चूळवग्गपाळि
१. कम्बक्खन्धक
पुच्छा – भण्डनादिकारकस्स आवुसो भिक्खुनो तज्जनीयकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते पण्डुकलोहितके भिक्खू आरब्भ अनुञ्ञातं, पण्डुकलोहितका भन्ते भिक्खू अत्तना भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवमाहंसु ‘‘मा खो तुम्हे आयस्मन्तो एसो अजेसि, बलवाबलवं पटिमन्तेथ, तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च, मा चस्स भायित्थ, मयम्पि तुम्हाकं पक्खा भविस्सामा’’ति, तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति। तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – तज्जनीयकम्मकतस्स आवुसो भिक्खुनो कतिसु वत्तेसु सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – अट्ठारससु भन्ते वत्तेसु सम्मा वत्तन्तस्स तज्जनीयकम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता सावत्थियं अनुञ्ञातं, तेयेव पण्डुकलोहितका भिक्खू सङ्घेन तज्जनीयकम्मकता सम्मा वत्तित्वा सङ्घं उपसङ्कमित्वा याचिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – बालस्स आवुसो अब्यत्तस्स आपत्तिबहुलस्स अनपदानस्स गिहिसंसट्ठस्स अननुलोमिकेहि गिहिसंसग्गेहि नियस्सकम्मं कातुं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं सेय्यसकं आरब्भ पञ्ञत्तं, आयस्मा भन्ते सेय्यसको बालो अहोसि अब्यत्तो आपत्तिबहुलो अनपदानो गिहिसंसट्ठो विहासि अननुलोमिकेहि गिहिसंसग्गेहि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – नियस्सकम्मकतस्स आवुसो भिक्खुनो कतिसु वत्तेसु सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं।
विस्सज्जना – अट्ठारससु भन्ते वत्तेसु सम्मा वत्तन्तस्स नियस्स कम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं, न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, एवमादीसु भन्ते अट्ठारससु वत्तेसु सम्मा वत्तन्तस्स नियस्सकम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं।
पुच्छा – कुलदूसकस्स आवुसो पापसमाचारस्स भिक्खुनो पब्बाजनीयकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते अस्सजिपुनब्बसुके भिक्खू आरब्भ अनुञ्ञातं, अस्सजिपुनब्बसुका भन्ते भिक्खू कीटागिरिस्मिं कुलदूसका अहेसुं पापसमाचारा, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – पटिसारणीयकम्मं आवुसो पुच्छामि, सद्धं आवुसो पसन्नं गहपतिं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेन्तस्स भिक्खुनो पटिसारणीयकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं सुधम्मं आरब्भ अनुञ्ञातं, भगवति भन्ते सावत्थियं विहरति आयस्मा सुधम्मो मच्छिकासण्डे चित्तं गहपतिं सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेसि हीनेन वम्भेसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
तेनहि भिक्खवे सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं करोतु ‘‘चित्तो ते गहपति खमापेतब्बो’’ति –
पुच्छा – पटिसारणीयकम्मकतस्स आवुसो भिक्खुनो अनुदूतं दातुञ्च तेन अनुदूतेन सद्धिं गन्त्वा यथाखुंसितं गहपतिं खमापेतुं च भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तंयेव सुधम्मं आरब्भ अनुञ्ञातं, आयस्मा भन्ते सुधम्मो मच्छिकासण्डं गन्त्वा मङ्कुभूतो नासक्खि चित्तं गहपतिं खमापेतुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – पटिसारणीयकम्मकतस्स आवुसो भिक्खुनो कतिसु वत्तेसु सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं।
विस्सज्जना – अट्ठारससु भन्ते वत्तेसु सम्मा वत्तन्तस्स पटिसारणीय कम्मकतस्स भिक्खुनो तं कम्मं पटिप्पस्सम्भेतुं भगवता अनुञ्ञातं।
पुच्छा – आपत्तिं आवुसो आपज्जित्वा तं आपत्तिं पस्सितुं वा पटिकातुं वा न इच्छन्तस्स भिक्खुनो आपत्तिया अदस्सने वा अप्पटिकम्मे वा उक्खेपनीयकम्मं कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं छन्नत्थेरं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्नो आपत्तिं आपज्जित्वा न इच्छि तं आपत्तिं पस्सितुं वा पटिकातुं वा, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – आपत्तिया आवुसो अदस्सनेन वा अप्पटिकम्मे वा उक्खेपनीय कम्मकतेन भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं।
विस्सज्जना – तेचत्तालीसाय भन्ते वत्तेसु सम्मा वत्तितब्बं।
पुच्छा – उक्खेपनीयकम्मकतस्स आवुसो भिक्खुनो सम्मा वत्तन्तस्स तं कम्मं पटिप्पस्सम्भेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तंयेव छन्नं आरब्भ अनुञ्ञातं, आयस्मा भन्ते छन्नो सङ्घेन आपत्तिया अदस्सने वा अप्पटिकम्मे वा उक्खेपनीयकम्मकतो सम्मा वत्तेसि लोमंपातेसि नेत्थारं वत्तेसि सङ्घं उपसङ्कमित्वा तस्स कम्मस्स पटिप्पस्सद्धिया याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – पापिकं आवुसो दिट्ठिं गहेत्वा तं दिट्ठिं न पटिनिस्सज्जन्तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते अरिट्ठं भिक्खुं गद्धबाधिपुब्बं आरब्भ पञ्ञत्तं, भगवति भन्ते सावत्थियं विहरति अरिट्ठस्स नाम भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं अहोसि ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथायेमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – पापिकाय आवुसो दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतेन भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं।
