० संगायनस्स पुच्छा विस्सज्‍जना

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटक

संगायनस्स पुच्छा विस्सज्‍जना

ओकास दानकथा

सुणातु मे भन्ते सङ्घो, महती अयं परिसा, एवरूपाय परिसाय न सुकरा सब्बसो कथं सावेतुं, तस्मा आयस्मतो च जवनत्थेरस्स पखुक्‍कूनगरवासिनो आयस्मतो च विचित्तसाराभिवंसस्स तिपिटकधर धम्मभण्डागारिकस्स विनयपुच्छनभारञ्‍च विनयविस्सज्‍जन भारञ्‍च आवहितुं ओकासं दम्मि, करोथ तुम्हे आवुसो छट्ठसंगीतिपुब्बङ्गमानि विनयपुच्छन विनयविस्सज्‍जन किच्‍चानि यथाधम्मं यथाविनयं।
अग्गमहापण्डित भदन्तजवन महाथेरेन
ठपिता
पुच्छक सम्मुति ञात्ति
सुणातु मे भन्ते सङ्घो, यदि सङ्घस्स पत्तकल्‍लं, अहं आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं विनयं पुच्छेय्यं।
तिपिटकधर धम्मभण्डागारिक
भदन्तविचित्तसाराभिवंसेन
ठपिता विस्सज्‍जक सम्मुति ञात्ति
सुणातु मे भन्ते सङ्घो, यदि सङ्घस्स पत्तकल्‍लं, अहं आयस्मता जवनत्थेरेन सङ्घनायक महाथेरस्स पटिनिधिभूतेन विनयं पुट्ठो विस्सज्‍जेय्यं।

पठम पाराजिक सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं पाराजिकं कत्थ पञ्‍ञत्तं।
विस्सज्‍जना – वेसालियं भन्ते पञ्‍ञत्तं।
पुच्छा – कं आवुसो आरब्भ पञ्‍ञत्तं।
विस्सज्‍जना – सुदिन्‍नं भन्ते कलन्दपुत्तं आरब्भ पञ्‍ञत्तं।
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्‍ञत्तं।
विस्सज्‍जना – सुदिन्दो भन्ते कलन्दपुत्तो पुराणदुतियिकाय मेथुनं धम्मं पटिसेवि, तस्मिं भन्ते वत्थुस्मिं पञ्‍ञत्तं।
पुच्छा – अत्थि आवुसो तत्थ पञ्‍ञत्ति अनुपञ्‍ञत्ति अनुप्पन्‍नपञ्‍ञत्ति।
विस्सज्‍जना – एका भन्ते पञ्‍ञत्ति द्वे अनुपञ्‍ञत्तियो, अनुप्पन्‍नपञ्‍ञत्ति तस्मिं नत्थि।
पुच्छा – सब्बत्थपञ्‍ञत्तिनुखो आवुसो पदेसपञ्‍ञत्तिनुखो।
विस्सज्‍जना – सब्बत्थपञ्‍ञत्ति भन्ते।
पुच्छा – साधारणपञ्‍ञत्तिनुखो आवुसो असाधारणपञ्‍ञत्तिनुखो।
विस्सज्‍जना – साधारणपञ्‍ञत्ति भन्ते।
पुच्छा – एकतोपञ्‍ञत्तिनुखो आवुसो उभतोपञ्‍ञत्तिनुखो।
विस्सज्‍जना – उभतोपञ्‍ञत्ति भन्ते।
पुच्छा – पञ्‍चन्‍नं आवुसो पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्‍नं।
विस्सज्‍जना – निदानोगधं भन्ते निदानपरियापन्‍नं।
पुच्छा – कतमेन आवुसो उद्देसेन उद्देसं आगच्छति।
विस्सज्‍जना – दुतियेन भन्ते उद्देसेन उद्देसं आगच्छति।
पुच्छा – चतुन्‍नं आवुसो विपत्तीनं कतमा विपत्ति।
विस्सज्‍जना – सीलविपत्ति भन्ते।
पुच्छा – का आवुसो विपत्ति।
विस्सज्‍जना – असंवरो भन्ते विपत्ति।
पुच्छा – का आवुसो सम्पत्ति।
विस्सज्‍जना – संवरो भन्ते सम्मत्ति।
पुच्छा – का आवुसो पटिपत्ति।
विस्सज्‍जना – न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु, अयं भन्ते पटिपत्ति।
पुच्छा – कति आवुसो अत्थवसे पटिच्‍च भगवता पठमं पाराजिकं पञ्‍ञत्तं।
विस्सज्‍जना – दस भन्ते अत्थवसे पटिच्‍च भगवता पठमं पाराजिकं पञ्‍ञत्तं, १ - सङ्घसुट्ठुताय, २ - सङ्घफासुताय, ३ - दुम्मङ्कूनं पुग्गलानं निग्गहाय, ४ - पेसलानं भिक्खूनं फासुविहाराय, ५ - दिट्ठधम्मिकानं आसवानं संवराय, ६ - सम्परायिकानं आसवानं पटिघाताय, ७ - अप्पसन्‍नानं पसादाय, ८ - पसन्‍नानं भिय्योभावाय, ९ - सद्धम्मट्ठितिया, १० - विनयानुग्गहाय।
