०३. कारककण्ड

३. कारककण्ड

पठमाविभत्तिरासि

अथ नामविभत्तीनं अत्थभेदा वुच्‍चन्ते।
कस्मिं अत्थे पठमा?
२८९. पठमत्थमत्ते [चं॰ २.१.९३; पा॰ २.३.४६]।
नामस्स अभिधेय्यमत्ते पठमाविभत्ति होति।
रुक्खो, माला, धनं।
एत्थ च मत्तसद्देन कत्तु, कम्मादिके विभत्यत्थे निवत्तेति। तस्मा अत्थमत्तन्ति लिङ्गत्थोयेव वुच्‍चति।
तत्थ अनुच्‍चारिते सति सुणन्तस्स अविदितो अत्थो लीनत्थो नाम। तं लीनमत्थं गमेति बोधेतीति लिङ्गं, उच्‍चारितपदं।
तं पन पकतिलिङ्गं, निप्फन्‍नलिङ्गन्ति दुविधं। तत्थ विभत्तिरहितं पकतिलिङ्गं इधाधिप्पेतं लिङ्ग, विभत्तीनं विसुं विसुं विभागट्ठानत्ता।
लीनं अङ्गन्ति लिङ्गं। तत्थ ‘लीन’न्ति अपाकटं। ‘अङ्ग’न्ति अवयवो। लिङ्गं, नामं, पाटिपदिकन्ति अत्थतो एकं।
लिङ्गस्स अत्थो परमत्थो, पञ्‍ञत्तिअत्थोति दुविधो। तथा विसेसनत्थो, विसेस्यत्थोति।
तत्थ विसेसनत्थो नाम सकत्थो, तस्स तस्स सद्दस्स पटिनियतो पाटिपुग्गलिकत्थोति वुत्तं होति। सोयेव तस्मिं तस्मिं अत्थे आदिम्हि सद्दुप्पत्तिया चिरकालञ्‍च सद्दपवत्तिया निबद्धकारणत्ता निमित्तत्थोति च वुच्‍चति । सो सुति, जाति, गुण, दब्ब, क्रिया, नाम, सम्बन्धवसेन सत्तविधो होति।
विसेस्यत्थो नाम सामञ्‍ञत्थो, बहुनिमित्तानं साधारणत्थोति वुत्तं होति, सोयेव तंतंनिमित्तयोगा नेमित्तकत्थोति च वुच्‍चति, सो जाति, गुण, दब्ब, क्रिया, नामवसेन पञ्‍चविधो। गो, सुक्‍को, दण्डी, पाचको, तिस्सोति।
तत्थ गोसद्दो यदा जातिमत्तं वदति गो जातीति, तदा सुति विसेसनं। यदा दब्बं वदति गो गच्छतीति, तदा सुति च जाति च विसेसनं।
सुक्‍कसद्दो यदा गुणमत्तं वदति सुक्‍को गुणोति, तदा सुति विसेसनं। यदा गुणविसेसं वदति गोस्स सुक्‍कोति, तदा सुति च गुणजाति च विसेसनं। यदा गुणवन्तं दब्बं वदति सुक्‍को गोति, तदा सुति च गुणजाति च गुणविसेसो च सम्बन्धो च विसेसनं।
दण्डीसद्दो यदा जातिमत्तं वदति दण्डी जातीति, तदा सुति च दब्बञ्‍च विसेसनं। यदा दब्बवन्तं दब्बं वदति दण्डी पुरिसोति, तदा सुति च दब्बञ्‍च जाति च सम्बन्धो च विसेसनं।
पाचकसद्दो यदा जातिमत्तं वदति पाचको जातीति, तदा सुति च क्रिया च विसेसनं। यदा क्रियानिप्फादकं दब्बं वदति पाचको पुरिसोति, तदा सुति च क्रिया च जाति च क्रियाकारकसम्बन्धो च विसेसनं।
तिस्ससद्दो यदा नाममत्तं वदति तिस्सो नामन्ति, तदा सुति विसेसनं। यदा नामवन्तं दब्बं वदति, तिस्सो भिक्खूति, तदा सुति च नामजाति च सम्बन्धो च विसेसनं।
सब्बत्थ यं यं वदतीति वुत्तं, तं तं विसेस्यन्ति च दब्बन्ति च वेदितब्बं। एत्थ च सुति नाम सद्दसभावा एव होति, सद्दपक्खिका एव। सब्बो सद्दो पठमं सत्ताभिधायकोति च ञासे वुत्तं। तस्मा सब्बत्थ सुतिट्ठाने सत्ता एव युत्ता वत्तुन्ति। सत्ताति च तस्स तस्स अत्थस्स वोहारमत्तेनपि लोके विज्‍जमानता वुच्‍चति, तं तं सद्दं सुणन्तस्स च ञाणं तंतदत्थस्स अत्थितामत्तं सब्बपठमं जानाति, ततो परं जातिसद्दे जातिं जानाति। गुणसद्दे गुणन्ति एवमादि सब्बं वत्तब्बं। लिङ्ग, सङ्ख्या, परिमाणानिपि विसेसनत्थे सङ्गय्हन्ति।
तत्थ लिङ्गं नाम ये इत्थि, पुरिसानं लिङ्ग, निमित्त, कुत्ता’कप्पा नाम अभिधम्मे वुत्ता, ये च नपुंसकानं लिङ्ग, निमित्त, कुत्ता’कप्पा नाम अवुत्तसिद्धा, ये च सद्देसु चेव अत्थेसु च विसदा’विसदाकार, मज्झिमाकारा सन्दिस्सन्ति, सब्बमेतं लिङ्गं नाम।
एवं विसेसन, विसेस्यवसेन दुविधो अत्थो पुब्बे वुत्तस्स सद्दलिङ्गस्स अत्थो नाम, सो सलिङ्गो, ससङ्ख्यो, सपरिमाणो चाति तिविधो होति।
तत्थ सलिङ्गो यथा? सञ्‍ञा, फस्सो, चित्तं। कञ्‍ञा, पुरिसो, कुलं। माला, रुक्खो, धनन्ति।
ससङ्ख्यो यथा? एको, द्वे, तयो, बहू इच्‍चादि।
सपरिमाणो यथा? विदत्थि, हत्थो, दोणो, आळ्हकं इच्‍चादि।
अपि च सुद्धो, संसट्ठोति दुविधो लिङ्गत्थो। तत्थ कम्मादिसंसग्गरहितो सुद्धो नाम। सो सलिङ्गो, ससङ्ख्यो, सपरिमाणो, उपसग्गत्थो, निपातत्थो, पाटि-पदिकत्थोति छब्बिधो। अत्थि, सक्‍का, लब्भाइच्‍चादि इध पाटिपदिकं नाम। तुन, त्वान, त्वा, तवे, तुं, खत्तुंपच्‍चयन्तापि निपातेसु गय्हन्ति।
संसट्ठो वुत्तसंसट्ठो, अवुत्तसंसट्ठोति दुविधो। तत्थ वुत्तसंसट्ठो चतुब्बिधो समासेन वुत्तसंसट्ठो, तद्धितेन, आख्यातेन, कितेनाति। तत्थ समासेन वुत्तो छकारकसम्बन्धवसेन सत्तविधो, भावेन सद्धिं अट्ठविधो वा, तथा तद्धितेन वुत्तो। आख्यातेन वुत्तो कत्तु, कम्म, भाववसेन तिविधो। कितेन वुत्तो छकारक, भाववसेन सत्तविधो। सब्बो सुद्धो चेव वुत्तसंसट्ठो च पठमाय विसयो।
अवुत्तसंसट्ठोपि कत्तुसंसट्ठो, कम्मसंसट्ठोतिआदिना अनेकविधो। सो दुतियादीनं एव विसयोति। एत्थ च विभत्तिया विना केवलो सद्दो पयोगं नारहतीति कत्वा पयोगारहत्थमेव छब्बिधे सुद्धे चतुब्बिधे च वुत्तसंसट्ठे पठमा पयुज्‍जति, न अत्थजोतनत्थं।
केनचि वाचकेन अवुत्तानि पन कम्मादीनि विभत्तीहि विना विदितानि न होन्तीतिकत्वा अत्थजोतनत्थम्पि कम्मादीसु दुतियादयो पयुज्‍जन्ति। तस्मा अत्थमत्तेति इध देसन्तरावच्छेदके विसयमत्ते भुम्मं। कम्मे दुतियाइच्‍चादीसु पन निप्फादेतब्बे पयोजने भुम्मन्ति एवं द्विन्‍नं भुम्मानं नानत्तं वेदितब्बन्ति।
२९०. आमन्तने [क॰ २८५; रू॰ ७०; नी॰ ५७८; चं॰ २.१.९४; पा॰ २.३.४७; आमन्तणे (बहूसु)]।
पगेव सिद्धस्स वत्थुनो नामेन वा निपातेन वा अत्तनो अभिमुखीकरणं आमन्तनं नाम। अधिकामन्तने अत्थमत्ते पठमा होति। एत्थ च आमन्तनपदं नाम क्रियापेक्खं न होति, तस्मा कारकसञ्‍ञं न लभति।
तं पन दुविधं सादरा’नादरवसेन। एहि सम्म, एहि जेति।
तथा सजीव, निज्‍जीववसेन, भो पुरिस, वदेहि भो सङ्ख, वदेहि भो सङ्ख [दी॰ नि॰ २.४२६]। उम्मुज्‍ज भो पुथुसिले, उम्मुज्‍ज भो पुथुसिलेति [सं॰ नि॰ ४.३५८]।
तथा पच्‍चक्खा’पच्‍चक्खवसेन, भो पुरिस, कहं एकपुत्तक, कहं एकपुत्तकाति [सं॰ नि॰ २.६३; ध॰ प॰ अट्ठ॰ १.२]।
तथा नियमा’नियमवसेन, भो पुरिस, अच्छरियं वत भो अब्भुतं वत भो [दी॰ नि॰ २.१९२]। यत्र हि नाम सञ्‍ञी समानोतिआदि [दी॰ नि॰ २.१९२]। इदं आमन्तनं नाम पगेव सिद्धे एव होति, न विधातब्बे, न हि पगेव राजभावं वा भिक्खुभावं वा अप्पत्तं जनं ‘‘भो राजा’’ति वा ‘‘भो भिक्खू’’ति वा आमन्तेन्तीति।
पठमाविभत्तिरासि निट्ठितो।