विस्सज्जना – तेचत्तालीसाय भन्ते वत्तेसु सम्मा वत्तितब्बं।
पुच्छा – कम्मक्खन्धकं पुच्छिस्सं, सनिदानि सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – कम्मक्खन्धकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते एका आपत्ति।
२. पारिवासिकक्खन्धक
पुच्छा – पारिवासिकस्स आवुसो पकतत्तानं भिक्खूनं अभिवादनादीनि सादियन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते पारिवासिके भिक्खू आरब्भ पञ्ञत्तं, पारिवासिका भन्ते भिक्खू सादियिंसु पकतत्तानं भिक्खूनं अभिवादनादीनि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – पारिवासिकेन आवुसो भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं।
विस्सज्जना – पारिवासिकेन भन्ते भिक्खुना चतुनवुतिया वत्तेसु सम्मा वत्तितब्बं।
पुच्छा – पारिवासिकं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – पारिवासिकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते एका आपत्ति।
३. समुच्चयक्खन्धक
पुच्छा – समुच्चयं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – समुच्चयं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते एका आपत्ति।
४. समथक्खन्धक
पुच्छा – असम्मुखीभूतानं आवुसो भिक्खूनं तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा कम्मं करोन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू असम्मुखीभूतानं भिक्खूनं कम्मं अकंसु तज्जनीयम्पि नियस्सम्पि पब्बाजनीयम्पि पटिसारणीयम्पि उक्खेपनीयम्पि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – सतिवेपुल्लपत्तस्स आवुसो भिक्खुनो सतिविनयं दानं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – राजगहे भन्ते मेत्तियभूमजके भिक्खू आरब्भ अनुञ्ञातं मेत्तियभूमजका भन्ते भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेसुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – कतिपनावुसो एत्थ धम्मिकानि सतिविनयदानानि।
विस्सज्जना – पञ्चिमानि भन्ते धम्मिकानि सतिविनयस्स दानानि, सुद्धो होति भिक्खु अनापत्तिको, अनुवदन्ति च नं, याचति च, तस्स सङ्घो सतिविनयं देति धम्मेन समग्गेन, इमानि खो भन्ते पञ्च धम्मिकानि सति विनयस्स दानानि।
पुच्छा – अमूळ्हस्स आवुसो भिक्खुनो अमूळ्हविनयं दातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू गग्गं भिक्खुं उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेसुं ‘‘सरता यस्मा एवरूपिं आपत्तिं आपज्जिता’’ति, सो एवं वदेति ‘‘अहं खो आवुसो उम्मत्तको अहोसि चित्तविपरियासकतो, तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं, नाहं तं सरामि, मूळ्हेन मे एतं कत’’न्ति। एवम्पि नं वुच्चमाना चोदेन्तेव ‘‘सरता यस्मा एवरूपिं आपत्तिं आपज्जिता’’ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – कति आवुसो अधम्मिकानि अमूळ्हविनयस्स दानानि, विभजित्वा कथेहि।
विस्सज्जना – तीणि भन्ते अधम्मिकानि अमूळ्हविनयस्स दानानि, इध भन्ते भिक्खु आपत्तिं आपन्नो होति, तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा ‘‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’’ति, सो सरमानोव एवं वदेति ‘‘न खो अहं आवुसो सरामि एवरूपिं आपत्तिं आपज्जिता’’ति। अञ्ञो सरमानोव एवं वदेति ‘‘सरामि खो अहं आवुसो यथा सुपिनन्तेना’’ति। अञ्ञो अनुम्मत्तकोव उम्मत्तकालयं करोति ‘‘अहम्पि खो एवं करोमि, तुम्हेपि एवं करोथ, मय्हम्पि एतं कप्पति, तुम्हाकम्पेतं कप्पती’’ति। एसं सङ्घो अमूळ्हविनयं देति, अधम्मिकं भन्ते अमूळ्हविनयस्स दानं। इमानि खो भन्ते तीणि अधम्मिकानि अमूळ्हविनयस्स दानानि।
पुच्छा – कति आवुसो धम्मिकानि अमूळ्हविनयस्स दानानि, विभजित्वा कथेहि।
विस्सज्जना – तीणि भन्ते धम्मिकानि अमूळ्हविनयस्स दानानि, इध भन्ते भिक्खु उम्मत्तको होति चित्तविपरियासकतो तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं, तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा ‘‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’’ति, सो अस्सरमानोव एवं वदेति ‘‘न खो अहं आवुसो सरामि एवरूपिं आपत्तिं आपज्जिता’’ति। अञ्ञोपि अस्सरमानोव एवं वदेति ‘‘सरामि खो अहं आवुसो यथा सुपिनन्तेना’’ति। अञ्ञोपि उम्मत्तकोव उम्मत्तकालयं करोति ‘‘अहम्पि एवं करोमि, तुम्हेपि एवं करोथ, मय्हम्पि एतं कप्पति, तुम्हाकम्पेतं कप्पती’’ति। एसं भन्ते तिण्णं भिक्खूनं सङ्घो अमूळ्हविनयं देति, धम्मिकं भन्ते अमूळ्हविनयस्स दानं। इमानि खो भन्ते तीणि धम्मिकानि अमूळ्हविनयस्स दानानि।
पुच्छा – अप्पटिञ्ञाय आवुसो भिक्खूनं तज्जनीयादीनि कम्मानि करोन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अप्पटिञ्ञाय भिक्खूनं कम्मानि अकंसु तज्जनीयादीनि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – कथं आवुसो अधम्मिकं होति पटिञ्ञातकरणं।
विस्सज्जना – अञ्ञथा भन्ते आपत्तिं आपज्जन्तस्स अञ्ञथा पटिजानन्तस्स यथा सो पटिजानाति, तथा सङ्घो कारेति, एवं खो भन्ते अधम्मिकं होति पटिञ्ञातकरणं।
पुच्छा – कथं आवुसो धम्मिकं होति पटिञ्ञातकरणं।
विस्सज्जना – यं भन्ते आपत्तिं आपज्जन्तस्स तमेव पटिजानन्तस्स तेनेव सङ्घो कारेति, एवं खो भन्ते धम्मिकं पटिञ्ञातकरणं।
