०२. नामकण्ड

२. नामकण्ड

विभत्तिरासि

अथ लिङ्गम्हा स्यादिविभत्तिविधानं दीपियते।
लिङ्गं, नामं, पाटिपदिकन्ति अत्थतो एकं, दब्बाभिधानस्स पुरिसादिकस्स पकतिरूपस्सेतं नामं। तञ्हि सत्तन्नं विभत्तीनं वसेन विभागं पत्वा किञ्चि विसदरूपं होति, किञ्चि अविसदरूपं, किञ्चि मज्झिमरूपन्ति एवं तिविधेन लिङ्गरूपेन युत्तत्ता लिङ्गन्ति वुच्चति।
तदेव किञ्चि सद्दलिङ्गानुरूपं, किञ्चि अत्थलिङ्गानुरूपञ्च परिणमन्तं पवत्तति, तस्मा नामन्ति च वुच्चति।
तदेव धातु, पच्चय, विभत्तिपदेहि चेवसद्दपदत्थकपदेहि च ‘विसुं भूतं पद’न्ति कत्वा पाटिपदिकन्ति च वुच्चति।
तत्थ धातुपदं नाम ब्रू, भू, हूइच्चादि।
पच्चयपदं नाम ण, तब्ब, अनीय इच्चादि।
विभत्तिपदं नाम सि, यो, अं, यो,ति, अन्ति इच्चादि।
सद्दपदत्थकपदानि नाम राजस्स, सखस्स, पुमस्स इच्चादीनि। एत्थ च राजस्सइच्चादीनि सद्दसुत्ते सद्दपदत्थकानि होन्ति, पयोगे अत्थपदत्थकानि। धातुपच्चयविभत्तिपदानि पन निच्चं सद्दपदत्थकानि एव होन्ति, सद्दसुत्तेस्वेव च लब्भन्ति, न पयोगेति, इदं द्विन्नं नानत्तं।
यदिएवं भुस्स, ब्रुस्स, भूतो, हूतो, णे, तब्बे, सिम्हि, तिम्हि इच्चादिना तेहि कथं विभत्तुप्पत्ति होतीति? अनुकरणपदानि नाम तानि अत्थिस्स, करोतिस्स इच्चादीनि विय, तस्मा तानि च राजस्स इच्चादीनि च अनुकरणलिङ्गभावेन एत्थ सङ्गय्हन्ति, न एकन्तलिङ्गभावेनाति। एवञ्च कत्वा ‘धातु- पच्चय , विभत्तिवज्जितमत्थवं लिङ्ग’न्ति अवोचुं। तत्थ अत्थवन्ति अत्थपदत्थकं वुच्चति, राजस्सइच्चादिकं सद्दपदत्थकं विवज्जेति, एतेन अत्थपदत्थके सति तद्धित, समास, कितकपदानम्पि एकन्तलिङ्गभावं साधेन्ति। न हि तेसं लिङ्गनामब्यपदेसकिच्चं अत्थि, यानि च नामस्स विसेसनानि भवितुं अरहन्ति, तानि उपसग्ग, निपातपदानि त्वान्तादिपदानि च इध विसेसननामभावेन सङ्गय्हन्तीति।
६१. द्वे द्वेकानेकेसु नामस्मा सि यो अंयो ना हि स नं स्माहि सनंस्मिंसु [क॰ ५५; रू॰ ६३; नी॰ २००]।
एकस्मिं अत्थे च अनेकेसु अत्थेसु च पवत्ता नामस्मा द्वे द्वे सि, यो…पे॰… स्मिं, सुविभत्तियो होन्ति।
विभजन्तीति विभत्तियो, एकमेकं पकतिनामपदं नानारूपविभागवसेन कत्तु, कम्मादिनानाअत्थविभागवसेन एकत्त, बहुत्तसङ्ख्याविभागवसेन च विभजन्तीति अत्थो। सि, लो इति पठमा नाम…पे॰… स्मिं, सु इति सत्तमी नाम। द्वीसु द्वीसु पुब्बं पुब्बं ‘एकस्मिं अत्थे पवत्तं वचन’न्ति एकवचनं नाम। परं परं ‘अनेकेसु अत्थेसु पवत्तं वचन’न्ति अनेकवचनं नाम। बहुवचनन्ति च पुथुवचनन्ति च एतस्स नामं। सब्बमिदं इमिना सुत्तेन सिद्धं।
६२. पठमात्थमत्ते [क॰ २८४; रू॰ ६५; नी॰ ५७७; चं॰ २.१.९३; पा॰ २.३.४६]।
कत्तु, कम्मादिकं बाहिरत्थं अनपेक्खित्वा लिङ्गत्थमत्ते पवत्ता नामस्मा पठमाविभत्ति होति।
अयं मम पुरिसो, इमे मम पुरिसा।
६३. आमन्तने [क॰ २८५; रू॰ ७०; नी॰ ५७८; चं॰ २.१.९४; पा॰ २.३.४७]।
आमन्तनं वुच्चति आलपनं। आमन्तनविसये लिङ्गत्थमत्ते पवत्ता नामस्मा पठमाविभत्ति होति।
भो पुरिस, भोन्तो पुरिसा।
६४. कम्मे दुतिया [क॰ २९७; रू॰ ७६, २८४; नी॰ ५८०; चं॰ २.१.४३; पा॰ १.४.४९-५१]।
नामस्मा कम्मत्थे दुतियाविभत्ति होति।
पुरिसं पस्सति, पुरिसे पस्सन्ति।
६५. कत्तुकरणेसु ततिया [क॰ २८६, २८८; रू॰ ८३; नी॰ ५९१, ५९४; चं॰ २.१.६२, ६३; पा॰ २.३.१८]।
नामस्मा कत्तरि च करणे च ततियाविभत्ति होति।
पुरिसेन कतं, पुरिसेहि कतं, पुरिसेन कुलं सोभति, पुरिसेहि कुलं सोभति।
६६. चतुत्थी सम्पदाने [क॰ २९३; रू ८५, ३०१; नी॰ ६०५; चं॰ २.१.७३; पा॰ २.३.१३]।
नामस्मा सम्पदानत्थे चतुत्थीविभत्ति होति।
पुरिसस्स देति, पुरिसानं देति।
६७. पञ्चम्यावधिस्मिं [क॰ २९५; रू॰ ८९, ३०७; नी॰ ६०७ चं॰ २.१.८१; पा॰ २.३.२८; १.४.२४ पञ्चम्यवधिस्मा (बहूसु)]।
अवधि वुच्चति अपादानं। नामस्मा अवधिअत्थे पञ्चमीविभत्ति होति।
पुरिसस्मा अपेति, पुरिसेहि अपेति।
६८. छट्ठी सम्बन्धे [क॰ ३०; रू॰ ९२, ३१५; नी॰ ६०९; चं॰ २.१.९५; पा॰ २.३.५०]।
नामस्मा सम्बन्धत्थे छट्ठीविभत्ति होति।
पुरिसस्स धनं, पुरिसानं धनं।
६९. सत्तम्याधारे [क॰ ३१२; रू॰ ९४, ३१९; नी॰ ६३०; चं॰ २.१.८८; पा॰ २.३.३६; १.३.४५]।
नामस्मा आधारत्थे सत्तमीविभत्ति होति।
पुरिसस्मिं तिट्ठति, पुरिसेसु तिट्ठति।
विभत्तिरासि निट्ठितो।

इत्थिपच्चयरासि

७०. इत्थियमत्वा [क॰ २३७; रू॰ १७६; नी॰ ४६६; चं॰ २.३.१५; पा॰ ४.१.४]।
इत्थियं+अतो+आति छेदो। अकारन्तनामम्हा इत्थियं आपच्चयो होति।
अभासितपुमेहि केहिचि सञ्ञासद्देहि निच्चं –
कञ्ञा, पञ्ञा, सञ्ञा, नावा, साला, तण्हा, इच्छा, भिक्खा, सिक्खा, गीवा, जिव्हा, वीसा, तिंसा, चत्तालीसा, पञ्ञासा इच्चादि।
भासितपुमेहिपि सब्बनामेहि तब्बा, नीय, तपच्चयन्तेहि च निच्चं –
सब्बा, कतरा, कतमा, अनुभवितब्बा, अनुभवनीया, गता, जाता, भूता, हूता इच्चादि।
अञ्ञेहि पन अनिच्चं –
कल्याणा, कल्याणी, सुन्दरा, सुन्दरी, सोभणा, सोभणी, कुम्भकारा, कुम्भकारी, कुम्भकारिनी, अत्थकामा, अत्थकामी, अत्थकामिनी, परिब्बाजिका, परिब्बाजिकिनी, एकाका, एकाकिनी, दीपना, दीपनी इच्चादि।
सुत्तविभत्तेन समासे मातु, धीतु इच्चादीहि आपच्चयो होति। नन्दमाता, उत्तरमाता, देवधीता, राजधीता, अस्समणी होति असक्यधीतरा इच्चादि।
एत्थ च ‘इत्थिय’न्ति कत्थचि सद्दमत्तस्स वा, कत्थचि अत्थमत्तस्स वा इत्थिभावे जोतेतब्बेति अत्थो। एवञ्च सति इत्थिपच्चयापि स्यादयो विय जोतकमत्ता एव होन्ति, न वाचकाति सिद्धं होति।
७१. नदादीहि ङी [क॰ २३८; रू॰ १८७; नी॰ ४६७; नदादितो वी (बहूसु)]।
नदादीहि इत्थियं टीहोति। ङानुबन्धो ‘न्तन्तूनंवीम्हि तो वा’ति एत्थ विसेसनत्थो।
नदी, मही, इत्थी, कुमारी, तरुणी, वासेट्ठी, गोतमी, कच्चानी, कच्चायनी, माणवी, सामणेरी, नाविकी, पञ्चमी, छट्ठी, चतुद्दसी, पञ्चदसी, सहस्सी, दससहस्सी, सतसहस्सी, कुम्भकारी, मालकारी, चक्खुकरणी, ञाणकरणी, धम्मदीपनी इच्चादि।
७२. न्तन्तूनं ङीम्हि तो वा [क॰ २३९, २४१; रू॰ १९०, १९१; नी॰ ४६८, ४७१]।
न्त, न्तूनं तो होति वा ङीम्हि परे।
गच्छती, गच्छन्ती, सती, सन्ती, भविस्सती, भविस्सन्ती, गुणवती, गुणवन्ती, सतिमती, सतिमन्ती, सब्बावती, सब्बावन्ती, यावती, यावन्ती, तावती, तावन्ती, भुत्तवती, भुत्तवन्ती।
७३. गोतो वा [क॰ २३८; रू॰ १८७; नी॰ ४६७]।
गोसद्दम्हा इत्थियं वी होति वा।
गावी।
वाति किं? गोकाणा परियन्तचारिनीति पाळि। तत्थ काणाति अन्धा।
७४. यक्खादीहिनी च [क॰ २३८, २४०; रू॰ २८७, १९३; नी॰ ४६७, ४६९; यक्खादित्विनी च (बहूसु)]।
यक्खादीहि अकारन्तेहि इत्थियं वी च होति इनी च।
यक्खी, यक्खिनी, नागी, नागिनी, महिंसी, महिंसिनी, मिगी, मिगिनी, सीही, सीहिनी, दीपी, दीपिनी, ब्यग्घी, ब्यग्घिनी, काकी, काकिनी, कपोती, कपोतिनी, मानुसी, मानुसिनी इच्चादि।
७५. आरामिकादीहि [क॰ २४०; रू॰ १९३; नी॰ ४६९]।
आरामिकादीहि अकारन्तेहि इत्थियं इनी होति।
आरामिकिनी, अन्तरायिकिनी, नाविकिनी, ओलुम्बिकिनी, पंसुकूलिकिनी, परिब्बाजिकिनी, राजिनी, एकाकिनी इच्चादि।
सञ्ञायं –
मानुसिनी मानुसा वा, अञ्ञत्र मानुसी सम्पत्ति।
७६. घरण्यादयो [क॰ २४०; रू॰ १९३; नी॰ ४६९]।
घरणीइच्चादयो इत्थियं नीपच्चयन्ता सिज्झन्ति।
घरणी, वेत्रणी, पोक्खरणी-एसु नस्स णत्तं। आचरिनीयलोपो, आचरिया वा।
७७. मातुलादित्वानी भरियायं [क॰ ९८; रू॰ १८९; नी॰ २६१]।
मातुलादीहि अकारन्तेहि भरियायं आनी होति।
मातुभाता मातुलो, तस्स भरिया मातुलानी, एवं वरुणानी, गहपतानी, आचरियानी, खत्तियानी।
‘बहुला’धिकारा खत्तियी खत्तिया च।
७८. युवण्णेहि नी।
इवण्णन्तेहि उवण्णन्तेहि च इत्थियं नी होति।
छत्तपाणिनी, दण्डपाणिनी, दण्डिनी, छत्तिनी, हत्थिनी, मालिनी, मायाविनी, मेधाविनी, पियपसंसिनी, ब्रह्मचारिनी, भयदस्साविनी, अत्थकामिनी, हितचारिनी, भिक्खुनी, खत्तियबन्धुनी, पटुनी, परचित्तविदुनी, मत्तञ्ञुनी, अत्थञ्ञुनी, धम्मञ्ञुनी इच्चादि।
७९. तिम्हाञ्ञत्थे [क्तिम्हाञ्ञत्ते (बहूसु), मोग्गल्लाने ३१ सुत्तङ्के]।
अञ्ञपदत्थसमासे तिपच्चयन्तम्हा इत्थियं नी होति।
अहिंसारतिनी, धम्मरतिनी, वच्छगिद्धिनी, पुत्तगिद्धिनी, मुट्ठस्सतिनी, मिच्छादिट्ठिनी, सम्मादिट्ठिनी, अत्तगुत्तिनी इच्चादि।
अञ्ञत्थेति किं? धम्मे रति धम्मरति।
८०. युवाति।
युवतो इत्थियन्ति होति।
युवति।
एत्थ च ‘ति’ इति सुत्तविभत्तेन वीस, तिंसतोपिति होति वा। वीसति, वीसं, तिंसति, तिंसं।
८१. उपमा संहित सहित सञ्ञत सह सफ वामलक्खणादितूरुत्वू [चं॰ २.३.७९; पा॰ ४.१.६९, ७० तूरुतू (बहूसु)]।
लक्खणादितो+ऊरुतो+ऊति छेदो।
अञ्ञपदत्थसमासे उपमादिपुब्बा ऊरुसद्दम्हा इत्थियं ऊ होति।
नागस्स नासा विय ऊरू यस्साति नागनासूरू, संहिता सम्बन्धा ऊरू यस्साति संहितोरू, सहिता एकबद्धा ऊरू यस्साति सहितोरू, सञ्ञता अलोला ऊरू यस्साति सञ्ञतोरू, ऊरुया [ऊरुना?] सह वत्ततीति सहोरू, सफो वुच्चति खुरो, संसिलिट्ठताय सफभूता ऊरू यस्साति सफोरू, वामा सुन्दरा ऊरू यस्साति वामोरू, लक्खणसम्पन्ना ऊरू यस्साति लक्खणोरू।
सुत्तविभत्तेन ब्रह्मबन्धूति सिज्झति।
‘‘सचे मं नागनासूरू, ओलोकेय्य पभावती’’ति [जा॰ २.२०.१४] च ‘‘एका तुवं तिट्ठसि सहितूरू’’ति [जा॰ १.१६.२९७] च ‘‘सञ्ञतूरू महामाया, कुमारि चारुदस्सना’’ति [जा॰ २.१७.१०९] च ‘‘वामोरू सज मं भद्दे’’ति [दी॰ नि॰ २.३४८] च ‘‘कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया’’ति [दी॰ नि॰ २.३४८] च ‘‘गारय्हस्सं ब्रह्मबन्धुया’’ति [जा॰ २.२२.२१०९] च पाळिपदानि दिस्सन्ति।
तत्थ ‘सजा’ति आलिङ्गाहि, ‘गारय्हस्स’न्ति अहं गारय्हो भवेय्यं।
एत्थ च तापच्चयन्ता सभावइत्थिलिङ्गा एव – लहुता, मुदुता, गामता, जनता, देवता इच्चादि।
तथा तिपच्चयन्ता – गति, मति, रत्ति, सति, तुट्ठि, दिट्ठि, इद्धि, सिद्धि इच्चादि, तथा यागु, धातु, धेनु, कण्डु, कच्छु, मातु, धीतु , दुहितु इच्चादि, जम्बू, वधू, चमू, सुतनू, सरबू इच्चादि च। सक्कतगन्थेसु पन सुतनू, सरबू इच्चादीसुपि ऊपच्चयं विदहन्ति।
तत्थ इत्थिलिङ्गभूता सब्बे ‘इवण्णुवण्णा पित्थिय’न्ति सुत्तेन निच्चं पसञ्ञा होन्ति। ‘आकारो च घा’ति सुत्तेन निच्चं घसञ्ञो।
इत्थिपच्चयरासि निट्ठितो।

आकारन्तित्थिलिङ्गरासि

इत्थिलिङ्गं छब्बिधं आकारन्तं, इकारन्तं, ईकारन्तं, उकारन्तं, ऊकारन्तं, ओकारन्तं। तत्थ कञ्ञासद्दम्हा अत्थमत्ते पठमा।
८२. गसीनं [क॰ २२०; रू॰ ७४; नी॰ ४४७]।
केनचि सुत्तेन अलद्धविधीनं गसीनं लोपो होतीति सिलोपो।
कञ्ञा तिट्ठति।
८३. जन्तुहेत्वीघपेहि वा [क॰ ११८; रू॰ १४६; नी॰ २९३]।
जन्तु, हेतूहि च पुन्नपुंसकेसु ईकारन्तेहि च घतो च पसञ्ञेहि इवण्णुवण्णेहि च योनं लोपो होति वा।
कञ्ञा तिट्ठन्ति, कञ्ञायो तिट्ठन्ति।
आमन्तनत्थे पठमा, ‘गोस्यालपने’ति गसञ्ञा।
८४. घब्रह्मादित्वे [क॰ ११४, १९३; रू॰ १२२, १७८; नी॰ २८८; घब्रह्मादिते (बहसु)]।
घतो च ब्रह्मादितो च गस्स ए होति वा। आदिसद्देन इसि, मुनि, रेवती, कत्तु, खत्तुइच्चादितोपि।
भोति कञ्ञे, भोति कञ्ञा, भोतियो कञ्ञायो, भोती कञ्ञायो, ‘‘उट्ठेहि पुत्तिक पब्बज्जा दुक्करा पुत्तिक’’ इति थेरीपाळि [थेरीगा॰ ४६५], तस्मा गे परे महावुत्तिना रस्सोपि युज्जति। कुसजातके ‘‘न मे अकासि वचनं, अत्थकामाय पुत्तिके’’तिपि [जा॰ २.२०.४७] अत्थि।
कम्मत्थे दुतिया, ‘सरो लोपो सरे’ति पुब्बसरलोपो।
कञ्ञं पस्सति, कञ्ञा पस्सति, कञ्ञायो पस्सति।
कत्तरि ततिया।
८५. घपतेकस्मिं नादीनं यया [क॰ १११, ११२; रू॰ १७९, १८३ नी॰ २८३, २८४]।
घतो च पसञ्ञेहि इवण्णुवण्णेहि च एकत्ते पवत्तानं नादीनं पञ्चन्नं एकवचनानं कमेन य, या होन्ति।
कञ्ञाय कतं, कञ्ञाहि कतं। एत्थ च घतोपि याआदेसो दिस्सति। ‘‘ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया’’ [जा॰ १.१४.१८२] ति च ‘‘समन्ता परिवारिंसु, तस्स रुक्खस्स छायया’’ [जा॰ १.१४.१८९] ति च पाळि, तथा ‘‘सक्खरोपमया वदे’’ [सच्चसङ्खेप १७६ गाथा], ‘‘बालदारकलीलया’’ति [विभाविनी १५४] च दिस्सन्ति। महावुत्तिना घस्स रस्सो।
८६. स्माहिस्मिंनं म्हाभिम्हि वा [क॰ ९९; रू॰ ८१]।
तेसं कमेन म्हा, भि, म्हि होन्ति वा। एते आदेसा गाथासु बहुलं दिस्सन्ति।
कञ्ञाहि कतं, कञ्ञाभि कतं।
सम्पदाने चतुत्थी, कञ्ञाय देति, कञ्ञानं देति, कञ्ञाय आभतं वत्थं, कञ्ञानं आभतं वत्थं।
अपादाने पञ्चमी, कञ्ञाय अपेति, कञ्ञम्हा अपेतिरस्सत्तं, कञ्ञाहि कञ्ञाभि अपेति।
सम्बन्धे छट्ठी, कञ्ञाय सन्तकं, कञ्ञानं सन्तकं।
ओकासे सत्तमी, कञ्ञाय तिट्ठति।
८७. यं [क॰ ११६; रू॰ १८०; नी॰ ४४३]।
घतो च पसञ्ञेहि इवण्णुवण्णेहि च स्मिंनो यं होति वा।
कञ्ञायं तिट्ठति, कञ्ञाय तिट्ठति, कञ्ञासु तिट्ठति।
सद्धा मेधा पञ्ञा विज्जा, चिन्ता मन्ता वीणा तण्हा।
इच्छा मुच्छा एजा माया, मेत्ता मत्ता सिक्खा भिक्खा।
जङ्घा गीवा जिव्हा वाचा, छाया आसा गङ्गानावा।
गाथा सेना लेखा साखा, माला वेला पूजा खिड्डा।
पिपासा वेदना सञ्ञा, चेतना तसिणापजा।
देवता वट्टका गोधा, बलाका परिसा सभा।
ऊका सेफालिका लङ्का, सलाका वालिका सिखा।
विसाखा विसिखा साखा, गच्छा वञ्झा जटा घटा।
जेट्ठा सोण्डा वितण्डा च, वरुणा वनिता लता।
कथा निद्दा सुधा राधा, वासना सीसपा पपा।
पभा सीमा खमा जाया, खत्तिया सक्खरा सुरा।
दोला तुला सिला लीला, लाले’ला मेखला कला।
वळवा’ लम्बुसा मूसा, मञ्जूसा सुलसा दिसा।
नासा जुण्हा गुहा ईहा, लसिका वसुधादयो।
८८. नम्बादीहि [नम्बादीहि (बहूसु)]।
गसञ्ञेहि अम्ब, अन्न, अम्मइच्चेतेहि गस्स ए न होति।
८९. रस्सो वा।
अम्बादीनं रस्सो होति वा गे परे।
भोति अम्ब, भोति अम्बा, भोति अन्न, भोति अन्ना, भोति अम्म, भोति अम्मा, सेसं कञ्ञासमं।
एत्थ विसेसविधानमुच्चते।
९०. ति सभापरिसाय।
सभापरिसाहि स्मिंनोति होति। ‘घो स्संस्सास्साय तीसू’ति सुत्तेन तिम्हि रस्सो।
सभति, सभाय, सभायं, सभासु, परिसति, परिसाय, परिसायं, परिसासु, तमद्दस महाब्रह्मा, निसिन्नं सम्हि परिसति, इति भगवा तस्मिं परिसति सुवण्णवण्णं कायं विवरि [म॰ नि॰ १.३५९]।
नन्दमाता, राजधीताइच्चादीसु ‘घब्रह्मादित्वे’ति घस्स एत्तं।
अच्छरियं नन्दमाते, अब्भुतं नन्दमाते [अ॰ नि॰ ७.५३], भोति देवधीते, भोति सक्यधीतरे-महावुत्तिना समासे स्यादीसु आरत्तं रस्सत्तञ्च। ल्तुपच्चयन्ता पन येभुय्येन तीसु लिङ्गेसु समानरूपा होन्ति, ‘‘अत्थधम्मं परिपुच्छिता च उग्गहेता च धम्मानं सोता च पयिरूपासिता चा’’ति थेरीपाळि। तथा क्वचि गच्छन्तादिसद्दापि। तमोखन्धं पदालयं, एवं दुब्भासितं भणं इच्चादि-तत्थ पदालयन्ति पदालयन्ती, भणन्ति भणन्तीति अत्थो।
वीसा, तिंसा, चत्तालीसा, पञ्ञासा इच्चेते सङ्ख्यारासिम्हि आगमिस्सन्ति।
आकारन्तित्थिलिङ्गरासि निट्ठितो।