दुतियाविभत्तिरासि

कस्मिं अत्थे दुतिया?
२९१. कम्मे दुतिया [क॰ २९७; रू॰ २८४; नी॰ ५८०; चं॰ २.१.४३; पा॰ १.४.४९-५१]।
कम्मत्थे दुतिया होति। करियतेति कम्मं, तं निब्बत्तिकम्मं, विकतिकम्मं, पत्तिकम्मन्ति तिविधं होति।
तत्थ निब्बत्तिकम्मं यथा? इद्धिमा हत्थिवण्णं मापेति, राजा नगरं मापेति, माता पुत्तं विजायति, बीजं रुक्खं जनेति, कम्मं विपाकं जनेति, आहारो बलं जनेति, जनो पुञ्‍ञं करोति, पापं करोति, बुद्धो धम्मं देसेसि, विनयं पञ्‍ञपेसि, भिक्खु झानं उप्पादेति, मग्गं उप्पादेति इच्‍चादि।
विकतिकम्मं यथा? गेहं करोति, रथं करोति, घटं करोति, पटं वायति, ओदनं पचति, भत्तं पचति, कट्ठं अङ्गारं करोति, सुवण्णं कटकं करोति, गेहं झापेति, रुक्खं छिन्दति, पाकारं भिन्दति, विहयो लुनाति, पाणं हनति, भत्तं भुञ्‍जति इच्‍चादि।
पत्तिकम्मं यथा? गामं गच्छति, गेहं पविसति, रुक्खं आरोहति, नदिं तरति, आदिच्‍चं पस्सति, धम्मं सुणाति, बुद्धं वन्दति पयिरुपासति इच्‍चादि।
पकतिकम्मं, विकतिकम्मन्ति दुविधं। सुवण्णं कटकं करोति, कट्ठं अङ्गारं करोति, पुरिसं ठितं पस्सति, पुरिसं गच्छन्तं पस्सति, भिक्खुं पस्सति सतं, सम्पजानं, अभिक्‍कमन्तं, पटिक्‍कमन्तं, आलोकेन्तं, विलोकेन्तं, समिञ्‍जेन्तं, पसारेन्तं।
एत्थ ‘पुरिसं, भिक्खु’न्ति पकतिकम्मं, ‘ठितं, सतं’इच्‍चादीनि विकतिकम्मानि।
धातुकम्मं, कारितकम्मन्ति दुविधं। गामं गच्छति, पुरिसं गामं गमेति।
धातुकम्मञ्‍च द्विकम्मिकधातूनं दुविधं पधानकम्मं, अप्पधानकम्मन्ति। अजपालो अजं गामं नेति, पुरिसो भारं गामं वहति, हरति, गामं साखं कड्ढति, गाविं खीरं दोहति, ब्राह्मणं कम्बलं याचति, ब्राह्मणं भत्तं भिक्खति, गावियो वजं अवरुन्धति, भगवन्तं पञ्हं पुच्छति, रुक्खं फलानि ओचिनाति, सिस्सं धम्मं ब्रवीति, भगवा भिक्खू एतदवोच [उदा॰ २३ (थोकं विसदिसं)], सिस्सं धम्मं अनुसासति इच्‍चादि।
एत्थ च ‘अजं, खीरं’ इच्‍चादि पधानकम्मं नाम कत्तारा परिग्गहेतुं इट्ठतरत्ता। ‘गामं, गाविं’इच्‍चादि अप्पधानकम्मं नाम तथा अनिट्ठतरत्ता।
तत्थ पधानकम्मं कथिनकम्मं नाम, कम्मभावे थिरकम्मन्ति वुत्तं होति। अप्पधानकम्मं अकथिनकम्मं नाम, अथिरकम्मन्ति वुत्तं होति। तञ्हि कदाचि सम्पदानं होति, कदाचि अपादानं, कदाचि सामि, कदाचि ओकासो। यथा – सो मं दकाय नेति, गावितो खीरं दोहति, गाविया खीरं दोहहि, गावियं खीरं दोहति इच्‍चादि।
कम्मे दुतियाति वत्तते।
२९२. गतिबोधाहारसद्दत्था कम्मक भज्‍जादीनं पयोज्‍जे [क॰ ३००; रू॰ २८६; नी॰ ५८७; चं॰ २.१.४४; पा॰ १.४.५२]।
निच्‍चविधिसुत्तमिदं। गमनत्थानं बोधनत्थानं आहारत्थानं सद्दत्थानं अकम्मकानं भज्‍जादीनञ्‍च धातूनं पयोज्‍जे कम्मनि दुतिया होति। एत्थ च पयोज्‍जकम्मं नाम कारितकम्मं वुच्‍चति।
पुरिसो पुरिसं गामं गमयति, सामिको अजपालं अजं गामं नयापेति, आचरियो सिस्सं धम्मं बोधेति, पुरिसो पुरिसं भत्तं भोजेति, आचरियो सिस्सं धम्मं पाठेति, पुरिसो पुरिसं सयापेति, अच्छापेति, उट्ठापेति, पुरिसो पुरिसं धञ्‍ञं भज्‍जापेति, कोट्टापेति, उद्धरापेति।
एतेसमीति किं? पुरिसो पुरिसेन ओदनं पाचेति।
एत्थ च गमनत्थादीनं पयोज्‍जे ततियापि रूपसिद्धियं [१४१ पिट्ठे] सद्दनीतियञ्‍च [सुत्त-१४८ पिट्ठे] वुत्ता। सद्दनीतियं ततियापयोगेपि कम्मत्थमेव इच्छति। ञासादीसु कत्वत्थं इच्छन्ति।
यदा पन पठमं पयोजकं अञ्‍ञो दुतियो पयोजेति, तदा पठमो पयोज्‍जो नाम। तस्मिं ततियाएवाति वुत्तियं वुत्तं। अत्तना विप्पकतं कुटिं परेहि परियोसापेति [पारा॰ ३६३]।
२९३. हरादीनं वा [क॰ ३००; रू॰ २८६; नी॰ ५८७; चं॰ २.१.४५; पा॰ १.४.५३]।
हरादीनं पयोज्‍जे कम्मनि विकप्पेन दुतिया होति।
सामिको पुरिसं भारं हारेति पुरिसेन वा, पुरिसं आहारं अज्झोहारेति पुरिसेन वा, पुरिसं कम्मं कारेति पुरिसेन वा, राजा पुरिसं अत्तानं दस्सेति पुरिसेन वा, पुरिसं बुद्धं वन्दापेति पुरिसेन वा।
१९४. न खादादीनं [क॰ ३००; रू॰ २८६; नी॰ ५८७; चं॰ २.१.४७; पा॰ १.४.५७]।
खादादीनं पयोज्‍जे कम्मनि न दुतिया होति।
सामिको पुरिसेन खज्‍जं खादापेति, अद-भक्खने, भत्तं आदेति, सामिको दासेन पुरिसं अव्हापेति, सद्दायापेति, कन्दयति, नादयति। एत्थ च ‘सद्दायापेती’ति सद्दं कारापेति, नामधातु चेसा। कन्द, नदापि सद्दत्थायेव।
२९५. वहिस्सानियन्तुके [क॰ ३००; रू॰ २८६; नी॰ ५८७; चं॰ २.१.४८; पा॰ १.४.५२]।
वहिस्साति धातुनिद्देसो इ-कारो, नियामेति पयोजेतीति नियन्ता, नत्थि नियन्ता एतस्साति अनियन्तुको। यस्स अञ्‍ञेन पयोजकेन किच्‍चं नत्थि, सयमेव ञत्वा वहति, सो अनियन्तुको नाम, वहधातुस्स तादिसे अनियन्तुके पयोज्‍जे कम्मनि दुतिया न होति।
सामिको दासेन भारं वाहेति।
अनियन्तुकेति किं? बलीबद्दे भारं वाहेति।
२९६. भक्खिस्साहिंसायं [क॰ ३००; रू॰ २८६; नी॰ ५८७; चं॰ २.१.४९; पा॰ १.४.५]।
भक्खितुं इच्छन्तस्स भक्खापनं हिंसा नाम न होति, अनिच्छन्तस्स भक्खापनं हिंसा नाम, भक्खधातुस्स पयोज्‍जे कम्मनि अहिंसाविसये दुतिया न होति।
सामिको पुरिसेन मोदके भक्खापेति।
अहिंसायन्ति किं? बलीबद्दे सस्सं भक्खापेति। एत्थ ‘सस्स’न्ति थूलतरं सस्सन्ति वदन्ति।
पाळियं ‘‘सब्बेसं विञ्‍ञापेत्वान [अप॰ थेर १.१.४३८], तोसेन्ति सब्बपाणिनं [अप॰ थेर १.१.३००]। थेरस्स पत्तो दुतियस्स गाहेतब्बो’’ इच्‍चादिना [पारा॰ ६१५] पयोज्‍जे छट्ठीपि दिस्सति।
२९७. झादीहि युत्ता [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५०; पा॰ २.३.२]।
धीइच्‍चादीहि निपातोपसग्गेहि युत्ता लिङ्गम्हा दुतिया होति।
धी ब्राह्मणस्स हन्तारं [ध॰ प॰ ३८९], धीरत्थु’मं पूतिकायं [जा॰ १.३.१२९], धीरत्थु तं धनलाभं [जा॰ १.४.३६], धीरत्थु बहुके कामे। ततियापि दिस्सति, धीरत्थु जीवितेन मे [जा॰ २.१७.१३५]। अन्तरा च राजगहं अन्तरा च नाळन्दं [दी॰ नि॰ १.१], अभितो गामं वसति, परितोगामं वसति, नदिं नेरञ्‍जरं पति [सु॰ नि॰ ४२७], एतेसु छट्ठ्यत्थे दुतिया।
तथा पटिभाति मं भगवा [उदा॰ ४५; सं॰ नि॰ १.२१७], अपिस्सु मं तिस्सो उपमायो पटिभंसु [म॰ नि॰ १.३७४], पटिभातु तं भिक्खु धम्मो भासितुं [महाव॰ २५८]। पटिभन्तु तं चुन्द बोज्झङ्गा [सं॰ नि॰ ३.७९] – ‘म’न्ति मम, ‘त’न्ति तव, सम्पदानत्थे दुतिया। ‘म’न्ति ममञाणे, ‘त’न्ति तवञाणेतिपि वण्णेसुं। न उपायमन्तरेन अत्थस्स सिद्धि, नत्थि समादानमन्तरेन सिक्खापटिलाभो, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्स [म॰ नि॰ ३.३९३; उदा॰ ७४]। तत्थ ‘अन्तरेना’ति निपातपदमेतं, वज्‍जेत्वात्यत्थो। पुब्बेन गामं, दक्खिणेन गामं, उत्तरेन गामं, गामस्स पुब्बेति अत्थो।
उपसग्गपुब्बानं अकम्मकधातूनं पयोगे आधारे दुतिया, पथविं अधिसेस्सति, गामं अधितिट्ठति, रुक्खं अज्झावसति, मञ्‍चं वा पीठं वा अभिनिसीदेय्य वा अभिनिपज्‍जेय्य वा [पाचि॰ १३०], गामं उपवसति, गामं अनुवसति, पब्बतं अधिवसति, घरं आवसति, अगारं अज्झावसति [दी॰ नि॰ १.२५८; पारा॰ ५१९], उपोसथं उपवसति, कामावचरं उपपज्‍जति, रूपावचरं उपपज्‍जति, अरूपावचरं उपपज्‍जति, सक्‍कस्स सहब्यतं उपपज्‍जति, निपन्‍नं वा उपनिपज्‍जेय्य [दी॰ नि॰ ३.२८२], निसिन्‍नं वा उपनिसीदेय्य [दी॰ नि॰ ३.२८२], ठितं वा उपतिट्ठेय्य [दी॰ नि॰ ३.२८२] इच्‍चादि।
तप्पान, चारेपि दुतिया, नदिं पिवति, समुद्दं पिवति, गामं चरति, अरञ्‍ञं चरति, नदियं, गामेति अत्थो।
काल, दिसासुपि आधारे एव दुतिया, तं खणं, तं मुहुत्तं, तं कालं, एकमन्तं [खु॰ पा॰ ५.१], एकं समयं [खु॰ पा॰ ५.१; दी॰ नि॰ १.१], पुब्बण्हसमयं [पारा॰ १६], सायन्हसमयं, तं दिवसं, इमं रत्तिं [दी॰ नि॰ ३.२८५], दुतियम्पि, ततियम्पि, चतुत्थं वा पञ्‍चमं वा अप्पेति, ततो पुब्बं, ततो परं, पुरिमं दिसं [दी॰ नि॰ २.३३६], दक्खिणं दिसं [दी॰ नि॰ २.३३६], पच्छिमं दिसं [दी॰ नि॰ २.३३६], उत्तरं दिसं [दी॰ नि॰ २.३३६], इमा दस दिसायो, कतमं दिसं तिट्ठति नागराजा [जा॰ १.१६.१०४], इमासु दिसासु कतमाय दिसाय तिट्ठति छद्दन्तनागराजाति अत्थोइच्‍चादि।
२९८. लक्खणित्थम्भूतविच्छास्वभिना [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५४; पा॰ १.४.९०, ९१; २.३.८]।
लक्खणादीसु अत्थेसु पवत्तेन अभिना युत्ता लिङ्गम्हा दुतिया होति।
लक्खीयति लक्खितब्बं अनेनाति लक्खणं। अयं पकारो इत्थं, ईदिसो विसेसोति अत्थो। इत्थं भूतो पत्तोति इत्थम्भूतो। भिन्‍ने अत्थे ब्यापितुं इच्छा विच्छा।
तत्थ लक्खणे –
रुक्खमभि विज्‍जोतते विज्‍जु, रुक्खं अभि ब्यापेत्वा विज्‍जोततेति अत्थो, विज्‍जोभासेन ब्यापितो रुक्खो विज्‍जुप्पादस्स लक्खणं सञ्‍ञाणं होति।
इत्थम्भूते –
साधु देवदत्तो मातरमभि, मातरं अभि विसिट्ठं कत्वा साधूति अत्थो, देवदत्तो सक्‍कच्‍चं मातुपट्ठाने अग्गपुरिसोति वुत्तं होति। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो [पारा॰ १]। एत्थ च ‘अब्भुग्गतो’ति अभि विसिट्ठं कत्वा उग्गतोति अत्थो, अयं कित्तिसद्दो भोतो गोतमस्स सकललोकग्गभावं पकासेत्वा उग्गतोति वुत्तं होति, कित्तिसद्दसम्बन्धे पन तस्स खो पन भोतो गोतमस्साति अत्थो।
विच्छायं –
रुक्खं रुक्खं अभि विज्‍जोतते चन्दो, ब्यापेत्वा विज्‍जोततेत्यत्थो।
एत्थ च लक्खणादिअत्था अभिसद्देन जोतनीया पिण्डत्था एव, न वचनीयत्था, ब्यापनादिअत्था एव वचनीयत्थाति।
२९९. पतिपरीहि भागे च [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५५; पा॰ १.४.९०]।
लक्खणि’त्थम्भूत, विच्छासु च भागे च पवत्तेहि पति, परीहि युत्ता लिङ्गम्हा दुतिया होति।
लक्खणे –
रुक्खं पति विज्‍जोतते विज्‍जु, रुक्खं परि विज्‍जोतते विज्‍जु। तत्थ ‘पती’ति पटिच्‍च, ‘परी’ति फरित्वा।
इत्थम्भूते –
साधु देवदत्तो मातरं पति, साधु देवदत्तो मातरं परि।
विच्छायं –
रुक्खं रुक्खं पति विज्‍जोतते चन्दो, रुक्खं रुक्खं परि विज्‍जोतते चन्दो।
भागे –
तं दीयतु, यदेत्थ मं पति सिया, तं दीयतु, यदेत्थ मं परि सिया। तत्थ ‘पती’ति पटिच्‍च, ‘परी’ति परिच्‍च, उद्दिस्साति अत्थो, ‘ठपित’न्ति पाठसेसो। एत्थ मं उद्दिस्स यं वत्थु ठपितं सिया, तं मे दीयतूत्यत्थो, एतेसु बहूसु भागेसु यो मम भागो, सो मय्हं दीयतूति वुत्तं होतीति।
३००. अनुना [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५६; पा॰ १.४.८४, ९०]।
लक्खणि’त्थम्भूत, विच्छासु च भागे च पवत्तेन अनुना युत्ता लिङ्गम्हा दुतिया होति।
लक्खणे –
रुक्खं अनु विज्‍जोतते विज्‍जु, रुक्खं अनु फरित्वाति अत्थो। चतुरासीतिसहस्सानि, सम्बुद्धमनुपब्बजुं [बु॰ वं॰ २१.५], ‘सम्बुद्ध’न्ति बोधिसत्तं, अनु गन्त्वा पब्बजिंसूति अत्थो, विपस्सिबोधिसत्ते पब्बजिते सति तानिपि चतुरासीतिकुलपुत्तसहस्सानि पब्बजिंसूति वुत्तं होति। सच्‍चक्रियमनु वुट्ठि पावस्सि, ‘अनू’ति अन्वाय, पटिच्‍चाति अत्थो, सच्‍चक्रियाय सति सच्‍चक्रियहेतु देवो पावस्सीति वुत्तं होति। ‘‘हेतु च लक्खणं भवती’’ति वुत्तियं वुत्तं। सच्‍चक्रियाय सहेवातिपि युज्‍जति। ‘‘सह सच्‍चे कते मय्ह’’न्ति [चरिया॰ ३.८२] हि वुत्तं।
इत्थम्भूते –
साधु देवदत्तो मातरमनु। तत्थ ‘अनू’ति अन्वाय पटिच्‍च।
विच्छायं –
रुक्खं रुक्खं अनु विज्‍जोतते चन्दो। तत्थ ‘अनू’ति अनु फरित्वा।
भागे –
यदेत्थ मं अनु सिया, तं दीयतु। तत्थ ‘अनू’ति अन्वाय। सेसं वुत्तनयमेव।
३०१. सहत्थे [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५७; पा॰ १.४.८५]।
सहत्थे अनुना युत्ता लिङ्गम्हा दुतिया होति।
पब्बतं अनु तिट्ठति [पब्बतमनुसेना तिट्ठति (मोग्गल्‍लानवुत्तियं)]। नदिं अन्वावसिता बाराणसी। ‘अनू’ति अनुगन्त्वा, नदिया सह आबद्धा तिट्ठतीति वुत्तं होति।
३०२. हीने [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५८; पा॰ १.४.८६]।
हीने पवत्तेन अनुना युत्ता लिङ्गम्हा दुतिया होति।
अनु सारिपुत्तं पञ्‍ञवन्तो, अनुगता पच्छतो गताति अत्थो, सब्बे पञ्‍ञवन्तो सारिपुत्ततो हीनाति वुत्तं होति।
३०३. उपेन [क॰ २९९; रू॰ २८८; नी॰ ५८२, ५८६; चं॰ २.१.५९; पा॰ १.४.८७]।
हीने उपेन युत्ता लिङ्गम्हा दुतिया होति।
उप सारिपुत्तं पञ्‍ञवन्तो, उपेच्‍च गता समीपे गताति अत्थो, हीनात्वेव वुत्तं होति।
एत्थ च अभिइच्‍चादयो कम्मप्पवचनीयाति सद्दसत्थेसु वुत्ता। तत्थ पकारेन वुच्‍चतीति पवचनीयं, पकारो च लक्खणि’त्थम्भूत, विच्छादिको पिण्डत्थो वुच्‍चति, कम्मन्ति ब्यापनादिक्रिया, कम्मं पवचनीयं येहि ते कम्मप्पवचनीया।
तत्थ ब्यापनादिक्रियाविसेसवाचीहि उपसग्गेहि सम्बन्धेसति कम्मत्थे दुतिया होति, असम्बन्धे पन आधार, साम्यादिअत्थेसु होति, लक्खणादयो पन सामत्थियसिद्धा पिण्डत्था एवाति।
३०४. कालद्धानमच्‍चन्तसंयोगे [क॰ २९८; रू॰ २८७; नी॰ ५८१; पा॰ २.३.५]
कालस्स वा अद्धुनो वा दब्ब, गुण, क्रियाहि अच्‍चन्तं निरन्तरं संयोगे काल’द्धानवाचीहि लिङ्गेहि परं दुतिया होति।
काले –
सत्ताहं गवपानं, मासं मंसोदनं, सरदं रमणीया नदी, सब्बकालं रमणीयं नन्दनं, मासं सज्झायति, वस्ससतं जीवति, तयो मासे अभिधम्मं देसेति।
अद्धाने –
योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति।
अच्‍चन्तसंयोगेति किं? मासे मासे भुञ्‍जति, योजने योजने विहारो।
एत्थ च क्रियाविसेसनम्पि कत्तारा साधेतब्बत्ता कम्मगतिकं होति, तस्मा तम्पि ‘कम्मे दुतिया’ति एत्थ कम्मसद्देन गय्हति।
सुखं सेति, दुक्खं सेति, सीघं गच्छति, खिप्पं गच्छति, दन्धं गच्छति, मुदुं पचति, गरुं एस्सति, लहुं एस्सति, सन्‍निधिकारकं भुञ्‍जति, सम्परिवत्तकं ओतापेति, कायप्पचालकं गच्छति [पाचि॰ ५९०], हत्थप्पचालकं गच्छति, सीसप्पचालकं गच्छति [पाचि॰ ५९४-५९५], सुरुसुरुकारकं भुञ्‍जति [पाचि॰ ६२७], अवगण्डकारकं भुञ्‍जति [पाचि॰ ६२२], पिण्डुक्खेपकं भुञ्‍जति [पाचि॰ ६२०], हत्थनिद्धुनकं भुञ्‍जति [पाचि॰ ६२३], हत्थनिल्‍लेहकं भुञ्‍जति [पाचि॰ ६२८], चन्दिमसूरिया समं परियायन्ति, विसमं परियायन्ति इच्‍चादि।
दुतियाविभत्तिरासि निट्ठितो।