पुच्छा – येभुय्यसिकाय आवुसो अधिकरणं वूपसमेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिंसु, न सक्कोन्ति तं अधिकरणं वूपसमेतुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – कथं आवुसो अधिकरणं येभुय्यसिकाय वूपसमेतब्बं।
विस्सज्जना – पञ्चहि भन्ते अङ्गेहि समन्नागतो भिक्खु सलाकग्गाहापको सम्मन्नितब्बो, तेन भन्ते सलाकग्गाहापकेन सलाका गाहातब्बा यथा बहुतरा भिक्खू धम्मवादिनो वदन्ति तथा तं अधिकरणं वूपसमेतब्बं, एवं खो भन्ते येभुय्यसिकाय अधिकरणं वूपसमेतब्बं।
पुच्छा – कति आवुसो अधम्मिका सलाकग्गाहा।
विस्सज्जना – दस भन्ते अधम्मिका सलाकग्गाहा, ओरमत्तकञ्च अधिकरणं होति, न च गतिगतं होति, न च सरितसारितं होति, जानाति ‘अधम्मवादी बहुतरा’ति, अप्पेव नाम अधम्मवादी बहुतरा अस्सूति, जानाति ‘सङ्घो भिज्जिस्सती’ति, अप्पेव नाम सङ्घो भिज्जेय्याति, अधम्मेन गण्हन्ति, वग्गा गण्हन्ति, न च यथादिट्ठिया गण्हन्ति, इमे खो भन्ते दस अधम्मिका कलाकग्गाहा।
पुच्छा – कति आवुसो धम्मिका सलाकग्गाहा।
विस्सज्जना – दस भन्ते धम्मिका सलाकग्गाहा वुत्तविपरियायेन।
पुच्छा – पापुस्सन्नस्स आवुसो भिक्खुस्स तस्स पापियसिका कम्मं कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते उपवाळं भिक्खुं आरब्भ पञ्ञत्तं, उपवाळो भन्ते भिक्खु सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानाति, पटिजानित्वा अवजानाति, अञ्ञेनञ्ञं पटिचरति, सम्पजानमुसा भासति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – कति आवुसो धम्मिकानि तस्सपापियसिका कम्मस्स करणानि।
विस्सज्जना – पञ्चिमानि भन्ते धम्मिकानि तस्सपापियसिका कम्मस्स करणानि। असुचि च होति, अलज्जी च, सानुवादो च, तस्स सङ्घो तस्सपापियसिका कम्मं करोति धम्मेन समग्गेन, इमानि खो भन्ते पञ्च धम्मिकानि तस्स पापियसिका कम्मस्स करणानि।
पुच्छा – तस्स पापियसिकाकम्मकतेन आवुसो भिक्खुना कतिसु वत्तेसु सम्मा वत्तितब्बं।
विस्सज्जना – तस्स पापियसिकाकम्मकतेन भन्ते भिक्खुना अट्ठारससु वत्तेसु सम्मा वत्तितब्बं। न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, एवमादीसु भन्ते अट्ठारससु वत्तेसु सम्मा वत्तितब्बं।
पुच्छा – कति आवुसो अधिकरणानि समथेहि वूपसमेतब्बानि।
विस्सज्जना – चत्तारिमानि भन्ते अधिकरणानि समथेहि वूपसमेतब्बानि, विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणं, इमानि भन्ते चत्तारि अधिकरणानि समथेहि वूपसमेतब्बानि।
पुच्छा – किं आवुसो विवादाधिकरणस्स मूलं।
विस्सज्जना – छ भन्ते विवादमूलानि विवादाधिकरणस्स मूलं, तीणिपि अकुसलमूलानि विवादाधिकरणस्स मूलं, तीणिपि कुसलमूलानि विवादाधिकरणस्स मूलं, इदं भन्ते विवादाधिकरणस्स मूलं।
पुच्छा – किं पनावुसो अनुवादाधिकरणस्स मूलं।
विस्सज्जना – छ भन्ते अनुवादमूलानि अनुवादाधिकरणस्स मूलं, तीणिपि अकुसलमूलानि अनुवादाधिकरणस्स मूलं, तीणिपि कुसलमूलानि अनुवादाधिकरणस्स मूलं, कायोपि अनुवादाधिकरणस्स मूलं, वाचापि अनुवादाधिकरणस्स मूलं, इदं खो भन्ते अनुवादाधिकरणस्स मूलं।
पुच्छा – किं पनावुसो आपत्ताधिकरणस्स मूलं।
विस्सज्जना – छ भन्ते आपत्तिसमुट्ठाना आपत्ताधिकरणस्स मूलं, अत्ति भन्ते आपत्ति कायतो समुट्ठाति न वाचतो न चित्ततो, अत्थि भन्ते आपत्ति वाचतो समुट्ठाति न कायतो न चित्ततो, अत्थि भन्ते आपत्ति कायतो च वाचतो च समुट्ठाति न चित्ततो, अत्थि भन्ते आपत्ति कायतो च चित्ततो च समुट्ठाति न वाचतो, अत्थि भन्ते आपत्ति वाचतो च चित्ततो च समुट्ठाति न कायतो, अत्थि भन्ते आपत्ति कायतो च वाचतो च चित्ततो च समुट्ठाति, इमानि भन्ते छ आपत्ति समुट्ठानानि आपत्ताधिकरणस्स मूलं।
पुच्छा – किं पनावुसो किच्चाधिकरणस्स मूलं।
विस्सज्जना – किच्चाधिकरणस्स भन्ते एकं मूलं सङ्घो।
पुच्छा – समथं आवुसो पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – समथं भन्ते विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते द्वे आपत्तियो।
५. खुद्दकवत्थुक्खन्धक
पुच्छा – नहायन्तेन आवुसो भिक्खुना रुक्खे वा थम्भे वा कुट्टे वा कायं उग्घंसेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू नहायमाना रुक्खेपि थम्भेपि कुट्टेपि कायं उग्घंसेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – गन्धब्बहत्थकेन वा आवुसो कुरुविन्दकसुत्तिया वा मल्लकेन वा नहायन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भ्भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू गन्धब्बहत्थकेनपि कुरुविन्दकसुत्तियापि मल्लकेनपि नहायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – पाणिना आवुसो परिकम्मं कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू पिट्ठिपरिकम्मं कातुं कुक्कुच्चायिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – वल्लिकं वा आवुसो पामङ्गं वा कण्ठसुत्तकं वा कटिसुत्तकं वा ओवट्टिकं वा कायुरं वा हत्थाभरणं वा अङ्गुलिमुद्दिकं वा धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू वल्लिकादीनि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – दीघे आवुसो केसे धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू दीघे केसे धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – कोच्छेनवा आवुसो फणकेनवा हत्थफणकेनवा केसे ओसण्ठेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कोच्छादीहि केसे