पुच्छा – के आवुसो सिक्खन्ति।
विस्सज्‍जना – सेक्खाच भन्ते पुथुज्‍जनकल्याणकाच सिक्खन्ति।
पुच्छा – के आवुसो सिक्खितसिक्खा।
विस्सज्‍जना – अरहन्तो भन्ते सिक्खितसिक्खा।
पुच्छा – कत्थ आवुसो ठितं।
विस्सज्‍जना – सिक्खाकामेसु भन्ते ठितं।
पुच्छा – के आवुसो धारेन्ति।
विस्सज्‍जना – येसं भन्ते वत्तति ते धारेन्ति।
पुच्छा – कस्स आवुसो वचनं।
विस्सज्‍जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स।
पुच्छा – केनावुसो आभतं।
विस्सज्‍जना – परम्पराय भन्ते आभतं।
संगायनत्थाय सङ्घस्स ञापनम्
सुणातु मे भन्ते सङ्घो अहं भन्ते आयस्मन्तं विचित्थसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं पठमस्स पाराजिकस्स निदानम्पि पुच्छिं, पुग्गलम्पि पुच्छिं, वत्थुम्पि पुच्छिं, पञ्‍ञत्ति अनुपञ्‍ञत्तिआदीनिपि पुच्छिं, पुट्ठो पुट्ठोच सो आयस्माविचित्तसाराभिवंसो विस्सज्‍जेसि, इतिहिदं भन्ते पठमं पाराजिक सिक्खापदं निम्मलं सुपरिसुद्धं तस्सेव भगवतो वचनं अरहतो सम्मासम्बुद्धस्स, तस्मा यथापुरे महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरिय सङ्खातस्स बुद्धसासनस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं धम्मविनयं सङ्गायिंसुचेव अनुसङ्गायिंसुच, एवमेव मयम्पि दानि सब्बेव छट्ठसंगीतिमहाधम्मसभापरियापन्‍ना इदं पठम पाराजिक सिक्खापदं एकतोसज्झायनवसेन संगायेय्याम।
रेवताभि पण्डितधज सासनवंस महाधम्मराजगुरुनो
अभिधजमहारट्ठगुरुनोच सङ्घनायक महाथेरस्स

ओकास दानकथा

सुणातु मे भन्ते सङ्घो, महती अयं परिसा, एवरूपाय परिसाय न सुकरा सब्बसो कथं सावेतुं, तस्मा आयस्मतोच सोभनस्स सासनरि सारामाधिवासिनो आयस्मतोच विचित्तसाराभिवंसस्स तिपिटकधर धम्मभण्डागारिकस्स विनयपुच्छनभारञ्‍च विनयविस्सज्‍जनभारञ्‍च आवहितुं ओकासं दम्मि, करोथ तुम्हे आवुसो छट्ठसंगीतिपुब्बङ्गमानि विनयपुच्छन विनयविस्सज्‍जन किच्‍चानि यथाधम्मं यथाविनयं।
अग्गमहापण्डित भदन्त सोभनत्थेरेन
ठपिता पुच्छक सम्मुति ञात्ति
सुणातु मे भन्ते सङ्घो, यदि सङ्घस्स पत्तकल्‍लं, अहं आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं विनयं पुच्छेय्यं।
तिपिटकधर धम्मभण्डागारिक
भदन्तविचित्तसाराभिवंसेन
ठपिता विस्सज्‍जक सम्मुति ञात्ति
सुणातु मे भन्ते सङ्घो, यदिसङ्घस्स पत्तकल्‍लं, अहं आयस्मता सोभनत्थेरेन सङ्घनायक महाथेरस्स पटिनिधिभूतेन विनयं पुट्ठो विस्सज्‍जेय्यं।

दुतिय पाराजिक सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियं पाराजिकं कत्थ पञ्‍ञत्तं।
विस्सज्‍जना – राजगहे भन्ते पञ्‍ञत्तं।
पुच्छा – कं आवुसो आरब्भ पञ्‍ञत्तं।
विस्सज्‍जना – धनियं भन्ते कुम्भकारपुत्तं आरब्भ पञ्‍ञत्तं।
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्‍ञत्तं।
विस्सज्‍जना – धनियो भन्ते कुम्भकारपुत्तो रञ्‍ञो दारूनि अदिन्‍नं आदियि, तस्मिं वत्थुस्मिं पञ्‍ञत्तं।
पुच्छा – अत्थि आवुसो तत्थ पञ्‍ञत्ति अनुपञ्‍ञत्ति अनुप्पन्‍नपञ्‍ञत्ति।