इकारन्तित्थिलिङ्गरासि

‘गसीन’न्ति सिलोपो। रत्ति तिट्ठति, रत्तियो तिट्ठन्ति।
‘जन्तुहेत्वा’दिसुत्तेन योलोपे –
९१. योलोपनीसु दीघो [क॰ ८८; रू॰ १४७; नी॰ २४५]।
तिलिङ्गे योनं लोपे च निआदेसे च रस्सानं दीघो होति।
रत्ती तिट्ठन्ति।
९२. ये पस्सिवण्णस्स।
विभत्तिभूते विभत्तादेसभूते च यकारे परे पसञ्ञस्स इवण्णस्स लोपो होति। गाथासुयेव इदं विधानं दट्ठब्बं।
रत्यो तिट्ठन्ति [रू॰ ८४ पिट्ठे] -सन्धिवसेन आदितकारलोपो।
६३. अयुनं वा दीघो [क॰ ८८; रू॰ १४७; नी॰ २४५]।
गे परे तिलिङ्गे अइउनं दीघो होति वा।
हे रत्ती, हे रत्ति। बहुवचने हे रत्ती, हे रत्तियो, हे रत्यो।
अंवचने ‘परो क्वची’ति सुत्तेन परसरे लुत्ते निग्गहीतं पुब्बे इवण्णुवण्णेसु तिट्ठति।
रत्तिं, तथा इत्थिं, धेनुं, वधुं, अग्गिं, दण्डिं, भिक्खुं, सयम्भुं इति। रत्तियं, ‘बुज्झस्सु जिनबोधिय’न्ति पाळि [बु॰ वं॰ २.१८२], रत्तिनं वा, ‘यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिन’न्तिपाळि [जा॰ १.१५.३३५]।
रत्ती, रत्तियो, रत्यो-‘घपतेकस्मिं नादीनं यया’ति नादीनं या होति, रत्तिया, यकारे परे इवण्णलोपो, रत्या।
९४. सुनंहिसु [क॰ ८९; रू॰ ८७; नी॰ २४६]।
सु, नं, हिसु रस्सानं दीघो होति।
रत्तीहि, रत्तीभि, रत्तिया, रत्या, रत्तीनं, रत्तिया, रत्या, रत्तीहि, रत्तीभि, रत्तिया, रत्या, रत्तीनं, रत्तिया, रत्या, रत्तियं, रत्यं, रत्तीसु।
एत्थ गरू सु, नं, हिसु दीघत्तं अनिच्चं इच्छन्ति, तं गाथासु युज्जति।
पत्ति युत्ति वुत्ति कित्ति, मुत्ति तित्ति खन्ति कन्ति।
सन्ति तन्ति सिद्धि सुद्धि, इद्धि वुद्धि बुद्धि बोधि।
भूमि जाति पीति सुति, नन्दि सन्धि साणि कोटि।
दिट्ठि वुड्ढि तुट्ठि यट्ठि, पाळि आळि नाळि केळि।
सति मति गति मुति, धीति युवति विकति।
रति रुचि रस्मि असनि वसनि ओसधि अङ्गुलि धूलि दुद्रभि
दोणि अटवि छविआदयो रत्तादि।
एत्थ विसेसविधानमुच्चते।
९५. रत्तादीहि टो स्मिंनो [क॰ ६९; रू॰ १८६; नी॰ २१८, २१९; रत्त्यादीहि टो स्मिनो (बहूसु) रत्यादीहि (कत्थचि)]।
रत्तिसद्द, आदिसद्देहि स्मिंनो टो होति वा।
दिवा च रत्तो च [खु॰ पा॰ ६.२; जा॰ १.९.९२], आदो, आदिम्हि, पादादो, पादादिम्हि, गाथादो, गाथादिम्हि-आदिसद्दो पन पुल्लिङ्गोयेव, रत्तिं भोजनं भुञ्जति, आदिं तिट्ठतीति आधारत्थे दुतियाव, रत्यो अमोघा गच्छन्ति [जा॰ २.२२.१०५], तिणलतानि ओसध्यो [जा॰ २.२२.२१७४], ततो रत्या विवसाने [जा॰ २.२२.१६८९], न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो [सु॰ नि॰ १४२] -जच्चाति जातिया, न निकत्या सुखमेधति [जा॰ १.१.३८], खन्त्या भिय्यो न विज्जति [सं॰ नि॰ १.२५०]।
नाञ्ञत्र बोज्झा तपसा [सं॰ नि॰ १.९८], यथेव खलती भूम्या, भूम्यायेव पतिट्ठति [जा॰ २.२२.१५२२], महावुत्तिना माति, पितिसद्दा नादीहि सद्धिं मत्या, पेत्याति सिज्झन्ति, मत्या च पेत्या च एतं जानामिमातितो पितितोति अत्थो, मत्या च पेत्या च कतं सुसाधु [जा॰ २.१८.६१] -कतन्ति कतं नामं, सुसाधूति अतिसुन्दरं। ‘अनुञ्ञातो अहं मत्या, सञ्चत्तो पितरा अह’न्ति [जा॰ २.२२.२९] पाळिपदानि। ‘मातीनं दोहळो नाम जनिन्द वुच्चती’ [जा॰ २.२२.१३४७] ति च पाळि, वीसति, तिंसति, सट्ठि, सत्तति, असीति, नवुति, कोटि, पकोटि इच्चेते सङ्ख्यारासिम्हि आगमिस्सन्ति।
इकारन्तित्थिलिङ्गरासि निट्ठितो।

ईकारन्तित्थिलिङ्गरासि

९६. सिम्हि नानपुंसकस्स [क॰ ८५; रू॰ १५०; नी॰ २३९ मोग-दु॰ ६६; सिस्मिं (बहूसु)]।
सिम्हि परे अनपुंसकस्स पुमित्थीनं दीघस्स रस्सो न होति।
इत्थी तिट्ठति, इत्थी तिट्ठन्ति।
९७. एकवचनयोस्वघोनं [क॰ ८४; रू॰ १४४; नी॰ २३७, २३८]।
घो च ओ च घो, न घो अघो। एकवचनेसु च योसु च परेसु घ, ओवज्जितानं सब्बेसं दीघानं रस्सो होति।
इत्थियो तिट्ठन्ति, इथ्यो तिट्ठन्ति।
९८. गे वा [क॰ २४५, २४६; रू॰ १५२, ७३; नी॰ ४७६-९]।
गे परे घ, ओवज्जितानं सब्बेसं दीघानं रस्सो होति वा।
भोति इत्थि, भोति इत्थी, भोतियो इत्थी, भोतियो इत्थियो, भोतियो इथ्यो, इत्थिं पस्सति।
९९. यं पीतो [क॰ २२३; रू॰ १८८; नी॰ ४५०]।
यो पसञ्ञो ईकारो, ततो अंवचनस्स यं होति वा।
इत्थियं पस्सति, एत्थ च यन्ति सुत्तविभत्तेन ‘‘बुज्झस्सु जिनबोधिय’’न्ति [बु॰ वं॰ २.१८२] सिज्झति। इत्थी पस्सति, इत्थियो पस्सति, इथ्यो पस्सति, इत्थिया, इथ्या, इत्थीहि, इत्थीभि, इत्थिया, इथ्या, इत्थीनं, इत्थिया, इत्थिम्हा, इथ्या, इत्थीहि, इत्थीभि, इत्थिया, इथ्या, इत्थीनं, इत्थिया, इथ्या, इत्थियं, इथ्यं, इत्थिम्हि, इत्थीसु।
नदी सन्दति, नदी सन्दन्ति, नदियो सन्दन्ति।
इवण्णलोपे सन्धिसुत्तेन यकारे परे तवग्गस्स चवग्गो, यस्स च पुब्बरूपं [क॰ ९८; रू॰ ८७ पिट्ठे; नी॰ १०४; २६२-३-४]। नज्जो सन्दन्ति [क॰ ९८; रू॰ ८७ पिट्ठे; नी॰ १०४; २६२-३-४], नाद्येकवचनेसु नज्जा कतं, नज्जा देति, नज्जा अपेति, नज्जा सन्तकं, नज्जा तिट्ठति, नज्जं तिट्ठति, सेसरूपानि इत्थिसदिसानि।
एवं गच्छती गच्छन्ती, सती सन्ती, असती असन्ती, महती महन्ती, ब्रह्मती ब्रन्ती, भोती भोन्ती, भविस्सती भविस्सन्ती, गमिस्सती गमिस्सन्ती, गुणवती गुणवन्ती, सीलवती सीलवन्ती, सतिमती सतिमन्ती, सिरिमती सिरिमन्ती, कतवती कतवन्ती, भुत्तावती भुत्तावन्ती, सब्बावती सब्बावन्ती, यावती यावन्ती, तावती तावन्ती। कम्हि आगमे रस्सो, यावतिका, तावतिका।
गावी, यक्खी, यक्खिनी, आरामिकिनी, दण्डपाणिनी, दण्डिनी, भिक्खुनी, परचित्तविदुनी, मुट्ठस्सतिनी, घरणी, पोक्खरणी, आचरिनी, मातुलानी, गहपतानी इच्चादयो। नदादि।
विसेसविधानमुच्चते।
१००. नज्जा योस्वाम [नी॰ २६२]।
योसु परेसु नदिया अन्ते आमआगमो होति वा।
नज्जायो सन्दन्ति [सं॰ नि॰ ३.२२४], नज्जायो सुपतित्थायो [जा॰ २.२२.१४१४] ति पाळि, निमिजातके पन नज्जोनुपरियायति, नानापुप्फदुमायुताति च नज्जो चानुपरियातीति [जा॰ २.२२.५३७] च पाळि, तत्थ महावुत्तिना सिस्स ओत्तं।
उट्ठेहि रेवते सुपापकम्मे [वि॰ व॰ ८६३], दासा च दास्यो च, अनुजीविनो [जा॰ १.१०.१०१], बाराणस्यं महाराज, काकराजा निवासको [जा॰ १.३.१२४], बाराणस्यं अहु राजा [जा॰ १.१६.१७८], रञ्ञो मनो उम्मादन्त्या निविट्ठो, उम्मादन्त्या रमित्वान, सिविराजा ततो सियं [जा॰ २.१८.७०], दारकेव अहं नेस्सं। ब्राह्मण्या परिचारके [जा॰ २.२२.२१११]। तथा योसु पोक्खरञ्ञो। नादीसु पथब्या, पुथब्या, पोक्खरञ्ञा। स्मिंम्हि पथब्या, पथब्यं, पुथब्या, पुथब्यं, पोक्खरञ्ञा, पोक्खरञ्ञं, वेत्रञ्ञा, वेत्रञ्ञं [वे त्ररञ्ञा, (निस्सय)] इच्चादीनि दिस्सन्ति।
ईकारन्तित्थिलिङ्गरासि निट्ठितो।

उकारन्तित्थिलिङ्गरासि

सिलोपो, धेनु गच्छति, धेनुयो गच्छन्ति, योलोपे दीघो, धेनू गच्छन्ति, भोति धेनु, भोति धेनू, भोतियो धेनुयो, भोतियो धेनू, धेनुं पस्सति, धेनुयो पस्सति, धेनू पस्सति, धेनुया, धेनूहि, धेनूभि, धेनुया, धेनूनं, धेनुया, धेनुम्हा, धेनूहि, धेनूभि, धेनुया, धेनूनं, धेनुया, धेनुयं, धेनुम्हि, धेनूसु।
एवं यागु, कासु, दद्दु, कण्डु, कच्छु, रज्जु, करेणु, पियङ्गु, सस्सु इच्चादयो। धेन्वादि।
धातुसद्दो पन पाळिनये इत्थिलिङ्गो, सद्दसत्थनये पुमित्थिलिङ्गो।
मातु, धीतु, दुहितुसद्दा इत्थि लिङ्गा, तेसं रूपं पितादिगणे आगमिस्सति।
उकारन्तित्थिलिङ्गरासि निट्ठितो।

ऊकारन्तित्थिलिङ्गरासि

वधू गच्छति, वधू गच्छन्ति, योसु रस्सो, वधुयो गच्छन्ति, भोति वधु, भोति वधू, भोतियो वधू, वधुयो, वधुं, वधू, वधुयो, वधुया, वधूहि, वधूभि, वधुया, वधूनं, वधुया, वधुम्हा, वधूहि, वधूभि, वधुया, वधूनं, वधुया, वधुयं, वधूसु। एवं जम्बू, सरभू, सुतनू, नागनासूरू, संहितोरू, वामोरू, लक्खणूरू, ब्रह्मबन्धू, भू, चमू इच्चादयो। वधादि।
साहं गन्त्वा मनुस्सत्तं, वदञ्ञू वीतमच्छराति [वि॰ व॰ ६३४] च कोधना अकतञ्ञू चाति [जा॰ १.१.६३] च पाळियो, तस्मा नीपच्चयं विनापि क्वचि ऊकारन्तकितकसद्दा इत्थिलिङ्गा भवन्ति।
ऊकारन्तित्थिलिङ्गरासि निट्ठितो।

ओकारन्तरासि

गोसद्दो द्विलिङ्गो। तस्स रूपानि कानिचि द्वियत्थवसेन इत्थियम्पि वत्तन्ति पुमेपि वत्तन्ति मिस्सकेपि वत्तन्ति, कानिचि इत्थियं कानिचि पुमे। इध पन सब्बानि यानि समोधानेत्वा दीपियन्ते।
सिलोपो, गोगच्छति-एत्थ च गोति अभिन्नसद्दलिङ्गत्ता गोणोतिपि युज्जति, गावीतिपि युज्जति।
१०१. गोस्सागसिहिनंसु गावगवा [क॰ ७३-५; रू॰ १६९, १७०, १७४; नी॰ २२४]।
ग, सि, हि, नंवज्जितासु विभत्तीसु गोसद्दस्स गाव, गवादेसा होन्ति।
१०२. उभगोहि टो [क॰ २०५; रू॰ १६०; नी॰ ४२१]।
उभ, गोहि योनं टो होति।
गावो, गवो, हे गो, हे गावो, हे गवो, गावं, गवं।
१०३. गावुम्हि [क॰ ७६; रू १७१, २२६]।
अंम्हि गोस्स गावु होति वा।
गावुं, गावो, गवो, गावेन, गवेन।
१०४. नास्सा।
गोस्स गाव, गवादेसतो नावचनस्स आ होति वा।
गावा, गवा, गोहि, गोभि, गावस्स, गवस्स।
१०५. गवं सेन।
सेन सह गोस्स गवं होति वा।
गवं, गोनं।
१०६. गुन्नञ्च नंना [क॰ ८१; रू॰ १७२; नी॰ २३०]।
नंना सह गोस्स गुन्नञ्च होति गवञ्च।
गुन्नं, गवं, गावस्मा, गवस्मा, गावम्हा, गवम्हा, गावा, गवा, गोहि, गोभि, गावस्स, गवस्स, गवं, गोनं, गुन्नं, गवं, गावस्मिं, गावम्हि, गावे, गवस्मिं, गवम्हि, गवे, गोसु, गावेसु, गवेसु।
योसु गाव, गवादेसे कते अतो योनं टा, टे च होन्ति, उसभा रुक्खा गावियो गवा च [जा॰ १.१.७७]। बलगवा दम्मगवा वा गङ्गाय पारं अगमिंसु। अथापरे पतारेसि बलगावे दम्मगावे [म॰ नि॰ १.३५२ (थोकं विसदिसं)] ति पाळिपदानि।
एत्थ च गावो नो परमा मित्ता, यासु जायन्ति ओसधा [सु॰ नि॰ २९८] ति च, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डोति च इत्थियं वत्तन्ति। गावियो गवाति च बलगवा दम्मगवा बलगवे दम्मगवेति [म॰ नि॰ १.३५१] च गावुं वा ते दम्मि गाविं वा ते दम्मीति च गवंव सिङ्गिनो सिङ्गन्ति [जा॰ १.१२.३९] च पुमे भवन्ति। अतित्थेनेव गावो पतारेसि, अथ खो ता गावो मज्झे गङ्गाय अनयब्यसनं आपज्जिंसू [म॰ नि॰ १.३५०] ति च अन्नदा बलदा चेता, वण्णदा सुखदा च ता, एतमत्थवसं ञत्वा, नास्सु गावो हनिंसु तेति [सु॰ नि॰ २९८] च भद्दवसेन इत्थियं अत्थवसेन मिस्सके वत्तन्ति। गुन्नं चे तरमानानं, गवं चे तरमानानं, उजुं गच्छति पुङ्गवो, सब्बा ता उजुं गच्छन्तीति [जा॰ १.४.१३५; २.१८.१०४] च मिस्सके एव। बलगव, दम्मगवसद्दा जरग्गव, पुङ्गव, सगव, परगव, दारगवसद्दा विय अकारन्ता समाससद्दातिपि युज्जति।
मिस्सकट्ठानेसु पन इत्थिबहुलत्ता ता गावो एता गावोतिआदिना इत्थिलिङ्गमेव दिस्सति।
इति ओकारन्तरासि।
इत्थिलिङ्गरासि निट्ठितो।

पुल्लिङ्गरासि

अकारन्त पुल्लिङ्गपुरिसादिरासि

अथ पुल्लिङ्गानि दीपियन्ते।
सत्तविधं पुल्लिङ्गं – अदन्तं, आदन्तं, इदन्तं, ईदन्तं, उदन्तं, ऊदन्तं, ओदन्तं।
१०७. सिस्सो [क॰ १०४; रू॰ ६६; नी॰ २७२]।
अतो सिस्स ओ होति पुमे।
पुरिसो तिट्ठति।
१०८. अतो योनं टाटे [क॰ १०७; रू॰ ६९; नी॰ २७५, २७७]।
अतो पठमायोनं दुतियायोनञ्च कमेन टा, टे होन्ति पुं, नपुंसकेसु। टानुबन्धो सब्बादेसत्थो।
पुरिसा तिट्ठन्ति।
‘गसीन’न्ति सिलोपो, भो पुरिस, ‘अयुनं वा दीघो’ति दीघो, भो पुरिसा, भोन्तो पुरिसा, पुरिसं, पुरिसे।
१०९. अतेन [क॰ १०३; रू॰ ७९; नी॰ २७१]।
अतो नावचनस्स एनादेसो होति पुं, नपुंसकेसु।
पुरिसेन।
११०. सुहिस्वस्से [क॰ १०१; रू॰ ८०; नी॰ ६८]।
सु, हिसु परेसु अस्स ए होति पुं, नपुंसकेसु।
पुरिसेहि, पुरिसेभि।
१११. सुउ सस्स [क॰ ६१; रू॰ ८६; नी॰ २०८]।
सस्स आदिम्हि सागमो होति। उकारो उच्चारणत्थो, ञानुबन्धो आदिम्हीति दीपनत्थो।
पुरिसस्स, ‘सुनंहिसू’ति दीघो। पुरिसानं, पुरिसस्मा, पुरिसम्हा।
११२. स्मास्मिंनं [क॰ १०८; रू॰ ९०; नी॰ २७६]।
अतो स्मा, स्मिंनं कमेन टा, टे होन्ति पुं, नपुंसकेसु।
पुरिसा, पुरिसेहि, पुरिसेभि, पुरिसस्स, पुरिसानं, पुरिसस्मिं, पुरिसम्हि, पुरिसे, पुरिसेसु।
एवं बुद्धो, धम्मो, सङ्घो, सक्को, देवो, सत्तो, नरो, गोणो, पुङ्गवो, जरग्गवो, सगवो, परगवो, राजगवो, मातुगामो, ओरोधो, दारोइच्चादि।
विसेसविधानमुच्चते।
११३. क्वचे वा [नी॰ २७७]।
अतो सिस्स क्वचि ए होति वा पुं, नपुंसकेसु।
पुमे ताव –
वनप्पगुम्बे यथ फुस्सितग्गे [खु॰ पा॰ ६.१३; सु॰ नि॰ २३६], ‘‘के गन्धब्बे रक्खसे च नागे, के किम्पुरिसे चापि मानुसे। के पण्डिते सब्बकामददे। दीघरत्तं भत्ता मे भविस्सति’’ [जा॰ २.२२.१३५२]। नत्थि अत्तकारे नत्थि परकारे नत्थि पुरिसकारे [दी॰ नि॰ १.१६८], एके एकत्थे, समे समभागे, नहेवं वत्तब्बे [कथा॰ १], के छवे सिङ्गाले, के छवे पाथिकपुत्ते [दी॰ नि॰ ३.२९-३१] इच्चादि।
नपुंसके पन –
भोगवती नाम मन्दिरे, नगरे निम्मिते कञ्चनमये [जा॰ २.२२.१३७०] इच्चादि।
वाति किं? वनप्पगुम्बो।
क्वचीति किं? पुरिसो।
महावुत्तिना पठमायोनञ्च क्वचि टे होति। बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति [दी॰ नि॰ १.१६८], क्वचि योनं पकति होति, वने वाळमिगा चेव, अच्छकोकतरच्छयो, बहूहि परिपन्थयो [जा॰ २.२२.२५५], क्यस्स ब्यपथयो अस्सु इच्चादि।
११४. दिवादितो [क॰ २०६; रू॰ १६५]।
दिवादीहि स्मिंनो टि होति।
दिवि-देवलोकेत्यत्थो।
आदिसद्देन अस भुवि, निच्चं वागमो। अय्यसद्दम्हा महावुत्तिना आलपने ग, योनं टो होति वा। भो अय्यो अय्य वा, भोन्तो अय्यो अय्या वा। सेसं पुरिससमं।
पुरिसादिरासि निट्ठितो।

मनोगणरासि

मनो, मना, भो मन, भो मना, भोन्तो मना।
११५. मनादीहि स्मिंसंनास्मानं सिसोओसासा [क॰ १८१-२, १८४; रू॰ ९५-९७; नी॰ ३७३-४, ३७६-७]।
तेहि स्मिं, स, अं, ना, स्मानं कमेन सि, सो, ओ, सा, सा होन्ति वा।
मनं , मनो, मने, मनेन, मनसा, मनेहि, मनेभि, मनस्स, मनसो, मनानं, मनस्मा, मनम्हा, मनसा, मना, मनेहि, मनेभि, मनस्स, मनसो, मनानं, मनस्मिं, मनम्हि, मनसि, मने, मनेसु।
तमो, तपो, तेजो, सिरो, उरो, वचो, रजो, ओजो, अयो, पयो, वयो, सरो, यसो, चेतो, छन्दो, रधता, अहो इच्चादि मनोगणो।
इदं मनोगणलक्खणं। क्रियाकम्मे ओदन्तो, नादीनं सादिता, समासतद्धितमज्झे ओदन्तो चाति।
यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो [जा॰ १.१५.६१], कस्सपस्स वचो सुत्वा, तपो इध पक्रुब्बति [सं॰ नि॰ १.२०४], चेतो परिच्च जानाति [दी॰ नि॰ १.२४२], सिरो ते बाधयिस्सामि इच्चादि।
मनसा चे पसन्नेन [ध॰ प॰ २], विप्पसन्नेन चेतसा [जा॰ २.२२.५५१], वचसा मनसा चेव, वन्दा मे ते तथागते [परित्तपाळि आटानाटियसुत्त]। एकूनतिंसो वयसा [दी॰ नि॰ २.२१४], तेजसा यससा जलं [वि॰ व॰ ८५७], तपसा उत्तमो सत्तो, घतेन वा भुञ्जस्सु पयसा वा, वन्दामि सिरसा पादे [जा॰ २.२०.६८], ये एता उपसेवन्ति, छन्दसा वा धनेन वा [जा॰ २.२१.३५०], उरसा पनुदिस्सामि [जा॰ २.२२.१८३३], अयसा पटिकुज्झितो [अ॰ नि॰ ३.३६] इच्चादि।
न मय्हं मनसो पियो [जा॰ १.१०.११], चेतसो परिवितक्को उदपादि [पारा॰ १८], चेतसो समन्नाहारो, साधु खलु पयसो पानं, सावित्ती छन्दसो मुखं [म॰ नि॰ २.४००] इच्चादि।
साधुकं मनसि करोथ [दी॰ नि॰ २.३], एतमत्थं चेतसि सन्निधाय, सिरसि अञ्जलिं कत्वा [अप॰ थेर १.४१.८२], उरसिलोमो, पापं अकासि रहसि इच्चादि।
मनोधातु, मनोमयं, तमोखन्धं पदालयि, तपोधनो, तेजोधातु, सिरोरुहा केसा, सरोरुहं पदुमं, रजोहरणं वत्थं, ओजोहरणा साखा, अयोपत्तो, वयोगुणा अनुपुब्बं जहन्ति, यसोधरा देवी, चेतोयुत्ता धम्मा, छन्दोविचितिपकरणं, रहोगतो चिन्तेसि, अहोरत्तानमच्चये [सं॰ नि॰ १.११२] इच्चादि।
महावुत्तिना अहम्हा स्मिंनो नि च उ च होति, तदहनि, तदहु। रहम्हा स्मिंनो ओ होति, मातुगामेन सद्धिं एको एकाय रहो निसीदति [पारा॰ ४५२], रहो तिट्ठति, रहो मन्तेति।
मनोगणरासि निट्ठितो।

मनादिगणरासि

११६. कोधादीहि।
एतेहि नावचनस्स सा होति वा।
कोधसा, कोधेन, अत्थसा, अत्थेन।
११७. नास्स सा [क॰ १८१; रू॰ ९५; नी॰ ३७३]।
पदादीहि नावचनस्स सा होति वा।
पदसा, पदेन, बिलसा, बिलेन।
११८. पदादीहि सि।
पदादीहि स्मिंनो सि होति वा।
पदसि, पदे, बिलसि, बिले।
तत्थ कोधादिको पुल्लिङ्गो, पदादिको नपुंसको। तत्थ केचि सद्दा समास, तद्धितमज्झे ओदन्ता होन्ति [क॰ १८३; रू॰ ४८; नी॰ ३७५], आपोधातु, आपोमयं, वायोधातु, वायोमयं, जीव त्वं सरदोसतं [जा॰ १.२.९], अनुयन्ति दिसोदिसं [दी॰ नि॰ ३.२८१] इच्चादि।
केचि नास्स सादेसं लभन्ति, कोधसा उसुना विज्झि [जा॰ २.२२.३५२], दळ्हं गण्हाहि थामसा [जा॰ १.७.३०], पदसाव अगमासि, माकासि मुखसा पापं, सच्चेन दन्तो दमसा उपेतो-दमसाति इन्द्रियदमनेन, सुचिं पणीतं रससा उपेतं [जा॰ १.७.१८], वेगसा गन्त्वान, आयुसा एकपुत्तमनुरक्खे [खु॰ पा॰ ९.७] इच्‍चादि।
केचि स्मिंनो स्यादेसं लभन्ति, पदसि, बिलसि इच्‍चादि।
केहिचि महावुत्तिना ना, स्मानं सो होति, अत्थसो, अक्खरसो, सुत्तसो, ब्यञ्‍जनसो, हेतुसो, योनिसो, उपायसो, ठानसो, दीघसो, ओरसो, बहुसो, पुथुसो, मत्तसो, भागसो इच्‍चादि।
‘‘पदसो धम्मं वाचेय्य [पाचि॰ ४५], बिलसो विभजित्वा निसिन्‍नो अस्स’’ [दी॰ नि॰ २.३७८] इच्‍चादीसु पन विच्छायं सोपच्‍चयो।
यदा पन समासन्ते महावुत्तिना स्यादीसु विभत्तीसु सागमो होति, तदा पुरिसादिगणोपि होति, ब्यासत्तमनसो, अब्यग्गमनसो [अ॰ नि॰ ३.२९], पुत्तो जातो अचेतसो [जा॰ २.२२.४], सुमेधसो [अ॰ नि॰ ४.६२], भूरिमेधसो [सु॰ नि॰ ११३७] इच्‍चादि।
इति मनादिगणरासि।