ओसण्ठेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – आदासे वा आवुसो उदकपत्ते वा मुखनिमित्तं ओलोकेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू आदासेपि उदकपत्तेपि मुखनिमित्तं ओलोकेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – आबाधपच्चया पनावुसो आदासे वा उदकपत्ते वा मुखनिमित्तं ओलोकेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – राजगहे भन्ते अञ्ञतरं भिक्खुं आरब्भ अनुञ्ञातं, भगवति भन्ते राजगहे विहरति अञ्ञतरस्स भिक्खुनो मुखे वणो अहोसि, सो भिक्खू एतदवोच ‘‘कीदिसो मे आवुसो वणो’’ति, भिक्खू एवमाहंसु ‘‘एदिसो ते आवुसो वणो’’ति, सो न सद्दहति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – मुखालेपनादीनि आवुसो करोन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू मुखालेपनादीनि अकंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – नच्चं वा आवुसो गीतं वा वादितं वा दस्सनाय गच्छन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते नच्चम्पि गीतम्पि वादितम्पि दस्सनाय गच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – कथं आवुसो नच्चादीनि पस्सन्तस्स आपत्ति होति, कथं पन अनापत्ति।
विस्सज्जना – नच्चं वा भन्ते गीतं वा वादितं वा दस्सनाय गच्छति आपत्ति दुक्कटस्स, यत्थ ठितो पस्सति वा सुणाति वा आपत्ति दुक्कटस्स , दस्सनूपचारं विजहित्वा पुनप्पुनं पस्सति आपत्ति दुक्कटस्स, आरामे ठितस्स पस्सतो अनापत्ति, विहारतो पन विहारं पस्सिस्सामीति गच्छतो आपत्तियेव, यत्थ ठितो पस्सति वा सुणाति वा आपत्ति दुक्कटस्स, आसनसालाय निसिन्नो पस्सति अनापत्ति, पस्सिस्सामीति वुट्ठहित्वा गच्छति आपत्ति दुक्कटस्स, यत्थ ठितो पस्सति वा सुणाति वा आपत्ति दुक्कटस्स, पतिपथं गच्छन्तो पस्सति अनापत्ति, गीवं परिवत्तेत्वा पस्सतो पन आपत्ति भन्ते।
पुच्छा – आयतकेन आवुसो गीतस्सरेन धम्मं गायन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू आयतकेन गीतस्सरेन धम्मं गायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – दारुपत्तं आवुसो धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते आयस्मन्तं पिण्डोलभारद्वाजं आरब्भ पञ्ञत्तं, आयस्मा भन्ते पिण्डोलभारद्वाजो छवस्स दारुपत्तस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
न च भिक्खवे दारुपत्तो धारेतब्बो, यो धारेय्य आपत्ति दुक्कटस्स –
पुच्छा – भगवता आवुसो उच्चावचे पत्ते पटिक्खिपित्वा अयो पत्तो भूमिपत्तोति इमेयेव द्वे पत्ता कत्थ अनुञ्ञाता, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञाता।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ अनुञ्ञाता, छब्बग्गिया भन्ते भिक्खू उच्चावचे पत्ते धारेसुं सोवण्णमया रूपियमया, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता।
पुच्छा – सोदकं आवुसो पत्तं पटिसामेन्तस्स च ओतापेन्तस्सच उण्हे पत्तं निदहन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू सोदकं पत्तं पटिसामेसुं, ओतापेसुं, उण्हे पत्तं निदहिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – छवसीसपत्तं आवुसो धारेन्तस्स च सब्बपंसुकूलिकस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु सब्बपंसुकूलिको अहोसि, सो छवसीसस्स पत्तं धारेसि, अञ्ञतरा इत्थी पस्सित्वा भीता विस्सरमकासि ‘‘अभुं मे पिसाचो वताय’’न्ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – चलकानि वा आवुसो अट्ठिकानि वा उच्छिट्ठोदकं वा पत्तेन नीहरन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू चलकानिपि अट्ठिकानिपि उच्छिट्ठो दकम्पि पत्तेन नीहरिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – उपाहनत्थविका आवुसो भगवता कत्थ अनुञ्ञाता, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञाता।
विस्सज्जना – अन्तरा च भन्ते राजगहं अन्तरा च वेसालिं अञ्ञतरं भिक्खुं आरब्भ अनुञ्ञाता, अञ्ञतरो भन्ते भिक्खु उपाहनायो कायबन्धनेन बन्धित्वा गामं पिण्डाय पाविसि, अञ्ञतरो उपासको तं भिक्खुं अभिवादेन्तो उपाहनायो सीसेन घट्टेति, सो भिक्खु मङ्कु अहोसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता।
पुच्छा – अद्धानमग्गप्पटिपन्नेन आवुसो परिस्सावनं याचियमानेन न ददन्तस्स च अप्पटिस्सावनकेन अद्धानं पटिपज्जन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – अन्तरा च भन्ते राजगहं अन्तरा च वेसालिं अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु परिस्सावनं याचियमानो न अदासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – पुप्फाभिकिण्णे आवुसो सयने सयन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – वेसालियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू पुप्फाभिकिण्णेसु सयनेसु सयिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – एकभाजने वा आवुसो भुञ्जन्तानं एकथालके वा पिवन्तानं एकत्थरणपावुरणानं वा तुवट्टानं दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – वेसालियं भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू एकभाजनेपि भुञ्जिंसु, एकथालकेपि पिविंसु, एकमञ्चकेपि तुवट्टेसुं, एकत्थरणापि तुवट्टेसुं, एकपावुरणापि तुवट्टेसुं, एकत्थरणपावुरणापि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – चामरिबीजनिं आवुसो पटिक्खिपित्वा तिस्सो बीजनियो भगवता कत्थ अनुञ्ञाता, किस्मिञ्च वत्थुस्मिं अनुञ्ञाता।