विस्सज्‍जना – एका भन्ते पञ्‍ञत्ति एका अनुपञ्‍ञत्ति अनुप्पन्‍नपञ्‍ञत्ति तस्मिं नत्थि।
पुच्छा – का आवुसो तत्थ मूलपञ्‍ञत्ति।
विस्सज्‍जना – यो पन भिक्खु अदिन्‍नं थेय्यसङ्खातं आदियेय्य, यथारूपे अदिन्‍नादाने राजानो चोरं गहेत्वा हनेय्युंवा बन्धेय्युंवा पब्बाजेय्युंवा चोरोसि बालोसि मुळ्होसि थेनोसीति तथारूपं भिक्खु अदिन्‍नं आदियमानो अयम्पि पाराजिको होति असंवासोति अयं भन्ते तत्थ मूलपञ्‍ञत्ति।
पुच्छा – का आवुसो तत्थ अनुपञ्‍ञत्ति।
विस्सज्‍जना – गामावा अरञ्‍ञावाति अयं भन्ते तत्थ अनुपञ्‍ञत्ति।
पुच्छा – का आवुसो तत्थ परिपुण्णपञ्‍ञत्ति।
विस्सज्‍जना – यो पन भिक्खु गामावा अरञ्‍ञावा अदिन्‍नं थेय्यसङ्खातं आदियेय्य, कथारूपे अदिन्‍नादाने राजानो चोरं गहेत्वा हनेय्युंवा बन्धेय्युंवा पब्बाजेय्युंवा चोरोसि बालोसि मूळ्होसि थेनोसीति तथारूपं भिक्खु अदिन्‍नं आदियमानो अयम्पि पाराजिको होति असंवासोति अयं भन्ते तत्थ परिपुण्णपञ्‍ञत्ति।
पुच्छा – सब्बत्थपञ्‍ञत्ति नुखो आवुसो पदेसपञ्‍ञत्तिनुखो।
विस्सज्‍जना – सब्बत्थपञ्‍ञत्ति भन्ते।
पुच्छा – साधारणपञ्‍ञत्तिनुखो आवुसो असाधारणपञ्‍ञत्ति नुखो।
विस्सज्‍जना – साधारणपञ्‍ञत्ति भन्ते।
पुच्छा – एकतोपञ्‍ञत्तिनुखो आवुसो उभतोपञ्‍ञत्तिनुखो।
विस्सज्‍जना – उभतोपञ्‍ञत्ति भन्ते।
पुच्छा – तस्मिं आवुसो दुतिय पाराजिके अदिन्‍नं आदियन्तो कति आपत्तियो आपज्‍जति विभजित्वा विस्सज्‍जेहि।
विस्सज्‍जना – अदिन्‍नं भन्ते आदियन्तो तिस्सो आपत्तियो आपज्‍जति, पञ्‍च मासकंवा अतिरेक पञ्‍च मासकंवा अग्घनकं अदिन्‍नं थेय्यसङ्खातं आदियति आपत्ति पाराजिकस्स, ऊनपञ्‍चमासकंवा अतिरेकमासकंवा अदिन्‍नं थेय्यसङ्खातं आदियति आपत्ति थुल्‍लच्‍चयस्स, मासकंवा ऊनमासकवा अग्घनकं अदिन्‍नं थेय्यसङ्खातं आदियति आपत्ति दुक्‍कटस्स, अदिन्‍नं भन्ते आदियन्तो इमा तिस्सो आपत्तियो आपज्‍जति।
पुच्छा – केसं आवुसो अनापत्ति।
विस्सज्‍जना – दसन्‍नं भन्ते पुग्गलानं अनापत्ति, सकसञ्‍ञिस्स, विस्सासग्गाहेन गण्हन्तस्स, तावकालिकं गण्हन्तस्स, पेतपरिग्गहं गण्हन्तस्स, तिरच्छानगतपरिग्गहं गण्हन्तस्स, पंसुकूलसञ्‍ञिस्स, उम्मत्तकस्स, खित्तचित्तस्स, वेदनाट्टस्स, आदिकम्मिकस्साति।
पुच्छा – पञ्‍चन्‍नं आवुसो पातिमोक्खुद्देसानं कत्थोगधं कत्थपरियापन्‍नं।
विस्सज्‍जना – निदानोगधं भन्ते निदानपरियापन्‍नं।
पुच्छा – कतमेन आवुसो उद्देसेन उद्देसं आगच्छति।
विस्सज्‍जना – दुतियेन भन्ते उद्देसेन उद्देसं आगच्छति।
पुच्छा – चतुन्‍नं आवुसो विपत्तीनं कतमा विपत्ति।
विस्सज्‍जना – सीलविपत्ति भन्ते।
पुच्छा – सत्तन्‍नं आवुसो आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धो।
विस्सज्‍जना – पाराजिकापत्तिक्खन्धो भन्ते।
पुच्छा – छन्‍नं आवुसो आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति।
विस्सज्‍जना – तीहि भन्ते समुट्ठानेहि समुट्ठाति, सिया कायतोच चित्ततोच समुट्ठाति, न वाचातो, सिया वाचातोच
चित्ततोच समुट्ठाति, न कायतो, सिया कायतोच वाचातोच चित्ततोच समुट्ठाति।