गुणवादिगणरासि

११९. न्तुस्स [क॰ १२४; रू॰ ९८; नी॰ २९९]।
सिम्हि न्तुस्स टा होति।
गुणवा तिट्ठति।
१२०. य्वादो न्तुस्स [क॰ ९२; रू॰ १००; नी॰ २४९]।
योआदीसु न्तुस्स अत्तं होति।
गुणवन्ता तिट्ठन्ति।
१२१. न्तन्तूनं न्तो योम्हि पठमे [क॰ ९२; रू॰ १००; नी॰ २४९]।
पठमे योम्हि सविभत्तीनं न्त, न्तूनं न्तो होति।
गुणवन्तो तिट्ठन्ति।
१२२. टटाअं गे [क॰ १२६; रू॰ १०१; नी॰ ३०१-२]।
गे परे सविभत्तीनं न्त, न्तूनं ट, टा, अं होन्ति।
भो गुणव, भो गुणवा, भो गुणवं, भोन्तो गुणवन्ता, भोन्तो गुणवन्तो, गुणवन्तं, गुणवन्ते, गुणवन्तेन।
१२३. तोतातिता सस्मास्मिंनासु [क॰ १२७, १८७; रू॰ १०२, १०८; नी॰ ३०३, ३८६]।
स, स्मा, स्मिं, नासु सविभत्तीनं न्त, न्तूनं कमेन तो, ता,ति, ता होन्ति वा।
गुणवता, गुणवन्तेहि, गुणवन्तेभि, गुणवन्तस्स, गुणवतो।
१२४. नंम्हि तं वा [क॰ १२८; रू॰ १०४; नी॰ ३०४]।
नंम्हि सविभत्तीनं न्त, न्तूनं तं होति वा।
गुणवन्तानं, गुणवतं, गुणवन्तस्मा, गुणवन्तम्हा, गुणवन्ता, गुणवता, गुणवन्तेहि, गुणवन्तेभि, गुणवन्तस्स, गुणवतो, गुणवन्तानं, गुणवतं, गुणवन्तस्मिं, गुणवन्तम्हि, गुणवति, गुणवन्ते, गुणवन्तेसु।
एवं भगवा, सीलवा, पञ्‍ञवा, बलवा, धनवा, वण्णवा, भोगवा, सुतवा इच्‍चादि। एत्थ च आलपने भगवाति निच्‍चं दीघो।
सब्बावा, सब्बावन्तो, सब्बावन्तं, सब्बावन्ते, सब्बावन्तेन, सब्बावता, सब्बावन्तेहि…पे॰… सब्बावन्तेसु।
एवं यावा, यावन्तो, तावा, तावन्तो, एत्तावा, एत्तावन्तो, किंवा, किंवन्तो, कित्तावा, कित्तावन्तो इच्‍चादि। तथा भोजनं भुत्तवा, भुत्तवन्तो, धम्मं बुद्धवा, बुद्धवन्तो, कम्मं कतवा, कतवन्तो इच्‍चादि च।
सतिमा, सतिमन्ता, सतिमन्तो, भो सतिम, भो सतिमा, भो सतिमं, भोन्तो सतिमन्ता, भोन्तो सतिमन्तो, सतिमन्तं, सतिमन्ते, सतिमन्तेन, सतिमता, सतिमन्तेहि, सतिमन्तेभि, सतिमन्तस्स, सतिमतो, सतिमन्तानं, सतिमतं, सतिमन्तस्मा, सतिमन्तम्हा, सतिमन्ता, सतिमता, सतिमन्तेहि, सतिमन्तेभि, सतिमन्तस्स, सतिमतो, सतिमन्तानं, सतिमतं, सतिमन्तस्मिं, सतिमन्तम्हि, सतिमति, सतिमन्ते, सतिमन्तेसु।
एवं मतिमा, गतिमा, पापिमा, जातिमा, भाणुमा, आयुमा, आयस्मा, सिरिमा, हिरिमा, धितिमा, कित्तिमा, इद्धिमा, जुतिमा , मुतिमा, थुतिमा, बुद्धिमा, चक्खुमा, बन्धुमा, गोमा इच्‍चादि।
विसेसविधानमुच्‍चते।
१२५. हिमवतो वा ओ [क॰ ९४; रू॰ १०५; नी॰ २५२]।
सिम्हि हिमवन्तसद्दस्स ओ होति वा। ‘गसीन’न्ति लोपो।
हिमवन्तो पब्बतो [ध॰ प॰ ३०४], हिमवा पब्बतो।
१२६. न्तस्स च ट वंसे [क॰ ९३; रू॰ १०६; नी॰ २५१]।
अं, सेसु न्तस्स च न्तुस्स च सब्बस्स ट होति वा।
‘‘अज्झोगाहेत्वा हिमव’’न्ति [अप॰ थेर २.४७.५९] पाळि। सतिमं, बन्धुमं, गुणवस्स, सतिमस्स, बन्धुमस्स।
महावुत्तिना क्‍वचि सिम्हि गे च परे न्तुस्स अत्तं होति, ‘‘अतुलो नाम नामेन, पञ्‍ञवन्तो जुतिन्धरो’’ति [बु॰ वं॰ २१.१०] च ‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसी’’ति [थेरगा॰ १०५२] च ‘‘चक्खुमन्तो महायसो’’ति च ‘‘तुय्हं पिता महावीर, पञ्‍ञवन्त जुतिन्धरा’’ति [अप॰ थेरी २.२.३८९] च पाळी।
पठमायोम्हि क्‍वचि न्तुस्स ट होति, वग्गुमुदातीरिया पन भिक्खू वण्णवा होन्ति [पारा॰ १९४], एथ तुम्हे आवुसो सीलवा होथ [अ॰ नि॰ ५.११४], चक्खुमा अन्धका होन्ति, ये इत्थीनं वसं गता [जा॰ अट्ठ॰ २.३.३६], संसुद्धपञ्‍ञा कुसला मुतिमा भवन्ति [सु॰ नि॰ ८८७ (संसुद्धपञ्‍ञा कुसला मुतीमा)]।
इति गुणवादिगणरासि।

गच्छन्तादिगणरासि

१२७. न्तस्सं सिम्हि [क॰ १८६; रू॰ १०७; नी॰ ३८२-४; ‘तस्सं’ (बहूसु)]।
सिम्हि न्तस्स अं होति वा। सिलोपो।
गच्छं, गच्छन्तो, गच्छन्ता, गच्छन्तो, भो गच्छ, भो गच्छा, भो गच्छं, भोन्तो गच्छन्ता, भोन्तो गच्छन्तो, गच्छन्तं, गच्छन्ते, गच्छन्तेन, गच्छता, गच्छन्तेहि, गच्छन्तेभि, गच्छन्तस्स, गच्छतो, गच्छन्तानं, गच्छतं, गच्छन्तस्मा, गच्छन्तम्हा, गच्छन्ता, गच्छता, गच्छन्तेहि, गच्छन्तेभि, गच्छन्तस्स, गच्छतो, गच्छन्तानं, गच्छतं, गच्छन्तस्मिं, गच्छन्तम्हि, गच्छति, गच्छन्ते, गच्छन्तेसु।
एवं करं, कुब्बं, चरं, चवं, जयं, जहं, जानं, जिरं, ददं, दहं, जुहं, सुणं, पचं, सरं, भुञ्‍जं, मुञ्‍चं, सयं, सरं, हरं, तिट्ठं, भविस्सं, करिस्सं, गमिस्सं इच्‍चादि।
विसेसविधानमुच्‍चते।
‘न्तस्स च ट वंसे’ति अं, सेसु न्तस्स टत्तं, यं यञ्हि राज भजति, सन्तं वा यदि वा असं। सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति [जा॰ १.१५.१८१]। किच्‍चानुक्रुब्बस्स करेय्य किच्‍चं [जा॰ १.२.१४५] – अनुक्रुब्बस्साति पुन करोन्तस्स।
महावुत्तिना पठमायोम्हि च सविभत्तिस्स न्तस्स अं होति, अपि नु तुम्हे एकन्तसुखं लोकं जानं पस्सं विहरथ [दी॰ नि॰ १.४२५], कसं खेत्तं बीजं वपं, धनं विन्दन्ति माणवा [थेरीगा॰ ११२], भरन्ति मातापितरो, पुब्बे कतमनुस्सरं [अ॰ नि॰ ५.३९]।
१२८. महन्तारहन्तानं टा वा [नी॰ ३८७, ७१२]।
सिम्हि एतेसं न्तस्स टा होति वा।
महा , महं, महन्तो, महन्ता, महन्तो, भो मह, भो महा, भो महं, भोन्तो महन्ता, भोन्तो महन्तो, महन्तं।
‘न्तस्स च ट वंसे’ति अंम्हि न्तस्स टत्तं, ‘‘सुमहं पुरं, परिक्खिपिस्स’’न्ति [जा॰ २.२२.७९२] पाळि-सुट्ठु महन्तं बाराणसिपुरन्ति अत्थो। सेसं गच्छन्तसमं।
अरहा तिट्ठति। ‘न्तस्सं सिम्ही’ति सिम्हि न्तस्स अं, अरहं सुगतो लोके [सं॰ नि॰ १.१६१], अरहं सम्मासम्बुद्धो [पारा॰ १], अरहन्ता, अरहन्तो, अरहन्तं, अरहन्ते, अरहन्तेन, अरहता, अरहन्तेहि, अरहन्तेभि, अरहन्तस्स, अरहतो, अरहन्तानं, अरहतं इच्‍चादि।
महावुत्तिना ब्रह्मन्तस्स च न्तस्स टा होति सिम्हि, ब्रहा, ब्रहन्तो, ब्रहन्ता, ब्रहन्तो, ब्रहन्तं, ब्रहन्ते इच्‍चादि।
‘‘सा परिसा महा होति, सा सेना दिस्सते महा’’ति [जा॰ २.२२.७७१] च ‘‘महा भन्ते भूमिचालो’’ति [अ॰ नि॰ ८.७०] च ‘‘महा ते उपासक परिच्‍चागो’’ति [जा॰ अट्ठ॰ ४.१३.अकित्तिजातकवण्णना] च ‘‘महा मे भयमागत’’न्ति च ‘‘बाराणसिरज्‍जं नाम महा’’ति [जा॰ अट्ठ॰ १.१.महासीलवजातकवण्णना] च ‘‘महास्स होन्ति परिवारा ब्राह्मणगहपतिका, महास्स होन्ति परिवारा भिक्खू भिक्खुनियो’’ति [दी॰ नि॰ ३.२०४] च ‘‘महा वहन्ति दुदिट्ठिं, सङ्कप्पा रागनिस्सिता’’ति च पाळी। अत्र महासद्दो निपातपटिरूपकोपि सिया।
१२९. भूतो।
भूधातुसिद्धतो न्तस्स अं होति सिम्हि। सुद्धे निच्‍चं, उपपदे अनिच्‍चं।
भवं तिट्ठति, सम्पत्तिं अनुभवं, अनुभवन्तो, तण्हं अभिभवं, अभिभवन्तो, दुक्खं परिभवं, परिभवन्तो तिट्ठति, भवन्ता, भवन्तो, हे भवन्त, हे भवन्ता, हे भवन्तो, हे भव, हे भवा, हे भवं। ‘‘कच्‍चि भवं अभिरमसि अरञ्‍ञे’’ति [जा॰ २.१८.१८] पाळि।
हे भवन्ता, हे भवन्तो, भवन्तं, भवन्ते, भवन्तेन, भवता, भवन्तेहि, भवन्तेभि, भवन्तस्स, भवतो, भवन्तानं, भवतं, भवन्तस्मा, भवन्तम्हा, भवन्ता, भवता, भवन्तेहि, भवन्तेभि, भवन्तस्स, भवतो, भवन्तानं, भवतं, भवन्तस्मिं, भवन्तम्हि, भवति, भवन्ते, भवन्तेसु।
१३०. भवतो वा भोन्तो गयोनासे [क॰ २४३; रू॰ ८, ११०; नी॰ ४८४]।
ग, यो, ना, सेसु भवन्तस्स भोन्तो होति वा। सुत्तविभत्तेन अं, हि, नं, स्मादीसु च।
भोन्ता, भोन्तो, हे भोन्त, हे भोन्ता, हे भोन्तो, भोन्तं, भोन्ते, भोन्तेन, भोता, भोन्तेहि, भोन्तेभि, भोन्तस्स, भोतो, भोन्तानं, भोतं, भोन्तस्मा, भोन्तम्हा, भोन्ता, भोता, भोन्तेहि, भोन्तेभि, भोन्तस्स, भोतो, भोन्तानं, भोतं, भोन्तस्मिं, भोन्तम्हि, भोति, भोन्ते, भोन्तेसु।
भो, भन्तेति द्वे वुद्धिअत्थे सिद्धा आमन्तनत्थे निपाता एव, तेहि परं ग, योनं लोपो, इतो भो सुगतिं गच्छ [इतिवु॰ ८३], उम्मुज्‍जभो पुथुसिले, कुतो नु आगच्छथ भो तयो जना [जा॰ १.९.८७], पस्सथ भो इमं कुलपुत्तं, एहि भन्ते खमापेहि, सो ते भिक्खू खमापेसि ‘‘खमथ भन्ते’’ति। तथा भद्दन्ते, भद्दन्ताति द्वे ‘‘तुय्हं भद्दं होतु , तुम्हाकं भद्दं होतू’’ति अत्थे सिद्धा आमन्तननिपाताव, ‘‘भद्दन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं [सं॰ नि॰ १.२४९], तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता [जा॰ १.७.१०८]। भद्दन्त, भदन्तसद्दा पन पुरिसादिगणिका एव।
सन्तसद्दो पन सप्पुरिसे विज्‍जमाने समाने च पवत्तो इध लब्भति। समेति असता असं [जा॰ १.२.१६]। सं, सन्तो, सन्ता, सन्तो, भोसन्त, भोसन्ता, भोस, भो सा, भो सं वा, भोन्तो सन्ता, भोन्तो सन्तो। यं यञ्हि राज भजति, सन्तं वा यदि वा असं [जा॰ १.१५.१८०]। सन्ते, सन्तेन, सता।
१३१. सतो सब्ब भे [क॰ १८५; रू॰ ११२; नी॰ ३७८]।
भे परे सन्तस्स सबआदेसो होति वा।
सन्तेहि, सन्तेभि, सब्भि, सन्तस्स, सतो, सन्तानं, सतं, सन्तस्मा, सन्तम्हा, सन्ता, सता, सन्तेहि, सन्तेभि, सब्भि, सन्तस्स, सतो, सन्तानं, सतं, सन्तस्मिं, सन्तम्हि, सति, सन्ते, सन्तेसु। सन्तो सप्पुरिसा लोके, दूरेसन्तो पकासेन्ति [ध॰ प॰ ३०४], चत्तारो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं [अ॰ नि॰ ४.८५], पहुसन्तो न भरति [सु॰ नि॰ ९१]।
खेदे निरोधे च पवत्तो सन्तो पुरिसादिगणादिको, दीघं सन्तस्स योजनं [ध॰ प॰ ६१], सन्ता होन्ति समिता निरुद्धा इच्‍चादि।
इति गच्छन्तादिगणरासि।

राजादियुवादिगणरासि

१३२. राजादियुवादीहा [क॰ १८९; रू॰ ११३; नी॰ ३९०-१]।
राजादीहि युवादीहि च सिस्स आ होति।
राजा गच्छति।
१३३. योनमानो [क॰ १९०; रू॰ ११४; नी॰ ३९२]।
राजादीहि युवादीहि च योनं आनो होति वा।
राजानो।
वाति किं? चतुरो च महाराजा।
भो राज, भो राजा, भोन्तो राजानो।
१३४. वंम्हानङ [क॰ १८८; रू॰ ११५; नी॰ ३९३]।
राजादीनं युवादीनञ्‍च आनङ होति वा अंम्हि।
राजानं, राजं, राजानो, चतुरो च महाराजे [पे॰ व॰ ११]।
१३५. नास्मासु रञ्‍ञा [क॰ १३७, २७०; रू॰ ११६, १२०; नी॰ ३१६, ५४२]।
ना, स्मासु राजस्स रञ्‍ञा होति वा।
रञ्‍ञा, राजेन।
१३६. राजस्सि नाम्हि [नी॰ ३१६]।
नाम्हि राजस्स इ होति।
राजिना।
१३७. सुनंहिस्वु [क॰ १६९; रू॰ ११७; नी॰ ३५७]।
सु , नं, हिसु राजस्स उहोति वा।
राजूहि, राजूभि, राजेहि, राजेभि।
१३८. रञ्‍ञोरञ्‍ञस्सराजिनो से [क॰ १३९; रू॰ ११८; नी॰ ३१४]।
सेपरे सविभत्तिस्स राजस्स रञ्‍ञो, रञ्‍ञस्स, राजिनो होन्ति वा।
रञ्‍ञो, रञ्‍ञस्स, राजिनो।
वाति किं? राजस्स।
राजूनं, राजानं।
१३९. राजस्स रञ्‍ञं [क॰ १३६; रू॰ ११९; नी॰ ३१५]।
नंम्हि राजस्स रञ्‍ञं होति वा।
रञ्‍ञं, राजस्मा, राजम्हा, रञ्‍ञा, राजूहि, राजूभि, राजेहि, राजेभि, रञ्‍ञो, रञ्‍ञस्स, राजिनो, राजस्स वा, राजूनं, राजानं, रञ्‍ञं।
१४०. स्मिंम्हि रञ्‍ञेराजिनि [क॰ १३८; रू॰ १२१; नी॰ ३१७]।
स्मिंम्हि सविभत्तिस्स राजस्स रञ्‍ञे, राजिनि होन्ति वा।
रञ्‍ञे, राजिनि, राजस्मिं, राजम्हि, राजूसु, राजेसु।
१४१. समासे वा।
समासट्ठाने सब्बे ते आदेसा विकप्पेन होन्ति।
चत्तारो महाराजा [दी॰ नि॰ २.३३६], चत्तारो महाराजानो [अ॰ नि॰ ३.३७], देवराजानं, देवराजं, देवराजानो, देवराजे, चत्तारो च महाराजे , मणिम्हि पस्स निम्मितं [जा॰ २.२२.१३९४], कासिरञ्‍ञा, कासिराजेन, देवराजूहि, देवराजेहि, कासिरञ्‍ञो, कासिराजस्स, देवराजूनं, देवराजानं…पे॰… कासिरञ्‍ञे, कासिराजे, देवराजूसु, देवराजेसु।
महावुत्तिना राजतो योनं इनो होति, ‘‘समन्तपासादिका नाम, सोळसासिंसु राजिनो, एकूनतिंसे कप्पम्हि, इतो सोळसराजिनो [अप॰ थेर १.१२.५४-५५ (एकूनतिंसकप्पम्हि, इतो सोळसराजानो)], कुसराजं महब्बलं [जा॰ २.२०.६७], सालराजंव पुप्फितं [अप॰ थेर १.४२.८६], उळुराजंव सोभितं, चतुरो च महाराजे [पे॰ व॰ ११], युधञ्‍चयो अनुञ्‍ञातो, सब्बदत्तेन राजिना [जा॰ १.११.८१], तदा अदासि मं तातो, बिम्बिसारस्स राजिनो [अप॰ थेरी॰ २.२.३२६], निक्खमन्ते महाराजे, पथवी सम्पकम्पथ’’ इच्‍चादीनि पाळिपदानि।
ब्रह्मा, ब्रह्मानो, भो ब्रह्म, भो ब्रह्मा। ‘घब्रह्मादित्वे’ति गस्स एत्तं, भो ब्रह्मे, भोन्तो ब्रह्मानो, ब्रह्मानं, ब्रह्मं, ब्रह्मानो।
१४२. नाम्हि [क॰ १९८; रू॰ १२३; नी॰ ४१०]।
नाम्हि ब्रह्मस्स उहोति वा।
ब्रह्मुना, ब्रह्मेन, ब्रह्मेहि, ब्रह्मेभि।
१४३. ब्रह्मस्सु वा [क॰ १९८; रू॰ १२३; नी॰ ४१०]।
स, नंसु ब्रह्मस्स उ होति वा।
१४४. झला सस्स नो [क॰ ११७; रू॰ १२४; नी॰ २९२]।
झ, लतो सस्स नो होति।
ब्रह्मुनो, ब्रह्मस्स, ब्रह्मूनं, ब्रह्मानं।
१४५. स्मा नाव ब्रह्मा च [क॰ २७०; रू॰ १२०; नी॰ ५४२]।
अत्ता’तुमेहि च ब्रह्मतो च स्मास्स ना विय रूपं होति।
ब्रह्मुना, ब्रह्मस्मा, ब्रह्मम्हा, ब्रह्मुनो, ब्रह्मस्स, ब्रह्मूनं, ब्रह्मानं। ‘कम्मादितो’ति सुत्तेन स्मिंनो नि होति, ब्रह्मस्मिं, ब्रह्मम्हि, ब्रह्मनि, ब्रह्मे, ब्रह्मेसु।
अत्ता, अत्तानो, भो अत्त, भो अत्ता, भोन्तो अत्तानो, अत्तानं, अत्तं, अत्तानो। ‘नास्सेनो’ति विकप्पेन नास्स एनत्तं, अत्तना, अत्तेन।
१४६. सुहिस्वनक [क॰ २११; रू॰ १२६; नी॰ ४३९;। सुहिसुनक (बहूसु)]।
सु, हिसु अत्ता’तुमानं अन्तो अनक होति।
अत्तनेहि, अत्तनेभि, अत्तेहि, अत्तेभि।
१४७. नोत्तातुमा [क॰ २१३; रू॰ १२७; नी॰ ४४०]।
अत्ता’तुमतो सस्स नो होति।
अत्तनो, अत्तस्स, अत्तानं, अत्तस्मा, अत्तम्हा, अत्ता, अत्तना, अत्तनेहि, अत्तनेभि, अत्तेहि, अत्तेभि, अत्तनो, अत्तस्स, अत्तानं, अत्तस्मिं, अत्तम्हि, अत्तनि, अत्ते, अत्तेसु, अत्तनेसु।
समासे पन पुरिसादिरूपं होति, पहितो अत्ता एतेनाति पहितत्तो, पहितत्ता, पहितत्तं, पहितत्ते, पहितत्तेन, पहितत्तेहि, पहितत्तेभि, पहितत्तस्स, पहितत्तानं, पहितत्तस्मा, पहितत्तम्हा, पहितत्ता, पहितत्तेहि, पहितत्तेभि, पहितत्तस्स, पहितत्तानं, पहितत्तस्मिं, पहितत्तम्हि, पहितत्ते, पहितत्तेसु।
आतुमा , आतुमानो, आतुमानं, आतुमं, आतुमानो, आतुमना, आतुमेन, आतुमनेहि, आतुमनेभि, आतुमनो, आतुमस्स, आतुमानं इच्‍चादि।
सखा तिट्ठति।
१४८. आयो नो च सखा [क॰ १९१; रू॰ १३०; नी॰ ३९४]।
सखतो योनं आयो च नो च होन्ति वा आनो च।
सखानो, सखायो।
१४९. नोनासेस्वि [क॰ १९४; रू॰ १३१; नी॰ ४०७]।
नो, ना, सेसु सखन्तस्स इ होति वा।
सखिनो।
सुत्तविभत्तेन त्तपच्‍चयम्हि इत्तं, ‘‘सखित्तं करेय्य, सखित्तं न करेय्या’’ति [थेरगा॰ १०१७ (सखितं)] पाळी।
१५०. योस्वंहिस्मानंस्वारङ [क॰ १९५-६; रू॰ १३३-४; नी॰ ४०८-९; योस्वंहिसुचारङ (बहूसु)]।
योसु अं, हि, स्मा, नंसु सखन्तस्स आरङ होति। ‘टोटे वा’ति सुत्तेन आरादेसतो योनं कमेन टो, टे होन्ति।
सखारो तिट्ठन्ति। ‘घब्रह्मादित्वे’ति गस्स विकप्पेन एत्तं, भो सख, भो सखा, भो सखे, हरे सखा किस्स मं जहासि [जा॰ १.६.९४]।
‘‘सखि, सखीति द्वयं इत्थियं सिद्ध’’न्ति वुत्तियं वुत्तं।
भोन्तो सखानो, भोन्तो सखायो, भोन्तो सखिनो, भोन्तो सखारो, सखानं, सखारं, सखं, सखानो, सखायो, सखिनो, सखारे, सखारो, सखिना, सखारेन, सखेन, सखारेहि, सखारेभि, सखेहि, सखेभि, सखिस्स, सखिनो, सखारानं, सखानं।
१५१. स्मानंसु वा [क॰ १९४, १७०; रू॰ १२०, १३१; नी॰ ४०७, ५४२]।
स्मा, नंसु सखन्तस्स इ होति वा।
सखीनं, सखिस्मा, सखिम्हा, सखा, सखिना, सखारस्मा, सखारम्हा, सखारा, सखारेहि, सखारेभि, सखेहि, सखेभि, सखिस्स, सखिनो, सखारानं, सखानं, सखीनं।
१५२. टे स्मिंनो [क॰ १९२; रू॰ १३५]।
सखतो स्मिंनो टे होति। निच्‍चत्थमिदं सुत्तं।
सखे, सखारेसु, सखेसु। ‘‘नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा’’ति [जा॰ १.७.९] पाळि। पुरिसादिनयेन योनं विधि।
समासे पन सब्बं पुरिसादिरूपं लब्भति, ‘‘सब्बमित्तो सब्बसखो, पापमित्तो पापसखो’’ति [दी॰ नि॰ ३.२५३] च पाळि। पापसखो, पापसखा, पापसखं, पापसखे, पापसखेन, पापसखेहि, पापसखेभि…पे॰… पापसखस्मिं, पापसखम्हि, पापसखे, पापसखेसु।
युवा गच्छति।
१५३. योनं नोने वा [क॰ १५५, १५७; रू॰ १३७, १४०; नी॰ ३३५, ३४३]।
युव, पुमादीहि पठमा, दुतियायोनं कमेन नो, ने होन्ति वा।
१५४. नोनानेस्वा [क॰ १५७; रू॰ १४०; नी॰ ३४३]।
नो, ना, नेसु युवादीनं अन्तो आ होति वा।
युवानो, युवाना, युवा, हे युव, हे युवा, हे युवानो, हे युवा वा, युवानं, युवं, युवाने, युवे, युवेन, युवाना।
१५५. युवादीनं सुहिस्वानङ [क॰ १५७; रू॰ १४०; नी॰ ३३७-९, ३४३]।
युव, पुमादीनं अन्तो आनङ होति वा सु, हिसु।
युवानेहि, युवेहि, युवानेभि, युवेभि, युवस्स।
१५६. युवा सस्सिनो।
युवतो सस्स इनो होति वा।
युविनो, युवानं, युवस्मा, युवम्हा।
१५७. स्मास्मिंनं नाने [क॰ १५६-७-८; रू॰ १४०-२-३]।
युव, पुमादीहि स्मा, स्मिंनं ना, ने होन्ति वा। ‘नोनानेस्वा’ति नाम्हि आत्तं।
युवाना, युवानेहि, युवानेभि, युवेहि, युवेभि, युवस्स, युविनो, युवानं, युवस्मिं, युवम्हि, युवे, युवाने, युवानेसु, युवेसु।
रूपसिद्धियं पन ‘‘मघव, युवादीनमन्तस्स आनादेसो होति वा सब्बासु विभत्तीसू’’ति [रू॰ १४०; नी॰ ३४३] वुत्तं।
पुमा , पुमानो, हे पुम, हे पुमा।
१५८. गस्सं [क॰ १५३; रू॰ १३८; नी॰ ३३३]।
पुमतो गस्स अं होति वा।
हे पुमं, हे पुमानो, पुमानं, पुमं, पुमाने, पुमे।
१५९. नाम्हि [क॰ १५९; रू॰ १३९; नी॰ ३४०]।
नाम्हि पुमन्तस्स आ होति वा।
पुमाना, पुमेन।
१६०. पुमकम्मथामद्धानं वा सस्मासु च [क॰ १५७, १५९; रू॰ १३९, १४०; नी॰ ३३८, १४०]।
नाम्हि च स, स्मासु च पुम, कम्म, थामद्धानं अन्तो उ होति वा।
पुमुना, पुमानेहि, पुमानेभि, पुमेहि, पुमेभि, पुमस्स, पुमुनो, पुमानं, पुमस्मा, पुमम्हा, पुमाना, पुमुना, पुमानेहि, पुमानेभि, पुमेहि, पुमेभि, पुमुनो, पुमस्स, पुमानं, पुमस्मिं, पुमम्हि, पुमे।
१६१. पुमा [क॰ १५६; रू॰ १४२; नी॰ ३३६]।
पुमतो स्मिंनो ने होति वा। ‘नोनानेस्वा’ति पुमन्तस्स आत्तं।
पुमाने।
१६२. सुम्हा च [क॰ १५८; रू॰ १४३; नी॰ ३३९]।
सुम्हि पुमन्तस्स आ च होति आने च।
पुमानेसु, पुमासु, पुमेसु।
सि , योनं पुरिसादिविधि च होति, ‘‘यथा बलाकयोनिम्हि, न विज्‍जति पुमो सदा [अप॰ थेर १.१.५११], सोळसित्थिसहस्सानं, न विज्‍जति पुमो तदा [चरिया ३.४९], इत्थी हुत्वा स्वज्‍ज पुमोम्हि देवो [दी॰ नि॰ २.३५४], थियो तस्स पजायन्ति, न पुमा जायरे कुले’’ति [जा॰ १.८.५४] पाळी।
मघवसद्दो युवसद्दसदिसोति रूपसिद्धियं [रू॰ ६६] वुत्तं, गुणवादिगणिकोति सद्दनीतियं [नी॰ पद॰ २२०] इच्छितो। अघन्ति दुक्खं पापञ्‍च वुच्‍चति, न अघं मघं, सुखं पुञ्‍ञञ्‍च, मघो इति पुराणं नामं अस्स अत्थीति मघवाति [सं॰ नि॰ १.२५९] अत्थो पाळियं दिस्सति।
थामसद्दो पुरिसादिगणो, थामेन, थामुना, थामस्स, थामुनो, थामस्मा, थामम्हा, थामा, थामुना, थामस्स, थामुनो। सेसं पुरिससमं।
अद्धा वुच्‍चति कालो। नाद्येकवचनेसु-दीघेन अद्धुना, अद्धना, अद्धेन, दीघस्स अद्धुनो, अद्धुस्स, अद्धस्स, अद्धुना, अद्धुम्हा, अद्धुस्मा, अद्धा, अद्धम्हा, अद्धस्मा, अद्धुनो, अद्धुस्स, अद्धस्स, अद्धनि, अद्धे, अद्धम्हि, अद्धस्मिन्ति चूळमोग्गल्‍लाने आगतं। सेसं युवसदिसं।
उपद्धवाचको अद्धसद्दो इध न लब्भति, एकंसत्थवाचको च निपातो एव। ‘‘अद्धानमग्गप्पटिपन्‍नो’’तिआदीसु अद्धानसद्दो पन विसुं सिद्धो नपुंसकलिङ्गोव।
मुद्धसद्दे ‘‘मुद्धा ते फलतु सत्तधा, मुद्धा मे फलतु सत्तधा’’ इच्‍चादीसु [जा॰ १.१६.२९५; ध॰ प॰ अट्ठ॰ १.तिस्सत्थेरवत्थु] सिरो वुच्‍चति, ‘‘पब्बतमुद्धनिट्ठितो’’ इच्‍चादीसु [दी॰ नि॰ २.७०] मत्थकं वुच्‍चति, तदुभयं इध लब्भति, स्मिंवचने मुद्धनीति सिद्धं, सेसं युवसमं। बालवाचको पन पुरिसनयो। हत्थमुट्ठिवाचको इत्थिलिङ्गो।
अस्मा वुच्‍चति पासाणो, उस्मा वुच्‍चति कायग्गि, भिस्मा वुच्‍चति भयानको महाकायो।
तत्थ अस्मसद्दे ‘‘तं ते पञ्‍ञाय भिन्दामि, आमं पक्‍कंव अस्मना [सु॰ नि॰ ४४५], मा त्वं चन्दे खलि अस्मनी’’ति पाळी। सेसं युवसमं। उस्मा, भिस्मासद्दापि युवसदिसाति वदन्ति।
चूळमोग्गल्‍लाने मुद्ध, गाण्डीवधन्व, अणिम, लघिमादयो च अस्मसदिसाति वुत्तं।
यत्थ सुत्तविधानं न दिस्सति, तत्थ महावुत्तिना वा सुत्तविभत्तेन वा रूपं विधियति।
इति राजादियुवादिगणरासि।
अकारन्तपुल्‍लिङ्गं निट्ठितं।