विस्सज्जना – सावत्थियं भन्ते अनुञ्ञाता, सावत्थियं भन्ते भगवति विहरति सङ्घस्स चामरिबीजनी उप्पन्ना अहोसि, भगवतो एतमत्थं आरोचेसुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता।
न भिक्खवे चामरिबीजनी धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि भिक्खवे तिस्सो बीजनियो वाकमयं उसीरमयं मोरपिञ्छा मयं।
पुच्छा – दीघे आवुसो नखे धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु दीघे नखे धारेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – कत्तरिकाय आवुसो केसे छेदापेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कत्तरिकाय केसे छिन्दिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – दीघे आवुसो नासिकालोमे धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू दीघानि नासिकालोमानि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – उच्चावचा आवुसो कण्णमलहरणियो पटिक्खिपित्वा दस कण्णमलहरणियो भगवता कत्थ अनुञ्ञाता, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञाता।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ अनुञ्ञाता, छब्बग्गिया भन्ते भिक्खू उच्चावचा कण्णमलहरणियो धारेसुं सोवण्णमयं रूपियमयं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता।
पुच्छा – सङ्घाटिपल्लत्थिकाय निसीदन्तस्स आवुसो दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सङ्घाटिपल्लत्थिकाय निसीदिंसु, सङ्घाटिया पत्ता लुज्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – अकायबन्धनेन आवुसो गामं पविसन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु अकायबन्धनो गामं पिण्डाय पाविसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – गिहिनिवत्थं आवुसो निवासेन्तस्स च, गिहिपारुतं पारुपन्तस्स च, संवेल्लियं निवासेन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू गिहिनिवत्थं निवासिंसु, गिहिपारुतम्पि पारुपिंसु, संवेल्लियम्पि निवासिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – उभतो काजं आवुसो धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू उभतो काजं धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – लोकायतं आवुसो परियापुणन्तस्स च वाचेन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू लोकायतं परियापुणिंसुपि वाचेसुम्पि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – तिरच्छानविज्जं आवुसो परियापुणन्तस्स च वाचेन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू तिरच्छानविज्जं परियापुणिंसुपि वाचेसुम्पि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – खिपिते आवुसो ‘‘जीवा’’तिवदन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, भगवा भन्ते महतिया परिसाय परिवुतो धम्मं देसेन्तो खिपि, भिक्खू ‘‘जीवतु भन्ते भगवा, जीवतु सुगतोति’’ उच्चासद्दं महासद्दं अकंसु, तेन सद्देन धम्मकथा अन्तरा अहोसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – आरामे आवुसो पस्साववच्चानं तहं तहं करणं पटिक्खिपित्वा एकमन्तं कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू आरामे तहं तहं पस्सावं अकंसु, तहं तहं वच्चं अकंसु, आरामो दुस्सि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
खुद्दकवत्थुक्खन्धक
पुच्छा – खुद्दकवत्थुं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – खुद्दकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो।
६. सेनासनक्खन्धक
पुच्छा – पञ्च आवुसो लेणानि भगवता कत्थ अनुञ्ञातानि, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातानि।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातानि, सम्बहुला भन्ते भिक्खू भगवन्तं उपसङ्कमित्वा एतदवोचुं ‘‘राजगहको भन्ते सेट्ठी विहारे कारापेतुकामो, कथं नु खो भन्ते पटिपज्जितब्ब’’न्ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातानि।
पुच्छा – कथं आवुसो विहारा पठमं उप्पन्ना, कथञ्च ते पतिट्ठापि ता।
विस्सज्जना – एकाहेनेव भन्ते राजगहकेन सेट्ठिना छट्ठिविहारा पतिट्ठापिता, ते इध भन्ते सट्ठिविहारा बुद्धप्पमुखस्स आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठापिता।
पुच्छा – विहारे आवुसो पटिभानकम्मं पटिक्खिपित्वा मालाकम्मादीनि भगवता कत्थ अनुञ्ञातानि, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातानि।
विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ अनुञ्ञातानि। छब्बग्गिया भन्ते भिक्खू विहारे पटिभानचित्तं कारापेसुं इत्थिरूपकं पुरिसरूपकं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातानि।