ततियाविभत्तिरासि

कस्मिं अत्थे ततिया?
३०५. कत्तुकरणेसु ततिया [क॰ २८६, २८८; रू॰ २९१, २९३; नी॰ ५९१, ५९४; चं॰ २.१.६२-३; पा॰ २.३.१८]।
कत्तरि करणे च ततिया होति। कत्ताति च कारकोति च अत्थतो एकं ‘‘करोतीति कत्ता, करोतीति कारको’’ति, तस्मा ‘‘कत्तुकारको’’ति वुत्ते द्विन्‍नं परियायसद्दानं वसेन अयमेव क्रियं एकन्तं करोति, सामी हुत्वा करोति, अत्तप्पधानो हुत्वा करोतीति विञ्‍ञायति, ततो क्रिया नाम कत्तुनो एव ब्यापारो, न अञ्‍ञेसन्ति च, अञ्‍ञे पन क्रियासाधने कत्तुनो उपकारकत्ता कारका नामाति च, तथा अनुपकारकत्ता अकारका नामाति च विञ्‍ञायन्तीति।
तत्थ कत्ता तिविधो सयंकत्ता, पयोजककत्ता, कम्मकत्ताति।
तत्थ धात्वत्थं सयं करोन्तो सयंकत्ता नाम, पुरिसो कम्मं करोति।
परं नियोजेन्तो पयोजककत्ता नाम, पुरिसो दासं कम्मं कारेति।
कम्मकत्ता नाम पयोज्‍जककत्तापि वुच्‍चति, पुरिसो दासेन कम्मं कारेति दासस्स वा, यो च अञ्‍ञेन कतं पयोगं पटिच्‍च कम्मभूतोपि सुकरत्ता वा कम्मभावेन अवत्तुकामताय वा अजाननताय वा वञ्‍चेतुकामताय वा कत्तुभावेन वोहरीयति, सो कम्मकत्ता नाम, कुसूलो सयमेव भिज्‍जति, घटो सयमेव भिज्‍जति। अपिच सुकरो वा होतु दुक्‍करो वा, यो कम्मरूपक्रियापदे पठमन्तो कत्ता, सो कम्मकत्ताति वुच्‍चति। सद्दरूपेन कम्मञ्‍च तं अत्थरूपेन कत्ता चाति कम्मकत्ता, कुसूलो भिज्‍जति, घटो भिज्‍जति, पच्‍चति मुनिनो भत्तं, थोकं थोकं घरे घरे इच्‍चादि।
एत्थ च सद्दत्थो दुविधो परमत्थो, पञ्‍ञत्तत्थोति। तत्थ परमत्थो एकन्तेन विज्‍जमानोयेव। पञ्‍ञत्तत्थो पन कोचि विज्‍जमानोति सम्मतो। यथा? राजपुत्तो, गोविसाणं, चम्पकपुप्फन्ति। कोचि अविज्‍जमानोति सम्मतो। यथा? वञ्झापुत्तो, ससविसाणं, उदुम्बरपुप्फन्ति। सद्दो च नाम वत्तिच्छापटिबद्धवुत्ती होति, वत्तमानो च सद्दो अत्थं न दीपेतीति नत्थि, सङ्केते सति सुणन्तस्स अत्थविसयं बुद्धिं न जनेतीति नत्थीति अधिप्पायो। इति अविज्‍जमानसम्मतोपि अत्थो सद्दबुद्धीनं विसयभावेन विज्‍जमानो एव होति। इतरथा ‘वञ्झापुत्तो’ति पदं सुणन्तस्स तदत्थविसयं चित्तं नाम न पवत्तेय्याति, सद्दबुद्धीनञ्‍च विसयभावेन विज्‍जमानो नाम अत्थो सद्दनानात्ते बुद्धिनानात्ते च सति नाना होति, विसुं विसुं विज्‍जमानो नाम होतीति अधिप्पायो। एवं सद्दबुद्धिविसयभावेन विज्‍जमानञ्‍च नानाभूतञ्‍च अत्थं पटिच्‍च कारकनानात्तं क्रियाकारकनानात्तञ्‍च होति , न पन सभावतो विज्‍जमानमेव नानाभूतमेव च अत्थन्ति निट्ठमेत्थ गन्तब्बं। तस्मा ‘‘संयोगो जायते’’ इच्‍चादीसु सद्दबुद्धीनं नानात्तसिद्धेन अत्थनानात्तेन द्विन्‍नं सद्दानं द्विन्‍नं अत्थानञ्‍च क्रियाकारकतासिद्धि वेदितब्बाति।
कयिरते अनेनाति करणं, क्रियासाधने कत्तुनो सहकारीकारणन्ति वुत्तं होति। तं दुविधं अज्झत्तिककरणं, बाहिरकरणन्ति।
तत्थ कत्तुनो अङ्गभूतं करणं अज्झत्तिकं नाम, पुरिसो चक्खुना रूपं पस्सति, मनसा धम्मं विजानाति, हत्थेन कम्मं करोति, पादेन मग्गं गच्छति, रुक्खो फलभारेन ओणमति।
कत्तुनो बहिभूतं बाहिरं नाम, पुरिसो यानेन गच्छति, फरसुना [परसुना (सक्‍कतगन्थेसु)] छिन्दति, रुक्खो वातेन ओणमति।
३०६. सहत्थेन [क॰ २८७; रू॰ २९६; नी॰ ५९२; चं॰ २.१.६५; पा॰ २.३.१९]।
सहसद्दस्स अत्थो यस्स सोति सहत्थो, सहत्थेन सद्देन युत्ता लिङ्गम्हा ततिया होति। सहसद्दस्स अत्थो नाम समवायत्थो।
सो तिविधो दब्बसमवायो, गुणसमवायो, क्रियासमवायोति। पुत्तेन सह धनवा पिता, पुत्तेन सह थूलो पिता, पुत्तेन सह आगतो पिता। सह, सद्धिं, समं, नाना, विनाइच्‍चादिको सहत्थसद्दो नाम।
निसीदि भगवा सद्धिं भिक्खुसङ्घेन [महाव॰ ५९], सहस्सेन समं मिता [सं॰ नि॰ १.३२], पियेहि नानाभावो विनाभावो [दी॰ नि॰ २.१८३, २०७], सङ्घो सह वा गग्गेन विना वा गग्गेन उपोसथं करेय्य [महाव॰ १६७]।
३०७. लक्खणे [रू॰ १४७ पिट्ठे; नी॰ ५९८; चं॰ २.१.६६; पा॰ २.३.२१]।
लक्खणं वुच्‍चति इत्थम्भूतलक्खणं, तस्मिं ततिया होति।
अस्सुपुण्णेहि नेत्तेहि, पितरं सो उदिक्खति [जा॰ २.२२.२१२३]। ब्रह्मभूतेन अत्तना विहरति [अ॰ नि॰ ३.६७], असम्भिन्‍नेन विलेपनेन राजानमदक्खि, तिदण्डकेन परिब्बाजकमदक्खि, ऊनपञ्‍चबन्धनेन पत्तेन अञ्‍ञं पत्तं चेतापेति [पारा॰ ६१२ (थोकं विसदिसं)], भिक्खु पासादिकेन अभिक्‍कन्तेन पटिक्‍कन्तेन आलोकितेन विलोकितेन समिञ्‍जितेन पसारितेन गामं पिण्डाय पाविसि, सा काळी दासी भिन्‍नेन सीसेन लोहितेन गलन्तेन पतिविस्सकानं उज्झापेसि [म॰ नि॰ १.२२६], उक्खित्तकाय अन्तरघरे गच्छन्ति [पाचि॰ ५८४], पल्‍लत्थिकाय अन्तरघरे निसीदन्ति [पाचि॰ ५९९]।
अङ्गविकारोपि इध सङ्गय्हति [क॰ २९१; रू॰ २९९; नी॰ ६०३], अक्खिना काणं पस्सति, ‘अक्खी’ति इदं ‘काण’न्ति पदे विसेसनं, विकलेन चक्खुअङ्गेन सो काणो नाम होति। हत्थेन कुणिं पस्सति, पादेन खञ्‍जं पस्सति।
३०८. हेतुम्हि [क॰ २८९; रू॰ २९७; नी॰ ६०१]।
हिनोति पवत्तति फलं एतेनाति हेतु, तस्मिं ततिया होति।
अन्‍नेन वसति, विज्‍जाय साधु, कम्मुना वत्तति लोको, कम्मुना वत्तति पजा [म॰ नि॰ २.४६०; सु॰ नि॰ ६५९ (वत्तती पजा)]। कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो [सु॰ नि॰ १३६]। केनट्ठेन [ध॰ स॰ अट्ठ॰ निदानकथा], केन निमित्तेन, केन वण्णेन [सं॰ नि॰ १.२३४] केन पच्‍चयेन, केन हेतुना [जा॰ २.२२.२०९७], केन कारणेन [जा॰ अट्ठ॰ ४.१५ मातङ्गजातकवण्णना] इच्‍चादि।
एत्थ च करणं तिविधं क्रियासाधककरणं, विसेसनकरणं, नानात्तकरणन्ति।
तत्थ क्रियासाधकं पुब्बे वुत्तमेव।
विसेसनकरणं यथा? आदिच्‍चो नाम गोत्तेन, साकियो नाम जातिया [सु॰ नि॰ ४२५]। गोत्तेन गोतमो नाथो [अप॰ थेर १.१.२५३ (विसदिसं)], सारिपुत्तोति नामेन [अप॰ थेर १.१.२५१], विस्सुतो पञ्‍ञवा च सो, जातिया खत्तियो बुद्धो [दी॰ नि॰ २.९२], जातिया सत्तवस्सिको [मि॰ प॰ ६.४.८], सिप्पेन नळकारो सो, एकूनतिंसो वयसा [दी॰ नि॰ २.२१४], विज्‍जाय साधु, तपसा उत्तमो, सुवण्णेन अभिरूपो, पकतिया अभिरूपो, पकतिया भद्दको, येभुय्येन मत्तिका [पाचि॰ ८६], धम्मेन समेन रज्‍जं कारेति, समेन धावति, विसमेन धावति, सुखेन सुखितो होमि, पामोज्‍जेन पमुदितो [बु॰ वं॰ २.७८]। द्विदोणेन धञ्‍ञं किणाति, सहस्सेन अस्से विक्‍किणाति, अत्तनाव अत्तानं सम्मन्‍नति [पारा॰ अट्ठ॰ १.पठममहासङ्गीतिकथा (सम्मन्‍नि)] इच्‍चादि।
नानात्तकरणं यथा? किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना [बु॰ वं॰ २.५६]। किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया [ध॰ प॰ ३९४]। अलं ते इध वासेन [पारा॰ ४३६], अलं मे बुद्धेन [पारा॰ ५२], किन्‍नुमेबुद्धेन [पारा॰ ५२], न ममत्थो बुद्धेन [पारा॰ ५२], मणिना मे अत्थो [पारा॰ ३४४], वदेय्याथ भन्ते येनत्थो, पानीयेन [पाणियेन (मू॰)] अत्थो, मूलेहि भेसज्‍जेहि अत्थो [महाव॰ २६३], सेय्येन अत्थिको, महग्घेन अत्थिको, मासेन पुब्बो, पितरा सदिसो, मातरा समो, कहापणेन ऊनो, धनेन विकलो, असिना कलहो, वाचाय कलहो, आचारेन निपुणो, वाचाय निपुणो, गुळेन मिस्सको, तिलेन मिस्सको, वाचाय सखिलो इच्‍चादि।
तथा कम्मा’वधि, आधार’च्‍चन्तसंयोग, क्रियापवग्गापि नानात्तकरणे सङ्गय्हन्ति।
कम्मे ताव –
तिलेहि खेत्ते वप्पति, तन्तवायेहि चीवरं वायापेति, सुनखेहि खादापेन्ति इच्‍चादि।
अवधिम्हि –
सुमुत्ता मयं तेन महासमणेन [चूळव॰ ४३७], मुत्तोम्हि कासिराजेन, चक्खु सुञ्‍ञं अत्तेन वा अत्तनियेन वा [सं॰ नि॰ ४.८५], ओत्तप्पति कायदुच्‍चरितेन [अ॰ नि॰ ५.२], हिरीयति कायदुच्‍चरितेन [अ॰ नि॰ ५.२], जिगुच्छति सकेन कायेन, पथब्या एकरज्‍जेन, सग्गस्स गमनेन वा। सब्बलोकाधिपच्‍चेन, सोतापत्तिफलं वरं [ध॰ प॰ १७८] इच्‍चादि।
आधारे –
तेन खणेन तेन लयेन तेन मुहुत्तेन [महाव॰ १७], तेन समयेन [पारा॰ १], कालेन धम्मस्सवनं [खु॰ पा॰ ५.९]। सो वो ममच्‍चयेन सत्था [दी॰ नि॰ २.२१६], तिण्णं मासानं अच्‍चयेन [दी॰ नि॰ २.१६८; उदा॰ ५१], पुब्बेन गामं, दक्खिणेन गामं, पुरत्थिमेन धतरट्ठो, दक्खिणेन विरूळ्हको पच्छिमेन विरूपक्खो [दी॰ नि॰ २.३३६], येन भगवा तेनुपसङ्कमि [खु॰ पा॰ ५.१] इच्‍चादि।
अच्‍चन्तसंयोगे –
मासेन भुञ्‍जति, योजनेन धावति इच्‍चादि।
क्रियापवग्गो नाम क्रियाय सीघतरं निट्ठापनं, तस्मिं जोतेतब्बे ततिया, एकाहेनेव बाराणसिं पापुणि, तीहि मासेहि अभिधम्मं देसेसि, नवहि मासेहि विहारं निट्ठापेसि, गमनमत्तेन लभति, ओट्ठपहटमत्तेन पगुणं अकासि।
ततियाविभत्तिरासि निट्ठितो।