आकारन्तपुल्‍लिङ्गरासि

‘गसीन’न्ति सिलोपो, सा तिट्ठति।
‘एकवचनयोस्वघोन’न्ति योसु च एकवचनेसु च रस्सो, ‘अतो योन’मिच्‍चादिना विधानं, सा तिट्ठन्ति।
१६३. सास्संसे चानङ।
अं, सेसु गे च सासद्दस्स आनङ होति।
भो सान, भोन्तो सा, सं, सानं, से, सेन, साहि, साभि, सस्स, सानस्स, सानं, सस्मा, सम्हा, सा, साहि, साभि, सस्स, सानस्स, सानं, सस्मिं, सम्हि, से, सासु।
अथ वा ‘सास्संसे चानङ’इति सुत्ते चसद्दो अवुत्तसमुच्‍चयत्थोपि होतीतिकत्वा सितो सेसासु विभत्तीसुपि आनङ होति वा, महावुत्तिना च आनादेसतो योनं ओ।
सा गच्छति, सानो गच्छन्ति, सा वा, हे स, हे सा, हे सान, हे सा, हे सानो, सं, सानं, से, साने इच्‍चादि।
सद्दनीतिरूपं वुच्‍चते –
सा तिट्ठति, सा तिट्ठन्ति, सानो तिट्ठन्ति, भो सा, भोन्तो सा, सानो, सानं, साने, साना, सानेहि, सानेभि, सास्स, सानं, साना, सानेहि, सानेभि, सास्स, सानं, साने, सानेसूति [नीति॰ पद॰ २११]।
वत्तहा वुच्‍चति सत्तो [सक्‍को (अमरकोस, १-१४५ गाथायं)]।
१६४. वत्तहा सनंनं नोनानं।
वत्तहतो सस्स नो होति, नंवचनस्स नानं होति।
वत्तहानो देति, वत्तहानानं देति। सेसं युवसद्दसमं।
सद्दनीतियं पन ना, सेसु वत्तहिना, वत्तहिनोति [नीति॰ पद॰ २१९; (तत्थ नाम्हि वत्तहानाति दिस्सति)] वुत्तं।
दळ्हधम्मा, दळ्हधम्मा, दळ्हधम्मानो। ‘‘सिक्खिता दळ्हधम्मिनो’’तिपि [सं॰ नि॰ १.२०९] पाळि। भो दळ्हधम्मा, भोन्तो दळ्हधम्मा, दळ्हधम्मानो, दळ्हधम्मिनो, दळ्हधम्मानं, दळ्हधम्माने, दळ्हधम्मिना, दळ्हधम्मेहि। सेसं पुरिससमं। एवं पच्‍चक्खधम्माति। विवटच्छदसद्दे पन नाम्हि इत्तं नत्थि, सेसं दळ्हधम्मसमं। पाळियं पन ‘‘दळ्हधम्मोति विस्सुतो’’ति [जा॰ २.२२.३००] च ‘‘लोके विवटच्छदो’’ति [दी॰ नि॰ १.२५८] च दिट्ठत्ता एते सद्दा पुरिसरूपा अकारन्तापि युज्‍जन्ति।
वुत्तसिरा वुच्‍चति नववोरोपितकेसो, वुत्तसिरा ब्राह्मणो, वुत्तसिरा, वुत्तसिरानो, वुत्तसिरानं, वुत्तसिराने, वुत्तसिराना, वुत्तसिरानेहि। सेसं पुरिससमं। पाळियं पन ‘‘कापटिको माणवो वुत्तसिरो’’तिपि [म॰ नि॰ २.४२६] दिस्सति।
रहा वुच्‍चति पापधम्मो। रहा, रहा, रहिनो, रहानं, रहिने, रहिना, रहिनेहि, रहिनेभि, रहस्स, रहिनो, रहानं…पे॰… रहाने, रहानेसूति [नीति॰ पद॰ २१७] सब्बं सद्दनीतियं वुत्तं, इध पन महावुत्तिना सिद्धं।
इति आकारन्तपुल्‍लिङ्गरासि।

इकारन्तपुल्‍लिङ्गरासि

‘गसीन’न्ति लोपो, मुनि गच्छति।
१६५. लोपो [क॰ ११८; रू॰ १४६; नी॰ २९३]।
झ, लतो योनं लोपो होति। ‘योलोपनीसु दीघो’ति दीघो।
मुनी गच्छन्ति।
१६६. योसु झिस्स पुमे [क॰ ९६; रू॰ १४८; नी॰ २५९]।
पुल्‍लिङ्गे योसु झसञ्‍ञस्स इ-कारस्स ट होति वा।
मुनयो गच्छन्ति।
झिस्साति किं? रत्तियो, दण्डिनो।
पुमेति किं? अट्ठीनि।
भो मुनि, ‘अयुनं वा दीघो’ति दीघो, भो मुनी, भोन्तो मुनी, भोन्तो मुनयो, मुनिं, मुनी, मुनयो, मुनिना, मुनीहि, मुनीभि, मुनिस्स, मुनिनो, मुनीनं, मुनिस्मा, मुनिम्हा।
१६७. ना स्मास्स [क॰ २१५; रू॰ ४१; नी॰ ४४२]।
झ, लतो स्मास्स ना होति वा।
मुनिना, मुनीहि, मुनीभि, मुनिस्स, मुनिनो, मुनीनं, मुनिस्मिं, मुनिम्हि, मुनीसु।
इसि गच्छति, इसी, इसयो, भो इसि, भो इसी, भोन्तो इसी, भोन्तो इसयो इच्‍चादि।
अग्गि जलति, अग्गी, अग्गयो, भो अग्गि, भो अग्गी, भोन्तो अग्गी, भोन्तो अग्गयो इच्‍चादि।
एवं कुच्छि, मुट्ठि, गण्ठि, मणि, पति, अधिपति, गहपति, सेनापति, नरपति, यति, ञाति, साति, वत्थि, अतिथि, सारथि, बोन्दि, आदि, उपादि, निधि, विधि, ओधि, ब्याधि, समाधि, उदधि, उपधि, निरुपधि, धनि, सेनानि, कपि, दीपि, किमि, तिमि, अरि, हरि, गिरि, कलि, बलि, सालि, अञ्‍जलि, कवि, रवि, असि, मसि, केसि, पेसि, रासि, अहि, वीहिइच्‍चादयो।
विसेसविधानमुच्‍चते।
महावुत्तिना अकतरस्सेहिपि केहिचि झसञ्‍ञेहि योनं नो होति, ‘‘छ मुनिनो अगारमुनिनो, अनगारमुनिनो, सेखमुनिनो, असेखमुनिनो, पच्‍चेकमुनिनो, मुनिमुनिनो’’ति [महानि॰ १४] च ‘‘ञाणुपपन्‍ना मुनिनो वदन्ती’’ति च ‘‘एकमेकाय इत्थिया, अट्ठट्ठ पतिनो सियु’’न्ति च [जा॰ २.२१.३४४] ‘‘पतिनो किरम्हाकं विसिट्ठनारीन’’ [वि॰ व॰ ३२३] न्ति च ‘‘हंसाधिपतिनो इमे’’ति [जा॰ २.२१.३८] च सुत्तपदानि दिस्सन्ति।
गाथासु ‘घब्रह्मादित्वे’ति मुनितो गस्स एत्तञ्‍च होति, पोरोहिच्‍चो तवं मुने [अप॰ थेर १.१.५४०], धम्मदस्सो तवं मुने [अप॰ थेर १.१.५४०], चिरं जीव महावीर, कप्पं तिट्ठ महामुने [अप॰ थेर १.२.१६८], पटिग्गण्ह महामुने [अप॰ थेर १.४१.८३]। तुय्हत्थाय महामुनेति [अप॰ थेर १.३.३४५]।
तेहियेव अंवचनस्स नञ्‍च होति, तमाहु एकं मुनिनं चरन्तं [सु॰ नि॰ २१०], मुनिनं मोनपथेसु सिक्खमानं [जा॰ १.८.४४], पितरं पुत्तगिद्धिनं [जा॰ २.२२.२३७७], सब्बकामसमिद्धिनं [जा॰ १.१३.१०३]।
इसिसद्दे पन –
१६८. टे सिस्सिसिस्मा [टे सिस्सस्मा (मूलपाठे)]।
इसिम्हा सिस्स टे होति वा।
यो नो’ज्‍ज विनये कङ्खं, अत्थधम्मविदू इसे [जा॰ २.२२.११६४]। ‘घब्रह्मादित्वे’ति गस्स एत्तञ्‍च होति, निसीदाहि महाइसे [जा॰ २.२०.११४], त्वं नो’सि सरणं इसे [जा॰ २.२२.१३२६], पुत्तो उप्पज्‍जतं इसे [जा॰ १.१४.१०४]।
१६९. दुतियस्स योस्स।
इसिम्हा दुतियस्स योस्स टे होति वा।
समणे ब्राह्मणे वन्दे, सम्पन्‍नचरणे इसे [जा॰ १.१६.३१४]।
समासे पन महेसि गच्छति, महेसी गच्छन्ति, महेसयो, महेसिनो। अंवचने महेसिनन्ति सिज्झति। ‘‘सङ्गायिंसु महेसयो [वि॰ व॰ गन्थारम्भकथा पे॰ व॰ गन्थारम्भकथा], वानमुत्ता महेसयो’’ति [अभिधम्मत्थसङ्गहे ११३ पिट्ठे] च ‘‘न तं सम्मग्गता यञ्‍ञं, उपयन्ति महेसिनो, एतं सम्मग्गता यञ्‍ञं, उपयन्ति महेसिनो [सं॰ नि॰ १.१२०], पहन्ता महेसिनो कामे, येन तिण्णा महेसिनो’’ति च ‘‘महेसिं विजिताविन’’न्ति [म॰ नि॰ २.४५९] च ‘‘सङ्घञ्‍चापि महेसिनं, कुञ्‍जरंव महेसिनं, उपगन्त्वा महेसिनं [बु॰ वं॰ ९.१], खिप्पं पस्स महेसिनं [जा॰ २.१९.७०], कतकिच्‍चं महेसिन’’न्ति [जा॰ २.१९.१०२] च सुत्तपदानि दिस्सन्ति।
अग्गिसद्दे –
१७०. सिस्सग्गितो नि [क॰ ९५; रू॰ १४५; नी॰ २५४; ‘सिस्साग्गितो नि’ (बहूसु)]।
अग्गितो सिस्स नि होति वा।
अग्गि जलति, अग्गिनि जलति, अग्गी जलन्ति, अग्गयो इच्‍चादि।
पाळियं पन ‘‘अग्गि, गिनि, अग्गिनी’’ति तयो अग्गिपरियाया दिस्सन्ति – ‘‘रागग्गि, दोसग्गि, मोहग्गी’’ति [अ॰ नि॰ ७.४६] च ‘‘छन्‍ना कुटि आहितो गिनि, विवटा कुटि निब्बुतो गिनि [सु॰ नि॰ १९], महागिनि सम्पज्‍जलितो [थेरगा॰ ७०२ (थोकं विसदिसं)], यस्मा सो जायते गिनी’’ति [जा॰ १.१०.५८] च ‘‘अग्गिनिं सम्पज्‍जलितं पविसन्ती’’ति [सु॰ नि॰ ६७५] च। तेसं विसुं विसुं रूपमाला लब्भति।
सेट्ठि, पति, अधिपति, सेनापति, अतिथि, सारथिसद्देहि च योनं नो होति, अंवचनस्स नं होति वा, सेट्ठिनो, सेट्ठिनं, पतिनो, पतिनं, अधिपतिनो, अधिपतिनं, सेनापतिनो, सेनापतिनं, अतिथिनो, अतिथिनं, सारथिनो, सारथिनन्ति। गहपतयो, जानिपतयो इच्‍चादीनि निच्‍चरूपानि दिस्सन्ति।
आदिसद्दे –
‘रत्थ्यादीहि टो स्मिंनो’ति स्मिंनो टो होति, आदिस्मिं, आदिम्हि, आदो, गाथादो, पादादो। ‘‘आदिं, गाथादिं, पादादिं’’ इच्‍चादीसु पन आधारत्थे दुतिया एव ‘‘इमं रत्तिं, इमं दिवसं, पुरिमं दिसं, पच्छिमं दिसं, तं खणं, तं लयं, तं मुहुत्तं’’ इच्‍चादीसु विय।
इदानि समासे झिस्स टादेसाभावो वुच्‍चति।
१७१. इतोञ्‍ञत्थे पुमे।
पुमे अञ्‍ञपदत्थसमासे इ-कारम्हा पठमा, दुतियायोनं कमेन नो, ने होन्ति वा। सुत्तविभत्तेन उत्तरपदत्थसमासेपि क्‍वचि योनं नो, ने होन्ति।
पठमायोम्हि –
मिच्छादिट्ठिनो, सम्मादिट्ठिनो, मुट्ठस्सतिनो, उपट्ठितस्सतिनो, असारे सारमतिनो [ध॰ प॰ ११], निम्मानरतिनो देवा, ये देवा वसवत्तिनो [सं॰ नि॰ १.१६८], अट्ठेते चक्‍कवत्तिनो, धम्मे धम्मानुवत्तिनो [सं॰ नि॰ ५.३४], सग्गं सुगतिनो यन्ति [ध॰ प॰ १२६], तोमर’ङ्कुसपाणिनो [जा॰ २.२२.२२३], दण्डमुग्गरपाणिनो, अरियवुत्तिनो, निपका सन्तवुत्तिनो इच्‍चादि।
दुतियायोम्हि –
मुट्ठस्सतिने, उपट्ठितस्सतिने, अरियवुत्तिने, तोमर’ङ्कुसपाणिने [जा॰ २.२२.१९०] इच्‍चादि।
वात्वेव? मिच्छादिट्ठी जना गच्छन्ति, मिच्छादिट्ठी जने पस्सति।
गरू पन ‘‘तोमर’ङ्कुसपाणयो, अत्थे विसारदमतयो’’ति [क॰ २५३] रूपानि इध इच्छन्ति।
अञ्‍ञत्थेति किं? मिच्छादिट्ठियो धम्मा, मिच्छादिट्ठियो धम्मे।
पुमेति किं? मिच्छादिट्ठिनियो इत्थियो, मिच्छादिट्ठीनि कुलानि।
१७२. ने स्मिंनो क्‍वचि [नी॰ ४५३]।
पुमे अञ्‍ञत्थे इतो स्मिंनो क्‍वचि ने होति।
कतञ्‍ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने [जा॰ १.१०.७८]। सब्बकामसमिद्धिने कुले, छत्तपाणिने, दण्डपाणिने, तोमर’ङ्कुसपाणिने [जा॰ २.२२.१९०] इच्‍चादि।
सुत्तविभत्तेन ईतोपि स्मिंनो क्‍वचि ने होति, मातङ्गस्मिं यसस्सिने [जा॰ २.१९.९६], देववण्णिने, ब्रह्मवण्णिने, अरहन्तम्हि तादिने [थेरगा॰ ११८२] इच्‍चादि।
इकारन्तपुल्‍लिङ्गरासि निट्ठितो।

ईकारन्तपुल्‍लिङ्गरासि

ईकारन्ते ‘सिम्हि ना’नपुंसकस्सा’ति सुत्तेन सिम्हि रस्सत्तं नत्थि, ‘गे वा’ति गे परे विकप्पेन रस्सो, योसु च अं, ना, स, स्मा, स्मिं सु च ‘एकवचनयोस्वघोन’न्ति निच्‍चं रस्सो, दण्डी गच्छति। ‘जन्तु हेतु’ इच्‍चादिसुत्तेन विकप्पेन योनं लोपो, दण्डी गच्छन्ति।
पक्खे –
१७३. योनं नोने पुमे [क॰ २२५; रू॰ १५१; नी॰ ४५२, ४५३]।
पुमे झसञ्‍ञम्हा ई-कारतो पठमा, दुतियायोनं कमेन नो, ने होन्ति वा।
दण्डिनो गच्छन्ति, भोदण्डि, भो दण्डी, भोन्तो दण्डिनो, दण्डिं।
१७४. नं झीतो [क॰ २२४; रू॰ १५३; नी॰ ४५१]।
पुमे झसञ्‍ञम्हा ई-कारतो अंवचनस्स नं होति वा।
दण्डिनं।
१७५. नो वा [’नो’ (बहूसु)]।
पुमे झीतो दुतियायोस्स नो होति वा।
दण्डी , दण्डिनो, दण्डिने, दण्डिना, दण्डीहि, दण्डीभि, दण्डिस्स, दण्डिनो, दण्डीनं, दण्डिस्मा, दण्डिम्हा, दण्डिना, दण्डीहि, दण्डीभि, दण्डिस्स, दण्डिनो, दण्डीनं, दण्डिस्मिं, दण्डिम्हि।
१७६. स्मिंनो निं [क॰ २२६; रू॰ १५४; नी॰ ४१६]।
झीतो स्मिंनो नि होति वा।
दण्डिनि।
‘ने स्मिंनो क्‍वची’ति विभत्तसुत्तेन स्मिंनो ने च होति, दण्डिने, दण्डीसु।
एवं चक्‍की, पक्खी, सुखी, सिखी, चागी, भागी, भोगी, योगी, सङ्घी, वाची, धजी, भजी, कुट्ठी, रट्ठी, दाठी, ञाणी, पाणी, गणी, गुणी, चम्मी, धम्मी, सीघयायी, पापकारी, ब्रह्मचारी, मायावी, मेधावी, भुत्तावी, भयदस्सावी, यसस्सी, तेजस्सी, छत्ती, पत्ती, दन्ती, मन्ती, सत्तुघाती, सीहनादी, सामी, पियप्पसंसी। अत्थदस्सी, धम्मदस्सी इच्‍चादयो। गामणी, सेनानी, सुधी इच्‍चादीसु पन स्मिंनो नित्तं नत्थि।
विसेसविधानमुच्‍चते।
महावुत्तिना योसु झी-कारस्सपि क्‍वचि टत्तं होति,
‘‘हंसा कोञ्‍चा मयूरा च, हत्थयो पसदा मिगा।
सब्बे सीहस्स भायन्ति, नत्थि कायस्मिं तुल्यता [जा॰ १.२.१०३]॥
पुरिसालू च हत्थयो, सञ्‍ञता ब्रह्मचारयो [अ॰ नि॰ ६.३७], अपचे ब्रह्मचारयो’’ति दिस्सन्ति। तत्थ ‘हत्थयो’ति हत्थिनो, ‘पुरिसालू’ति पुरिसलोला बलवामुखयक्खिनियो, ‘ब्रह्मचारयो’ति ब्रह्मचारिनो, ‘अपचे’ति पूजेय्य।
सुस्सपि क्‍वचि नेसु होति, सुसुखं वत जीवाम, वेरिनेसु अवेरिनो [ध॰ प॰ १९७], वेरिनेसु मनुस्सेसु, विहराम अवेरिनो। तत्थ ‘वेरिनेसू’ति वेरीचित्तवन्तेसु।
समासेपि पठमायोस्स नोत्तं, दुतियायोस्स नोत्तं नेत्तञ्‍च होति। तत्थ द्वे नोत्तानि पाकटानि। नेत्तं पन वुच्‍चते, ‘‘अस्समणे समणमानिने [अ॰ नि॰ ८.१०], नरे पाणातिपातिने [इतिवु॰ ९३], मञ्‍जुके पियभाणिने [जा॰ २.२२.१७२१], मालधारिने [जा॰ २.२२.१७२७], कासिकुत्तमधारिने [जा॰ २.२२.१९५], वण्णवन्ते यसस्सिने [दी॰ नि॰ २.२८२], चापहत्थे कलापिने, उभो भस्सरवण्णिने [जा॰ २.२१.१११], ब्राह्मणे देववण्डिने, समुद्धरति पाणिने [अप॰ थेरी २.३.१३७], एवं जरा च मच्‍चु च, अधिवत्तन्ति पाणिने’’ति [सं॰ नि॰ १.१३६] दिस्सन्ति। तत्थ ‘भस्सरवण्णिने’ति पभस्सरवण्णवन्ते। स्मिंनो नेत्ते पन ‘‘मातङ्गस्मिं यसस्सिने’’ इच्‍चादीनि [जा॰ २.१९.९६] पुब्बे वुत्तानेव।
ईकारन्तपुल्‍लिङ्गरासि निट्ठितो।