पुच्छा – चतुन्‍नं आवुसो अधिकरणानं कतमं अधिकरणं।
विस्सज्‍जना – आपत्ताधिकरणं भन्ते।
पुच्छा – सत्तन्‍नं आवुसो समथानं कतिहि समथेहि सम्मति।
विस्सज्‍जना – द्विहि भन्ते समथेहि सम्मति सम्मुखाविनयेनच पटिञ्‍ञात करणेनच।
पुच्छा – को आवुसो तत्थ विनयो, को तत्थ अभिविनयो।
विस्सज्‍जना – पञ्‍ञत्ति भन्ते विनयो विभत्ति अभिविनयो।
पुच्छा – किंआवुसो तत्थ पातिमोक्खं किं तत्थ अधिपातिमोक्खं।
विस्सज्‍जना – पञ्‍ञत्ति भन्ते पातिमोक्खं, विभत्ति अधिपातिमोक्खं।
पुच्छा – का आवुसो विपत्ति।
विस्सज्‍जना – असंवरो भन्ते विपत्ति।
पुच्छा – का आवुसो सम्पत्ति।
विस्सज्‍जना – संवरो भन्ते सम्पत्ति।
पुच्छा – का आवुसो पटिपत्ति।
विस्सज्‍जना – न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु अयं भन्ते तत्थ पटिपत्ति।
पुच्छा – कति आवुसो अत्थवसे पटिच्‍च भगवता दुतियं पाराजिकं पञ्‍ञत्तं।
विस्सज्‍जना – दस भन्ते अत्थवसे पटिच्‍च भगवता दुतियं पाराजिकं पञ्‍ञत्तं। सङ्घसुट्ठुताय सङ्घफासुताय दुम्मङ्कूनं पुग्गलानं निग्गहाय पेसलानं भिक्खूनं फासुविहाराय दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताय अप्पसन्‍नानं पसादाय पसन्‍नानं भिय्योभावाय सद्धम्मट्ठितिया विनयानुग्गहाय।
पुच्छा – को आवुसो सिक्खन्ति।
विस्सज्‍जना – सेक्खाच भन्ते पुथुज्‍जनकल्याणकाच सिक्खन्ति।
पुच्छा – के आवुसो सिक्खितसिक्खा।
विस्सज्‍जना – अरहन्तो भन्ते सिक्खितसिक्खा।
पुच्छा – कत्थ आवुसो ठितं।
विस्सज्‍जना – सिक्खाकामेसु भन्ते ठितं।
पुच्छा – के आवुसो धारेन्ति।
विस्सज्‍जना – येसं भन्ते वत्तति ते धारेन्ति।
पुच्छा – कस्स आवुसो वचनं।
विस्सज्‍जना – भगवता भन्ते वचनं अरहतो सम्मासम्मुद्धस्स।
पुच्छा – केनावुसो आभतं।
विस्सज्‍जना – परम्पराय भन्ते आभतं।
पुच्छा – अत्थि नु खो आवुसो तत्थ उपनेतब्बं वा अपनेतब्बं वा अक्खरपदपच्‍चाभट्ठं वा विरद्धपदब्यञ्‍जनं वा।
विस्सज्‍जना – नत्थि भन्ते।
‘‘संगायनत्थाय सङ्घस्स ञापनं’’
सुणातु मे भन्ते सङ्घो अहं भन्ते आयस्मन्तं विचित्तसाराभिवंस तिपिटकधरधम्मभण्डागारिकं दुतियस्स पाराजिकस्स निदानम्पि पुच्छिं, पुग्गलम्पि पुच्छिं, वत्थुम्पि पुच्छिं, पञ्‍ञत्तिम्पि पुच्छिं, अनुपञ्‍ञत्तिम्पि पुच्छिं, आपत्तिम्पि पुच्छिं, अनापत्तिम्पि पुच्छिं, अञ्‍ञानिपि ईदिसानि पुच्छितब्बट्ठानानि अनेकानि पुच्छिं, पुट्ठो पुट्ठोच सो आयस्मा विचित्तसाराभिवंसो विस्सज्‍जेसि। इति हिदं भन्ते इदं दुतियं पाराजिक सिक्खापदं निम्मलं, सुपरिसुद्धं, तस्सेव भगवतो वचनं अरहतो सम्मासम्बुद्धस्स, तस्मा यथा पुरे महाकस्स पादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरियसङ्खातस्स बुद्धसासनस्स चिरट्ठितिया, बहुजनहिताय, बहुजनसुखाय लोकानुकम्पाय अत्थाय, हिताय, सुखाय, देवमनुस्सानं धम्मविनयं सङ्गायिंसुचेव अनुसङ्गायिंसुच, एवमेव मयम्पि दानि सब्बेव छट्ठसंगीतिमहाधम्मसभापरियापन्‍ना इदं दुतिय पाराजिक सिक्खापदं एकतो गणसज्झायं कत्वा समग्गा सम्मोदमाना हुत्वा सङ्गायेय्याम।

ततिय पाराजिक सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता (प) सम्मासम्बुद्धेन ततियं पाराजिकं कत्थ पञ्‍ञत्तं।