पुच्छा – यथावुड्ढं आवुसो अभिवादनादीनि च अग्गासनादीनि च अनुजानित्वा सङ्घिकं यथावुड्ढं पटिबाहन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – अन्तरा च भन्ते वेसालिं अन्तरा च सावत्थिं छब्बग्गियानं भिक्खूनं अन्तेवासिके भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गियानं भन्ते भिक्खूनं अन्तेवासिका भिक्खू बुद्धप्पमुखस्स सङ्घस्स पुरतो पुरतो गन्त्वा विहारे पटिग्गहेसुं, सेय्यायो पटिग्गहेसुं ‘‘इदं अम्हाकं उपज्झायानं भविस्सति, इदं अम्हाकं आचरियानं भविस्सति, इदं अम्हाकं भविस्सती’’ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – एकेन आवुसो द्वे पटिबाहन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो एको द्वे पटिबाहि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – नवकेन आवुसो उद्दिसन्तेन समके वा आसने निसीदितुं उच्चतरे वा धम्मगारवेन, थेरेन पन भिक्खुना उद्दिसापेन्तेन समके वा आसने निसीदितुं नीचतरे वा धम्मगारवेन भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू आयस्मतो उपालिस्स सन्तिके विनयं परियापुणिंसु, आयस्मा भन्ते उपालि ठितकोव उद्दिसति थेरानं भिक्खूनं गारवेन, तत्थ भन्ते थेरा चेव भिक्खू किलमिंसु आयस्मा च उपालि किलमि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – तिवस्सन्तरेन आवुसो सह निसीदितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुलानं भन्ते भिक्खूनं एतदहोसि ‘‘कित्तावतानु खो समानासनिको होती’’ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – मञ्चे च आवुसो पीठे च द्विन्नंयेव निसीदितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले समानासनिके आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू समानासनिका मञ्चे निसीदित्वा मञ्चं भिन्दिंसु, पीठे निसीदित्वा पीठं भिन्दिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – दीघासने पनावुसो असमानासनिकेहिपि निसीदितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू दीघासने असमानासनिकेहि सह निसीदितुं कुक्कुच्चायिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – पञ्च आवुसो अविस्सज्जियानि भगवता कत्थ पञ्ञत्तानि, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तानि।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तानि, सम्बहुला भन्ते भिक्खू सङ्घिकं सेनासनं विस्सज्जेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – पञ्च आवुसो अवेभङ्गियानि भगवता कत्थ पञ्ञत्तानि, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तानि।
विस्सज्जना – कीटागिरिस्मिं भन्ते अस्सजिपुनब्बसुके भिक्खू आरब्भ पञ्ञत्तानि, अस्सजिपुनब्बसुका भन्ते भिक्खू सङ्घिकं सेनासनं विभजिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तानि।
पुच्छा – अञ्ञत्र परिभोगं आवुसो अञ्ञत्र परिभुञ्जन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – आळवियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अञ्ञतरस्स उपासकस्स विहारपरिभोगं सेनासनं अञ्ञत्र परिभुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – अधोतेहि च आवुसो अल्लेहि च पादेहि सेनासनं अक्कमन्तस्स च सउपाहनेन सेनासनं अक्कमन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – आळवियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अधोतेहि पादेहि सेनासनं अक्कमिंसु, अल्लेहि च पादेहि सेनासनं अक्कमिंसु, सउपाहनापि सेनासनं अक्कमिंसु, सेनासनं दुस्सि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – परिकम्मकताय आवुसो भूमिया निट्ठुभन्तस्स च परिकम्मकतं भित्तिं अपस्सयन्तस्स च दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – आळवियं भन्ते सम्बहुलेव भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू परिकम्मकताय भूमिया निट्ठुभिंसु, परिकम्मकतं भित्तिं अपस्सयिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – सेनासनक्खन्धकं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – सेनासनक्खन्धकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो।
७. सङ्घतेदकक्खन्धक
पुच्छा – कथं आवुसो छन्नं सक्यकुमारानं सह उपालिकप्पकेन पब्बज्जा अहोसि, कथञ्च नेसं विसेसो उदपादि।
विस्सज्जना – भगवा भन्ते उपालिं कप्पकं पठमं पब्बाजेसि, पच्छा ते सक्यकुमारे, अथ भन्ते आयस्मा भद्दियो तेनेव अन्तरवस्सेन तिस्सो विज्जा सच्छाकासि, आयस्मा अनुरुद्धो दिब्बचक्खुं उप्पादेसि, आयस्मा आनन्दो सोतापत्तिफलं सच्छाकासि, देवदत्तो पोथुज्जनिकं इद्धिं अभिनिप्फादेसि। एवं खो भन्ते छन्नं सक्यकुमारानं उपालिकप्पकेन सह पब्बज्जा अहोसि, एवञ्च पन भन्ते तेसं विसेसाधिगमो अहोसि।
पकासनीय
पुच्छा – पकासनीयकम्मं आवुसो कातुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते देवदत्तं आरब्भ पञ्ञत्तं, देवदत्तो भन्ते ‘‘सराजिकाय मं भगवा परिसाय खेळासकवादेन अपसादेति, सारिपुत्तमोग्गल्लानेव उक्कंसती’’ति कुपितो अनत्तमनो भगवति आघातं बन्धि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पकासनीय
पुच्छा – देवदत्तस्स आवुसो पकासनीयकम्मं कारापेत्वा कथं भगवा पकासेतुं आणापेसि।
विस्सज्जना – भगवा भन्ते देवदत्तस्स पकासनीयकम्मं कातुं पञ्ञपेत्वा आयस्मन्तं सारिपुत्तं आमन्तेसि ‘‘तेन हि त्वं सारिपुत्त देवदत्तं राजगहे पकासेही’’ति, एवं खो भन्ते देवदत्तस्स पकासनीयकम्मं कत्वा देवदत्तं राजगहे पकासेतुं भगवा आणापेसि।
देवदत्त
पुच्छा – कथं आवुसो देवदत्तेन दुट्ठचित्तेन वधकचित्तेन तथा गतस्स रुहिरं उप्पादेत्वा पठमं आनन्तरियं कम्मं उपचितं।
विस्सज्जना – भगवा भन्ते गिज्झकूटस्स पब्बतस्स छायायं चङ्कमि, अथ भन्ते देवदत्तो गिज्झकूटं पब्बतं आरुहित्वा महतिं सिलं पविज्झि ‘‘इमाय समणं गोतमं जीविता वोरोपेस्सामी’’ति, अथ खो भन्ते द्वे पब्बतकूटानि समागन्त्वा तं सिलं सम्पटिच्छिंसु, ततो पपतिका उप्पतित्वा भगवतो पादे रुहिरं उप्पादेसि। एवं खो भन्ते देवदत्तेन दुट्ठेन वधकचित्तेन तथागतस्स रुहिरं उप्पादेत्वा पठमं आनन्तरियकम्मं उपचितं।