चतुत्थीविभत्तिरासि

कस्मिं अत्थे चतुत्थी?
३०९. सम्पदाने चतुत्थी [क॰ २९३; रू॰ ३०१; नी॰ ६०५; चतुत्थी सम्पदाने (बहूसु), चं॰ २.१.७३; पा॰ २.३.१३]।
सम्पदाने चतुत्थी होति। सम्मा पदीयते अस्साति सम्पदानं, सम्पटिच्छकन्ति वुत्तं होति।
तं वत्थुसम्पटिच्छकं, क्रियासम्पटिच्छकन्ति दुविधं। भिक्खुस्स चीवरं देति, बुद्धस्स सिलाघते।
पुन अनिराकरणं, अनुमति, आराधनन्ति तिविधं होति। तत्थ न निराकरोति न निवारेतीति अनिराकरणं, दिय्यमानं न पटिक्खिपतीति अत्थो। असति हि पटिक्खिपने सम्पटिच्छनं नाम होतीति। कायचित्तेहि सम्पटिच्छनाकारं दस्सेत्वा पटिग्गण्हन्तं सम्पदानं अनुमति नाम। विविधेहि आयाचनवचनेहि परस्स चित्तं आराधेत्वा सम्पटिच्छन्तं आराधनं नाम। बोधिरुक्खस्स जलं देति, भिक्खुस्स अन्‍नं देति, याचकस्स अन्‍नं देति।
क्रियासम्पटिच्छकं नानाक्रियावसेन बहुविधं।
तत्थ रोचनक्रियायोगे –
तञ्‍च अम्हाकं रुच्‍चति चेव खमति च [म॰ नि॰ १.१७९; म॰ नि॰ २.४३५], पब्बज्‍जा मम रुच्‍चति [जा॰ २.२२.४३], कस्स सादुं न रुच्‍चति, न मे रुच्‍चति भद्दन्ते, उलूकस्साभिसेचनं [जा॰ १.३.६०]। गमनं मय्हं रुच्‍चति, मायस्मन्तानम्पि सङ्घभेदो रुच्‍चित्थ [पारा॰ ४१८], यस्सायस्मतो न खमति, खमति सङ्घस्स [पारा॰ ४३८], भत्तं मय्हं छादेति, भत्तमस्स नच्छादेति [चूळव॰ २८२], तेसं भिक्खूनं लूखानि भोजनानि नच्छादेन्ति [महाव॰ २६१ (थोकं विसदिसं)]। तत्थ ‘छादेती’ति इच्छं उप्पादेतीति अत्थो।
धारणप्पयोगे –
छत्तग्गाहो रञ्‍ञो छत्तं धारेति, सम्पतिजातस्स बोधिसत्तस्स देवा छत्तं धारयिंसु।
बुद्धस्स सिलाघते, थोमेतीति अत्थो, तुय्हं हनुते, तुण्हिभावेन वञ्‍चेतीति अत्थो, भिक्खुनी भिक्खुस्स भुञ्‍जमानस्स पानीयेन वा विधूपनेन वा उपट्ठाति [पाचि॰ ८१६ (विसदिसं)]। दुतियापि होति, रञ्‍ञो उपट्ठाति, राजानं उपट्ठाति, अहं भोतिं उपट्ठिस्सं [जा॰ २.२२.१९३४], अहं तं उपट्ठिस्सामि, मातापितुउपट्ठानं [खु॰ पा॰ ५.६], तुय्हं सपते, सपस्सु मे वेपचित्ति [सं॰ नि॰ १.२५३], सपथम्पि ते सम्म अहं करोमि [जा॰ २.२१.४०७], तव मयि सद्दहनत्थं सच्‍चं करोमीति अत्थो, रञ्‍ञो सतं धारेति, इध कुलपुत्तो न कस्सचि किञ्‍चि धारेति [अ॰ नि॰ ४.६२], तस्स रञ्‍ञो मयं नागं धारयाम। तत्थ ‘रञ्‍ञो सतं धारेती’ति सतं बलिधनं वा दण्डधनं वा निदेतीति [निधेतीति, निधेम (केचि)] अत्थो, ‘‘इणं कत्वा गण्हाती’’ति च वदन्ति। ‘धारयामा’ति पुन निदेम [निधेतीति, निधेम (केचि)], तुय्हं सद्दहति, मय्हं सद्दहति, सद्दहासि सिङ्गालस्स, सुरापीतस्स ब्राह्मण [जा॰ १.१.११३]।
देवापि ते पिहयन्ति तादिनो [ध॰ प॰ ९४ (तस्स पिहयन्ति)], देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं [ध॰ प॰ १८१], ‘पिहयन्ती’ति पुनप्पुनं दट्ठुं पत्थेन्तीति अत्थो। दुतियापि होति, सचे मं पिहयसि, धनं पिहेति, हिरञ्‍ञं पिहेति, सुवण्णं पिहेति। ततियापि दिस्सति, रूपेन पिहेति, सद्देन पिहेति इच्‍चादि।
तस्स कुज्झ महावीर [जा॰ १.४.४९], मा मे कुज्झ रथेसभ [जा॰ २.२२.१६९६ (कुज्झि)], यदिहं तस्स कुप्पेय्यं, मातु कुप्पति, पितु कुप्पति, यो अप्पदुट्ठस्स नरस्स दुस्सति [ध॰ प॰ १२५; सु॰ नि॰ ६६७; जा॰ १.५.९४], दुहयति दिसानं मेघो, पूरेति विनासेति वाति अत्थो, अकाले वस्सन्तो हि विनासेति नाम, यो मित्तानं न दुब्भति [जा॰ २.२२.१९], अदुट्ठस्स तुवं दुब्भि [जा॰ १.१६.२९५], मित्तानं न दुब्भेय्य, तित्थिया इस्सन्ति समणानं, उस्सूयन्ति दुज्‍जना गुणवन्तानं, पतिविस्सकानं उज्झापेसि [म॰ नि॰ १.२२६ (उज्झापेसि)], मा तुम्हे तस्स उज्झायित्थ [उदा॰ २६ (विसदिसं)], महाराजानं उज्झापेतब्बं विरवितब्बं विक्‍कन्दितब्बं, क्याहं अय्यानं अपरज्झामि [पारा॰ ३८३] अय्ये वा, रञ्‍ञो अपरज्झति राजानं वा, आराधो मे राजा होति।
पति, आपुब्बस्स सु-धातुस्स अनु, पतिपुब्बस्स च गी-धातुस्स योगे सम्पदाने चतुत्थी। तत्र खो भगवा भिक्खू आमन्तेसि ‘‘भिक्खवो’’ति, ‘‘भद्दन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं [अ॰ नि॰ १.१]। एत्थ च पुब्बवाक्ये आमन्तनक्रियाय कत्ता भगवा, सो परवाक्ये पच्‍चासुयोगे सम्पदानं होति, ‘पच्‍चस्सोसु’न्ति भद्दन्तेति पटिवचनं अदंसूति अत्थो। भिक्खू बुद्धस्स आसुणन्ति, राजा बिम्बिसारो पिलिन्दवच्छत्थेरस्स आरामिकं पटिस्सुत्वा [महाव॰ २७०], अमच्‍चो रञ्‍ञो बिम्बिसारस्स पटिस्सुत्वा [महाव॰ २७०], सम्पटिच्छित्वाति अत्थो, भिक्खु जनं धम्मं सावेति , जनो तस्स भिक्खुनो अनुगिणाति पटिगिणाति, साधुकारं देतीति अत्थो।
आरोचनत्थयोगे –
आरोचयामि वो भिक्खवे [म॰ नि॰ १.४१६], पटिवेदयामि वो भिक्खवे [म॰ नि॰ १.४१६], आमन्तयामि वो भिक्खवे [दी॰ नि॰ २.२१८ (विसदिसं)], धम्मं वो देसेस्सामि [म॰ नि॰ ३.१०५], भिक्खूनं धम्मं देसेति, यथा नो भगवा ब्याकरेय्य, निरुत्तिं ते पवक्खामि, अहं ते आचिक्खिस्सामि, अहं ते कित्तयिस्सामि, भिक्खूनं एतदवोच।
३१०. तदत्थे [क॰ २७७; रू॰ ३०३; नी॰ ५५४]।
तस्सा तस्सा क्रियाय अत्थोति तदत्थो, तदत्थे सम्पदाने चतुत्थी होति।
३११. सस्साय चतुत्थिया [क॰ १०९; रू॰ ३०४; नी॰ २७९-८०]।
अकारन्ततो चतुत्थीभूतस्स सस्स आयो होति वा।
विनयो संवरत्थाय, संवरो अविप्पटिसारत्थाय, अविप्पटिसारो पामुज्‍जत्थाय, पामुज्‍जं पीतत्थाय, पीति पस्सद्धत्थाय, पस्सद्धि सुखत्थाय, सुखं समाधत्थाय, समाधि यथाभूतञाणदस्सनत्थाय, यथाभूतञाणदस्सनं निब्बिदत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय, विमुत्ति विमुत्तिञाणदस्सनत्थाय, विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाय [परि॰ ३६६], अत्थाय हिताय सुखाय देवमनुस्सानं [म॰ नि॰ १.५०], अलं कुक्‍कुच्‍चाय [पारा॰ ३८], अलं सम्मोहाय, पाकाय वजति, युद्धाय गच्छति, गामं पिण्डाय पाविसिं [पाचि॰ ९०२]।
तुमत्थोपि तदत्थे सङ्गय्हति, अलं मित्ते सुखापेतुं, अमित्तानं दुखाय च [जा॰ २.१७.१३]। लोकानुकम्पाय बुद्धो लोके उप्पज्‍जति, अलं फासुविहाराय, अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति [महाव॰ १३]।
अलमत्थयोगे –
अलं मल्‍लो मल्‍लस्स, अरहति मल्‍लो मल्‍लस्स, अलं ते इध वासेन [पारा॰ ४३६], अलं ते हिरञ्‍ञसुवण्णेन, किं मे एकेन तिण्णेन [बु॰ वं॰ २.५६], किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया [ध॰ प॰ ३९४]।
मञ्‍ञनापयोगे अनादरे अपाणिस्मिमेव चतुत्थी, कट्ठस्स तुवं मञ्‍ञे, कलिङ्गरस्स [कळिङ्गरस्स, कळङ्गरस्स (क॰)] तुवं मञ्‍ञे, जीवितं तिणायपि न मञ्‍ञति।
अनादरेति किं? सुवण्णं तं मञ्‍ञे।
अपाणिस्मिन्ति किं? गद्रभं तुवं मञ्‍ञे।
गत्यत्थानं नयनत्थानञ्‍च धातूनं कम्मनि चतुत्थी, अप्पो सग्गाय गच्छति [ध॰ प॰ १७४], यो मं दकाय नेति [जा॰ १.६.९७], निरयायुपकड्ढति [ध॰ प॰ ३११], मूलाय पटिकस्सेय्य [चूळव॰ १११]।
आसीसनक्रियायोगे –
आयु भवतो होतु, भद्दं ते होतु, भद्दमत्थु ते [जा॰ १.८.१५; जा॰ २.१७.१], कुसलं ते होतु, अनामयं ते होतु, सुखं ते होतु, अत्थं ते होतु, हितं ते होतु, कल्याणं ते होतु, स्वागतं ते होतु, सोत्थि ते होतु सोत्थि गब्भस्स [म॰ नि॰ २.३५१], मङ्गलं ते होतु।
सम्मुतियोगे कम्मत्थे [छट्ठी], इत्थन्‍नामस्स भिक्खुनो रूपियछड्डकस्स सम्मुति [पारा॰ ५९०], पत्तगाहापकस्स सम्मुतिइच्‍चादि [पारा॰ ६१४]।
आविकरणादियोगे –
तुय्हञ्‍चस्स आवि करोमि, तस्स मे सक्‍को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति भिक्खूनं आयोगो, वट्टति भिक्खूनं आयोगो, पत्थोदनो द्विन्‍नं तिण्णं नप्पहोति, एकस्स पहोति, एकस्स परियत्तो, उपमं ते करिस्सामि [म॰ नि॰ १.२५८; जा॰ २.१९.२४], अञ्‍जलिं ते पग्गण्हामि [जा॰ २.२२.३२७], तथागतस्स फासु होति, आविकता हिस्स फासु [महाव॰ १३४], लोकस्स अत्थो, लोकस्स हितं, मणिना मे अत्थो [पारा॰ ३४४], न ममत्थो बुद्धेन [पारा॰ ५२], नमत्थु बुद्धानं नमत्थु बोधिया [जा॰ १.२.१७], विपस्सिस्स च नमत्थु [दी॰ नि॰ ३.२७७], नमो करोहि नागस्स [म॰ नि॰ १.२४९], नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम [अप॰ थेर १.२.१२९]। सोत्थि पजानं [दी॰ नि॰ १.२७४], सुवत्थि पजानं इच्‍चादि।
चतुत्थीविभत्तिरासि निट्ठितो।