उकारन्तपुल्‍लिङ्गरासि

भिक्खादिगणरासि

‘गसीन’न्ति सिलोपो, भिक्खु। योनं लोपे दीघो, भिक्खू।
पक्खे –
१७७. ला योनं वो पुमे [क॰ ११९; रू॰ १५५; नी॰ २९४]।
पुमे लसञ्‍ञेहि उवण्णेहि योनं वो होति वाति योनं वो।
१७८. वेवोसु लुस्स [क॰ ९७; रू॰ १५६; नी॰ २६०]।
पुमे वे, वोसु परेसु लसञ्‍ञस्स उ-कारस्स ट होति।
भिक्खवो।
लुस्साति किं? सयम्भुवो।
भो भिक्खु, भो भिक्खू, भोन्तो भिक्खू।
१७९. पुमालपने वेवो [क॰ ११६; रू॰ १५७; नी॰ २९१]।
पुमे आलपने लसञ्‍ञम्हा उ-कारतो योस्स वे, वो होन्ति वा।
भोन्तो भिक्खवे, अथ खो भगवा भिक्खू आमन्तेसि ‘‘भिक्खवो’’ति [म॰ नि॰ १.१], देवकाया अभिक्‍कन्ता, ते विजानाथ भिक्खवो [दी॰ नि॰ २.३३४], भिक्खुं, भिक्खू, भिक्खवो, भिक्खुना। ‘सुनंहिसू’ति दीघो, भिक्खूहि, भिक्खूभि, भिक्खुस्स, भिक्खुनो, भिक्खूनं, भिक्खुस्मा, भिक्खुम्हा, भिक्खुना, भिक्खूहि, भिक्खूभि, भिक्खुस्स, भिक्खुनो, भिक्खूनं, भिक्खुस्मिं, भिक्खुम्हि, भिक्खूसु।
एवं मङ्कु, मच्‍चु, उच्छु, पटु, भाणु, सेतु, केतु, सत्तु, सिन्धु, बन्धु, कारु, नेरु, मेरु, रुरु, वेळु इच्‍चादयो।
विसेसविधानमुच्‍चते।
हेतु, जन्तु, कुरुसद्देसु ‘जन्तुहेतु’ इच्‍चादिसुत्तेन विकप्पेन योनं लोपो, हेतु धम्मो, हेतू धम्मा, अतीते हेतवो पञ्‍च।
१८०. योम्हि वा क्‍वचि [क॰ ९७; रू॰ १५६; नी॰ २६०]।
योसु लसञ्‍ञिनो उ-कारस्स क्‍वचि ट होति वा।
अतीते हेतयो पञ्‍च।
वाति किं? हेतुयो।
क्‍वचीति किं? भिक्खवो।
भो हेतु, भो हेतू, भोन्तो हेतू, हेतवो, हेतयो, हेतुयो वा, हेतुं, हेतू, हेतवो, हेतयो, हेतुयो वा। सेसं भिक्खुसमं।
जन्तु गच्छति, जन्तू, जन्तयो, जन्तुयो वा।
१८१. जन्तादितो नो च [क॰ ११९; रू॰ १५५; नी॰ २९४; ‘जन्त्वादितो’ (बहूसु)]।
पुमे जन्तादितो योनं नो च होति वो च।
जन्तुनो, जन्तवो, भोजन्तु, भोजन्तू, भोन्तो जन्तू, जन्तयो, जन्तुयो, जन्तुनो, जन्तवो, जन्तुं, जन्तू, जन्तयो, जन्तुयो, जन्तुनो, जन्तवो। सेसं भिक्खुसमं।
कुरु, कुरू, कुरयो, कुरुयो, कुरुनो, कुरवोति सब्बं जन्तुसमं।
‘‘अज्‍जेव तं कुरयो पापयातु [जा॰ २.२२.१६३२], नन्दन्ति तं कुरयो दस्सनेन [जा॰ २.२२.१६४१], अज्‍जेव तं कुरयो पापयामी’’ति [जा॰ २.२२.१६३४] दिस्सन्ति।
महावुत्तिना लतोपि अंवचनस्स क्‍वचि नं होति, ‘‘किमत्थिनं भिक्खुनं आहु, भिक्खुनमाहु मग्गदेसिं, भिक्खुनमाहु मग्गजीविं, बुद्धं आदिच्‍चबन्धुन’’न्ति दिस्सन्ति, तथा ‘‘रोगनिड्डं पभङ्गुनं, भोगानञ्‍च पभङ्गुनं [ध॰ प॰ १३९], विञ्‍ञाणञ्‍च विरागुन’’न्ति च। तत्थ ‘किमत्थिन’न्ति किंसभावं, ‘मग्गदेसि’न्ति मग्गं देसेन्तं, ‘मग्गजीवि’न्ति मग्गे जीवन्तं, ‘रोगनिड्ड’न्ति रोगानं कुलावकभूतं, ‘पभङ्गुन’न्ति पभिज्‍जनसीलं, ‘विरागुन’न्ति विरज्‍जनसीलं। कत्थचि पठमन्तम्पि दिस्सति, तत्थ नागमो।
इति भिक्खादिगणरासि।

सत्थादिगणरासि

सत्थादिरासि

१८२. ल्तुपितादीनमा सिम्हि [क॰ २९९; रू॰ १५८; नी॰ ४११]।
सिम्हि परे ल्तुपच्‍चयन्तानं सत्थु, कत्तुइच्‍चादीनं पितादीनञ्‍च उ-कारो आ होति। ‘गसीन’न्ति लोपो।
सत्था।
१८३. ल्तुपितादीनमसे [क॰ २००; रू॰ १५९; नी॰ ४१२]।
सम्हा अञ्‍ञस्मिं विभत्तिगणे परे ल्तु, पितादीनं उ-कारो आरङ होति।
१८४. आरङ्स्मा [क॰ २०५; रू॰ १६०; नी॰ ४२१]।
आरङ्तो योनं टो होति।
सत्थारो।
१८५. गे अ च [क॰ २४६; रू॰ ७३; नी॰ ४७६, ४७८-९]।
गे परे ल्तु, पितादीनं उ-कारो होति अ च आ च। भोसत्थ, भो सत्था, भोन्तो सत्थारो, सत्थारं।
१८६. टोटे वा [क॰ २०५; रू॰ २६०; नी॰ ४२१]।
आरङ्तो योनं कमेन टो, टे होन्ति वा। एत्थ च वासद्दो सखसद्दे विकप्पनत्थो तत्थ विध्यन्तरसब्भावा। पुन टोग्गहणं लहुभावत्थं।
सत्थारो, सत्थारे।
१८७. टा नास्मानं [क॰ २०७, २७०; रू॰ १६१, १२०; नी॰ ४२, ५४२]।
आरङ्तो ना, स्मानं टा होति।
सत्थारा, सत्थारेहि, सत्थारेभि।
१८८. लोपो [क॰ २०३; रू॰ १६२; नी॰ ४१८]।
ल्तु, पितादीहि सलोपो होति वा।
सत्थु, सत्थुस्स, सत्थुनो।
१८९. नंम्हि वा [क॰ २०१; रू॰ १६३; नी॰ ४१६]।
नंम्हि परे ल्तु, पितादीनं उ-कारो आरङ होति वा। इमेसं महानाम तिण्णं सत्थारानं एका निट्ठा उदाहु पुथु निट्ठाति [अ॰ नि॰ ३.१२७]। सत्थूनं।
१९०. आ [क॰ २०२; रू॰ १६४; नी॰ ४१७]।
नंम्हि परे ल्तु, पितादीनं उ-कारो आ होति वा।
सत्थानं, सत्थारा, सत्थारेहि, सत्थारेभि, सत्थु, सत्थुस्स, सत्थुनो, सत्थूनं, सत्थारानं, सत्थानं।
१९१. टि स्मिंनो [क॰ २०६; रू॰ १६५; नी॰ ४२२]।
आरङ्तो स्मिंनो टि होति।
१९२. रस्सारङ [क॰ २०८; रू॰ १६६; नी॰ ४२४]।
स्मिंम्हि परे आरङ्कतो रस्सो होति।
सत्थरि, सत्थारेसु।
बहुलाधिकारा ना, स्मासु सत्थुनाति च सुम्हि सत्थूसूति च सिद्धं। ‘‘धम्मराजेन सत्थुना, पूजं लब्भति भत्तुसू’’ति [जा॰ २.२२.१५१७] पाळि। ‘भत्तुसू’ति सामीसु, ‘भत्तासू’तिपि पाठो।
‘ल्तुपितादीनमसे’ति असेग्गहणेन तोम्हि आरङ होति [नी॰ ४१४], ‘‘सत्थारतो सत्थारं गच्छन्ति, सत्थारतो सत्थारं घटेन्ती’’ति [महानि॰ २७] पाळि।
एवं कत्ता, भत्ता, गन्ता, जेता, जनेता, छेत्ता, छेदिता, विञ्‍ञाता, विञ्‍ञापेता, उट्ठाता, उट्ठापेता, तरिता, तारेता, दाता, दापेता, सन्धाता, सन्धापेता, नेता, नेत्ता, पोसेता, भेत्ता, याता, वत्ता, सेता, हन्ता, सकमन्धाता, महामन्धाता इच्‍चादयो।
विसेसविधानमुच्‍चते।
महावुत्तिना योनं आ होति, अवितक्‍किता गब्भमुपवजन्ति [जा॰ १.१३.१३८ (विसदिसं)], ते भिक्खू ब्रूहेता सुञ्‍ञागारानं।
अमच्‍चवाचीहि कत्तु, खत्तुसद्देहि गस्स एत्तं, उट्ठेहि कत्ते तरमानो [जा॰ २.२२.१६९०], नत्थि भो खत्ते परोलोको [दी॰ नि॰ २.४०८]।
गे परे आरङ च होति, पुच्छाम कत्तार अनोमपञ्‍ञ, ‘‘कत्तारं अनोमपञ्‍ञ’’न्तिपि [जा॰ १.१०.२८] युज्‍जति।
अंम्हि परे पुब्बस्सरलोपो च होति, अनुकम्पकं पाणसमम्पि भत्तुं जहन्ति इत्थियो। ‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो’’ति [जा॰ २.२१.४८] दिट्ठत्ता कत्तुना, गन्तुना इच्‍चादीनिपि युज्‍जन्ति।
नेत्तुम्हा स्मिंनो एत्तं [नी॰ ४३०], नेत्ते उजुं गते सति [जा॰ १.४.१३३], एते सद्दा तीसु लिङ्गेसु समानरूपा होन्ति, कत्ता इत्थी, कत्ता पुरिसो, कत्ता कुलं इच्‍चादि।
इति सत्थादिरासि।

पितादिरासि

पिता गच्छति।
१९३. पितादीनमनत्तादीनं [क॰ २०९; रू॰ १६८; नी॰ ४२५; ‘पितादीनमनत्वादीनं’ (बहूसु)]।
नत्तादिवज्‍जितानं पितादीनं आरङकतो रस्सो होति।
पितरो, भो पित, भो पिता, भोन्तो पितरो। पितरं, पितुं वा। ‘‘मातुं पितुञ्‍च वन्दित्वा’’ति [जा॰ २.२२.१८५९] दिस्सति।
पितरो, पितरे, पितरा, पितुना, पितरेहि, पितरेभि, पितूहि, पितूभि, पितु, पितुस्स, पितुनो, पितूनं, पितरानं, पितरा, पितुना, पितरेहि, पितरेभि, पितूहि, पितूभि, पितु, पितुस्स, पितुनो, पितूनं, पितरानं, पितानं, पितुस्मिं, पितुम्हि, पितरि, पितरेसु, पितूसु।
अनणो ञातिनं होति, देवानं पितुनञ्‍च सो [जा॰ २.२२.१२६], मातापितूनं अच्‍चयेन, धम्मं चर महाराज, मातापितूसु खत्तिय [जा॰ २.१७.३९]।
एवं भाता, भातरो, जामाता, जामातरोइच्‍चादि।
अनत्तादीनन्ति किं? नत्ता, नत्तारो, नत्तारं, नत्तारो, नत्तारे इच्‍चादि। तथा पनत्तुसद्दोपि।
मातु , धीतु, दुहितुसद्दा पन इत्थिलिङ्गा एव, माता, मातरो, भोति मात, भोति माता, भोति माते वा, ‘‘अच्छरियं नन्दमाते, अब्भुतं नन्दमाते’’ति [अ॰ नि॰ ७.५३] दिस्सति। ‘घब्रह्मादित्वे’ति गस्स एत्तं। भोतियो मातरो, मातरं, मातुं, मातरो, मातरे, मातुया, मातरा, मातरेहि, मातरेभि, मातूहि, मातूभि, मातु, मातुस्स, मातुया। ‘‘मातुस्स सरति, पितुस्स सरती’’ति [रू॰ १६९; नी॰ १६० पिट्ठे] सत्थे दिस्सति। ‘‘बुद्धमातुस्स सक्‍कारं, करोतु सुगतोरसो’’ति [अप॰ थेरी॰ २.२.२५९] च दिस्सति। मातूनं, मातानं, मातरानं। पञ्‍चमीरूपं ततियासमं। छट्ठीरूपं चतुत्थीसमं। मातुस्मिं, मातुम्हि, मातरि, मातुया, मातुयं, मातरेसु, मातूसु। एवं धीतु, दुहितुसद्दा।
विसेसविधिम्हि गाथासु महावुत्तिना मातु, पितुसद्देहि नादीनं पञ्‍चन्‍नं एकवचनानं या होति, स्मिंनो पन यञ्‍च होति, अन्तलोपो च। मत्या कतं, मत्या देति, मत्या अपेति, मत्या धनं, मत्या ठितं। मत्यं ठितं। एवं पेत्या कतंइच्‍चादि, इध वुद्धि।
अनुञ्‍ञातो अहं मत्या, सञ्‍चत्तो पितरा अहं [जा॰ २.२२.२९]। मत्या च पेत्या च कतं सुसाधु [जा॰ २.१८.६१], अहञ्हि जानामि जनिन्द एतं, मत्या च पेत्या च [जा॰ २.१८.५९], सब्बं पुब्बेपि वुत्तमेव।
सत्थु, पितादीनं समासे विधानं समासकण्डे आगमिस्सति।
इति पितादिरासि।
इति सत्थादिगणरासि।
उकारन्तपुल्‍लिङ्गरासि निट्ठितो।

ऊकारन्तपुल्‍लिङ्गरासि

‘गसीन’न्ति लोपो, सयम्भू गच्छति। ‘लोपो’ति योनं लोपो, सयम्भू गच्छन्ति।
पक्खे –
‘जन्तादितो नो चा’ति योनं वो, नो, सयम्भुवो, सयम्भुनो।
‘गे वा’ति गे परे विकप्पेन रस्सो, भो सयम्भु, भो सयम्भू, भोन्तो सयम्भू, सयम्भुवो, सयम्भुनो।
‘एकवचनयोस्वघोन’न्ति अमादीसु एकवचनेसु निच्‍चं रस्सो, सयम्भुं, गाथायं ‘सयम्भुन’न्तिपि युज्‍जति।
सयम्भू, सयम्भुवो, सयम्भुनो। सयम्भुना, सयम्भूहि, सयम्भूभि, सयम्भुस्स, सयम्भुनो, सयम्भूनं। सयम्भुस्मा, सयम्भुम्हा, सयम्भुना, सयम्भूहि, सयम्भूभि, सयम्भुस्स, सयम्भुनो, सयम्भूनं। सयम्भुस्मिं, सयम्भुम्हि, सयम्भूसु।
एवं अभिभू, पराभिभू, वेस्सभू, गोत्रभू, वत्रभू इच्‍चादि। सेसेसु पन योनं नो एव लब्भति, चित्तसहभुनो धम्मा [ध॰ स॰ दुकमातिका ६१]।
१९४. कूतो [क॰ ११९; रू॰ १५५; नी॰ २९४]।
पुमे कूपच्‍चयन्तेहि योनं नो होति वा।
सब्बञ्‍ञू, सब्बञ्‍ञुनो। सेसं सुविञ्‍ञेय्यं।
विञ्‍ञू , वदञ्‍ञू, अत्थञ्‍ञू, धम्मञ्‍ञू, मत्तञ्‍ञू, विदू। इध कूसद्देन रूपच्‍चयन्तापि गय्हन्ति, वेदगू, पारगू। तथा भीरू, पभङ्गू, विरागूइच्‍चादि च।
ऊकारन्तपुल्‍लिङ्गरासि निट्ठितो।
ओकारन्तो पन गोसद्दो एव, सो पुब्बे वुत्तोयेव।
पुल्‍लिङ्गरासि निट्ठितो।

नपुंसकलिङ्गरासि

अकारन्तनपुंसक चित्तादिरासि
अथ नपुंसकलिङ्गं दीपियते। तं पन पञ्‍चविधं अदन्तं, इदन्तं ईदन्तं, उदन्तं, ऊदन्तन्ति।
१९५. अं नपुंसके [क॰ १२५; रू॰ १९८; नी॰ ३००]।
नपुंसके अतो सिस्स अं होति।
चित्तं।
१९६. योनं नि [क॰ २१८; रू॰ १९६; नी॰ ४४५]।
नपुंसके अतो योनं नि होति। ‘योलोपनीसू’ति निम्हि दीघो।
चित्तानि।
१९७. नीनं वा [क॰ १०७; रू॰ ६९; नी॰ २७५; ‘नीन वा’ (बहूसु)]।
अतो नीनं टा, टे होन्ति वा।
चित्ता, हे चित्त, हे चित्ता, हे चित्तानि, हे चित्ता वा, चित्तं, चित्तानि, चित्ते, चित्तेन। सेसं पुरिससमं।
एवं दकं, उदकं, सुखं, दुक्खं, मुखं, अङ्गं, लिङ्गं, सिङ्गं, अघं, सच्‍चं, नच्‍चं, रज्‍जं, पज्‍जं, अम्बुजं, धञ्‍ञं, थञ्‍ञं, अरञ्‍ञं, पुञ्‍ञं, किलिट्ठं, पिट्ठं, भण्डं, तुण्डं, ञाणं, ताणं, लेणं, करणं, चरणं, छत्तं, खेत्तं, नेत्तं, अमतं, सोतं, पीठं, वत्थं, पदं, गदं, आवुधं, काननं, घानं, झानं, दानं, धनं, वनं, पापं, दुमं, हदयं, चीरं, चीवरं, कुलं, मूलं, बलं, मङ्गलं, भिसं, सीसं, लोहंइच्‍चादयो।
इति चित्तादिरासि।

कम्मादिरासि

कम्मसद्दे –
१९८. नास्सेनो [क॰ १०३; रू॰ ७९; नी॰ २७१]।
कम्मादीहि नास्स एनो होति वा।
कम्मेन, कम्मना।
‘पुमकम्मथामद्धान’न्ति सुत्तेन ना, स्मासु उत्तं, कम्मुना, कम्मस्स, कम्मुनो, कम्मस्मा, कम्मम्हा, कम्मना, कम्मुना, कम्मस्स, कम्मुनो।
१९९. कम्मादितो [क॰ १९७; रू॰ १२५; नी॰ ४०४]।
कम्मादीहि स्मिंनो नि होति वा।
कम्मस्मिं, कम्मम्हि, कम्मनि, कम्मे। सेसं चित्तसमं।
कम्म चम्म घम्म अस्म वेस्म अद्ध मुद्ध अह ब्रह्म अत्तआतुमा कम्मादि। कम्मनि, चम्मनि। ‘‘किं छन्दो किमधिप्पायो, एको सम्मसि घम्मनी’’ति [जा॰ १.१६.१] च ‘‘किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनी’’ति [जा॰ १.१३.८३] च ‘‘मा त्वं चन्दे खलि अस्मनी’’ति च ‘‘तमद्दस महाब्रह्मा, निसिन्‍नं सम्हि वेस्मनी’’ति च दिस्सन्ति। अद्धनि , मुद्धनि, अहनि, ब्रह्मनि, अत्तनि, आतुमनि, सब्बमेतं पुब्बेपि वुत्तमेव च। तत्थ ‘सम्मसी’ति अच्छसि, ‘घम्मनी’ति गिम्हकाले आतपे वा, ‘अस्मनी’ति पासाणे, ‘वेस्मनी’ति घरे।
इति कम्मादिरासि।
२००. अं नपुंसके [क॰ १२५; रू॰ १९८; नी॰ ३००; ‘अंङं नपुंसके’ (बहूसु)?]।
नपुंसके सिम्हि न्तुस्स अं होति वा। सिलोपो।
गुणवं कुलं।
पक्खे –
सिम्हि महावुत्तिना न्तुस्स अन्तो अ होति, ततो सिस्स अं होति, गुणवन्तं कुलं।
‘य्वादो न्तुस्सा’ति य्वादीसु न्तुस्सन्तस्स अत्तं, गुणवन्तानि, गुणवन्ता, हे गुणव, हे गुणवा, हे गुणवन्तानि, हे गुणवन्ता, गुणवं, गुणवन्तं, गुणवन्तानि, गुणवन्ते, गुणवन्तेन, गुणवता कुलेन। सब्बं पुल्‍लिङ्गसमं।
सतिमं कुलं, सतिमन्तं कुलं इच्‍चादि।
गच्छं कुलं, गच्छन्तं कुलं, गच्छन्तानि कुलानि इच्‍चादि।
इति अकारन्तनपुंसकरासि।

इकारन्तनपुंसकरासि

अट्ठि तिट्ठति, अट्ठी तिट्ठन्ति।
२०१. झला वा [क॰ २१७; रू॰ १९९; नी॰ ४४४]।
नपुंसके झ, लतो योनं नि होति वा। ‘योलोपनीसू’ति दीघो।
अट्ठीनि , हे अट्ठि, हे अट्ठी, हे अट्ठीनि, हे अट्ठी वा, अट्ठिं, अट्ठिनं, अट्ठीनि, अट्ठी, अट्ठिना, अट्ठीहि, अट्ठीभि। सेसं मुनिसमं।
समासेपि सम्मादिट्ठि कुलं, सम्मादिट्ठीनि कुलानि इच्‍चादि, योनं नो, ने नत्थि।
स्मिंम्हि सम्मादिट्ठिस्मिं, सम्मादिट्ठिम्हि, सम्मादिट्ठिनि, सम्मादिट्ठिने कुले, अरियवुत्तिने कुले इति वत्तब्बं।
एवं अक्खि, अच्छि, सत्थि, दधि, वारि इच्‍चादयो।
इति इकारन्तनपुंसकरासि।

ईकारन्तनपुंसकरासि

ईकारन्ते ‘एकवचनयोस्वघोन’न्ति सुत्तेन सिम्हि रस्सो, दण्डि कुलं, दण्डीनि कुलानि, योनं लोपे दण्डी।
‘गे वा’ति रस्सो, हे दण्डि, हे दण्डी वा, हे दण्डीनि, हे दण्डी, दण्डिं, दण्डिनं, दण्डीनि, दण्डी, दण्डिना, दण्डीहि, दण्डीभि। पुल्‍लिङ्गसमं।
समासेपि सीघयायि चित्तं, सीघयायीनि, सीघयायी, हे सीघयायि, हे सीघयायी वा, हे सीघयायीनि, हे सीघयायी, सीघयायिं, सीघयायिनं, सीघयायीनि इच्‍चादि।
एवं सुखकारि दानं, चक्‍की, पक्खी, सुखी, सिखी इच्‍चादयो कुलसम्बन्धिनो च वेदितब्बा।
इति ईकारन्तनपुंसकरासि।

उकारन्तनपुंसकरासि

आयु तिट्ठति, ‘झला वा’ति योनं नित्ते लोपे च दीघो, आयूनि, आयू, हे आयु, हे आयू, हे आयूनि, हे आयू, आयुं, आयुनं, आयूनि, आयू। सेसं भिक्खुसमं।
आयुसद्दो पुल्‍लिङ्गेपि वत्तति, ‘‘पुनरायु च मे लद्धो [दी॰ नि॰ २.३६९], आयुञ्‍च वो कीवतको नु सम्म [जा॰ १.१५.२०५], आयु नु खीणो मरणञ्‍च सन्तिके, न चायु खीणो मरणञ्‍च दूरे’’ति पाळिपदानि।
एवं चक्खु, हिङ्गु, सिग्गु, जतु, वत्थु, मत्थु, मधु, धनु, तिपु, दारु, वसु, अस्सु इच्‍चादयो।
२०२. अम्बादीहि [क॰ २१७; रू॰ १९९; नी॰ ४४४; ‘अम्बादीहि’ (बहूसु)]।
अम्बु, पंसुइच्‍चादीहि स्मिंनो नि होति वा।
फलं पतति अम्बुनि, पुप्फं यथा पंसुनि आतपे गतं। सेसं आयुसमं। चित्रगु, वहगु, दिगु इच्‍चादयोपि उकारन्तपकतिका एवाति।
इति उकारन्तनपुंसकरासि।

ऊकारन्तनपुंसकरासि

सिम्हि रस्सो, गोत्रभु ञाणं, गोत्रभूनि, गोत्रभू, हे गोत्रभु, हे गोत्रभू, हे गोत्रभूनि, हेगोत्रभू, गोत्रभुं, गोत्रभुनं, गोत्रभूनि, गोत्रभू। सेसं पुल्‍लिङ्गसमं। एवं सयम्भु ञाणं, अभिभु झानं इच्‍चादि।
इति ऊकारन्तनपुंसकरासि।
नपुंसकलिङ्गरासि निट्ठितो।