विस्सज्‍जना – वेसालियं भन्ते पञ्‍ञत्तं।
पुच्छा – कं आवुसो आरब्भ पञ्‍ञत्तं।
विस्सज्‍जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्‍ञत्तं।
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्‍ञत्तं।
विस्सज्‍जना – सम्बहुला भन्ते भिक्खु अञ्‍ञमञ्‍ञं जीविता वोरोपेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्‍ञत्तं।
पुच्छा – अत्थि नुखो आवुसो तत्थ पञ्‍ञत्ति अनुपञ्‍ञत्ति अनुप्पन्‍नपञ्‍ञत्ति।
विस्सज्‍जना – एका भन्ते पञ्‍ञत्ति, एका अनुपञ्‍ञत्ति, अनुप्पन्‍नपञ्‍ञत्ति तस्मिं नत्थि।
पुच्छा – का आवुसो तत्थ मूलपञ्‍ञत्ति।
विस्सज्‍जना – योपन भिक्खु सञ्‍चिच्‍च मनुस्सविग्गहं जीविता वोरोपेय्य, सत्थहारकंवास्स परियेसेय्य अयम्पि पाराजिको होति असंवासोति अयं भन्ते तत्थ मूलपञ्‍ञत्ति।
पुच्छा – का आवुसो तत्थ अनुपञ्‍ञत्ति।
विस्सज्‍जना – मरणवण्णं वा संवण्णेय्य मरणाय वा समादपेय्य अम्भोपुरिस किं तुय्हिमिना पापकेन दुज्‍जीवितेन मतन्ते जीविता
सेय्याति इति चित्तमनो चित्तसङ्कप्पो अनेकपरियायेन मरणवण्णं वा संवण्णेय्य मरणाय वा समादपेय्याति अयं भन्ते तत्थ अनुपञ्‍ञत्ति।
पुच्छा – का आवुसो तत्थ परिपुण्णपञ्‍ञत्ति।
विस्सज्‍जना – यो पन भिक्खु सञ्‍चिच्‍च मनुस्सविग्गहं जीविता वोरोपेय्य, सत्थहारकंवास्स परियेसेय्य, मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य, अम्भो पुरिस किं तुय्हिमिना पापकेन दुज्‍जीवितेन मतन्ते जीविता सेय्योति इति चित्तमनो चित्तसङ्कप्पो अनेकपरियायेन मरणवण्णंवा संवण्णेय्य, मरणाय वा समादपेय्य, अयम्पि पाराजिको होति असंवासोति अयं भन्ते तत्थ परिपुण्णपञ्‍ञत्ति।
पुच्छा – सब्बत्थपञ्‍ञत्ति नुखो आवुसोपदेसपञ्‍ञत्ति नुखो।
विस्सज्‍जना – सब्बत्थपञ्‍ञत्ति भन्ते।
पुच्छा – साधारणपञ्‍ञत्तिनुखो आवुसो असाधारणपञ्‍ञत्ति नुखो।
विस्सज्‍जना – साधारणपञ्‍ञत्ति भन्ते।
पुच्छा – एकतोपञ्‍ञत्ति नुखो आवुसो उभतोपञ्‍ञत्ति नुखो।
विस्सज्‍जना – उभतोपञ्‍ञत्ति भन्ते।
पुच्छा – तस्मिं आवुसो ततिय पाराजिके सञ्‍चिच्‍च मनुस्सविग्गहं जीविता वोरोपेन्तो कति आपत्तियो आपज्‍जति।
विस्सज्‍जना – सञ्‍चिस्स भन्ते मनुस्सविग्गहं जीविता वोरोपेन्तो तिस्सो आपत्तियो आपज्‍जति, मनुस्सं ओदिस्स पपातं खणति पपतित्वा मरिस्सतीति आपत्ति दुक्‍कटस्स, पपतिते दुक्खा वेदना उप्पज्‍जति आपत्ति थुल्‍लच्‍चयस्स, मरति आपत्ति पाराजिकस्स, सञ्‍चिच्‍च भन्ते मनुस्सविग्गहं जीविता वोरोपेन्तो इमा तिस्सो आपत्तियो आपज्‍जति।
पुच्छा – केसं आवुसो अनापत्ति।
विस्सज्‍जना – सत्तन्‍नं भन्ते पुग्गलानं अनापत्ति, असञ्‍चिच्‍च मारेन्तस्स, अजानन्तस्स, न मरणाधिप्पायस्स, उम्मत्तकस्स, खित्तचित्तस्स, वेदनाट्टस्स, आदिकम्मिकस्स।
पुच्छा – पञ्‍चन्‍नं आवुसो पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्‍नं।
विस्सज्‍जना – निदानोगधं भन्ते निदानपरियापन्‍नं।
पुच्छा – कतमेन आवुसो उद्देसेन उद्देसं आगच्छति।
विस्सज्‍जना – दुतियेन भन्ते उद्देसेन उद्देसं आगच्छति।