पञ्‍चमीविभत्तिरासि

कस्मिं अत्थे पञ्‍चमी?
३१२. पञ्‍चम्यावधिस्मिं [क॰ २९५; रू॰ ३०७; नी॰ ६०७; चं॰ २.१.८१; पा॰ २.३.२८; १.४.२४]।
अवधियति ववत्थियति पदत्थो एतस्माति अवधि, तस्मिं पञ्‍चमी होति, अवधीति च अपादानं वुच्‍चति।
अपनेत्वा इतो अञ्‍ञं आददाति गण्हातीति अपादानं। तं तिविधं निद्दिट्ठविसयं, उप्पाटविसयं, अनुमेय्यविसयन्ति।
तत्थ यस्मिं अपादानविसयभूतो क्रियाविसेसो सरूपतो निद्दिट्ठो होति, तं निद्दिट्ठविसयं। यथा? गामा अपेन्ति मुनयो, नगरा निग्गतो राजा।
यस्मिं पन सो पाठसेसं कत्वा अज्झाहरितब्बो होति, तं उप्पाटविसयं। यथा? वलाहका विज्‍जोतते विज्‍जु, अगारस्मा अनगारियं पब्बजितोति [महाव॰ ३०]। एत्थ हि ‘निक्खमित्वा’ति पदं अज्झाहरितब्बं।
यस्मिं पन सो निद्दिट्ठो च न होति, अज्झाहरितुञ्‍च न सक्‍का, अथ खो अत्थतो अनुमानवसेन सो विञ्‍ञेय्यो होति, तं अनुमेय्यविसयं। यथा? माथुरा पाटलिपुत्तकेहि अभिरूपतरा, सीलमेव सुता सेय्यो [जा॰ १.५.६५], मया भिय्यो न विज्‍जति, अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स इच्‍चादि [म॰ नि॰ ३.२०७]। क्रियं विना कारकं नाम न सिज्झतीतिकत्वा उक्‍कंसनक्रिया एत्थ अनुमेतब्बा होति। एवं क्रियापदरहितेसु दूरयोगादीसुपि अविनाभाविक्रियानुमानं वेदितब्बं।
पुन चला’चलवसेन दुविधं।
चलं यथा? पुरिसो धावता अस्सा पतति, द्वे मेण्डा युज्झित्वा अञ्‍ञमञ्‍ञतो अपसक्‍कन्ति। एत्थ च यदि चलं सिया, कथं अवधि नाम भवेय्य। अच्‍चुतिलक्खणो हि अवधीति? वुच्‍चते-द्वे मेण्डा सकसकक्रियाय चलन्ति, इतरीतरक्रियाय अवधी होन्तीति नत्थि एत्थ अवधिलक्खणविरोधोति।
अचलं यथा? गामा अपेन्ति मुनयो, नगरा निग्गतो राजा।
पुन कायसंसग्गपुब्बकं, चित्तसंसग्गपुब्बकन्ति दुविधं होति, गामा अपेन्ति मुनयो, चोरा भयं जायते। एत्थ च ‘‘किंव दूरो इतो गामो, इतो सा दक्खिणा दिसा [दी॰ नि॰ ३.२७९]। इतो एकनवुतिकप्पे’’ति [दी॰ नि॰ २.४] आदीसु वदन्तस्स चित्तसंसग्गपुब्बकम्पि वेदितब्बं। ‘‘न माता पुत्ततो भायति, न च पुत्तो मातितो भायति, भया भीतो न भाससी’’ति [जा॰ २.२१.१३८] पाळि। अत्थि ते इतो भयं [म॰ नि॰ २.३५०], नत्थि ते इतो भयं, यतो खेमं ततो भयं [जा॰ १.९.५८], चोरा भायति, चोरा भीतो। छट्ठी च, चोरस्स भायति, चोरस्स भीतो। दुतिया च, ‘‘कथं परलोकं न भायेय्य, एवं परलोकं न भायेय्य, भायसि मं समण [सु॰ नि॰ सूचिलोमसुत्त], नाहं तं भायामि [सु॰ नि॰ सूचिलोमसुत्त], भायितब्बं न भायति, नाहं भायामि भोगिनं [जा॰ २.२२.८३५], न मं मिगा उत्तसन्ती’’ति [जा॰ २.२२.३०७] पाळिपदानि दिस्सन्ति। तत्थ ‘‘भोगिन’न्ति नागं, चोरा तसति उत्तसति चोरस्स वा, सब्बे तसन्ति दण्डस्स [ध॰ प॰ १२९], पापतो ओत्तप्पति जिगुच्छति हरायति पापेन वा।
यतो किञ्‍चि सिप्पं वा विज्‍जं वा धम्मं वा गण्हाति, तस्मिं अक्खातरि पञ्‍चमी, उपज्झाया अधीते, उपज्झाया सिप्पं गण्हाति, द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो। चतुरासीतिसहस्सानि, येमे धम्मा पवत्तिनो [थेरगा॰ १०२७]।
यतो सुणाति, तस्मिं पञ्‍चमी, छट्ठी च, इतो सुत्वा, इमस्स सुत्वा वा, यम्हा धम्मं विजानेय्य, सम्मासम्बुद्धदेसितं [ध॰ प॰ ३९२]।
यतो लभति, तस्मिं पञ्‍चमी, सङ्घतो लभति, गणतो लभति।
यतो पराजयति, यतो पभवति, यतो जायति, तस्मिं पञ्‍चमी, बुद्धस्मा पराजयन्ति अञ्‍ञतित्थिया, पाळियं पन पराजियोगे अपादानं पाठसेसवसेन लब्भति, तस्मिं खो पन सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु। एत्थ देवेहि पराजिनिंसूति पाठसेसो। ‘‘मयं जिताम्हा अम्बकाय। हिमवन्ता पभवन्ति पञ्‍च महानदियो [अ॰ नि॰ अट्ठ॰ ३.८.१९], अयं भागीरथी गङ्गा, हिमवन्ता पभाविता’’ति पाळि [अप॰ थेर १.१.२५५], चोरा भयं जायते, कामतो जायते भयं [ध॰ प॰ २१५], जातं सरणतो भयं [जा॰ १.१.३६; १.२.१३; १.९.५६, ५७, ५९], यंकिञ्‍चि भयं वा वेरं वा उपद्दवो वा उपसग्गो वा जायति, सब्बं तं बालतो जायति, नो पण्डिततो, कामतो जायती सोको [ध॰ प॰ २१४], उभतो सुजातो पुत्तो [दी॰ नि॰ १.३११], उरस्मा जातो, उरे जातो वा, चीवरं उप्पज्‍जेय्य सङ्घतो वा गणतो वा ञातिमित्ततो वा [पारा॰ ५०० (थोकं विसदिसं)]।
अञ्‍ञत्थानं योगे पञ्‍चमी, ततो अञ्‍ञं, ततो परं [महाव॰ ३४६], ततो अपरेन समयेन [पारा॰ १९५]।
उपसग्गानं योगे पन –
३१३. अपपरीहि वज्‍जने [क॰ २७२; रू॰ ३०९; नी॰ ५५८, ५६८; चं॰ २.१.८२; पा॰ १.४.८८; २.३.१०]।
वज्‍जने पवत्तेहि अप, परीहि योगे पञ्‍चमी होति।
अपपब्बता वस्सति देवो, परिपब्बता वस्सति देवो, अपसालाय आयन्ति वाणिजा, परिसालाय आयन्ति वाणिजा, पब्बतं सालं वज्‍जेत्वाति अत्थो। कच्‍चायने पन ‘‘उपरिपब्बता देवो वस्सती’’ति पाठो [पोराणपाठो], परिपब्बताति युत्तो। उपरियोगे पन सत्तमीयेव दिस्सति – ‘‘तस्मिं उपरिपब्बते [म॰ नि॰ ३.२१६; जा॰ १.८.१६], उपरिपासादे [दी॰ नि॰ २.४०८], उपरिवेहासे, उपरिवेहासकुटिया’’ति, [पाचि॰ १३०] तत्थ पब्बतस्स उपरि उपरिपब्बतन्ति अत्थो।
३१४. पटिनिधिपटिदानेसु पतिना [क॰ २७२; रू॰ ३०९; नी॰ ५५८, ५६८; चं॰ २.१.८३; पा॰ २.३.११; १.४.९.२]।
पटिनिधि नाम पटिबिम्बट्ठपनं, पटिदानं नाम पटिभण्डदानं तेसु पवत्तेन पतिना योगे पञ्‍चमी होति।
बुद्धस्मा पति सारिपुत्तो धम्मं देसेति, तेलस्मा पति घतं देति।
३१५. रिते दुतिया च [क॰ २७२; रू॰ ३०९; नी॰ ५५८, ५६८; चं॰ २.१.८४; पा॰ २.३.२९]।
रितेसद्देन योगे पञ्‍चमी होति दुतिया च।
रिते सद्धम्मा, रिते सद्धम्मं।
३१६. विनाञ्‍ञत्रेहि ततिया च [क॰ २७२; रू॰ ३०९; नी॰ ५५८, ५६८; चं॰ २.१.८५; पा॰ २.३.३२; ‘विनाञ्‍ञत्र ततियाच’ (बहूसु)]।
वज्‍जने पवत्तेहि विना, अञ्‍ञत्रसद्देहि योगे पञ्‍चमी, दुतिया, ततिया च होन्ति।
विना सद्धम्मा, विना सद्धम्मं, विना सद्धम्मेन, अञ्‍ञत्र सद्धम्मा, अञ्‍ञत्र सद्धम्मं, अञ्‍ञत्र सद्धम्मेन।
३१७. पुथुनानाहि च [क॰ २७२; रू॰ ३०९; नी॰ ५५८, ५६८; चं॰ २.१.८६; पा॰ २.३.३२; ‘पुथनानाहि च’ (बहूसु)]।
वज्‍जने पवत्तेहि पुथु, नानासद्देहि च योगे पञ्‍चमी, ततिया च होन्ति।
पुथगेव जनस्मा, पुथगेव जनेन, नाना सद्धम्मा, नाना सद्धम्मेन, पियेहि मनापेहि नानाभावो विनाभावो [दी॰ नि॰ २.१८३; चूळव॰ ४३७]। ‘‘ते भिक्खू नानाकुला पब्बजिता’’ति एत्थ पन नानाप्पकारत्थो नानासद्दो, न वज्‍जनत्थो, एत्थ च वज्‍जनत्थो नाम वियोगत्थो असम्मिस्सत्थो।
मरियादा’भिविधीसु पवत्तेहि आसद्द, यावसद्देहि योगेपि पञ्‍चमी, दुतिया च।
तत्थ यस्स अवधिनो सम्बन्धिनी क्रिया, तं बहिकत्वा पवत्तति, सो मरियादो। यथा? आपब्बता खेत्तं तिट्ठति आपब्बतं वा, यावपब्बता खेत्तं तिट्ठति यावपब्बतं वा।
यस्स सम्बन्धिनी क्रिया, तं अन्तोकत्वा ब्यापेत्वा पवत्तति, सो अभिविधि। यथा? आभवग्गा भगवतो कित्तिसद्दो अब्भुग्गतो आभवग्गं वा, भवतो आभवग्गं धम्मतो आगोत्रभुं सवन्तीति आसवा, यावभवग्गा यावभवग्गं वा, तावदेव यावब्रह्मलोका सद्दो अब्भुग्गतो।
आरब्भे, सहत्थे च पञ्‍चमी, यतोहं भगिनि अरियाय जातिया जातो [म॰ नि॰ २.३५१], यतो पट्ठायाति अत्थो। यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्‍ञुतं [जा॰ २.२२.३०७]। यतो पट्ठाय, यतो पभुति।
सहत्थे –
सह सब्बञ्‍ञुतञ्‍ञाणप्पटिलाभा, सह परिनिब्बाना [दी॰ नि॰ २.२२०], सह दस्सनुप्पादा।
‘‘उप्पादा वा तथागतानं अनुप्पादा वा तथागतान’’न्ति [सं॰ नि॰ २.२०], एत्थ भावलक्खणे पञ्‍चमी।
‘‘सहत्था दानं देति, सहत्था पटिग्गण्हाती’’ति एत्थ करणे।
‘‘अज्‍जतग्गे पाणुपेतं [दी॰ नि॰ १.२५०], तदग्गे खो वासेट्ठ’’इच्‍चादीसु [दी॰ नि॰ ३.१३०], आरब्भे सत्तमी।
‘‘यत्वाधिकरणं [दी॰ नि॰ १.२१३], यतोनिदानं [सु॰ नि॰ २७५], ततोनिदानं’’ इच्‍चादीसु [म॰ नि॰ १.२३८] वाक्ये इच्छिते सति हेत्वत्थे पञ्‍चमी, समासे इच्छिते सति अत्थमत्ते पञ्‍चमी।
द्विन्‍नं कारकानं क्रियानञ्‍च मज्झे पवत्तकालद्धानवाचीहि पञ्‍चमी, लुद्दको पक्खस्मा मिगं विज्झति, कोसा कुञ्‍जरं विज्झति। एत्थ च लुद्दको सकिं मिगं विज्झित्वा पक्खब्भन्तरम्हि न विज्झि, पक्खे परिपुण्णे पुन विज्झति, पक्खसद्दो द्विन्‍नं विज्झनवारानं मज्झे कालवाची होति, द्वेपि विज्झनक्रिया कारकेहि सहेव सिज्झन्तीति कारकानञ्‍च मज्झेति वुच्‍चति। वुत्तियं पन ‘‘अज्‍ज भुत्वा देवदत्तो द्विहे भुञ्‍जिस्सति, द्विहा भुञ्‍जिस्सति, अत्रट्ठो’यमिस्सासो कोसे लक्खं विज्झति, कोसा लक्खं विज्झती’’ति [मोग॰ ७९] एवं सत्तमीवसेन परिपुण्णवाक्यम्पि वुत्तं। पाळियं ‘‘अनापत्ति छब्बस्सा करोति [पारा॰ ५६४], अतिरेकछब्बस्सा करोती’’ति [पारा॰ ५६४], ‘‘छब्बस्सानी’’तिपि पाठो।
रक्खनत्थानं योगे –
यञ्‍च वत्थुं गुत्तं इच्छियते, यतो च गुत्तं इच्छियते, तत्थ पञ्‍चमी, यवेहि गावो रक्खति वारेति, तण्डुला काके रक्खति वारेति, तं मं पुञ्‍ञा निवारेसि, पापा चित्तं निवारये [ध॰ प॰ ११६], न नं जाति निवारेति, दुग्गत्या गरहाय वा [सु॰ नि॰ १४१ (न ने)]। राजतो वा चोरतो वा आरक्खं गण्हन्तु।