सब्बादिरासि

अथ सब्बनामानि दीपियन्ते।
सब्ब, कतर, कतम, उभय, इतर, अञ्‍ञ, अञ्‍ञतर, अञ्‍ञतम, पुब्ब, पर, अपर, दक्खिण, उत्तर, अधर, य, त, त्य, एत, इम, अमु, किं, एक, उभ, द्वि,ति, चतु, तुम्ह, अम्ह इमानि अट्ठवीसति सब्बनामानि नाम। सब्बेसं लिङ्गत्थानं साधारणानि नामानि सब्बनामानि।
तत्थ सब्बसद्दो सकलत्थो।
कतर, कतमसद्दा पुच्छनत्था।
उभयसद्दो द्विन्‍नं अवयवानं समुदायत्थो।
इतरसद्दो एकतो वुत्तस्स पटियोगीवचनो।
अञ्‍ञसद्दो यथाधिगतम्हा अपरवचनो।
अञ्‍ञतर, अञ्‍ञतमसद्दा अनियमत्था।
पुब्बादयो सद्दा दिसा, कालादिववत्थानवचना।
यसद्दो अनियमत्थवचनो।
त, त्यसद्दा परम्मुखे दूरवचना।
एतसद्दो परम्मुखे समीपवचनो, सम्मुखे दूरवचनो। अट्ठकथायं पन ‘‘एतेति चक्खुपथं अतिक्‍कमित्वा दूरगते सन्धायाहा’’ति [जा॰ अट्ठ ४.१५.१०४] वुत्तं, तस्मा तसद्दत्थेपि वत्तति।
इमसद्दो सम्मुखे समीपवचनो।
अमुसद्दो दूरवचनो। समीप, दूरता च परिकप्पबुद्धिवसेनापि होति।
किंसद्दो पुच्छनत्थो।
एकसद्दो सङ्ख्यत्थो अञ्‍ञत्थो च।
उभसद्दो द्विसद्दपरियायो।
तत्थ त्यसद्दोपि बहुलं दिस्सति। खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता, बीजानि त्यासु रुहन्ति [जा॰ २.२१.१२०], कथं नु विस्ससे त्यम्हि [जा॰ १.१६.२८८], अथ विस्ससते त्यम्हिइच्‍चादि [जा॰ २.२२.१४७४]।
‘इत्थियमत्वा’ति आपच्‍चयो, घसञ्‍ञो, सिलोपो, सब्बा इत्थी, सब्बा, सब्बायो, हे सब्बे, हे सब्बा, हे सब्बायो, सब्बं, सब्बा, सब्बायो, सब्बाय, सब्बाहि, सब्बाभि, सब्बाय।
२०३. घपासस्स स्सा वा [क॰ १७९, ६२; रू॰ २०४, २०६; नी॰ ३६५, २०९]।
घ, पसञ्‍ञेहि सब्बनामेहि सस्स स्सा होति वा।
२०४. घोस्संस्सास्सायंतिंसु [क॰ ६६; रू॰ २०५; नी॰ २१३]।
स्समादीसु घो रस्सो होति।
सब्बस्सा।
२०५. संसानं [क॰ १६८; रू॰ २०३; नी॰ ३५३, ३६८]।
सब्बादीहि नंवचनस्स सं, सानं होन्ति।
सब्बासं, सब्बासानं, सब्बाय, सब्बाहि, सब्बाभि, सब्बाय, सब्बस्सा, सब्बासं, सब्बासानं, सब्बाय, सब्बायं।
२०६. स्मिंनो स्सं [क॰ १७९, ६२; रू॰ २०४, २०६; नी॰ ३६५, २०९]।
सब्बादीहि स्मिंनो स्सं होति वा।
सब्बस्सं, सब्बासु।
सद्दनीतियं ना, स्मा, स्मिंनम्पि स्सादेसो वुत्तो [नी॰ ३६६]। ‘‘तस्सा कुमारिकाय सद्धिं [पारा॰ ४४३], कस्साहं केन हायामी’’ति [पारा॰ २९०] पाळि। इध पन सुत्तविभत्तेन साधियति। सब्बस्सा कतं, सब्बस्सा अपेति, सब्बस्सा ठितं।
सब्बो पुरिसो।
२०७. योनमेट [क॰ १६४; रू॰ २००; नी॰ ३४७]।
अकारन्तेहि सब्बादीहि योनं एट होति।
सब्बे पुरिसा।
अतोत्वेव? सब्बा इत्थियो, अमू पुरिसा।
हे सब्ब, हे सब्बा, हे सब्बे, सब्बं, सब्बे, सब्बेन।
२०८. सब्बादीनं नंम्हि च [क॰ १०२; रू॰ २०२; नी॰ २७०]।
नंम्हि च सु, हिसु च सब्बादीनं अस्स ए होति।
सब्बेहि, सब्बेभि, सब्बस्स, सब्बेसं, सब्बेसानं, सब्बस्मा, सब्बम्हा, सब्बेहि, सब्बेभि, सब्बस्स, सब्बेसं, सब्बेसानं, सब्बस्मिं, सब्बम्हि, सब्बेसु।
चूळनिरुत्तियं पन स्मा, स्मिंनं आ, एत्तं वुत्तं, सब्बा अपेति, सब्बे पतिट्ठितन्ति। ‘‘सब्बा च सवति, सब्बथा सवती’’ति च ‘‘त्याहं मन्ते परत्थद्धो’’ति [जा॰ २.२२.८३५] च पाळी। तत्थ ‘त्याह’न्ति ते+अहं, तस्मिं मन्तेति अत्थो।
सब्बनामेहि चतुत्थिया आयादेसोपि दिस्सति, ‘‘याय नो अनुकम्पाय, अम्हे पब्बाजयी मुनि। सो नो अत्थो अनुप्पत्तो’’ति [थेरगा॰ १७६] च ‘‘यायेव खो पनत्थाय आगच्छेय्याथ, तमेव अत्थं साधुकं मनसि करेय्याथा’’ति च [दी॰ नि॰ १.२६३] ‘‘नेव मय्हं अयं नागो, अलं दुक्खाय कायची’’ति [जा॰ २.२२.८७०] च पाळी।
सब्बं चित्तं।
२०९. सब्बादीहि।
सब्बादीहि निस्स टा न होति।
सब्बानि, सब्बं, सब्बानि। सेसं पुल्‍लिङ्गसमं।
बहुलाधिकारा क्‍वचि निस्स टा, टेपि होन्ति। पाळियं पन निस्स टा, टेपि दिस्सन्ति- ‘‘या पुब्बे बोधिसत्तानं, पल्‍लङ्कवरमाभुजे। निमित्तानि पदिस्सन्ति, तानि अज्‍ज पदिस्सरे [बु॰ वं॰ २.८२]। किं माणवस्स रतनानि अत्थि, ये तं जिनन्तो हरे अक्खधुत्तो’’ति [जा॰ २.२२.१३९०]। एवं कतर, कतमसद्दापि ञेय्या।
उभयसद्दे इत्थि, पुमेसु उभया, उभयोति पठमेकवचनरूपं अप्पसिद्धं। महावुत्तिना योनं टो वा होति, उभयो इत्थियो, उभयं इत्थिं, उभयो इत्थियो, उभयाय, उभयाहि, उभयाभि। सेसं सब्बसमं।
उभयो पुरिसा, उभये पुरिसा, उभयं, उभयो, उभये, उभयेन, उभयेहि, उभयेभि, उभयस्स, उभयेसं, उभयेसानं। सब्बसमं।
उभयं कुलं तिट्ठति, उभयानि, उभयं, उभयानि। सब्बसमं। ‘‘एकरत्तेन उभयो, तुवञ्‍च धनुसेख च [जा॰ १.१६.२३९], तोदेय्य, कप्पा उभयो, इधेकरत्तिं उभयो वसेम, उभये देवमनुस्सा, उभये वसामसे’’ति पाळि।
२१०. स्संस्सास्सायेसितरेकञ्‍ञेतिमानमि [क॰ ६३; रू॰ २१७; नी॰ २१०; ‘स्संस्सास्सायेस्वितरेकञ्‍ञेभिमानमि’ (बहूसु)]।
स्समादीसु इतरा, एका, अञ्‍ञा, एता, इमासद्दानं इ होति।
इतरिस्सा कतं, इतरिस्सा देति, इतरिस्सा अपेति, इतरिस्सा धनं, इतरिस्सा, इतरिस्सं ठितं। सेसं सब्बसमं।
अञ्‍ञा, अञ्‍ञा, अञ्‍ञायो, अञ्‍ञं, अञ्‍ञा, अञ्‍ञायो, अञ्‍ञाय, अञ्‍ञिस्सा, अञ्‍ञाहि, अञ्‍ञाभि, अञ्‍ञाय, अञ्‍ञिस्सा, अञ्‍ञासं, अञ्‍ञासानं, अञ्‍ञिस्सा, अञ्‍ञाहि, अञ्‍ञाभि, अञ्‍ञाय, अञ्‍ञिस्सा, अञ्‍ञासं, अञ्‍ञासानं, अञ्‍ञाय, अञ्‍ञिस्सा, अञ्‍ञायं, अञ्‍ञिस्सं, अञ्‍ञासु। सेसलिङ्गेसु सब्बसमं।
‘‘अञ्‍ञतरिस्सा इत्थिया पटिबद्धचित्तो होती’’ति [पारा॰ ७३] पाळि, इध सुत्तविभत्तेन सिज्झति। सेसं अञ्‍ञतर, अञ्‍ञतमेसु सब्बसमं।
इति सब्बादिअट्ठकरासि।
पुब्बा इत्थी, पुब्बा, पुब्बायो, पुब्बं, पुब्बा, पुब्बायो, पुब्बाय, पुब्बस्सा, पुब्बाहि, पुब्बाभि, पुब्बाय, पुब्बस्सा, पुब्बासं, पुब्बासानं, सत्तमियं पुब्बाय, पुब्बस्सा, पुब्बायं, पुब्बस्सं, पुब्बासु।
२११. पुब्बादीहि छहि [क॰ १६४; रू॰ २००; नी॰ ३४७; चं॰ २.१.१५; पा॰ १.१.३४]।
तेहि छहि योनं एट होति वा।
पुब्बे, पुब्बा, परे, परा, अपरे, अपरा, दक्खिणे, दक्खिणा, उत्तरे, उत्तरा, अधरे, अधरा। तत्थ ‘पुब्बे पुब्बा’ति पुरत्थिमदिसाभागा, तत्रट्ठका वा अत्था, पुरातना वा सत्ता सङ्खारा च। ‘‘पुब्बबुद्धा, पुब्बदेवा, पुब्बाचरिया’’तिआदीसु ‘‘पुब्बे बुद्धा पुब्बबुद्धा, पुब्बा बुद्धा वा पुब्बबुद्धा’’तिआदिना अत्थो वेदितब्बो। एवं सेसेसु।
पुब्बेसं, पुब्बेसानं, परेसं, परेसानं, अपरेसं, अपरेसानं, दक्खिणेसं, दक्खिणेसानं, उत्तरेसं, उत्तरेसानं, अधरेसं, अधरेसानं। सेसं ञेय्यं।
पुब्बादीहीति किं? सब्बे।
छहीति किं? ये, ते।
२१२. नाञ्‍ञञ्‍च नामप्पधाना [चं॰ २.१.१०; पा॰ १.१.२७-२९]।
सुद्धनामभूता च समासे अप्पधानभूता च सब्बादितो पुब्बे वुत्तं सब्बादिकारियं अञ्‍ञञ्‍च उपरि वुच्‍चमानं सब्बादिकारियं न होति। तत्थ सुद्धनामभूतं सब्बादिनाम न जानातीति अत्थेन बालवाचको अञ्‍ञसद्दो, आजानातीति अत्थेन मज्झेमग्गफलञाणवाचको अञ्‍ञसद्दो, अरहत्तफलञाणवाचको अञ्‍ञसद्दो, ‘पुब्बो लोहित’न्तिआदीसु पुब्बसद्दो, अतिरेकपरमादिवाचको परसद्दो, दिसाकालादितो अञ्‍ञेसु अत्थेसु पवत्ता दक्खिणु’त्तरसद्दा च सङ्ख्यत्थवाचितो अञ्‍ञो एकसद्दो चाति सब्बमेतं सुद्धनामं नाम, ततो सब्बादिकारियं नत्थि।
अप्पधाने दिट्ठपुब्ब, गतपुब्ब, पियपुब्ब इच्‍चादि। तत्थ पुब्बे दिट्ठो दिट्ठपुब्बो बुद्धो पुरिसेन। पुब्बे दिट्ठो येनाति वा दिट्ठपुब्बो पुरिसो बुद्धं। एवं गतपुब्बो मग्गो पुरिसेन, गतपुब्बो वा पुरिसो मग्गं। पिया वुच्‍चति भरिया, पिया पुब्बा पुराणा एतस्साति पियपुब्बो, पियो वुच्‍चति पति, पियो पुब्बो यस्साति पियपुब्बा। एतेहि च सब्बादिकारियं नत्थि।
२१३. ततियत्थयोगे [नी॰ ३५०; चं॰ २.१.११; पा॰ १.१.३०]।
ततियत्थेन पदेन योगे सब्बादिकारियं नत्थि।
मासेन पुब्बानं मासपुब्बानं।
२१४. चत्थसमासे [क॰ १६६; रू॰ २०९; नी॰ ३४९; चं॰ २.१.११; पा॰ १.१.३१]।
चत्थसमासो वुच्‍चति द्वन्दसमासो, तस्मिं सब्बादिकारियं नत्थि।
दक्खिणा च उत्तरा च पुब्बा च दक्खिणुत्तरपुब्बा, दक्खिणुत्तरपुब्बानं।
चत्थेति किं? दक्खिणस्सा च पुब्बस्सा च या अन्तरदिसाति दक्खिणपुब्बा, दक्खिणा च सा पुब्बा चाति दक्खिणपुब्बा, दक्खिणपुब्बस्सा, दक्खिणपुब्बस्सं।
२१५. वेट [क॰ १६५; रू॰ २०८; नी॰ ३४८; चं॰ २.१.१३; पा॰ १.१.३२]।
चत्थसमासे योनं एट होति वा।
कतरकतमे, कतरकतमा, इतरितरे, इतरितरा, अञ्‍ञमञ्‍ञे, अञ्‍ञमञ्‍ञा, पुब्बपरे, पुब्बपरा, पुब्बापरे, पुब्बापरा इच्‍चादि।
इमेसु पुब्बादीसु स्मा, स्मिंनं आ, एत्तं होति, पुब्बा, पुब्बे, परा, परे, अपरा, अपरे, दक्खिणा, दक्खिणे, उत्तरा, उत्तरे, अधरा, अधरे।
इति पुब्बादिछक्‍करासि।
या इत्थी, या, यायो, यं, या, यायो, याय, यस्सा, याहि, याभि, याय, यस्सा, यासं, यासानं, याय , यस्सा, याहि, याभि, याय, यस्सा, यासं, यासानं, याय, यस्सा, यायं, यस्सं, यासु।
यो पुरिसो, ये, यं, ये, येन, येहि, येभि, यस्स, येसं, येसानं, यस्मा, यम्हा, येहि, येभि, यस्स, येसं, येसानं, यस्मिं, यम्हि, येसु।
यं चित्तं, यानि चित्तानि, यं, यानि। सेसं पुल्‍लिङ्गसमं।
२१६. त्यतेतानं तस्स सो [क॰ १७४; रू॰ २११; नी॰ ३६०]।
अनपुंसकानंत्य, त, एतसद्दानं तब्यञ्‍जनस्स सो होति सिम्हि। सिलोपो।
सा इत्थी, ता, तायो, इत्थियो, तं, ता, तायो, ताय।
२१७. स्सा वा तेतिमामूहि [क॰ १७९, ६२; रू॰ २०४, २०६; नी॰ ३६५-६, २०९]।
घ, पसञ्‍ञेहि ता, एता, इमा, अमुसद्देहि नादीनं पञ्‍चन्‍नं एकवचनानं स्सा होति वा। रस्सो।
तस्सा कतं, ताहि, ताभि, ताय, तस्सा।
२१८. तास्सि वा [क॰ ६४; रू॰ २१६; नी॰ २११]।
स्सं, स्सा, स्सायेसु घसञ्‍ञस्स तासद्दस्स इ होति वा।
तिस्सा।
२१९. तेतिमातो सस्स स्साय [क॰ ६५; रू॰ २१५; नी॰ २१२]।
ता, एता, इमाहि सस्स स्सायादेसो होति वा।
तस्साय, तिस्साय, तासं, तासानं, ताय, तस्सा, तस्साय, तिस्साय, तासं, तासानं, ताय, तायं, तस्सा, तस्सं, तिस्सा, तिस्सं, तासु।
सो पुरिसो, ते पुरिसा, तं, ते, तेन, तेहि, तेभि, तस्स, तेसं, तेसानं, तस्मिं, तम्हि, तेसु।
तं चित्तं, तानि चित्तानि, तं, तानि। सेसं पुल्‍लिङ्गसमं।
२२०. तस्स नो सब्बासु [क॰ १७५; रू॰ २१२; नी॰ ३६१]।
य्वादीसु सब्बासु विभत्तीसु तस्स नो होति।
ने पुरिसा, नं, ने, नेहि, नेभि, नेसं, नेसानं, नेहि, नेभि, नेसं, नेसानं, नम्हि, नेसु।
एत्थ च ‘सब्बासू’ति वुत्तेपि या या विभत्ति लब्भति, तं तं ञत्वा योजेतब्बा।
नं चित्तं, नेहि, नेभि। पुल्‍लिङ्गसमं।
२२१. ट सस्मास्मिंस्सायस्संस्सासंम्हाम्हिस्विमस्स च [क॰ १७६; रू॰ २१३; नी॰ ३६२]।
सादीसु तस्स च इमस्स च ट होति वा।
अस्सा इत्थिया कतं, अस्सा, अस्साय देति। संम्हि दीघो [नी॰ ३६८] – आसं इत्थीनं, नासं कुज्झन्ति पण्डिता [जा॰ १.१.६५], अस्सा अपेति, अस्सा, अस्साय धनं, आसं धनं, ‘‘अभिक्‍कमो सानं पञ्‍ञायति, नो पटिक्‍कमो’’ति [सं॰ नि॰ ५.१९६] एत्थ ‘सान’न्ति वेदनानं, महावुत्तिना तस्स सत्तं। अस्सा, अस्सं ठितं।
अस्स पुरिसस्स, आसं पुरिसानं। नेवासं केसा दिस्सन्ति, हत्थपादा च जालिनो [जा॰ २.२२.२२२१]। अस्मा, अम्हा, अस्स, आसं, अस्मिं, अम्हि।
अस्स चित्तस्स। पुल्‍लिङ्गसमं।
एसा इत्थी, एता, एतायो, एतं, एता, एतायो, एताय, एतस्सा, एतिस्सा कतं।
एसो पुरिसो, एते, एतं, एते, एतेन।
एतं चित्तं, एतानि, एतं, एतानि, एतेन। सब्बं तसद्दसमं ठपेत्वा नत्तं, टत्तञ्‍च।
२२२. सिम्हानपुंसकस्सायं [क॰ १७२; रू॰ २१८; नी॰ ३०६-७; ‘सिम्ह…’ (बहूसु)]।
सिम्हि नपुंसकतो अञ्‍ञस्स इमस्स अयं होति। सिलोपो।
अयं इत्थी, इमा, इमायो, इमं, इमा, इमायो, इमाय, इमस्सा, इमिस्सा, इमाहि, इमाभि, इमाय, इमस्सा, इमस्साय, इमिस्सा, इमिस्साय, इमिस्सं, अस्सा, अस्साय, इमासं, इमासानं, आसं। पञ्‍चमीरूपं ततियासमं, छट्ठीरूपं चतुत्थीसमं। इमाय, इमायं, इमस्सा, इमस्साय, इमस्सं, इमिस्सा, इमिस्साय, इमिस्सं, अस्सा, अस्सं, इमासु।
अयं पुरिसो, इमे, इमं, इमे।
२२३. नाम्हिनिमि [क॰ १७१; रू॰ २१९; नी॰ ३५७; ‘नाम्हनिम्हि’ (बहूसु)]।
नाम्हि अनित्थिलिङ्गे इमस्स अन, इमिआदेसा होन्ति।
इमिना, अनेन, इमेहि, इमेभि।
२२४. इमस्सानित्थियं टे [क॰ १७०; रू॰ २२०; नी॰ ३५६]।
अनित्थिलिङ्गे इमस्स टे होति वा सु, नं, हिसु।
एहि, एभि, इमस्स, अस्स, इमेसं, इमेसानं, एसं, एसानं, इमस्मा, इमम्हा, अस्मा, अम्हा, इमेहि, इमेभि, एहि, एभि, इमस्स, अस्स, इमेसं, इमेसानं, एसं, एसानं, इमस्मिं, इमम्हि, अस्मिं, अम्हि, इमेसु, एसु।
‘‘अनम्हि भद्दे सुसोणे, किन्‍नु जग्घसि सोभने’’ति [जा॰ १.५.१३० (अनम्हि काले सुसोणि)] पाळि- ‘अनम्ही’ति इमस्मिं ठाने, महावुत्तिना स्मिंम्हि अनादेसो।
इमं चित्तं।
२२५. इमस्सिदं वा [क॰ १२९; रू॰ २२२; नी॰ ३०५]।
नपुंसके अं, सिसु इमस्स तेहि अं, सीहि सह इदं होति वा।
इदं चित्तं, इमानि चित्तानि, इमं, इदं, इमानि, इमिना, अनेन। सब्बं पुल्‍लिङ्गसमं।
इध मिस्सकरूपं वुच्‍चति –
या, सा इत्थी, या, ता इत्थियो, यं, तं इत्थिं, या, एसा इत्थी, या, एता इत्थियो, यं, एतं इत्थिं, या, अयं इत्थी, या, इमा इत्थियो, यं, इमं इत्थिं, यो, सो पुरिसो, ये, ते पुरिसाइच्‍चादयो।
‘‘स खो सो कुमारो वुद्धिमन्वाया’’ति एत्थ सो सो कुमारोति, ‘एसे से एके एकत्थे’ति एत्थ एसो सो एको एकत्थोति वत्तब्बं। तत्थ पुब्बं पुब्बं अत्थपदं, परं परं ब्यञ्‍जनमत्तं। ‘‘अयं सो सारथि एती’’ति [जा॰ २.२२.५१] एत्थ पन द्वेपि विसुं विसुं अत्थपदानि एवाति। यं, तं, इदन्ति इमे सद्दा निपातरूपापि हुत्वा पाळिवाक्येसु सञ्‍चरन्ति सब्बलिङ्गविभत्तीसु अभिन्‍नरूपाति।
२२६. इमेतानमेनान्वादेसे दुतियायं [नी॰ ३७५-६ पिट्ठे; पा॰ २.४.३४]।
अन्वादेसो वुच्‍चति अनुकथनं, पुनकथनं, अन्वादेसठाने इम, एतानं एनादेसो होति दुतियाविभत्तीसु।
इमं भिक्खुं विनयं अज्झापेहि, अथो एनं भिक्खुं धम्मं अज्झापेहि, इमे भिक्खू विनयं अज्झापेहि, अथो एने भिक्खू धम्मं अज्झापेहि, एतं भिक्खुं विनयं अज्झापेहिइच्‍चादिना वत्तब्बं। तमेनं भिक्खवे निरयपाला [अ॰ नि॰ ३.३६], यत्वाधिकरणमेनं भिक्खुं इच्‍चादीसुपि [दी॰ नि॰ १.२१३] अनुकथनमेव।
२२७. मस्सामुस्स [क॰ १७३; रू॰ २२३; नी॰ ३५९]।
सिम्हि अनपुंसकस्स अमुस्स मस्स सो होति।
असु इत्थी, अमु वा, अमू, अमुयो, अमुं, अमू, अमुयो, अमुया, अमुस्सा, अमूहि, अमूभि, अमुया, अमुस्सा, अमूसं, अमूसानं, अमुया, अमुस्सा, अमूहि, अमूभि, अमुया, अमुस्सा, अमूसं, अमूसानं, अमुया, अमुयं, अमुस्सा, अमुस्सं, अमूसु।
असु पुरिसो, अमु वा।
२२८. लोपोमुस्मा [क॰ ११८; रू॰ १४६; नी॰ २९३]।
अमुतो योनं लोपो होति। वो, नोपवादोयं [क॰ ११९; रू॰ १५५; नी॰ २९४]।
अमू , अमुं, अमू, अमुना, अमूहि, अमूभि।
२२९. न नो सस्स।
अमुतो सस्स नो न होति।
अमुस्स।
महावुत्तिना सम्हि मुस्स दुत्तं, अदुस्स। पाळियं ‘‘दुस्स मे खेत्तपालस्स, रत्तिं भत्तं अपाभत’’न्ति [जा॰ १.४.६२] एत्थ गाथावसेन अ-कारलोपो। अमूसं, अमूसानं, अमुस्मा, अमुम्हा, अमूहि, अमूभि, अमुस्स, अदुस्स, अमूसं, अमूसानं, अमुस्मिं, अमुम्हि, अमूसु।
२३०. अमुस्सादुं [क॰ १३०; रू॰ २२५; नी॰ ३०८]।
नपुंसके अं, सिसु अमुस्स तेहि सह अदुं होति वा।
अमुं चित्तं, अदुं चित्तं, अमूनि, अमुं, अदुं, अमूनि। सेसं पुल्‍लिङ्गसमं। ‘सकत्थे’ति सुत्तेन कपच्‍चये कते सब्बादिरूपं नत्थि। अमुका कञ्‍ञा, अमुका, अमुकायो। अमुको पुरिसो, अमुका पुरिसा। अमुकं चित्तं, अमुकानि चित्तानि इच्‍चादि।
२३१. के वा।
के परे अमुस्स मस्स सो होति वा।
असुका इत्थी, असुका, असुकायो। असुको पुरिसो, असुका पुरिसा। असुकं कुलं, असुकानि कुलानि। सब्बं कञ्‍ञा, पुरिस, चित्तसमं।
‘इत्थियमत्वा’ति एत्थ ‘इत्थियं आ’ति विभत्तसुत्तेन किंसद्दतो इत्थियं आपच्‍चयो।
२३२. किंस्स को [क॰ २२७-९; रू॰ २७०, २२६; नी॰ ४५६-७-८? ‘किस्स को सब्बासु’ (बहूसु)]।
सब्बेसु विभत्तिपच्‍चयेसु किंस्स को होति।
का इत्थी, का, कायो, कं, का, कायो, काय, कस्सा इच्‍चादि सब्बसमं। को पुरिसो, के पुरिसा, कं, के, केन, केहि, केभि, कस्स।
२३३. कि सस्मिंसु वानित्थियं।
अनित्थिलिङ्गे स, स्मिंसु किंसद्दस्स कि होति वा।
किस्स, केसं, केसानं, कस्मा, कम्हा, केहि, केभि, कस्स, किस्स, केसं, केसानं, कस्मिं, कम्हि, किस्मिं, किम्हि, केसु।
२३४. किमंसिसु नपुंसके [‘किमंसिसु सह नपुंसके’ (बहूसु)]।
नपुंसके अं, सिसु किंसद्दस्स तेहि अंसीहि सह किं होति।
किं चित्तं, कानि, किं, कं वा, कानि। सेसं पुल्‍लिङ्गसमं। इदं पुच्छनत्थस्स सुद्धकिंसद्दस्स रूपं।
‘चि’इतिनिपातेन युत्ते पन एकच्‍चत्थं वा अप्पत्थं वा वदति। काचि इत्थी, काचि इत्थियो, किञ्‍चि इत्थिं, काचि, कायचि, काहिचि, कायचि, कस्साचि, कासञ्‍चि, कुतोचि, काहिचि। सत्तमियं - कायचि, कत्थचि, कासुचि।
कोचि पुरिसो, केचि, किञ्‍चि, केचि, केनचि, केहिचि, कस्सचि, केसञ्‍चि, किस्मिञ्‍चि, किम्हिचि, कत्थचि, केसुचि।
किञ्‍चि कुलं, कानिचि कुलानि, किञ्‍चि, कानिचि। सेसं पुल्‍लिङ्गसमं।
पुन यसद्देन युत्ते सकलत्थं वदति। या काचि इत्थी, याकाचि इत्थियो।
यो कोचि पुरिसो, ये केचि, यं किञ्‍चि, ये केचि येन केनचि, येहि केहिचि, यस्स कस्सचि, येसं केसञ्‍चि यतो कुतोचि, येहि केहिचि, यस्स कस्सचि, येसंकेसञ्‍चि, यस्मिं किस्मिञ्‍चि, यम्हि किम्हिचि, यत्थ कत्थचि, येसु केसुचि।
यं किञ्‍चिचित्तं, यानि कानिचि, यं किञ्‍चि, यानि कानिचि। सेसं पुल्‍लिङ्गसमं।