पुच्छा – कुलेसु आवुसो तिकभोजनं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते देवदत्तं आरब्भ पञ्ञत्तं, देवदत्तो भन्ते परिहीनलाभसक्कारो सपरिसो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – अलं देवदत्त, मा ते रुच्चि सङ्घभेदो, गरुको खो देवदत्त सङ्घभेदोतिआदिको आवुसो ओवादो भगवता कत्थ दिन्नो, किस्मिं वत्थुस्मिं दिन्नो।
विस्सज्जना – राजगहे भन्ते देवदत्तं आरब्भ दिन्नो, देवदत्तो भन्ते सङ्घभेदाय परक्कमि चक्कभेदाय, तस्मिं भन्ते वत्थुस्मिं दिन्नो।
अलं देवदत्त, मा ते रुच्चि सङ्घभेदो, गरुको खो देवदत्त सङ्घभेदो –
पुच्छा – ‘‘सुकरं साधुना साधुं, साधुं पापेन दुक्करं। पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति- आवुसो इदं उदानं भगवता कत्थ उदानितं, कं आरब्भ किस्मिं वत्थुस्मिं उदानितं।
विस्सज्जना – राजगहे भन्ते देवदत्तंयेव आरब्भ उदानितं, आयस्मा भन्ते आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि, अथ खो भन्ते देवदत्तो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच ‘‘अज्जतग्गे दानाहं आवुसो आनन्द अञ्ञत्रेव भगवता अञ्ञत्रेव भिक्खुसङ्घा उपोसथं करिस्सामि सङ्घकम्मं करिस्सामी’’ति, तस्मिं भन्ते वत्थुस्मिं उदानितं।
सुकरं साधुना साधुं, साधुं पापेन दुक्करं।
पापं पापेन सुकरं, पापमरियेहि दुक्करं॥
पुच्छा – भेदानुवत्तकानं आवुसो भिक्खूनं थुल्लच्चयं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, आयस्मा भन्ते सारिपुत्तो भगवन्तं उपसङ्कमित्वा एतदवोच ‘‘साधु भन्ते भेदानुवत्तका भिक्खू पुन उपसम्पज्जेय्यु’’न्ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
‘‘साधु भन्ते भेदानुवत्तका भिक्खू पुन उपसम्पज्जेय्यु’’न्ति –
पुच्छा – कित्तावता नु खो आवुसो सङ्घराजि होति नो च सङ्घभेदो, कित्तावता च पन सङ्घराजि चेव होति सङ्घभेदो च।
विस्सज्जना – एकतो भन्ते एको होति, एकतो द्वे चतुत्थो अनुस्सावेति, सलाकं गाहेति ‘‘अयं धम्मो अयं विनयो इदं सत्थुसासनं इमं गण्हथ इमं रोचेथाति’’, एतेनेव भन्ते नयेन चतुन्नं वा पञ्चन्नं वा छन्नं वा सत्तन्नं वा अट्ठन्नं वा सङ्घराजि होति, नो च सङ्घभेदो, एकतो भन्ते चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति, सलाकं गाहेति ‘‘अयं धम्मो अयं विनयो इदं सत्थुसासनं इमं गण्हथ इमं रोचेथा’’ति, एवं खो भन्ते सङ्घराजि चेव होति सङ्घभेदो च। एवं खो भन्ते सङ्घराजि होति, नो च सङ्घभेदो, एवञ्च पन भन्ते सङ्घराजि चेव होति सङ्घभेदो च।
पुच्छा – कित्तावता नु खो आवुसो सङ्घो भिन्नो होति।
विस्सज्जना – इध भन्ते भिक्खू अधम्मादिं धम्मादीनीति दीपेन्ति, ते इमेहि अट्ठारसहि वत्थूहि अपकस्सन्ति, अवपकस्सन्ति, आवेनिं उपोसथं करोन्ति, आवेनिं पवारणं करोन्ति, आवेनिं सङ्घकम्मं करोन्ति, एवं खो भन्ते सङ्घो भिन्नो होति।
पुच्छा – कित्तावता नु खो आवुसो सङ्घो समग्गो होति।
विस्सज्जना – इध भन्ते भिक्खू अधम्मं अधम्मोति दीपेन्ति, धम्मं धम्मोति दीपेन्ति, अविनयं अविनयोति दीपेन्ति…पे॰… दुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेन्ति, अदुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेन्ति, ते इमेहि अट्ठारसहि वत्थूहि न अपकस्सन्ति, न अवपकस्सन्ति, न आवेनिं उपोसथं करोन्ति, न आवेनिं पवारणं करोन्ति, न आवेनिं सङ्घकम्मं करोन्ति, एत्तावता खो भन्ते सङ्घो समग्गो होति।
पुच्छा – समग्गं आवुसो सङ्घं भिन्दित्वा किं सो पसवति।
विस्सज्जना – समग्गं खो भन्ते सङ्घं भिन्दित्वा कप्पट्ठितिकं किब्बिसं पसवति, कप्पं निरयम्हि पच्चति।
पुच्छा – भिन्नं खो आवुसो सङ्घं समग्गं कत्वा किं सो पसवति।
विस्सज्जना – भिन्नं खो भन्ते सङ्घं समग्गं कत्वा ब्रह्मं पुञ्ञं पसवति, कप्पं सग्गम्हि मोदति।
पुच्छा – सङ्घभेदं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – सङ्घभेदं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते द्वे आपत्तियो।
८. वत्तक्खन्धक
पुच्छा – आगन्तुकानं आवुसो भिक्खूनं वत्तं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले आगन्तुके भिक्खू आरब्भ पञ्ञत्तं, आगन्तुका भन्ते भिक्खू सउपाहनापि आरामं पविसिंसु, छत्तपग्गहितापि आरामं पविसिंसु, ओगुण्ठितापि आरामं पविसिंसु, सीसेपि चीवरं करित्वा आरामं पविसिंसु, पानीयेनपि पादे दोविंसु, वुड्ढतरेपि आवासिके भिक्खू नाभिवादेसुं, नपि सेनासनं पुच्छिंसु, तस्मिं भन्ते वत्थुस्मिं ‘‘तेन हि भिक्खवे आगन्तुकानं भिक्खूनं वत्तं पञ्ञपेस्सामि, यथा आगन्तुकेहि भिक्खूहि सम्मा वत्तितब्बं, आगन्तुकेन भिक्खवे भिक्खुना इदानि आरामं पविसिस्सामीति उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा गहेत्वा छत्तं अपनामेत्वा सीसं विवरित्वा सीसे चीवरं खन्धे कत्वा साधुकं अतरमानेन आरामो पविसितब्बो’’ एवमादिना भन्ते आगन्तुकानं भिक्खूनं वत्तं पञ्ञत्तं।
पुच्छा – आवासिकानं आवुसो भिक्खूनं वत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं, कथञ्च पन पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले आवासिके भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते आवासिका भिक्खू आगन्तुके भिक्खू दिस्वा नेव आसनं पञ्ञपेसुं, न पादोदकं पादपीठं पादकथलिकं उपनिक्खिपिंसु, न पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसुं, न सेनासनं पञ्ञपेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं, तस्मिं भन्ते वत्थुस्मिं –