अन्तरधानत्थयोगे –
यस्स अदस्सनं इच्छियति, तस्मिं पञ्‍चमी, उपज्झाया अन्तरधायति सिस्सो, निलीयतीति अत्थो। पाळियं पन यस्स अदस्सनं इच्छियति, तस्मिं छट्ठी एव- ‘‘अन्तरधायिस्सामि समणस्स गोतमस्स, अन्तरधायिस्सामि समणस्स गोतमस्सा’’ति। ‘‘न सक्खि मे अन्तरधायितु’’न्ति पाळि, ‘अन्तरधायिस्सामी’ति अन्तरिते अचक्खुविसये ठाने अत्तानं ठपेस्सामीत्यत्थो, निलीयिस्सामीति वुत्तं होति।
यस्मिं ठाने अन्तरधायति, तस्मिं सत्तमी एव दिस्सति, अतिखिप्पं लोके चक्खु अन्तरधायिस्सति [दी॰ नि॰ २.२२४ (विसदिसं)], जेतवने अन्तरधायित्वा, ब्रह्मलोके अन्तरधायित्वा, मद्दकुच्छिस्मिं अन्तरधायित्वा, तत्थेवन्तरधायी [सं॰ नि॰ १.१] इच्‍चादि। ‘‘भगवतो पुरतो अन्तरधायित्वा’’ति एत्थपि तोसद्दो सत्तम्यत्थे एव। ‘‘सक्‍को निमिस्स रञ्‍ञो सम्मुखे अन्तरहितो’’ति पाळि। ‘धजतवने अन्तरधायित्वा’ति जेतवने अञ्‍ञेसं अदस्सनं कत्वा, अञ्‍ञेसं अचक्खुविसयं कत्वाति अत्थो। ‘‘अन्धकारो अन्तरधायति, आलोको अन्तरधायति, सद्धम्मो अन्तरधायति, सासनं अन्तरधायति’’ इच्‍चादीसु पन छट्ठी, सत्तमियो यथासम्भवं वेदितब्बा।
दूरत्थयोगे –
किंव दूरो इतो गामो, कच्‍चि आरा पमादम्हा [सु॰ नि॰ १५६], अथो आरा पमादम्हा [सु॰ नि॰ १५७], गामतो अविदूरे, आरका ते मोघपुरिसा इमस्मा धम्मविनया, आरका तेहि भगवा, किलेसेहि आरकाति अरहं, आरा सो आसवक्खया [ध॰ प॰ २५३]। दुतिया च ततिया च छट्ठी च, आरका इमं धम्मविनयं इमिना धम्मविनयेन वा, आरका मन्दबुद्धीनं [विसुद्धि टी॰ १.१३०]।
दूरत्थे –
दूरतोव नमस्सन्ति, अद्दसा खो भगवन्तं दूरतोव आगच्छन्तं [दी॰ नि॰ १.४०९], किन्‍नु तिट्ठथ आरका, तस्मा तिट्ठाम आरका। दुतिया च ततिया च, दूरं गामं आगतो, दूरेन गामेन आगतो , दूरा गामा आगतो इच्‍चेवत्थो, दूरं गामेन वा।
अन्तिकत्थयोगे –
अन्तिकं गामा, आसन्‍नं गामा, समीपं गामा। दुतिया च ततिया च छट्ठी च, अन्तिकं गामं, अन्तिकं गामेन, अन्तिकं गामस्स।
कालद्धानं परिमाणवचने –
इतो मथुराय चतूसु योजनेसु सङ्कस्सं, राजगहतो पञ्‍चचत्तालीसयोजने सावत्थि, इतो एकनवुतिकप्पे [दी॰ नि॰ २.४], इतो एकतिंसे कप्पे [दी॰ नि॰ २.४], इतो सत्तमे दिवसे, इतो तिण्णं मासानं अच्‍चयेन परिनिब्बायिस्सामि [दी॰ नि॰ २.१६८; उदा॰ ५१] इच्‍चादि।
पमाणत्थे –
आयामतो च वित्थारतो च योजनं, परिक्खेपतो नवयोजनसतपरिमाणो मज्झिमदेसो परिक्खेपेन वा, दीघसो नवविदत्थियो [पाचि॰ ५४८], योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन सासपरासि [सं॰ नि॰ २.१२९] इच्‍चादि।
त्वालोपेपि पञ्‍चमी। एत्थ च त्वालोपो नाम परिपुण्णवाक्ये लद्धब्बस्स त्वान्तपदस्स अपरिपुण्णवाक्ये नत्थि भावो, यञ्‍च पदं त्वान्तपदे सति कम्मं वा होति अधिकरणं वा। तं त्वान्तपदे असति पदन्तरे अवधि होति, तस्मिं पञ्‍चमी, पासादा वा पासादं सङ्कमेय्य [सं॰ नि॰ १.१३२], हत्थिक्खन्धा वा हत्थिक्खन्धं सङ्कमेय्य [सं॰ नि॰ १.१३२] इच्‍चादि। एत्थ च पठमं एकं पासादं अभिरूहित्वा पुन अञ्‍ञं पासादं सङ्कमेय्याति वा पठमं एकस्मिं पासादे निसीदित्वा पुन अञ्‍ञं पासादं सङ्कमेय्याति वा एवं परिपुण्णवाक्यं वेदितब्बं। ‘‘अन्धकारा वा अन्धकारं गच्छेय्य, तमा वा तमं गच्छेय्या’’ति [सं॰ नि॰ १.१३२] पाळि। तथा रट्ठा रट्ठं विचरति, गामा गामं विचरति, वना वनं विचरति, विहारतो विहारं गच्छति, परिवेणतो परिवेणं गच्छति, भवतो भवं गच्छति, कुलतो कुलं गच्छति इच्‍चादि। तथा विनया विनयं पुच्छति, अभिधम्मा अभिधम्मं पुच्छति, विनया विनयं कथेति, अभिधम्मा अभिधम्मं कथेति। एत्थपि पठमं एकं विनयवचनं पुच्छित्वा वा एकस्मिं विनयवचने ठत्वा वा पुन अञ्‍ञं विनयवचनं पुच्छतीति परिपुण्णवाक्यं वेदितब्बं। वुत्तियं पन ‘‘पासादं आरुय्ह पेक्खति, पासादा पेक्खति, आसने पविसित्वा पेक्खति, आसना पेक्खती’’ति वुत्तं।
दिसत्थयोगे दिसत्थे च पञ्‍चमी, इतो सा पुरिमा दिसा [दी॰ नि॰ ३.२७८], इतो सा दक्खिणा दिसा [दी॰ नि॰ ३.२७८], अवीचितो उपरि, उद्धं पादतला, अधो केसमत्थका [दी॰ नि॰ २.३७७; म॰ नि॰ १.११०]।
दिसत्थे –
पुरिमतो गामस्स, दक्खिणतो गामस्स, उपरितो पब्बतस्स, हेट्ठतो पासादस्स, पुरत्थिमतो, दक्खिणतो, यतो खेमं, ततो भयं [जा॰ १.९.५८], यतो यतो सम्मसति, खन्धानं उदयब्बयं [ध॰ प॰ ३७४] इच्‍चादि।
पुब्बादियोगेपि पञ्‍चमी, पुब्बेव मे सम्बोधा [अ॰ नि॰ ३.१०४], इतो पुब्बे, ततो पुब्बे, इतो परा पच्‍चन्तिमा जनपदा [महाव॰ २५९], ततो पुरे, ततो पच्छा, ततो उत्तरि [पारा॰ ४९९] इच्‍चादि।
विभत्तत्थे च पञ्‍चमी छट्ठी च। विभत्ति नाम पगेव विसुंभूतस्स अत्थस्स केनचि अधिकेन वा हीनेन वा भागेन तदञ्‍ञतो पुथक्‍करणं, माथुरा पाटलिपुत्तकेहि अभिरूपतरा, यतो पणीततरो वा विसिट्ठतरो वा नत्थि, अत्तदन्तो ततो वरं [ध॰ प॰ ३२२], छन्‍नवुतीनं पासण्डानं पवरं यदिदं सुगतविनयो , सदेवकस्स लोकस्स, सत्था लोके अनुत्तरो, अग्गोहमस्मि लोकस्स [म॰ नि॰ ३.२०७], जेट्ठोहमस्मि लोकस्स [म॰ नि॰ ३.२०७], सेट्ठोहमस्मि लोकस्स [म॰ नि॰ ३.२०७], पञ्‍ञवन्ता नाम सारिपुत्ततो हीना सारिपुत्तस्स वा, ततो अधिकं वा ऊनं वा न वट्टति इच्‍चादि।
विरमणत्थयोगे –
आरती विरती पापा [खु॰ पा॰ ५.८], पाणातिपाता वेरमणि [खु॰ पा॰ २.१] इच्‍चादि।
सुद्धत्थयोगे –
लोभनीयेहि धम्मेहि सुद्धो इच्‍चादि।
मोचनत्थयोगे पञ्‍चमी ततिया च, सो परिमुच्‍चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुत्तो सो दुक्खस्माति वदामि [सं॰ नि॰ ३.२९], मोक्खन्ति मारबन्धना [ध॰ प॰ ३७], न ते मुच्‍चन्ति मच्‍चुना इच्‍चादि, सब्बत्थ अवधिअत्थो वेदितब्बो।
हेत्वत्थे –
कस्मा हेतुना, केन हेतुना, कस्मा नु तुम्हं कुले दहरा न मिय्यरे [जा॰ १.१०.९२ (मीयरे)], तस्मातिह भिक्खवे [सं॰ नि॰ २.१५७]। दुतिया ततिया छट्ठी च, किंकारणं [जा॰ अट्ठ॰ ६.२२.उमङ्गजातकवण्णना], यत्वाधिकरणं [दी॰ नि॰ १.२१३], यतोनिदानं [सु॰ नि॰ २७५], ततोनिदानं [म॰ नि॰ १.२३८], केन कारणेन [जा॰ अट्ठ॰ ४.२०.मातङ्गजातकवण्णना], तं किस्सहेतु [म॰ नि॰ १.२], किस्स तुम्हे किलमथ इच्‍चादि।
विवेचनत्थयोगे –
विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि [दी॰ नि॰ १.२२६], विवित्तो पापका धम्मा।
बन्धनत्थयोगे –
३१८. पञ्‍चमीणे वा [क॰ २९६; रू॰ ३१४; नी॰ ६०८; चं॰ २.१.६९; पा॰ २.३.२४]।
इणभूते हेतुम्हि पञ्‍चमी होति वा।
सतस्मा बन्धो नरो सतेन वा।
३१९. गुणे [चं॰ २.१.७०; पा॰ २.३.२५]।
अज्झत्तभूतो हेतु गुणो नाम, अगुणोपि इध गुणोत्वेव वुच्‍चति, तस्मिं पञ्‍चमी होति वा।
जळत्ता बन्धो नरो जळत्तेन वा, अत्तनो बालत्तायेव बन्धोति अत्थो, पञ्‍ञाय बन्धना मुत्तो, वाचाय मरति, वाचाय मुच्‍चति, वाचाय पियो होति, वाचाय देस्सो, इस्सरिया जनं रक्खति राजा इस्सरियेन वा, सीलतो नं पसंसन्ति [अ॰ नि॰ ४.६] सीलेन वा, हुत्वा अभावतो अनिच्‍चा, उदयब्बयपीळनतो दुक्खा, अविज्‍जानिरोधा सङ्खारनिरोधो [उदा॰ २], सङ्खारनिरोधा विञ्‍ञाणनिरोधो [उदा॰ २], चतुन्‍नं अरियसच्‍चानं अनञ्‍ञा अप्पटिवेधा दीघमद्धानं संसरन्ति [दी॰ नि॰ २.१८६ (विसदिसं)] इच्‍चादि।
पञ्हा, कथनेसुपि पञ्‍चमी, कुतो भवं, अहं पाटलिपुत्ततो इच्‍चादि।
थोकत्थेपि असत्ववचने पञ्‍चमी, सत्वं वुच्‍चति दब्बं, थोका मुच्‍चति थोकेन वा, मुच्‍चनमत्तं होतीति वुत्तं होति ‘‘नदिं तरन्तो मनं वुळ्हो’’ति [महाव॰ १४८] एत्थ विय। अप्पमत्तका मुच्‍चति अप्पमत्तकेन वा, किच्छा मुच्‍चति किच्छेन वा, किच्छा लद्धो पियो पुत्तो [जा॰ २.२२.३५३], किच्छा मुत्ता’म्ह दुक्खस्मा, याम दानि महोसध [जा॰ २.२२.७००]।
असत्ववचनेति किं? पच्‍चति मुनिनो भत्तं, थोकं थोकं घरे घरेति [थेरगा॰ २४८ (कुले कुले)]।
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे [ध॰ प॰ २३९]’’ इच्‍चादीसु क्रियाविसेसने दुतिया।
अकत्तरिपि पञ्‍चमी, तस्स कम्मस्स कतत्ता उपचितत्ता उस्सन्‍नत्ता विपुलत्ता तथागतो सुप्पतिट्ठितपादो होति [दी॰ नि॰ ३.२०१]। एत्थ च ‘अकत्तरी’ति अकारके ञापकहेतुम्हीति वदन्ति। ञासे पन ‘‘अकत्तरीति हेत्वत्थे सङ्गण्हाति। यत्थ हि कत्तुबुद्धि सञ्‍जायते, सोव कत्ता न होतीति वत्तुं सक्‍का’’ति वुत्तं। एतेन कत्तुसदिसो जनकहेतु अकत्ता नामाति दीपेति, कम्मस्स कतत्ताइच्‍चादि च जनकहेतु एवाति।
भिय्यत्थयोगे –
योध सीतञ्‍च उण्हञ्‍च, तिणा भिय्यो न मञ्‍ञति [दी॰ नि॰ ३.२५३], सुखा भिय्यो सोमनस्सं [दी॰ नि॰ २.२८७], खन्त्या भिय्यो न विज्‍जति [सं॰ नि॰ १.२५०], मया भिय्यो न विज्‍जति, सोतुकामात्थ तुम्हे भिक्खवे भिय्योसोमत्ताय पुब्बेनिवासकथं, अत्तमनो त्वं होहि परं विय मत्ताय, अहम्पि अत्तमनो होमि परं विय मत्ताय।
पञ्‍चमीविभत्तिरासि निट्ठितो।