पुच्छा – चतुन्‍नं आवुसो विपत्तीनं कतमा विपत्ति।
विस्सज्‍जना – सीलविपत्ति भन्ते।
पुच्छा – सत्तन्‍नं आवुसो आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धो।
विस्सज्‍जना – पाराजिकापत्तिक्खन्धो भन्ते।
पुच्छा – छन्‍नं आवुसो आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति।
विस्सज्‍जना – छन्‍नं भन्ते आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति, सिया कायतोच चित्ततोच समुट्ठाति, न वाचतो , सिया वाचतोच चित्ततोच समुट्ठाति, न कायतो, सिया कायतोच वाचतोच चित्ततोच समुट्ठाति।
पुच्छा – चतुन्‍नं आवुसो अधिकरणानं कतमं अधिकरणं।
विस्सज्‍जना – आपत्ताधिकरणं भन्ते।
पुच्छा – सत्तन्‍नं आवुसो समथानं कतिहि समथेहि सम्मति।
विस्सज्‍जना – सत्तानं भन्ते समथानं द्वीहि समथेहि सम्मति, सम्मुखा विनयेनच पटिञ्‍ञातकरणेनच।
पुच्छा – को तत्थ आवुसो विनयो को तत्थ अभिविनयो।
विस्सज्‍जना – पञ्‍ञत्ति भन्ते विनयो विभत्ति अभिविनयो।
पुच्छा – किं आवुसो तत्थ पातिमोक्खं किं अधिपातिमोक्खं।
विस्सज्‍जना – पञ्‍ञत्ति भन्ते पातिमोक्खं विभत्ति अधिपातिमोक्खं।
पुच्छा – का आवुसो विपत्ति।
विस्सज्‍जना – असंवरो भन्ते विपत्ति।
पुच्छा – का आवुसो सम्पत्ति।
विस्सज्‍जना – संवरो भन्ते सम्पत्ति।
पुच्छा – का आवुसो तत्थ पटिपत्ति।
विस्सज्‍जना – न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु अयं भन्ते तत्थ पटिपत्ति।
पुच्छा – कति आवुसो अत्थवसे पटिच्‍च भगवता ततियं पाराजिकं पञ्‍ञत्तं।
विस्सज्‍जना – दस भन्ते अत्थवसे पटिच्‍च भगवता ततियं पाराजिकं पञ्‍ञत्तं सङ्घसुट्ठुताय सङ्घफासुताय (प) विनयानुग्गहाय।
पुच्छा – के आवुसो सिक्खन्ति।
विस्सज्‍जना – सेक्खाच भन्ते पुथुज्‍जनकल्याणकाच सिक्खन्ति।
पुच्छा – के आवुसो सिक्खितसिक्खा।
विस्सज्‍जना – अरहन्तो भन्ते सिक्खितसिक्खा।
पुच्छा – कत्थ आवुसो ठितं।
विस्सज्‍जना – सिक्खाकामेसु भन्ते ठितं।
पुच्छा – के आवुसो धारेन्ति।
विस्सज्‍जना – येसं भन्ते वत्तति ते धारेन्ति।
पुच्छा – कस्स आवुसो वचनं।
विस्सज्‍जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स।
पुच्छा – केनावुसो आभतं।
विस्सज्‍जना – परम्पराय भन्ते आभतं।
पुच्छा – अत्थिनुखो आवुसो तत्थ किञ्‍चि उपनेतब्बं वा अपनेतब्बं वा अक्खरपदपच्‍चाभट्ठं वा विरद्धपदब्यञ्‍जनं वा।
विस्सज्‍जना – नत्थि भन्ते।
संगायनत्थाय सङ्घस्स ञापनम्
सुणातु मे भन्ते सङ्घो, अहं भन्ते आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं ततियस्स पाराजिकस्स निदानम्पि पुच्छिं, पुग्गलम्पि पुच्छिं, वत्थुम्पि पुच्छिं, पञ्‍ञत्तिम्पि पुच्छिं, अनुपञ्‍ञत्तिम्पि पुच्छिं, आपत्तिम्पि पुच्छिं, अनापत्तिम्पि पुच्छिं, अञ्‍ञानिपि एवरूपानि पुच्छितब्बट्ठानानि अनेकानि पुच्छिं, पुट्ठो पुट्ठोच सो आयस्मा विचित्तसाराभिवंसो विस्सज्‍जेसि, इतिहिदं भन्ते ततियपाराजिकसिक्खापदं निम्मलं सुपरिसुद्धं तस्सेव भगवतो वचनं अरहतो सम्मासम्मुद्धस्स, तस्मा यथा पुरे महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरियसङ्खातस्स बुद्धसासनस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं धम्मविनयं सङ्गायिंसुचेव अनुसङ्गायिंसुच, एवमेव मयम्पि दानि सब्बेव छट्ठसंगीतिमहाधम्मसभापरियापन्‍ना इदं ततियपाराजिकसिक्खापदं एकतो गणसज्झायं कत्वा समग्गा सम्मोदमाना हुत्वा संगायेय्याम।