सङ्ख्यारासि

एकसद्दो सङ्ख्यत्थे पवत्तो एकवचनन्तोव, अञ्‍ञत्थे पवत्तो एकबहुवचनन्तो।
तत्थ सङ्ख्यत्थे – एका इत्थी, एकं, एकाय, एकिस्सा इच्‍चादि। पुन्‍नपुंसकेसु एकवचनेसु पुरिस, चित्तरूपमेव।
अञ्‍ञत्थे – एका इत्थी, एका इत्थियो, एकं, एका, एकाय, एकिस्सा, एकाहि, एकाभि इच्‍चादि।
एको पुरिसो, एके, एकं, एके, एकेन, एकेहि, एकेभि, एकस्स, एकेसं, एकेसानं। पुल्‍लिङ्ग सब्बसमं।
एकं कुलं, एकानि कुलानि, एकं कुलं, एकानि कुलानि। सेसं पुल्‍लिङ्गसमं।
कपच्‍चये परे सब्बादिरूपं नत्थि।
‘‘एकिका सयने सेतु, या ते अम्बे अवाहरि [जा॰ १.४.१७५]। एकाकिनी गहट्ठाहं, मातुया परिचोदिता’’ति [अप॰ थेरी २.३.१८८] पाळि, एकको पुरिसो, एककं, एककेन। एककं कुलं इच्‍चादि एकवचनन्तमेव, एककानं बहुत्ते वत्तब्बे द्वे एकका, द्वे एकके , द्वीहि एककेहीति लब्भति। ‘‘पञ्‍चालो च विदेहो च, उभो एका भवन्तु ते’’ति पाळि। इमिना नयेन बहुवचनम्पि लब्भति। ‘एका’ति मिस्सका।
पटिसेधयुत्ते पन अनेका इत्थियो, अनेकासं इत्थीनं। अनेके पुरिसा, अनेकेसं पुरिसानं। अनेकानि कुलानि, अनेकेसं कुलानं। पाळियं पन ‘‘नेकानि धञ्‍ञगणानि, नेकानि खेत्तगणानि, नेकानं धञ्‍ञगणानं, नेकानं खेत्तगणान’’न्तिपि अत्थि।
एकच्‍च, एकच्‍चिय, कति, बहुसद्दापि इध वत्तब्बा। एकच्‍चा इत्थी, एकच्‍चा, एकच्‍चायोति सब्बं कञ्‍ञासमं।
एकच्‍चो पुरिसो।
१३५. एकच्‍चादीह्यतो [‘एकच्‍चादीहतो’ (बहूसु)]।
अकारन्तेहि एकच्‍चादीहि योनं टे होति।
एकच्‍चे पुरिसा, एकच्‍चे पुरिसे। सेसं पुरिससमं। आदिसद्देन अप्पेकच्‍च, एकतिय, उभादयो सङ्गय्हन्ति। अप्पेकच्‍चे पुरिसा, एकतिये पुरिसा, उभे पुरिसा।
एकच्‍चं चित्तं।
२३६. न निस्स टा।
एकच्‍चादीहि निस्स टा न होति।
एकच्‍चानि चित्तानि। सेसं चित्तसमं।
एकच्‍चिय, एकच्‍चेय्य, एकतियसद्दा कञ्‍ञा, पुरिस, चित्तनया। ‘‘इत्थीपि हि एकच्‍चिया, सेय्या पोस जनाधिप [सं॰ नि॰ १.१२७]। सच्‍चं किरेवमाहंसु, नरा एकच्‍चिया इध। कट्ठं निप्‍लवितं सेय्यो, न त्वेवेकच्‍चियो नरो’’ति [जा॰ १.१.७३] च ‘‘परिवारिता मुञ्‍चरे एकच्‍चेय्या’’ति च ‘‘न विस्ससे एकतियेसू’’ति च पाळी – तत्थ ‘निप्‍लवित’न्ति उदकतो उब्भतं।
कतिसद्दो बहुवचनन्तोव।
२३७. टिकतिम्हा [रू॰ १२० पिट्ठे]।
कतिम्हा योनं टि होति।
कति इत्थियो, कति पुरिसा, कति पुरिसे, कति चित्तानि। कतिहि इत्थीहि, कतिहि पुरिसेहि, कतिहि चित्तेहि।
२३८. बहुकतीनं [‘बहु कतिन्‍नं’ (बहूसु)]।
नंम्हि बहु, कतीनं अन्ते नुक होति।
कतिन्‍नं इत्थीनं, कतिन्‍नं पुरिसानं, कतिन्‍नं चित्तानं, अयं नागमो बहुलं न होति, ‘कतिनं तिथीनं पूरणी कतिमी’ति च दिस्सति। ‘‘बहूनं वस्ससतानं, बहूनं वस्ससहस्सान’’न्ति च ‘‘बहूनं कुसलधम्मानं, बहूनं अकुसलधम्मान’’न्ति च ‘‘बहूनं वत अत्थाय, उप्पज्‍जिंसु तथागता’’ति [वि॰ व॰ ८०७] च पाळी।
कतिसु इत्थीसु, कतिसु पुरिसेसु, कतिसु चित्तेसु।
बहुसद्दे द्वीसु नंवचनेसु बहुन्‍नं, बहुन्‍नन्ति वत्तब्बं। सेसं धेनु, भिक्खु, आयुसदिसं।
कपच्‍चये कञ्‍ञा, पुरिस, चित्तसदिसं, बहू इत्थियो, बहुका इत्थियो। बहू पुरिसा, बहवो पुरिसा, बहुका पुरिसा। बहूनि चित्तानि, बहुकानि चित्तानि इच्‍चादिना वत्तब्बं। बहूनं समुदायापेक्खने सति एकवचनम्पि लब्भति, ‘‘बहुजनस्स अत्थाय बहुजनस्स हिताय, बहुनो जनस्स अत्थाय हिताया’’ति [अ॰ नि॰ १.१४१] पाळि।
उभसद्दो बहुवचनन्तोव, ‘उभगोहि टो’ति योनं टो, उभो इत्थियो, पुरिसा, कुलानि गच्छन्ति, उभो इत्थियो, पुरिसा, कुलानि पस्सति।
२३९. सुहिसुभस्सो [नी॰ ३१३ (रू॰ १०९ पिट्ठे)]।
सु, हिसु उभस्स अन्तो ओ होति।
उभोहि, उभोसु।
२४०. उभिन्‍नं [क॰ ८६; नीरू॰ २२७; नी॰ ३४१]।
उभम्हा नंवचनस्स इन्‍नं होति।
उभिन्‍नं। सब्बत्थ इत्थि, पुरिस, कुलेहि योजेतब्बं।
२४१. योम्हि द्विन्‍नं दुवेद्वे [क॰ १३२; रू॰ २२८; नि॰ ३१०]।
योसु सविभत्तिस्स द्विस्स दुवे, द्वे होन्ति। ‘द्विन्‍न’न्ति वचनं द्विस्स बहुवचनन्तनियमत्थं।
द्वे इत्थियो, द्वे पुरिसा, द्वे पुरिसे, द्वे चित्तानि, दुवे इत्थियो, दुवे पुरिसा, दुवे पुरिसे, दुवे चित्तानि, द्वीहि, द्वीभि।
२४२. नंम्हि नुक द्वादीनं सत्तरसन्‍नं [क॰ ६७; नी॰ २२९; नी॰ २१४]।
नंम्हि परे द्वादीनं अट्ठारसन्तानं सत्तरसन्‍नं सङ्ख्यानं अन्ते नुक होति। उ-कारो उच्‍चारणत्थो। कानुबन्धं दिस्वा अन्तेति ञायति।
द्विन्‍नं।
२४३. दुविन्‍नं नंम्हि [क॰ १३२; रू॰ २२८; नी॰ २४४]।
नंम्हि सविभत्तिस्स द्विस्स दुविन्‍नं होति वा।
दुविन्‍नं, द्वीहि, द्वीभि, द्विन्‍नं, दुविन्‍नं, द्वीसु। महावुत्तिना सुम्हि दुवे होति, नागस्स दुवेसु दन्तेसु निम्मिता [वि॰ व॰ ७०६], चक्‍कानि पादेसु दुवेसु विन्दति [दी॰ नि॰ ३.२०५]। एवञ्‍च सति दुवेहि, दुवेभीतिपि सिद्धमेव होति, अयं द्विसद्दो उभसद्दो विय अलिङ्गो।
२४४. तिस्सो चतस्सो योम्हि सविभत्तीनं [क॰ १३३; रू॰ २३०; नी॰ ३११]।
इत्थियं योसु सविभत्तीनन्ति, चतुन्‍नं तिस्सो, चतस्सो होन्ति।
तिस्सो इत्थियो, चतस्सो इत्थियो।
महावुत्तिना हिसु च तिस्स, चतस्सा होन्ति, ‘‘तिस्सेहि चतस्सेहि परिसाहि, चतस्सेहि सहितो लोकनायको’’ति पाळी। तीहि, तीभि इत्थीहि, चतूहि, चतूभि, चतुब्भि इत्थीहि।
२४५. नंम्हि तिचतुन्‍नमित्थियं तिस्सचतस्सा [दी॰ नि॰ ३.२०५]।
इत्थियं नंम्हिति, चतुन्‍नं तिस्स, चतस्सा होन्ति।
तिस्सन्‍नं इत्थीनं, चतस्सन्‍नं इत्थीनं, तिण्णं इत्थीनं, चतुन्‍नं इत्थीनं, समणो गोतमो चतुन्‍नं परिसानं सक्‍कतो होति, चतुन्‍नं परिसानं पियो होति मनापोति [दी॰ नि॰ १.३०४], तिस्सेहि, चतस्सेहि, तीहि, तीभि, चतूहि, चतूभि, चतुब्भि, तिस्सन्‍नं, चतस्सन्‍नं, तिण्णं, चतुन्‍नं, तीसु, चतूसु।
पाळियं ‘‘चतस्सेही’’ति दिट्ठत्ता तिस्सेसु, चतस्सेसूतिपि दिट्ठमेव होति।
२४६. पुमे तयो चत्तारो [क॰ १३३; रू॰ २३०; नी॰ ३११]।
पुल्‍लिङ्गे योसु सविभत्तीनन्ति, चतुन्‍नं तयो, चत्तारो होन्ति।
तयो पुरिसा, तयो पुरिसे, चत्तारो पुरिसा, चत्तारो पुरिसे।
२४७. चतुरो चतुस्स [क॰ ७८, २०५, ३१; रू॰ १६०; नी॰ २३४; ‘चतुरो वा चतुस्स’ (बहूसु)]।
पुमे सविभत्तिस्स चतुसद्दस्स चतुरो होति।
चतुरो पुरिसा, चतुरो पुरिसे। कथं चतुरो निमित्ते नादस्सिं, चतुरो फलमुत्तमेति? ‘‘लिङ्गविपल्‍लासा’’ति वुत्तियं वुत्तं, तीहि, तीभि, चतूहि, चतूभि, चतुब्भि।
२४८. इण्णंइण्णन्‍नं तितो झा [क॰ ८७; रू॰ २३१; नी॰ २४३; ‘ण्णंण्णन्‍नंतिको झा’ (बहूसु)]।
झसञ्‍ञम्हा तिम्हा नंवचनस्स इण्णं, इण्णन्‍नं होन्ति।
तिण्णं, तिण्णन्‍नं, चतुन्‍नं, तीहि, तीभि, चतूहि, चतूभि, चतुब्भि, तिण्णं, तिण्णन्‍नं, चतुन्‍नं, तीसु, चतूसु।
२४९. तीणिचत्तारि नपुंसके [क॰ १३३; रू॰ २३०; नी॰ ३११]।
नपुंसके योसु सविभत्तीनन्ति, चतुन्‍नं तीणि, चत्तारि होन्ति।
तीणि चित्तानि, चत्तारि चित्तानि। सेसं पुल्‍लिङ्गसमं।
वचनसिलिट्ठत्ते पन सति विसदिसलिङ्गवचनानम्पि पदानं अञ्‍ञमञ्‍ञसंयोगो होति, चत्तारो सतिपट्ठाना [दी॰ नि॰ ३.१४५], चत्तारो सम्मप्पधाना [दी॰ नि॰ ३.१४५], तयोमहाभूता, तयो महाभूते [पट्ठा॰ १.१.५८], सब्बे माला उपेन्ति मं [धु॰ ३.६], सब्बे कञ्‍ञा उपेन्ति मं [धु॰ ३.६], सब्बे रतना उपेन्ति मं [धु॰ ३.६], सब्बे याना उपेन्ति मं [धु॰ ३.६], अविज्‍जाय सति सङ्खारा होन्ति, सङ्खारेसु सति विञ्‍ञाणं होति [सं॰ नि॰ २.५०] इच्‍चादि।
गाथासु विपल्‍लासापि बहुलं दिस्सन्ति, अञ्‍ञे धम्मानि देसेन्ति, एवं धम्मानि सुत्वान, सतञ्‍च धम्मानि सुकित्तितानि सुत्वा, अत्थानि चिन्तयित्वान, उत्तमत्थानि तयि लभिम्हा, किं त्वं अत्थानि जानासि, इच्छेय्यामि भन्ते सत्तपुत्तानि, सिविपुत्तानि अव्हय [जा॰ २.२२.२२३५], पुत्तदारानि पोसेन्ति, बलीबद्दानि सोळस इच्‍चादि।
इध सेससङ्ख्यानामानि दीपियन्ते।
२५०. ट पञ्‍चादीहि चुद्दसहि [क॰ १३४; रू॰ २५१; नी॰ २४७]।
पञ्‍चादीहि अट्ठारसन्तेहि सङ्ख्यासद्देहि योनं ट होति।
पञ्‍च इत्थियो, पञ्‍च पुरिसा, पुरिसे, पञ्‍च चित्तानि, छ इत्थियो।
ळागमे पन ‘‘इत्थिभावा न मुच्‍चिस्सं, छळानि गतियो इमा’’ति पाळि।
छ पुरिसा, छ पुरिसे, छ चित्तानि। एवं सत्त, अट्ठ, नव, दस, एकादस…पे॰… अट्ठारस।
२५१. पञ्‍चादीनं चुद्दसन्‍नम [क॰ ९०; रू॰ २५२; नी॰ २४७]।
सु, नं, हिसु पञ्‍चादीनं चुद्दसन्‍नं अस्स अत्तमेव होति, न एत्तं वा दीघत्तं वा होति।
पञ्‍चहि, पञ्‍चन्‍नं, पञ्‍चसु, छहि, छन्‍नं, छसु, सत्तहि, सत्तन्‍नं, सत्तसु, अट्ठहि, अट्ठन्‍नं, अट्ठसु, नवहि, नवन्‍नं, नवसु, दसहि, दसन्‍नं, दससु, एकादसहि, एकादसन्‍नं, एकादससु…पे॰… अट्ठारसहि, अट्ठारसन्‍नं, अट्ठारससु।
एते सब्बे अलिङ्गा बहुवचनन्ता एव।
‘इत्थियमत्वा’ति वीस, तिंस, चत्तालीस, पञ्‍ञासेहि आपच्‍चयो, महावुत्तिना सिम्हि रस्सो सिलोपो च, ‘निग्गहीत’न्ति विकप्पेन निग्गहीतागमो, विकप्पेन अंलोपो, नादीनं एकवचनानं यादेसो, वीस इत्थियो, वीसं इत्थियो, वीस पुरिसा, वीसं पुरिसा, वीस पुरिसे, वीसं पुरिसे, वीस चित्तानि, वीसं चित्तानि, वीसाय इत्थीहि कम्मं कतं, वीसाय पुरिसेहि कम्मं कतं, वीसाय कुलेहि कम्मं कतं, वीसाय इत्थीनं, पुरिसानं, कुलानं, सत्तमियं वीसाय इत्थीसु, पुरिसेसु, कुलेसु।
तिपच्‍चये वीसति, तिंसतिसद्दापि सट्ठि, सत्तति, असीति, नवुतिसद्दा विय निच्‍चं इत्थि लिङ्गेकवचनन्ता एव, सि, अंलोपो, वीसति इत्थियो, वीसति पुरिसा, पुरिसे, वीसति कुलानि, वीसतिया इत्थीहि, इत्थीनं, पुरिसेहि, पुरिसानं, कुलेहि, कुलानं , वीसतिया, वीसतियं इत्थि, पुरिस, कुलेसु, एवं यावनवुतिया वेदितब्बा। वग्गभेदे पन सति बहुवचनम्पि विकप्पेन दिस्सति, द्वे वीसतियो इच्‍चादि।
सतं, सहस्सं, दससहस्सं, सतसहस्सं, दससतसहस्सन्ति इमे नपुंसकलिङ्गायेव। सङ्ख्येय्यपधाने पन इत्थिलिङ्गे वत्तब्बे सहस्सी, दससहस्सी, सतसहस्सीति इत्थिलिङ्गं भवति। वग्गभेदे पन द्वे सतानि, तीणि सतानि, द्वे सहस्सानि, तीणि सहस्सानि इच्‍चादीनि भवन्ति। कोटि, पकोटि, कोटिपकोटि, अक्खोभिणीसद्दा इत्थिलिङ्गा एव। सेसं सब्बं यावअसङ्ख्येय्या नपुंसकमेव।
सहस्सं कासि नाम, दससहस्सं नहुतं नाम, सतसहस्सं लक्खं नाम।
दुविधं पधानं सङ्ख्यापधानं, सङ्ख्येय्यपधानञ्‍च। पुरिसानं वीसति होति, पुरिसानं नवुति होति, पुरिसानं सतं होति, सहस्सं होति इच्‍चादि सङ्ख्यापधानं नाम, वीसति पुरिसा, नवुति पुरिसा, सतं पुरिसा, सहस्सं पुरिसा इच्‍चादि सङ्ख्येय्यपधानं नाम।
एत्थपि वीसतिसद्दो इत्थिलिङ्गेकवचनो एव। सत, सहस्ससद्दा नपुंसकेकवचना एव। सङ्ख्यासद्दानं पन पदविधानञ्‍च गुणविधानञ्‍च समासकण्डे आगमिस्सति।
सङ्ख्यारासि निट्ठितो।
२५२. सिम्हाहं [क॰ १४९; रू॰ २३२; नी॰ ३१९; ‘सिम्हहं’ (बहूसु)]।
सिम्हि सविभत्तिस्स अम्हस्स अहं होति।
अहं गच्छामि।
२५३. मयमस्माम्हस्स [क॰ १२१; रू॰ २३३; नी॰ २९६]।
योसु सविभत्तिस्स अम्हस्स कमेन मयं, अस्मा होन्ति वा।
मयं गच्छाम, अस्मे पस्सामि।
पक्खे –
‘योनमेट’ इति विधि, अम्हे गच्छाम।
२५४. तुम्हस्स तुवंत्वंम्हि च [क॰ १४६; रू॰ २३६; नी॰ ३२४; ‘तुम्हस्स तुवंत्वमम्हिच’ (बहूसु)]।
सिम्हि च अंम्हि च सविभत्तिस्स तुम्हस्स तुवं, त्वं होन्ति।
तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि [थेरगा॰ ८३९], त्वं नो सत्था अनुत्तरो, तुम्हे गच्छथ, तुवं पस्सति, त्वं पस्सति।
२५५. अंम्हि तं मं तवं ममं [क॰ १४३-४; रू॰ २३४-५; नी॰ ३२२]।
अंम्हि सविभत्तीनं तुम्हा’म्हानं तं, मं, तवं, ममं होन्ति।
मं पस्सति, ममं पस्सति, तं पस्सति, तवं पस्सति, अम्हे पस्सति, तुम्हे पस्सति।
२५६. दुतियायोम्हि वा [क॰ १६२; रू॰ २३७; नी॰ ३४५; ‘दुतिये योम्हि वा’ (बहूसु)]।
दुतियायोम्हि सविभत्तीनं तुम्हा’म्हानं ङानुबन्धा अं, आकंआदेसा होन्ति वा।
अम्हं, अम्हाकं पस्सति, तुम्हं, तुम्हाकं पस्सति।
२५७. नास्मासु तयामया [क॰ १४५, २७०; रू॰ २३८, १२०; नी॰ ३२३, ५४२]।
ना , स्मासु सविभत्तीनं तुम्हा’म्हानं तया, मया होन्ति।
मया कतं, तया कतं, मया अपेति, तया अपेति।
२५८. तयातयीनं त्व वा तस्स [क॰ २१०; रू॰ २३९; नी॰ ४३५]।
तया, तयीनं तस्स त्व होति वा।
त्वया कतं, त्वया अपेति, अम्हेहि कतं, तुम्हेहि कतं।
२५९. तवममतुय्हंमय्हं से [क॰ १४१-२; रू॰ २४१-२; नी॰ ३२१]।
सम्हि सविभत्तीनं तुम्हा’म्हानं तवादयो होन्ति।
मम दीयते, मय्हं दीयते, तव दीयते, तुय्हं दीयते।
२६०. नंसेस्वस्माकंममं [नी॰ ४३८]।
नं, सेसु सविभत्तिस्स अम्हस्स कमेन अस्माकं, ममं होन्ति।
ममं दीयते, अस्माकं दीयते।
२६१. ङंङाकं नंम्हि [क॰ १६१; रू॰ २४४; नी॰ ३४४]।
नंम्हि सविभत्तीनं तुम्हा’म्हानं ङानुबन्धा अं, आकंआदेसा होन्ति वा।
अम्हं दीयते, अम्हाकं दीयते, तुम्हं दीयते, तुम्हाकं दीयते। पञ्‍चमियं मया, तया, त्वया, पुब्बे वुत्ताव।
२६२. स्माम्हि त्वम्हा।
स्माम्हि सविभत्तिस्स तुम्हस्स त्वम्हा होति।
त्वम्हा अपेति, अम्हेहि, तुम्हेहि, मम, ममं, मय्हं, तव, तुय्हं, अम्हं, अम्हाकं, अस्माकं, तुम्हं, तुम्हाकं।
२६३. स्मिंम्हि तुम्हम्हानं तयिमयि [क॰ १३९; रू॰ २४५; नी॰ ३१८]।
स्मिंम्हि सविभत्तीनं तुम्हा’म्हानं तयि, मयि होन्ति।
तयि, मयि, त्वत्ते त्वयि, अम्हेसु, तुम्हेसु।
२६४. सुम्हाम्हस्सास्मा [नी॰ ४३८]।
सुम्हि अम्हस्स अस्मा होति।
अस्मासु।
महावुत्तिना यो, हिसु अम्हस्स अस्मादेसो, योनं एत्तञ्‍च, अस्मा गच्छाम, अस्मे पस्सति, अस्माहि कतं, अस्माकं दीयते, अस्माहि अपेति, अस्माकं धनं, अस्मासु ठितं। ‘‘अस्माभिजप्पन्ति जना अनेका’’ति [जा॰ १.७.६८] पाळि-अस्मे अभिजप्पन्ति पत्थेन्तीति अत्थो। ‘‘अस्माभि परिचिण्णोसि, मेत्तचित्ता हि नायका’’ति [अप॰ थेरी २.२.२३०] थेरीपाळि – ‘परिचिण्णो’ति परिचारितो।
चतुत्थियं अस्माकं अधिपन्‍नानं, खमस्सु राजकुञ्‍जर [जा॰ २.२१.१८१] – ‘अधिपन्‍नान’न्ति दुक्खाभिभूतानं।
छट्ठियं एसस्माकं कुले धम्मो [जा॰ १.४.१४७], एसा अस्माकं धम्मता।
सत्तमियं यं किच्‍चं परमे मित्ते, कतमस्मासु तं तया। पत्ता निस्संसयं त्वम्हा, भत्तिरस्मासु या तव [जा॰ २.२१.८१] – तत्थ ‘यं किच्‍च’न्ति यं कम्मं कत्तब्बं, तव अस्मासु या भत्ति, ताय मयं त्वम्हा निस्संसयतं पत्ताति अत्थो।
२६५. अपादादो पदतेकवाक्ये [चं॰ ६.३.१५; पा॰ ८.१.१७, १८]।
अपादादिम्हि पवत्तानं पदतो परेसं एकवाक्ये ठितानं तुम्हा’म्हानं विधि होति। अधिकारसुत्तमिदं।
२६६. योनंहिस्वपञ्‍चम्या वोनो [क॰ १४७, १५१; रू॰ २४६, २५०; नी॰ ३२५, ३२९, ३३०]।
पञ्‍चमीवज्‍जितेसु यो, नं, हिसु परेसु अपादादोपवत्तानं पदतो परेसं एकवाक्ये ठितानं सविभत्तीनं तुम्हा’म्हसद्दानं वो, नो होन्ति वा।
गच्छथ वो, गच्छथ तुम्हे, गच्छाम नो, गच्छाम अम्हे, पस्सेय्य वो, पस्सेय्य तुम्हे, पस्सेय्य नो, पस्सेय्य अम्हे, दीयते वो, दीयते तुम्हाकं, दीयते नो, दीयते अम्हाकं, धनं वो, धनं तुम्हाकं, धनं नो, धनं अम्हाकं, कतं वो पुञ्‍ञं, कतं तुम्हेहि पुञ्‍ञं, कतं नो पुञ्‍ञं, कतं अम्हेहि पुञ्‍ञं।
अपञ्‍चम्याति किं? निस्सटं तुम्हेहि, निस्सटं अम्हेहि।
अपादादोत्वेव? बलञ्‍च भिक्खूनमनुप्पदिन्‍नं, तुम्हेहि पुञ्‍ञं पसुतं अनप्पकं [खु॰ पा॰ ७.१२]।
पदतोत्वेव? तुम्हे गच्छथ, अम्हे गच्छाम।
एकवाक्येत्वेव? देवदत्तो तिट्ठति गामे, तुम्हे तिट्ठथ नगरे।
सविभत्तीनन्त्वेव? अरहति धम्मो तुम्हादिसानं।
२६७. तेमे नासे [क॰ १४८, १५०; रू॰ २४७, २४९; नी॰ ३२६, ३२८; चं॰ ६.३.१७; पा॰ ८.१.२१]।
ना , सेसु तादिसानं सविभत्तीनं तुम्ह, अम्हसद्दानं ते, मे होन्ति वा।
कतं ते पुञ्‍ञं, कतं तया पुञ्‍ञं, कतं मे पुञ्‍ञं, कतं मया पुञ्‍ञं, दिन्‍नं ते वत्थं, दिन्‍नं तुय्हं वत्थं, दिन्‍नं मे वत्थं, दिन्‍नं मय्हं वत्थं, इदं ते रट्ठं, इदं तव रट्ठं, इदं मे रट्ठं, इदं मम रट्ठं।
२६८. अन्वादेसे [चं॰ ६.३.२०; पा॰ ८.१.२३]।
अन्वादेसट्ठाने तुम्हा’म्हसद्दानं वो, नो, ते, मेआदेसा निच्‍चं भवन्ति पुनब्बिधाना।
गामो तुम्हाकं परिग्गहो, अथो नगरम्पि वो परिग्गहो। एवं सेसेसु।
२६९. सपुब्बा पठमन्ता वा [‘संपुब्बा पठमन्था वा’ (मूलपाठे) चं॰ ६.१.२१; पा॰ ८.१.२६]।
संविज्‍जति पुब्बपदं अस्साति सपुब्बं, सपुब्बा पठमन्तपदम्हा परेसं सविभत्तीनं तुम्हा’म्हसद्दानं वो, नो, ते, मेआदेसा विकप्पेन होन्ति अन्वादेसट्ठानेपि।
गामे पटो तुम्हाकं, अथो नगरे कम्बलं वो, अथो नगरे कम्बलं तुम्हाकं वा। एवं सेसेसु।
२७०. न चवाहाहेवयोगे [चं॰ ६.३.२२; पा॰ ८.१.२४]।
च, वा, ह, अह, एवसद्देहि योगे तुम्हा’म्हानं वो, नो, ते, मेआदेसा न होन्ति।
गामो तव च मम च परिग्गहो, गामो तव वा मम वा परिग्गहो इच्‍चादि।
चादियोगेति किं? गामो च ते परिग्गहो, नगरञ्‍च मे परिग्गहो।
२७१. दस्सनत्थेनालोचने [चं॰ ६.३.२३; पा॰ ८.१.२५]।
आलोचनं ओलोकनं, आलोचनतो अञ्‍ञस्मिं दस्सनत्थे पयुज्‍जमाने तुम्हा’म्हानं वो, नो, ते, मेआदेसा न होन्ति।
गामो तुम्हे उद्दिस्स आगतो, गामो अम्हे उद्दिस्स आगतो – ‘गामो’ति गामवासी महाजनो।
अनालोचनेति किं? गामो वो पस्सति, गामो नो पस्सति।
२७२. आमन्तनपुब्बं असन्तंव [‘आमन्तणं पुब्बमसन्तंव’ (बहूसु) चं॰ ६.३.२४; पा॰ ८.१.७२]।
आमन्तनभूतं पुब्बपदं असन्तं विय होति, पदतोति सङ्ख्यं न गच्छति।
देवदत्त! तव परिग्गहो।
२७३. न सामञ्‍ञवचनमेकत्थे [चं॰ ६.३.२५; पा॰ ८.१.७३]।
तुल्याधिकरणभूते पदे सति पुब्बं सामञ्‍ञवचनभूतं आमन्तनपदं असन्तं विय न होति, पदतोति सङ्ख्यं गच्छति।
माणवक जटिल! ते परिग्गहो।
सामञ्‍ञवचनन्ति किं? माणवक देवदत्त! तुय्हं परिग्गहो।
एकत्थेति किं? देवदत्त! यञ्‍ञदत्त! तुम्हाकं परिग्गहो।
२७४. बहूसु वा [चं॰ ६.३.२६; पा॰ ८.१.७४]।
बहूसु जनेसु पवत्तमानं सामञ्‍ञवचनभूतम्पि आमन्तनपदं एकत्थे पदे सति असन्तं विय न होति वा।
ब्राह्मणा गुणवन्तो वो परिग्गहो, ब्राह्मणा गुणवन्तो तुम्हाकं परिग्गहो।
सब्बादिरासि निट्ठितो।