‘‘आवासिकेन भिक्खवे भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं पानीयेन पुच्छितब्बो’’ एवमादिना भन्ते आवासिकानं भिक्खूनं वत्तं भगवता पञ्ञत्तं।
पुच्छा – गमिकानं आवुसो भिक्खूनं वत्तं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं, कथञ्चपन पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले गमिके भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते गमिका भिक्खू दारुभण्डं मत्तिकाभण्डं अप्पटिसामेत्वा द्वारवातपानं विवरित्वा सेनासनं अनापुच्छा पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं ‘‘गमिकेन भिक्खवे भिक्खुना दारुभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा सेनासनं आपुच्छा पक्कमितब्बं’’ एवमादिना भन्ते आकारेन भगवता गमिकानं भिक्खूनं वत्तं पञ्ञत्तं।
पुच्छा – भत्तग्गे आवुसो अनुमोदितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू भत्तग्गे नानुमोदिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – भिक्खूनं आवुसो भत्तग्गवत्तं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छिंसु, तस्मिं भन्ते वत्थुस्मिं ‘‘सचे आरामे कालो आरोचितो होति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो’’ति एवमादिना भन्ते भत्तग्गवत्तं पञ्ञत्तं।
पुच्छा – भिक्खूनं आवुसो सेनासनवत्तं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं, कथञ्च तं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खूसु अज्झोकासे चीवरं करोन्तेसु पटिवाते अङ्गणे सेनासनं पप्फोटेसुं, तस्मिं भन्ते वत्थुस्मिं ‘‘यस्मिं विहारे विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति सोधेतब्बो’’ति एवमादिना भन्ते भिक्खूनं सेनासनवत्तं भगवता पञ्ञत्तं।
पुच्छा – समाचारं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – समाचारं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते एका आपत्ति।
९. पातिमोक्खट्ठपनक्खन्धक
पुच्छा – सापत्तिकेन आवुसो पातिमोक्खं सुणन्तस्स पातिमोक्खं ठपेतुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं।
विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं पुग्गलं दुस्सीलं पापधम्मं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते पुग्गलो दुस्सीलो पापधम्मो तदहुपोसथे सङ्घमज्झे निसिन्नो अहोसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं।
पुच्छा – ठपनं आवुसो पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – ठपनं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते एका आपत्ति।
१०. भिक्खुनिक्खन्धक
पुच्छा – अट्ठहि आवुसो गरुधम्मेहि उपसम्पदा भगवता कत्थ अनुञ्ञाता, कस्स अनुञ्ञाता, किस्मिञ्च वत्थुस्मिं अनुञ्ञाता।
विस्सज्जना – वेसालियं भन्ते महापजापतिया गोतमिया अनुञ्ञाता, महापजापति भन्ते गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके अट्ठासि, अथ खो भन्ते आयस्मा आनन्दो महापजापतिं गोतमिं तं कारणं पुच्छित्वा भगवन्तं चतुक्खत्तुं याचि मातुगामस्स तथागतप्पवेदिते धम्मविनये आगारस्मा अनागारियं पब्बज्जं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता।
पुच्छा – भिक्खूहि आवुसो भिक्खुनियो उपसम्पादेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – वेसालियं भन्ते महापजापतिं गोतमिं आरब्भ अनुञ्ञातं, महापजापति भन्ते गोतमी भगवन्तं एतदवोच ‘‘कथाहं भन्ते इमासु साकियानीसु पटिपज्जामी’’ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – एकतो उपसम्पन्नाय आवुसो भिक्खुनिसङ्घे विसुद्धाय भिक्खुसङ्घे उपसम्पादेतुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं।
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू भिक्खुनीनं अन्तरायिके धम्मे पुच्छिंसु, उपसम्पदापेक्खायो वित्थायिंसु, मङ्कू अहेसुं, न सक्खिंसु विस्सज्जेतुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं।
पुच्छा – भिक्खुनिक्खन्धकं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – भिक्खुनिक्खन्धकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते द्वे आपत्तियो।
११. पञ्चसतिकक्खन्धक
पठम संगायना
पुच्छा – पञ्चसतिकं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – पञ्चसतिकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते न कतमा आपत्ति।
१२. सत्तसतिकक्खन्धक
दुतिय संगायना
पुच्छा – सत्तसतिकं पुच्छिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं आवुसो कति आपत्तियो।
विस्सज्जना – सत्तसतिकं विस्सज्जिस्सं, सनिदानं सनिद्देसं। समुक्कट्ठपदानं भन्ते न कतमा आपत्ति।
पुच्छा – कस्स आवुसो वचनं।
विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स।
पुच्छा – के आवुसो सिक्खन्ति।
विस्सज्जना – सेक्खा च भन्ते पुथुज्जनकल्याणका च सिक्खन्ति।
पुच्छा – के आवुसो सिक्खितसिक्खा।
विस्सज्जना – अरहन्तो भन्ते सिक्खितसिक्खा।
पुच्छा – कत्थ आवुसो ठितं।
विस्सज्जना – सिक्खाकामेसु भन्ते ठितं।
पुच्छा – केनावुसो आभतं।
विस्सज्जना – परम्पराय भन्ते आभतं।