चतुत्थ पाराजिक सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता जानता पस्सता…पे॰… सम्मासम्बुद्धेन चतुत्थं पाराजिकं कत्थ पञ्‍ञत्तं।
विस्सज्‍जना – वेसालियं भन्ते।
पुच्छा – कं आवुसो आरब्भ पञ्‍ञत्तं।
विस्सज्‍जना – वग्गुमुदातीरिये भन्ते भिक्खू आरब्भ पञ्‍ञत्तं।
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्‍ञत्तं।
विस्सज्‍जना – वग्गुमुदातीरिया भन्ते भिक्खू गिहीनं अञ्‍ञमञ्‍ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्‍ञत्तं।
पुच्छा – अत्थि आवुसो तत्थ पञ्‍ञत्ति अनुपञ्‍ञत्ति अनुप्पन्‍नपञ्‍ञत्ति।
विस्सज्‍जना – एका भन्ते पञ्‍ञत्ति एका अनुपञ्‍ञत्ति अनुप्पन्‍नपञ्‍ञत्ति तस्मिं नत्थि।
पुच्छा – कतमा आवुसो तत्थ मूलपञ्‍ञत्ति।
विस्सज्‍जना – यो पन भिक्खु अनभिजानं उत्तरिमनुस्सधम्मं उत्तरिमनुस्सधम्मं अत्तुपनायिकं अलमरियञाणदस्सनं समुदाचरेय्य, इतिजानामि इतिपस्सामीति, ततो अपरेन समयेन समनुग्गाहीय मानोवा असमनुग्गाहीय मानोवा आपन्‍नो विसुद्धापेक्खो एवं वदेय्य अजानमेवं आवुसो अवचं जानामि अपस्सं पस्सामि तुच्छं मुसाविलपिन्ति अयम्पि पाराजिको होति असंवासोति अयं भन्ते तत्थ मूलपञ्‍ञत्ति।
पुच्छा – कतमा आवुसो तत्थ अनुपञ्‍ञत्ति।
विस्सज्‍जना – अञ्‍ञत्र अधिमानाति अयं भन्ते तत्थ अनुपञ्‍ञत्ति।
होन्ति ये ते आनन्द भिक्खू अदिट्ठे दिट्ठसञ्‍ञिनो अपत्ते पत्तसञ्‍ञिनो अनधिगते अधिगतसञ्‍ञिनो असच्छिकते सच्छिकतसञ्‍ञनो अधिमानेन अञ्‍ञं ब्याकरोन्ति, तञ्‍च खो एतं अब्बोहारिकं।
पुच्छा – कतमा आवुसो तत्थ परिपुण्णपञ्‍ञत्ति।
विस्सज्‍जना – योपन भिक्खु अनभिजानं उत्तरिमनुस्सधम्मं अत्तुपनायिकं अलमरियञाणदस्सनं समुदाचरेय्य, इति जानामि इति पस्सामीति, ततो अपरेन समयेन समनुग्गाहीयमानोवा असमनुग्गाहीयमानोवा आपन्‍नो विसुद्धापेक्खो एवं वदेय्य अजानमेवं आवुसो अवचंजानामि अपस्सं पस्सामि तुच्छं मुसा विलपिन्ति, अञ्‍ञत्र अधिमाना अयम्पि पाराजिको होति असंवासोति अयं भन्ते तत्थ परिपुण्ण पञ्‍ञत्ति।
पुच्छा – सब्बत्थपञ्‍ञत्ति नुखो आवुसो पदेसपञ्‍ञत्ति नुखो।
विस्सज्‍जना – सब्बत्थपञ्‍ञत्ति भन्ते।
पुच्छा – साधारणपञ्‍ञत्ति नुखो आवुसो असाधारणपञ्‍ञत्तिनुखो।
विस्सज्‍जना – साधारणपञ्‍ञत्ति भन्ते।
पुच्छा – एकतोपञ्‍ञत्ति नुखो आवुसो उभतो पञ्‍ञत्ति नुखो।
विस्सज्‍जना – उभतोपञ्‍ञत्ति भन्ते।
पुच्छा – तस्मिं आवुसो चतुत्थ पाराजिके असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्‍लपन्तो कति आपत्तियो आपज्‍जति, विभजित्वा विस्सज्‍जेहि।
विस्सज्‍जना – तस्मिं भन्ते चतुत्थपाराजिके असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्‍लपन्तो तिस्सो आपत्तियो आपज्‍जति, असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्‍लपति आपत्तिपाराजिकस्स, यो ते विहारे वसति सो भिक्खु अरहाति भणति पटिविजानन्तस्स आपत्ति थुल्‍लच्‍चयस्स, अप्पटिविजानन्तस्स आपत्ति दुक्‍कटस्स, उत्तरिमनुस्सधम्मं भन्ते उल्‍लपन्तो इमा तिस्सो आपत्तियो आपज्‍जति।