छट्ठीविभत्तिरासि

कस्मिं अत्थे छट्ठी?
३२०. छट्ठी सम्बन्धे [क॰ ३०१; रू॰ ३१५; नी॰ ६०९; चं॰ २.१.९५; पा॰ २.३.५०]।
द्विन्‍नं सम्बन्धीनं केनचि पकारेन आयत्तभावो सम्बन्धो नाम, सम्बन्धे जोतेतब्बे विसेसनसम्बन्धिम्हि छट्ठी होति।
तत्थ क्रियाकारकसञ्‍जातो अस्सेदम्भावहेतुको सम्बन्धो नामाति वुत्तं। तत्थ द्वे सम्बन्धिनो अञ्‍ञमञ्‍ञं तंतंक्रियं करोन्ति, तं दिस्वा ‘‘इमे अञ्‍ञमञ्‍ञसम्बन्धिनो’’ति जानन्तस्स द्विन्‍नं कारकानं द्विन्‍नं क्रियानञ्‍च संयोगं निस्साय सम्बन्धोपि विदितो होति, एवं सम्बन्धो क्रियाकारकसञ्‍जातो, ‘इमस्स अय’न्ति एवं पवत्तबुद्धिया हेतुभूतत्ता अस्सेदम्भावहेतुको च।
तत्थ सम्बन्धो तिविधो सामिसम्बन्धो, नानात्तसम्बन्धो, क्रियाकारकसम्बन्धोति।
तत्थ ‘सामी’ति यस्स कस्सचि विसेसनसम्बन्धिनो नामं, तस्मा विसेस्यपदत्थस्स तंतंविसेसनभावेन सम्बन्धो सामिसम्बन्धो नाम।
सो विसेस्यपदत्थभेदेन अनेकविधो।
तत्थ तस्स माता, तस्स पिताइच्‍चादि जनकसम्बन्धो नाम।
तस्सा पुत्तो, तस्सा धीता इच्‍चादि जञ्‍ञसम्बन्धो नाम।
तस्स भाता, तस्स भगिनी इच्‍चादि कुलसम्बन्धो नाम।
सक्‍को देवानमिन्दो [सं॰ नि॰ १.२४८] इच्‍चादि सामिसम्बन्धो नाम।
पहूतं मे धनं सक्‍क [जा॰ १.१५.७२], भिक्खुस्स पत्तचीवरं इच्‍चादि संसम्बन्धो नाम।
अम्बवनस्स अविदूरे, निब्बानस्सेव सन्तिके [ध॰ प॰ ३२] इच्‍चादि समीपसम्बन्धो नाम।
सुवण्णस्स रासि, भिक्खूनं समूहो इच्‍चादि समूहसम्बन्धो नाम।
मनुस्सस्सेव ते सीसं [जा॰ १.४.८१], रुक्खस्स साखा इच्‍चादि अवयवसम्बन्धो नाम।
सुवण्णस्स भाजनं, अलाबुस्स कटाहं, भट्ठधञ्‍ञानं सत्तु इच्‍चादि विकारसम्बन्धो नाम।
यवस्स अङ्कुरो, मेघस्स सद्दो, पुप्फानं गन्धो, फलानं रसो, अग्गिस्स धूमो इच्‍चादि कारियसम्बन्धो नाम।
खन्धानं जाति, खन्धानं जरा, खन्धानं भेदो [सं॰ नि॰ २.१] इच्‍चादि अवत्थासम्बन्धो नाम।
सुवण्णस्स वण्णो, वण्णो न खीय्येथ तथागतस्स [दी॰ नि॰ अट्ठ॰ १.३०४], बुद्धस्स कित्तिसद्दो, सिप्पिकानं सतं नत्थि [जा॰ १.१.११३], तिलानं मुट्ठि इच्‍चादि गुणसम्बन्धो नाम।
पादस्स उक्खिपनं, हत्थस्स समिञ्‍जनं, धातूनं गमनं ठानं इच्‍चादि क्रियासम्बन्धो नाम।
चातुमहाराजिकानं ठानं इच्‍चादि ठानसम्बन्धो नाम। एवमादिना नयेन सामिसम्बन्धो अनेकसहस्सप्पभेदो, सो च क्रियासम्बन्धाभावा कारको नाम न होति। यदि एवं ‘‘पादस्स उक्खिपनं’’ इच्‍चादि क्रियासम्बन्धो नामाति इदं न युज्‍जतीति? वुच्‍चते – क्रियासम्बन्धाभावाति इदं साधकभावेन सम्बन्धाभावं सन्धाय वुत्तं, सिद्धाय पन क्रियाय सम्बन्धं सन्धाय क्रियासम्बन्धो नाम वुत्तोति।
नानात्तसम्बन्धे पन नानाअत्थेसु छट्ठी होति। तत्थ णी, आवीपच्‍चयानं कम्मे निच्‍चं छट्ठी, झानस्स लाभी, चीवरस्स लाभी, धनस्स लाभी, आदीनवस्स दस्सावी, अत्थि रूपानं दस्सावी, अत्थि समविसमस्स दस्सावी, अत्थि तारकरूपानं दस्सावी, अत्थि चन्दिमसूरियानं दस्सावी।
तु, अक, अन, णपच्‍चयानं योगे क्‍वचि कम्मत्थे छट्ठी।
तुपच्‍चये ताव –
तस्स भवन्ति वत्तारो [म॰ नि॰ २.१७३], सहसा कम्मस्स कत्तारो, अमतस्स दाता [म॰ नि॰ १.२०३], भिन्‍नानं सन्धाता [दी॰ नि॰ १.९, १६४], सहितानं वा अनुप्पदाता [दी॰ नि॰ १.९, १६४] इच्‍चादि।
क्‍वचीति किं? गम्भीरञ्‍च कथं कत्ता [अ॰ नि॰ ७.३७], गाधं कत्ता नोवसिता [अ॰ नि॰ ४.१०७], कालेन धम्मीकथं भासिता, सरसि त्वं एवरूपं वाचं भासिता, परेसं पुञ्‍ञं अनुमोदेता, बुज्झिता सच्‍चानि [महानि॰ १९२] इच्‍चादि।
अकपच्‍चये –
कम्मस्स कारको नत्थि, विपाकस्स च वेदको [विसुद्धि २.६८९], अविसंवादको लोकस्स [दी॰ नि॰ १.९] इच्‍चादि।
क्‍वचीति किं? महतिं महिं अनुसासको, जनं अहेठको, कटं कारको, पसवो घातको इच्‍चादि।
अनपच्‍चये –
पापस्स अकरणं सुखं [ध॰ प॰ ६१], भारस्स उक्खिपनं, हत्थस्स गहणं, हत्थस्स परामसनं, अञ्‍ञतरस्स अङ्गस्स परामसनं [पारा॰ २७०] इच्‍चादि।
क्‍वचीति किं? भगवन्तं दस्सनाय [उदा॰ २३] इच्‍चादि।
णपच्‍चये –
अच्छरियो अरजकेन वत्थानं रागो, अगोपालकेन गावीनं दोहो, अप्पपुञ्‍ञेन लाभानं लाभो, हत्थस्स गाहो, पत्तस्स पटिग्गाहो इच्‍चादि।
त्वापच्‍चयेपि क्‍वचि कम्मनि छट्ठी, अलज्‍जीनं निस्साय, आयस्मतो निस्साय वच्छामि, चतुन्‍नं महाभूतानं उपादाय पसादो [ध॰ स॰ ५९६-५९९ (उपादाय)] इच्‍चादि।
कत्तरि त, तवन्तु, तावी, मान’न्तानं योगे पन कम्मनि दुतिया एव, सुखकामो विहारं कतो, गामं गतो, ओदनं भुत्तवा भुत्तावी, कम्मं कुरुमानो, कम्मं करोन्तो इच्‍चादि।
क्‍वचि छट्ठीपि दिस्सति, धम्मस्स गुत्तो मेधावी [ध॰ प॰ २५७] इच्‍चादि।
सर, इसु, चिन्त, इस, दयधातूनं कम्मनि छट्ठी वा, मातुस्स सरति, मातरं सरति, पितुस्स सरति, पितरं सरति, न रज्‍जस्स सरिस्ससि [जा॰ २.२२.१७२१], न तेसं कोचि सरति, सत्तानं कम्मपच्‍चया [खु॰ पा॰ ७.२], आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति [चूळव॰ १५७], पुत्तस्स इच्छति पुत्तं वा, मातुस्स चिन्तेति मातरं वा, थेरस्स अज्झेसति थेरं वा, तेलस्स दयति तेलं वा, रक्खतीति अत्थो।
करधातुस्स अभिसङ्खरणत्थवाचिनो कम्मे छट्ठी, उदकस्स पटिकुरुते उदकं वा, कण्डस्स पटिकुरुते कण्डं वा इच्‍चादि।
तपच्‍चये पूजनत्थादिधातूनं कत्तरि छट्ठी वा, रञ्‍ञो सम्मतो रञ्‍ञा वा, गामस्स पूजितो गामेन वा, रञ्‍ञो सक्‍कतो रञ्‍ञा वा, रञ्‍ञो अपचितो रञ्‍ञा वा, रञ्‍ञो मानितो [दी॰ नि॰ १.३०३] रञ्‍ञा वा, तथा सुप्पटिविद्धा बुद्धानं धम्मधातु, अमतं तेसं परिभुत्तं, येसं कायगतासति परिभुत्ता [अ॰ नि॰ १.६०३], अमतं तेसं विरद्धं, येसं कायगतासति विरद्धा [अ॰ नि॰ १.६०३]।
तिपच्‍चयेपि क्‍वचि कत्तरि छट्ठी वा, सोभणा कच्‍चायनस्स पकति कच्‍चायनेन वा, सोभणा बुद्धघोसस्स पकति बुद्धघोसेन वा इच्‍चादि।
पूजनत्थानं पूरणत्थानञ्‍च करणे छट्ठी, पुप्फस्स बुद्धं पूजेति पुप्फेन वा, घतस्स अग्गिं जुहोति घतेन वा, पत्तं उदकस्स पूरेत्वा, पूरं नानाप्पकारस्स असुचिनो [दी॰ नि॰ २.३७७], बालो पूरति पापस्स [ध॰ प॰ १२१], धीरो पूरति पुञ्‍ञस्स [ध॰ प॰ १२१] पूरति धञ्‍ञानं वा मुग्गानं वा मासानं वा इच्‍चादि। ततिया वा, खेमा नाम पोक्खरणी, पुण्णा हंसेहि तिट्ठति।
तब्ब, रुजादियोगे पन सम्पदाने चतुत्थी एव, यक्खसेनापतीनं उज्झापेतब्बं विक्‍कन्दितब्बं विरवितब्बं [दी॰ नि॰ ३.२८३ (विसदिसं)], देवदत्तस्स रुज्‍जति, रजकस्स वत्थं ददाति इच्‍चादि।
भयत्थादीनं अपादाने बहुलं छट्ठी, किं नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्‍चुनो [ध॰ प॰ १२९], भीतो चतुन्‍नं आसीविसानं [सं॰ नि॰ ४.२३८], मा भिक्खवे पुञ्‍ञानं भायित्थ [उदा॰ २२], सङ्खातुं नोपि सक्‍कोमि, मुसावादस्स ओत्तपं [सं॰ नि॰ १.१८४] इच्‍चादि। तत्थ ‘ओत्तप’न्ति ओत्तप्पन्तो। तथा अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स [म॰ नि॰ ३.२०७] इच्‍चादि च।
कुसल, कोविद, पसादत्थानं आधारे छट्ठी, कुसला नच्‍चगीतस्स [जा॰ २.२२.९४], कुसलो त्वं रथस्स अङ्गपच्‍चङ्गानं [म॰ नि॰ २.८७], अमच्‍चे तात जानाहि, धीरे अत्थस्स कोविदे [जा॰ १.१७.१३], नरा धम्मस्स कोविदा [जा॰ १.१.३७], मग्गामग्गस्स कोविदा, ‘‘केचि इद्धीसु कोविदा’’तिपि अत्थि, सन्ति यक्खा बुद्धस्स पसन्‍ना [दी॰ नि॰ ३.२७६ (विसदिसं)], धम्मस्स पसन्‍ना, सङ्घस्स पसन्‍ना, बुद्धे पसन्‍ना, धम्मे पसन्‍ना, सङ्घे पसन्‍ना वा। तथा चेतोपरियञाणस्स, वसी होमि महामुनि। झानस्स वसिम्हि इच्‍चादि।
३२१. छट्ठी हेत्वत्थेहि [रू॰ १६३ पिट्ठे; नी॰ ६५०; चं॰ २.१.७१; पा॰ २.३.२६]।
हेत्वत्थेहि योगे हेतुम्हि छट्ठी होति।
तं किस्स हेतु [म॰ नि॰ १.२; चं॰ २.१.९६; पा॰ २.३.७२], अङ्गवरस्स हेतु, उदरस्स हेतु, उदरस्स कारणा [पारा॰ २२८] इच्‍चादि।
३२२. तुल्यत्थेन वा ततिया [नी॰ ६३८]।
तुल्यत्थेन योगे छट्ठी होति ततिया वा।
तुल्यो पितु पितरा वा, सदिसो पितु पितरा वा। इति नानात्तसम्बन्धो।
क्रियाकारकसम्बन्धो नाम कारकानं क्रियाय सह साधक, साध्यभावेन अञ्‍ञमञ्‍ञापेक्खता अविनाभाविता वुच्‍चति, न हि क्रियं विना कारकं नाम सिज्झति, न च कारकं विना क्रिया नाम सिज्झतीति, सा पन छट्ठीविसयो न होतीति।
छट्ठीविभत्तिरासि निट्ठितो।