विभत्तिपच्‍चयन्तरासि

अथ विभत्तिपच्‍चया दीपियन्ते।
विभत्यत्थानं जोतकत्ता विभत्तिट्ठाने ठिता पच्‍चया विभत्तिपच्‍चया।
२७५. तो पञ्‍चम्या [क॰ २४८; रू॰ २६०; नी॰ ४९३; चं॰ ४.३.६; पा॰ ५.४.४५]।
पञ्‍चमिया विभत्तिया अत्थे तोपच्‍चयो होति।
तोम्हि दीघानं रस्सो, कञ्‍ञतो, रत्तितो, इत्थितो, धेनुतो। महावुत्तिना तोम्हि मातापितूनं इत्तं, मातितो, पितितो, वधुतो, पुरिसतो, मुनितो, दण्डितो , भिक्खुतो, सत्थारतो, कत्तुतो, गोत्रभुतो, सब्बतो, यतो, ततो।
इम, एत, किंसद्देहि तो।
२७६. इतोतेत्तोकुतो [‘इतो तेत्तो कतो’ (बहूसु) चं॰ ४.३.८; पा॰ ७.२.१०४]।
इतो, अतो, एत्तो, कुतोति एते सद्दा तोपच्‍चयन्ता निपच्‍चन्ते।
इमम्हा इमेहीति वा इतो, एतस्मा एतेहीति वा अतो, एत्तो, कस्मा केहीति वा कुतो। एत्थ च इमम्हा, इमेहीतिआदिकं अत्थवाक्यं दिस्वा पकतिलिङ्गं वेदितब्बं। इमिना सुत्तेन इमस्स इत्तं, एतस्स अत्तं एत्तञ्‍च, ‘सरम्हा द्वे’ति एसरम्हा द्वित्तं, किंसद्दस्स कुत्तं। एस नयो सेसेसु निपातनेसु।
२७७. अभ्यादीहि [पा॰ ५.३.९]।
अभिआदीहि तो होति, पुनब्बिधाना’पञ्‍चम्यत्थेपीतिपि सिद्धं।
अभितो गामं गामस्स अभिमुखेति अत्थो।
परितो गामं गामस्स समन्ततोति अत्थो।
उभतो गामं गामस्स उभोसु पस्सेसूति अत्थो।
पच्छतो, हेट्ठतो, उपरितो।
२७८. आद्यादीहि [चं॰ ४.३.९; पा॰ ५.४.४४]।
आदिपभुतीहि अपञ्‍चम्यत्थेपि तो होति।
आदितो , मज्झतो, पुरतो, पस्सतो, पिट्ठितो, ओरतो, परतो, पच्छतो, पुरत्थिमतो, दक्खिणतोइच्‍चादीसु बहुलं सत्तम्यत्थे दिस्सति।
तथा ततियत्थेपि रूपं अत्ततो समनुपस्सति [सं॰ नि॰ ३.४४], पञ्‍चक्खन्धे अनिच्‍चतो विपस्सति इच्‍चादि।
यतोनिदानं [सु॰ नि॰ २७५], यत्वाधिकरणं, यतोदकं तदादित्तमिच्‍चादीसु [जा॰ १.९.५८] पठमत्थे इच्छन्ति।
इतो एहि, इतो बलाके आगच्छ, चण्डो मे वायसो सखा इच्‍चादीसु दुतियत्थे।
परतोघोसो, नादिट्ठा परतो दोसं इच्‍चादीसु छट्ठ्यत्थे।
२७९. सब्बादितो सत्तम्या त्रत्था [क॰ २४९; रू॰ २६६; नी॰ ४९४; चं॰ ४.१.१०; पा॰ ५.३.१०]।
सब्बादिनामकेहि सब्बनामेहि सत्तमिया अत्थे त्र, त्था होन्ति।
सब्बस्मिं सब्बेसूति वा सब्बत्र, सब्बत्थ, सब्बस्सं सब्बासु वातिपि। एवं कतरत्र, कतरत्थ, अञ्‍ञत्र, अञ्‍ञत्थ इच्‍चादि।
यत्र, यत्थ, तत्र, तत्थ।
२८०. कत्थेत्थकुत्रात्रक्‍वेहिध [क॰ २५१; रू॰ २६९; नी॰ ४९९; चं॰ ४.१.११; पा॰ ५.३.११, १२]।
कत्थ, एत्थ, कुत्र, अत्र, त्व, इह, इधाति एते सद्दात्थ, त्र,व ह, धापच्‍चयन्ता सत्तम्यत्थे सिज्झन्ति।
कस्मिं केसूति वा कत्थ, कुत्र, क्‍व। ‘कुव’न्तिपि सिज्झति, ‘‘कुवं सत्तस्स कारको, कुवं सत्तो समुप्पन्‍नो [सं॰ नि॰ १.१७१], कुवं असिस्सं, कुवं खादिस्स’’न्ति पाळि।
एतस्मिं एतेसूति वा एत्थ, अत्र, इमस्मिं इमेसूति वा इह, इध।
२८१. धि सब्बा वा [क॰ २५०; रू॰ २६८; नी॰ ५०२]।
सब्बसद्दम्हा सत्तम्यत्थे धि होति वा।
नमो ते बुद्ध वीर’त्थु, विप्पमुत्तोसि सब्बधि [सं॰ नि॰ १.९०]।
२८२. या हिं [क॰ २५५; रू॰ २७५; नी॰ ५०४]।
यम्हा सत्तम्यत्थे हिं होति।
यहिं।
२८३. ता हञ्‍च [क॰ २५३; रू॰ २७३; नी॰ ५०१]।
तम्हा सत्तम्यत्थे हिं होति हञ्‍च।
तहिं, तहं। दुतियत्थेपि दिस्सति ‘‘तहं तहं ओलोकेन्तो गच्छती’’ति।
२८४. किंस्स कुकञ्‍च [क॰ २५१, २२७-८-९; रू॰ २२६, २७०-१-२; नी॰ ५००, ४५६-७, ४६०]।
किंम्हा सत्तम्यत्थे हिं, तं होति। किंस्स कुत्तं कत्तञ्‍च होति।
कुहिं गच्छति, कुहं गच्छति। कहं एकपुत्तक कहं एकपुत्तक [सं॰ नि॰ २.६३]। कुहिञ्‍चि, कुहिञ्‍चनन्ति द्वे चि, चन-निपातन्ता सिज्झन्ति।
इति सामञ्‍ञसत्तम्यन्तरासि।
कालसत्तम्यन्तं वुच्‍चते।
२८५. सब्बेकञ्‍ञयतेहि कालेदा [क॰ २५७; रू॰ २७६; नी॰ ५०५]।
सब्ब, एक, अञ्‍ञ, य, तसद्देहि काले दा होति।
सब्बस्मिं काले सब्बदा, एकस्मिं काले एकदा, अञ्‍ञस्मिं काले अञ्‍ञदा, यस्मिं काले यदा, तस्मिं काले तदा।
२८६. कदाकुदासदाअधुनेदानि [क॰ २५७-८-९; रू॰ २७६-८-९; नी॰ ५०५-६-७]।
एतेपि सत्तम्यत्थे काले दा, धुना, दानिपच्‍चयन्ता सिज्झन्ति।
किंस्मिं काले कदा, कुदा, सब्बस्मिं काले सदा, इमस्मिं काले अधुना, इदानि।
२८७. अज्‍जसज्‍जुपरज्‍जेतरहिकरहा [क॰ २५९; रू॰ २७९, ४२३; नी॰ ५०७]।
एतेपि काले ज्‍ज, ज्‍जु, रहि, रह पच्‍चयन्ता सिज्झन्ति।
इमस्मिं काले अज्‍ज, इमस्मिं दिवसेत्यत्थो।
समाने काले सज्‍जु-‘समाने’ति विज्‍जमाने। न हि पापं कतं कम्मं, सज्‍जु खीरंव मुच्‍चति [ध॰ प॰ ७१], सज्‍जुकं पाहेसि – तत्थ ‘सज्‍जू’ति तस्मिं दिवसे।
अपरस्मिं काले अपरज्‍जु, पुनदिवसेति अत्थो।
इमस्मिं काले एतरहि, किंस्मिं काले करह। कुतोचि, क्‍वचि, कत्थचि, कुहिञ्‍चि, कदाचि, करहचिसद्दा पन चि-निपातन्ता होन्ति, तथा यतो कुतोचि, यत्थ कत्थचि, यदा कदाचीति। किञ्‍चनं, कुहिञ्‍चनं, कुदाचनन्ति चन-निपातन्ताति।
विभत्तिपच्‍चयन्तरासि निट्ठितो।

अब्ययपदानि

उपसग्गपदरासि

अथ अब्ययपदानि दीपियन्ते।
छब्बिधानि अब्ययपदानि उपसग्गपदं, निपातपदं, विभत्तिपच्‍चयन्तपदं, अब्ययीभावसमासपदं, अब्ययतद्धितपदं, त्वादिपच्‍चयन्तपदन्ति। ब्ययो वुच्‍चति विकारो, नानालिङ्गविभत्तिवचनेहि नत्थि रूपब्ययो एतेसन्ति अब्यया, असङ्ख्याति च वुच्‍चन्ति।
तत्थ विभत्तिपच्‍चयन्तपदतो पुन विभत्तुप्पत्ति नाम नत्थि। अब्ययीभावसमासम्हि विभत्तीनं विधि समासकण्डे वक्खति, तस्मा तानि द्वे ठपेत्वा सेसानि चत्तारि इध वुच्‍चन्ते।
२८८. असङ्ख्येहि सब्बासं [चं॰ २.१.३८; पा॰ २.४.८२]।
असङ्ख्येहि पदेहि यथारहं सब्बासं विभत्तीनं लोपो होति, केहिचि पदेहि पठमाय लोपो, केहिचि पदेहि दुतियाय लोपो…पे॰… केहिचि सत्तमिया, केहिचि द्विन्‍नं, केहिचि तिस्सन्‍नं…पे॰… केहिचि सत्तन्‍नन्ति वुत्तं होति।
तत्थ आवुसो, भो, भन्तेइच्‍चादीहि आमन्तननिपातेहि अत्थि, नत्थि, सक्‍का, लब्भा, सिया, सियुं, साधु, तुण्हीइच्‍चादीहि च पठमाय लोपो।
चिरं, चिरस्सं, निच्‍चं, सततं, अभिण्हं, अभिक्खणं, मुहुत्तं इच्‍चादीहि अच्‍चन्तसंयोगलक्खणे दुतियाय।
यथा, तथा, सब्बथा, सब्बसो, मुसा, मिच्छाइच्‍चादीहि ततियाय।
कातुं, कातवे इच्‍चादीहि चतुत्थिया।
समन्ता , समन्ततो, दीघसो, ओरसोइच्‍चादीहि पञ्‍चमिया।
पुरे, पुरा, पच्छा, उद्धं, उपरि, अधो, हेट्ठा, अन्तरा, अन्तो, रहो, आवि, हिय्यो, सुवेइच्‍चादीहि सत्तमिया लोपो।
नमोसद्दम्हा ‘‘नमो ते बुद्ध वीर’त्थू’’ति एत्थ पठमाय। ‘‘नमो करोहि नागस्सा’’ति एत्थ दुतियाय।
सयंसद्दम्हा ‘‘कुसूलो सयमेव भिज्‍जते’’ति एत्थ पठमाय। ‘‘सयं कतं सुखदुक्ख’’न्ति [दी॰ नि॰ ३.१९१, १९३] एत्थ ततियाय, इच्‍चादिना यथारहविभागो वेदितब्बो।
इति, एवंसद्देहि पयोगानुरूपं सत्तन्‍नं विभत्तीनं लोपं इच्छन्ति।
उपसग्गेहिपि अत्थानुरूपं तंतंविभत्तिलोपो।
रूपसिद्धियं पन ‘‘तेहि पठमेकवचनमेव भवती’’ति [रू॰ १३१ (पिट्ठे)] वुत्तं।
तत्थ ‘‘अभिक्‍कमति, अभिधम्मो’’ इच्‍चादीसु धातुलिङ्गानि उपेच्‍च तेसं अत्थं नानाप्पकारं करोन्ता सज्‍जन्ति सङ्खरोन्तीति उपसग्गा। ते हि क्‍वचि तदत्थं विसिट्ठं करोन्ति ‘‘जानाति, पजानाति, सञ्‍जानाति, अवजानाति, अभिजानाति, परिजानाति, सुसीलो, दुस्सीलो, सुवण्णो, दुब्बण्णो, सुराजा, दुराजा’’ इच्‍चादीसु।
क्‍वचि तदत्थं नानाप्पकारं कत्वा विभज्‍जन्ति ‘‘गच्छति, आगच्छति, उग्गच्छति, ओगच्छति’’इच्‍चादीसु।
क्‍वचि तदत्थं बाधेत्वा तप्पटिविरुद्धे वा तदञ्‍ञस्मिं वा अत्थे तानि योजेन्ति।
तत्थ तप्पटिविरुद्धे –
जेति, पराजेति, ओमुञ्‍चति, पटिमुञ्‍चति, गिलति, उग्गिलति, निम्मुज्‍जति, उम्मुज्‍जति, धम्मो, उद्धम्मोइच्‍चादि।
तदञ्‍ञस्मिं –
ददाति, आददाति, दधाति, विधेति, पिधेति, निधेति, सन्धियति, सद्दहति, अभिधातिइच्‍चादि।
क्‍वचि पन पदसोभणं कत्वा तदत्थं अनुवत्तन्ति, ‘‘विज्‍जति, संविज्‍जति, लभति, पटिलभति’’ इच्‍चादि।
ते वीसति होन्ति-प, आ, उ, ओ, दु, नि, वि, सु, सं, अति, अधि, अनु, अप, अपि, अभि, अव, उप, पति, परा, परि।
कच्‍चायने पन ओसद्दो अवकारियमत्तन्ति तं अग्गहेत्वा नीसद्दं गण्हाति, इध पन नीसद्दो निस्स दीघमत्तन्ति तं अग्गहेत्वा ओसद्दं गण्हाति।
तत्थ प –
पकारत्थे-पञ्‍ञा। आदिकम्मे-विप्पकतं। पधाने-पणीतं। इस्सरिये-पभू। अन्तोभावे-पक्खित्तं, पस्सासो। वियोगे-पवासो। तप्परे-पाचरियो। तदनुबन्धे-पुत्तो, पपुत्तो, नत्ता, पनत्ता। भुसत्थे-पवड्ढो। सम्भवे-पभवति। तित्तियं-पहुतं अन्‍नं। अनाविले-पसन्‍नो। पत्थनायं-पणिधानं।
आ –
अभिमुखे-आगच्छति। उद्धंकम्मे-आरोहति। मरियादायं-आपब्बता खेत्तं। अभिविधिम्हि-आब्रह्मलोका कित्तिसद्दो। पत्तियं-आपन्‍नो। इच्छायं-आकङ्खा। परिस्सजने-आलिङ्गति। आदिकम्मे-आरम्भो। गहणे-आदीयति। निवासे-आवसथो। समीपे-आसन्‍नं। अव्हाने-आमन्तनं।
उ –
उग्गते-उग्गच्छति । उद्धंकम्मे-उट्ठाति। पधाने-उत्तरो। वियोगे-उपवासो। सम्भवे-उब्भूतो। अत्थलाभे-रूपस्स उप्पादो। सत्तियं-उस्सहति गन्तुं। सरूपख्याने-उद्देसो।
ओ –
अन्तोभावे-ओचरको, ओरोधो। अधोकम्मे-ओक्खित्तो। निग्गहे-ओवादो। अन्तरे, देसे च-ओकासो। पातुभावे-ओपपातिको। येसु अत्थेसु अवसद्दो वत्तति, तेसुपि ओसद्दो वत्तति।
दु –
असोभणे-दुग्गन्धो। अभावे-दुब्भिक्खं, दुस्सीलो, दुप्पञ्‍ञो। कुच्छिते-दुक्‍कटं। असमिद्धियं-दुसस्सं। किच्छे-दुक्‍करं। विरूपे-दुब्बण्णो, दुम्मुखो।
नि –
निस्सेसे-निरुत्ति। निग्गते-निय्यानं। नीहरणे-निद्धारणं। अन्तोपवेसने-निखातो। अभावे-निम्मक्खिकं। निसेधे-निवारेति। निक्खन्ते-निब्बानं। पातुभावे-निम्मितं। अवधारणे-विनिच्छयो। विभज्‍जने-निद्देसो। उपमायं-निदस्सनं। उपधारणे-निसामेति। अवसाने-निट्ठितं। छेके-निपुणो।
वि –
विसेसे-विपस्सति। विविधे-विचित्तं। विरुद्धे-विवादो। विगते-विमलो। वियोगे-विप्पयुत्तो। विरूपे-विप्पटिसारो।
सु –
सोभणे-सुग्गति । सुन्दरे-सुमनो। सम्मासद्दत्थे-सुगतो। समिद्धियं-सुभिक्खं। सुखत्थे-सुकरो।
सं –
समोधाने-सन्धि। सम्मा, समत्थेसु-समाधि, सम्पयुत्तो। समन्तभावे-संकिण्णो। सङ्गते-समागमो, सङ्खेपे-समासो। भुसत्थे-सारत्तो। सहत्थे-संवासो, सम्भोगो। अप्पत्थे-समग्घो। पभवे-सम्भवो। अभिमुखे-सम्मुखं। सङ्गहे-सङ्गय्हति। पिदहने-संवुतो। पुनप्पुनकम्मे-सन्धावति, संसरति। समिद्धियं-सम्पन्‍नो।
अति –
अतिक्‍कमे-अतिरोचति, अच्‍चयो, अतीतो। अतिक्‍कन्ते-अच्‍चन्तं। अतिस्सये-अतिकुसलो। भुसत्थे-अतिकोधो। अन्तोकम्मे-मञ्‍चं वा पीठं वा अतिहरित्वा ठपेति।
अधि –
अधिके-अधिसीलं। इस्सरे-अधिपति, अधिब्रह्मदत्ते पञ्‍चाला। उपरिभावे-अधिसेति। परिभवने-अधिभूतो। अज्झायने-अज्झेति, ब्याकरणमधीते। अधिट्ठाने-नवकम्मं अधिट्ठाति, चीवरं अधिट्ठाति, इद्धिविकुब्बनं अधिट्ठाति। निच्छये-अधिमुच्‍चति। पापुणने-भोगक्खन्धं अधिगच्छति, अमतं अधिगच्छति।
अनु –
अनुगते-अन्वेति। अनुप्पच्छिन्‍ने-अनुसयो। पच्छासद्दत्थे-अनुरथं। पुनप्पुनभावे-अन्वड्ढमासं, अनुसंवच्छरं। योग्यभावे-अनुरूपं ।कनिट्ठभावे-अनुबुद्धो, अनुथेरो। सेसं कारककण्डे वक्खति।
अप –
अपगते-अपेति, अपायो। गरहे-अपगब्भो, अपसद्दो। वज्‍जने-अपसालाय आयन्ति। पूजायं-वुड्ढ-मपचायन्ति। पदुस्सने-अपरज्झति।
अपि –
सम्भावने-अपिपब्बतं भिन्देय्य, मेरुम्पि विनिविज्झेय्य। अपेक्खायं-अयम्पि धम्मो अनियतो। समुच्‍चये-इतिपि अरहं, छविम्पि दहति, चम्मम्पि दहति, मंसम्पि दहति। गरहायं-अपि अम्हाकं पण्डितक। पुच्छायं-अपि भन्ते भिक्खं लभित्थ, अपि नु तुम्हे सोतुकामात्थ।
अभि –
अभिमुखे-अभिक्‍कन्तो। विसिट्ठे-अभिञ्‍ञा। अधिके-अभिधम्मो। उद्धंकम्मे-अभिरूहति। कुले-अभिजातो। सारुप्पे-अभिरूपो। वन्दने-अभिवादेति। सेसं कारककण्डे वक्खति।
अव –
अधोभागे-अवक्खित्तो। वियोगे-अवकोकिलं वनं। परिभवे-अवजानाति। जानने-अवगच्छति। सुद्धियं-वोदायति, वोदानं। निच्छये-अवधारणं। देसे-अवकासो। थेय्ये-अवहारो।
उप –
उपगमे-उपनिसीदति। समीपे-उपचारो, उपनगरं। उपपत्तियं-सग्गं लोकं उपपज्‍जति। सदिसे-उपमाणं, उपमेय्यं। अधिके-उपखारियं दोणो। उपरिभावे – उपसम्पन्‍नो , उपचयो। अनसने-उपवासो। दोसक्खाने-परं उपवदति। सञ्‍ञायं-उपधा, उपसग्गो। पुब्बकम्मे-उपक्‍कमो, उपहारो। पूजायं-बुद्धं उपट्ठाति। गय्हाकारे-पच्‍चुपट्ठानं। भुसत्थे-उपादानं, उपायासो, उपनिस्सयो।
पति –
पतिगते-पच्‍चक्खं। पटिलोमे-पटिसोतं। पटियोगिम्हि-पटिपुग्गलो। निसेधे-पटिसेधो। निवत्ते-पटिक्‍कमति। सदिसे-पटिरूपकं। पटिकम्मे-रोगस्स पटिकारो। आदाने-पटिग्गण्हाति। पटिबोधे-पटिवेधो। पटिच्‍चे-पच्‍चयो। सेसं कारककण्डे वक्खति।
परा –
परिहानियं-पराभवो। पराजये-पराजितो। गतियं-परायनं। विक्‍कमे-परक्‍कमो। आमसने-परामसनं।
परि –
समन्तभावे-परिवुतो, परिक्खित्तो, परिक्खारो। परिच्छेदे-परिञ्‍ञेय्यं, परिजानाति। वज्‍जने-परिहरति। परिहारो। आलिङ्गने-परिस्सजति। निवासने-वत्थं परिदहति। पूजायं-पारिचरिया। भोजने-परिविसति। अभिभवे-परिभवति। दोसक्खाने-परिभासति। सेसं कारककण्डे वक्खति।
नीसद्दो पन नीहरण, नीवरणादीसु वत्तति, नीहरणं, नीवरणंइच्‍चादि।
इति उपसग्गपदरासि।

निपातपदरासि

निच्‍चं एकरूपेन वाक्यपथे पतन्तीति निपाता। पदानं आदि, मज्झा’वसानेसु निपतन्तीति निपातातिपि वदन्ति।
असत्ववाचका चादिसद्दा निपाता नाम। ते पन विभत्तियुत्ता, अयुत्ता चाति दुविधा होन्ति। तत्थ विभत्तियुत्ता पुब्बे दस्सिता एव। चादयो अयुत्ता नाम। ते पन अनेकसतप्पभेदा होन्ति। निघण्टुसत्थेसु गहेतब्बाति।

अब्ययतद्धितपच्‍चयपदरासि

अब्ययतद्धितपच्‍चयन्ता नाम यथा, तथा, एकधा, एकज्झं, सब्बसो, कथं, इत्थं इच्‍चादयो। तेहि ततियालोपो।

त्वादिपच्‍चयन्तपदरासि

त्वादिपच्‍चयन्ता नाम कत्वा, कत्वान, कातुन, कातुं, कातवे, दक्खिताये, हेतुये, आदाय, उपादाय, विचेय्य, विनेय्य, सक्‍कच्‍च, आहच्‍च, उपसम्पज्‍ज, समेच्‍च, अवेच्‍च, पटिच्‍च, अतिच्‍च, आगम्म, आरब्भइच्‍चादयो। तेसु त्वा, त्वानन्तेहि पठमालोपो। तुं, तवे, ताये, तुयेपच्‍चयन्तेहि चतुत्थीलोपोति।
धातवो पच्‍चया चेव, उपसग्गनिपातका।
अनेकत्थाव ते पटि-सम्भिदा ञाणगोचरा।
इति निरुत्तिदीपनिया नाम मोग्गल्‍लानदीपनिया
नामकण्डो निट्ठितो।