पुच्छा – केसं आवुसो अनापत्ति।
विस्सज्‍जना – छन्‍नं भन्ते पुग्गलानं अनापत्ति अधिमानेन भणन्तस्स अनुल्‍लपनाधिप्पायस्स उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकस्स।
पुच्छा – पञ्‍चन्‍नं आवुसो पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्‍नं।
विस्सज्‍जना – निदानोगधं भन्ते निदानपरियापन्‍नं।
पुच्छा – कतमेन आवुसो उद्देसेन उद्देसं आगच्छति।
विस्सज्‍जना – दुतियेन भन्ते उद्देसेन उद्देसं आगच्छति।
पुच्छा – चतुन्‍नं आवुसो विपत्तीनं कतमा विपत्ति।
विस्सज्‍जना – सीलविपत्ति भन्ते।
पुच्छा – सत्तन्‍नं आवुसो आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धो।
विस्सज्‍जना – पाराजिकापत्तिक्खन्धो भन्ते।
पुच्छा – छन्‍नं आवुसो आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति।
विस्सज्‍जना – छन्‍नं भन्ते आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति, सिया कायतोच चित्ततोच समुट्ठाति, न वाचतो, सिया वाचतोच चित्ततोच समुट्ठाति, न कायतो, सिया कायतोच वाचतोच चित्ततोच समुट्ठाति।
पुच्छा – चतुन्‍नं आवुसो अधिकरणानं कतमं अधिकरणं।
विस्सज्‍जना – आपत्ताधिकरणं भन्ते।
पुच्छा – सत्तन्‍नं आवुसो समथानं कतिहि समथेहि सम्मति।
विस्सज्‍जना – सत्तन्‍नं भन्ते समथानं द्वीहि समथेहि सम्मति, सम्मुखाविनयेनच पटिञ्‍ञातकरणेनच।
पुच्छा – को तत्थ आवुसो विनयो, को तत्थ अभिविनयो।
विस्सज्‍जना – पञ्‍ञत्ति भन्ते विनयो, विभत्ति अभिविनयो।
पुच्छा – किं आवुसो तत्थ पातिमोक्खं, किं अधिपातिमोक्खं।
विस्सज्‍जना – पञ्‍ञत्ति भन्ते पातिमोक्खं, विभत्ति अधिपातिमोक्खं।
पुच्छा – का आवुसो विपत्ति।
विस्सज्‍जना – असंवरो भन्ते विपत्ति।
पुच्छा – का आवुसो सम्पत्ति।
विस्सज्‍जना – संवरो भन्ते सम्पत्ति।
पुच्छा – का आवुसो तत्थ पटिपत्ति।
विस्सज्‍जना – न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु अयं भन्ते तत्थ पटिपत्ति।
पुच्छा – कति आवुसो अत्थवसे पटिच्‍च भगवता चतुत्थं पाराजिकं पञ्‍ञत्तं।
विस्सज्‍जना – दस भन्ते अत्थवसे पटिच्‍च भगवता चतुत्थं पाराजिकं पञ्‍ञत्तं, सङ्घसुट्ठुताय सङ्घफासुताय…पे॰… विनयानुग्गहाय।
पुच्छा – के आवुसो सिक्खन्ति।
विस्सज्‍जना – सेक्खाच भन्ते पुथुज्‍जनकल्याणकाच सिक्खन्ति।
पुच्छा – के आवुसो सिक्खितसिक्खा।
विस्सज्‍जना – अरहन्तो भन्ते सिक्खितसिक्खा।
पुच्छा – कत्थ आवुसो ठितं।
विस्सज्‍जना – सिक्खाकामेसु भन्ते ठितं।
पुच्छा – के आवुसो धारेन्ति।
विस्सज्‍जना – येसं भन्ते वत्तति ते धारेन्ति।
पुच्छा – कस्स आवुसो वचनं।
विस्सज्‍जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स।
पुच्छा – केनावुसो आभतं।
विस्सज्‍जना – परम्पराय भन्ते आभतं।
पुच्छा – अत्थि नुखो आवुसो तत्थ किञ्‍चि उपनेतब्बं वा अपनेतब्बं वा अक्खरपदपच्‍चाभट्ठं वा विरद्धपदब्यञ्‍जनं वा।
विस्सज्‍जना – नत्थि भन्ते।