कथान, महाकथानानिपि अञ्‍ञतो गहेत्वा पक्खित्तानि सियुं। एवं पक्खित्तानञ्‍च चुद्दसन्‍नं सङ्ख्यानं कच्‍चायने कमोक्‍कमता पन पच्छाजाता सियाति।
इति निरुत्तिदीपनिया नाम मोग्गल्‍लानब्याकरणदीपनिया
समासकण्डो चतुत्थो।