सत्तमीविभत्तिरासि

कस्मिं अत्थे सत्तमी?
३२३. सत्तम्याधारे [क॰ ३०२; रू॰ ३१३; नी॰ ६३०; चं॰ २.१.८८; पा॰ १.३.४५]।
आधारो, ओकासो, अधिकरणन्ति अत्थतो एकं, आधारत्थे सत्तमी होति। कत्तुकम्मट्ठं क्रियं भुसो धारेतीति आधारो।
कटे निसीदति पुरिसो, थालियं ओदनं पचति। तत्थ कटो कत्तुभूते पुरिसे ठितं निसीदनक्रियं धारेति, थाली कम्मभूते तण्डुले ठितं पचनक्रियं धारेति।
सो चतुब्बिधो ब्यापिकाधारो, ओपसिलेसिकाधारो, सामीपिकाधारो, वेसयिकाधारोति।
तत्थ यस्मिं आधेय्यवत्थु सकले वा एकदेसे वा ब्यापेत्वा तिट्ठति, सो ब्यापिको। यथा? तिलेसु तेलं तिट्ठति, उच्छूसु रसो तिट्ठति, जलेसु खीरं तिट्ठति, दधिम्हि सप्पि तिट्ठतीति।
यस्मिं आधेय्यवत्थु अल्‍लीयित्वा वा तिट्ठति, अधिट्ठितमत्तं हुत्वा वा तिट्ठति, सो ओपसिलेसिको। यथा? उक्खलियं आचामो तिट्ठति, घटेसु उदकं तिट्ठति, आसने निसीदति भिक्खु, परियङ्के राजा सेति।
यो पन अत्थो आधेय्यस्स अवत्थुभूतोपि तदायत्तवुत्तिदीपनत्थं आधारभावेन वोहरियति, सो सामीपिको नाम। यथा? गङ्गायं घोसो तिट्ठति, सावत्थियं विहरति भगवाति [अ॰ नि॰ १.१]।
यो च अत्थो अत्तना विना आधेय्यस्स अञ्‍ञत्थत्तं क्रियं सम्पादेतुं असक्‍कुणेय्यत्ता आधारभावेन वोहरियति, यो च आधेय्यस्स अनञ्‍ञाभिमुखभावदीपनत्थं आधारभावेन वोहरियति, सो वेसयिको नाम। यथा? आकासे सकुणा पक्खन्ति, भूमीसु मनुस्सा चरन्ति , उदके मच्छा चरन्ति, भगवन्तं पादेसु वन्दति, पादेसु पतित्वा रोदति, पापस्मिं रमती मनो [ध॰ प॰ ११६], पसन्‍नो बुद्धसासनेति [ध॰ प॰ ३६८]।
३२४. निमित्ते [क॰ ३१०; रू॰ ३२४; नी॰ ६४१; चं॰ २.१.८९; पा॰ २.३.३६]।
निमिनन्ति सञ्‍जानन्ति एतेनाति निमित्तं, नेमित्तकसहभाविनो सञ्‍ञाणकारणस्सेतं नामं, तस्मिं निमित्ते सत्तमी होति।
दीपि चम्मेसु हञ्‍ञते, कुञ्‍जरो दन्तेसु हञ्‍ञते, मुसावादे पाचित्तियं [पाचि॰ २], ओमसवादे पाचित्तियं [पाचि॰ १४] इच्‍चादि।
३२५. यम्भावो भावलक्खणं [क॰ ३१३; रू॰ ३२७; नी॰ ६४४; चं॰ २.१.९०; पा॰ २.३.३७; ‘यब्भा वो’ (बहूसु)]।
यादिसो भावो यम्भावो, लक्खियति एतेनाति लक्खणं, भावन्तरस्स लक्खणं भावलक्खणं, यम्भावो भावन्तरस्स लक्खणं होति, तस्मिं भावे गम्यमाने सत्तमी होति, छट्ठीपि दिस्सति।
अचिरपक्‍कन्तस्स सारिपुत्तस्स ब्राह्मणो कालमकासि [म॰ नि॰ २.४५२ (विसदिसं)], अप्पमत्तस्स ते विहरतो इत्थागारोपि ते अप्पमत्तो विहरिस्सति [सं॰ नि॰ १.१२९ (विसदिसं)] इच्‍चादि।
इमस्मिं सति इदं होति, इमस्मिं असति इदं न होति [सं॰ नि॰ २.२१], अचिरपक्‍कन्ते भगवति ब्राह्मणो कालमकासि, सब्बे मग्गा विवज्‍जन्ति, गच्छन्ते लोकनायके [म॰ नि॰ अट्ठ॰ २.२२]। गावीसु दुय्हमानासु गतो, गावीसु दुद्धासु आगतो इच्‍चादि।
क्‍वचि पठमापि बहुलं दिस्सति, गच्छन्तो सो भारद्वाजो, अद्दसा अच्‍चुतं इसिं [जा॰ २.२२.२००७ (अद्दस्स)]। यायमानो महाराजा, अद्दा सीदन्तरे नगे [जा॰ २.२२.५६६] इच्‍चादि।
पुब्बण्हसमये गतो, सायन्हसमये आगतो इच्‍चादि वेसयिकाधारो एव।
तथा अकाले वस्सती तस्स, काले तस्स न वस्सति [जा॰ १.२.८८; १.८.४८]। इतो सतसहस्सम्हि, कप्पे उप्पज्‍जि नायको [अप॰ थेर २.५४.२८] इच्‍चादि।
३२६. छट्ठी चानादरे [क॰ ३०५; रू॰ ३२३; नी॰ ६३३; चं॰ २.१.९१; पा॰ २.३.३८]।
‘अनादरो’ति द्विन्‍नं लक्खण, लक्खितब्बक्रियानं एकप्पहारेन पवत्तिया अधिवचनं, अनादरभूते भावलक्खणे गम्यमाने सत्तमी छट्ठी च होति।
मच्‍चु गच्छति आदाय, पेक्खमाने महाजने। आकोटयन्तो सो नेति, सिविराजस्स पेक्खतो [जा॰ २.२२.२१२२ (तेनेति)]। अकामकानं मातापितूनं रुदन्तानं पब्बजि, अनगारियुपेतस्स, विप्पमुत्तस्स ते सतो। समणस्स न तं साधु, यदञ्‍ञमनुसोचति [जा॰ १.७.१०७ (यं पेतमनुसोचसि)]।
३२७. यतो निद्धारणं [क॰ ३०४; रू॰ ३२२; नी॰ ६३२; चं॰ २.१.९२; पा॰ २.३.४१]।
जाति, गुण, क्रिया, नामेहि समुदायतो एकदेसस्स पुथक्‍करणं निद्धारणं, यतो तं निद्धारणं जायति, तस्मिं समुदाये छट्ठी, सत्तमियो होन्ति।
जातियं ताव –
मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो।
गुणे –
कण्हा गावीनं सम्पन्‍नखीरतमा, कण्हागावीसु सम्पन्‍नखीरतमा।
क्रियायं –
अद्धिकानं धावन्तो सीघतमो, अद्धिकेसु धावन्तो सीघतमो।
नामे –
आयस्मा आनन्दो अरहतं अञ्‍ञतरो, अरहन्तेसु अञ्‍ञतरो इच्‍चादि।
इध नानात्तसत्तमी वुच्‍चते।
कम्मत्थे सत्तमी, भिक्खूसु अभिवादेन्ति [पारा॰ ५१७], पुत्तं मुद्धनि चुम्बित्वा, पुरिसं नानाबाहासु गहेत्वा [सं॰ नि॰ २.६३] इच्‍चादि।
अथ वा ‘मुद्धनि, बाहासू’ति आधारे एव भुम्मं। यथा? रुक्खं मूले छिन्दति, रुक्खं खन्धे छिन्दति, पुरिसं सीसे पहरति, भगवन्तं पादेसु वन्दति।
करणे च सत्तमी, हत्थेसु पिण्डाय चरन्ति [महाव॰ ११९], पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके [मि॰ प॰ ६.४.८]।
सम्पदाने च सत्तमी, सङ्घे दिन्‍ने महप्फलं, सङ्घे गोतमी ददेय्यासि, सङ्घे दिन्‍ने अहञ्‍चेव पूजितो भविस्सामि [म॰ नि॰ ३.३७६], विचेय्य दानं दातब्बं, यत्थ दिन्‍नं महप्फलं [पे॰ व॰ ३२९]। एतेसु पन विसयसत्तमीपि युज्‍जति।
अपादाने च सत्तमी, गदलीसु गजे रक्खन्तिइच्‍चादि।
सामिस्सरादियोगे पन छट्ठी सत्तमी च होति, गुन्‍नं सामि, गोसु सामि, गुन्‍नं इस्सरो, गोसु इस्सरो, गुन्‍नं अधिपति, गोसु अधिपति, गुन्‍नं दायादो, गोसु दायादो, गुन्‍नं सक्खि, गोसु सक्खि, गुन्‍नं पतिभू, गोसु पतिभू, गुन्‍नं पसुतो, गोसु पसुतो, आयुत्तो कटकरणस्स, आयुत्तो कटकरणेति, एतेसु पन सम्बन्धे छट्ठी, विसयाधारे सत्तमी। ञाणस्मिं पसन्‍नो, ञाणस्मिं उस्सुक्‍कोति विसयाधारे सत्तमी। ञाणेन पसन्‍नो, ञाणेन उस्सुक्‍कोति करणे ततिया।
३२८. सत्तम्याधिक्ये [क॰ ३१४; रू॰ ३२८; नी॰ ६४५; चं॰ २.१.६०; पा॰ २.३.९; १.४.८७]।
अधिकभावत्थे उपेन युत्ता लिङ्गम्हा सत्तमी होति।
उप खारियं दोणो, उप निक्खे कहापणं, अतिरेकदोणा खारी, अतिरेककहापणं निक्खन्ति वुत्तं होति।
३२९. सामित्तेधिना [चं॰ २.१.६१; पा॰ २.३.९; १.४.९७]।
सामिभावत्थे अधिना युत्ता लिङ्गम्हा सत्तमी होति।
अधि ब्रह्मदत्ते पञ्‍चाला, अधि पञ्‍चालेसु ब्रह्मदत्तो, अधि देवेसु बुद्धो। तत्थ ‘अधि ब्रह्मदत्ते पञ्‍चाला’ति ब्रह्मदत्तिस्सरा पञ्‍चालरट्ठवासिनोति वदन्ति, ‘पञ्‍चाला’ति वा जनपदनामत्ता बहुवचनं, कदाचि पञ्‍चालराजा ब्रह्मदत्ते कासिरञ्‍ञे इस्सरो, कदाचि ब्रह्मदत्तो पञ्‍चालरञ्‍ञे इस्सरोति अत्थो।
३३०. सब्बादितो सब्बा [चं॰ २.१.७२; पा॰ २.३.२७]।
हेत्वत्थेहि योगे सब्बादीहि सब्बनामेहि हेत्वत्थे सब्बा विभत्तियो होन्ति।
किं कारणं, केन कारणेन [जा॰ अट्ठ॰ ४.१५ मातङ्गजातकवण्णना], किं निमित्तं, केन निमित्तेन, किं पयोजनं, केन पयोजनेन, केनट्ठेन [ध॰ स॰ अट्ठ॰ निदानकथा], केन वण्णेन [सं॰ नि॰ १.२३४], किमत्थं, कुतो निदानं [पारा॰ ४२], किस्स हेतु [पारा॰ ३९], कस्मिं निदाने, एतस्मिं निदाने [पारा॰ ४२], एतस्मिं पकरणे [पारा॰ ४२] इच्‍चादि।
सत्तमीविभत्तिरासि निट्ठितो।
इति निरुत्तिदीपनिया नाम मोग्गल्‍लानदीपनिया
कारककण्डो निट्ठितो।