२६ विमुत्तिमग्गपकरणम्

विमुत्तिमग्गपकरणम्
को सो विमुत्तिमग्गो नाम? विसुद्धिमग्गो विय सीलसमाधिपञ्‍ञानं विसुं विसुं विभजित्वा दीपको एको पटिपत्तिगन्थो। तत्थ हि –
‘‘सीलं समाधि पञ्‍ञा च, विमुत्ति च अनुत्तरा।
अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना’’ति [दी॰ नि॰ २.१८६; अ॰ नि॰ ४.१] –
इमं गाथं पठमं दस्सेत्वा तदत्थवण्णनावसेन सीलसमाधिपञ्‍ञाविमुत्तियो विसुं विसुं विभजित्वा दीपिता। सो पन गन्थो इदानि चिनरट्ठेयेव दिट्ठो, चिनभासाय च परिवत्तितो (१०४८-बु-व) सङ्घपालेन नाम भिक्खुना। केन पन सो कुतो च तत्थ आनीतोति न पाकटमेतं। तस्स पन सङ्घपालस्स आचरियो गुणभद्रो नाम महायानिको भिक्खु मज्झिमइन्दियदेसिको, सो इन्दियरट्ठतो चिनरट्ठं गच्छन्तो पठमं सीहळदीपं गन्त्वा ततो (९७८-बु-व) चिनरट्ठं गतो। तदा सो तेन आनीतो भवेय्य [विमुत्तिमग्ग, विसुद्धिमग्ग]।
तस्मिञ्हि विमुत्तिमग्गे पुब्बाचिण्णनिदानदस्सनं धातुनिदानदस्सनञ्‍च यथेव विसुद्धिमग्गे एकच्‍चेवादो, तथेवागतं। दोसनिदानदस्सने पन ‘‘सेम्हाधिको रागचरितो, पित्ताधिको दोसचरितो, वाताधिको मोहचरितो। सेम्हाधिको वा मोहचरितो, वाताधिको रागचरितो’’ति तिण्णम्पि रागदोसमोहानं दोसनियमो वुत्तो। आचरियबुद्धघोसेन दिट्ठविमुत्तिमग्गपोत्थके पन ‘‘पित्ताधिको दोसचरितो’’ति पाठो ऊनो भवेय्य।
अञ्‍ञानिपि बहूनि विसुद्धिमग्गे पटिक्खित्तानि तत्थ विमुत्तिमग्गे गहेतब्बभावेन दिस्सन्ति। कथं?
सीलनिद्देसे (१, ८-पिट्ठे) ‘‘अञ्‍ञे पन सिरट्ठो सीलत्थो, सीतलत्थो सीलत्थोति एवमादिनापि नयेनेत्थ अत्थं वण्णयन्ती’’ति पटिक्खित्तो अत्थोपि तत्थ गहेतब्बभावेन दिस्सति।
तथा धुतङ्गनिद्देसे (१, ७८-पिट्ठे) ‘‘येसम्पि कुसलत्तिकविनिमुत्तं धुतङ्गं, तेसं अत्थतो धुतङ्गमेव नत्थि, असन्तं कस्स धुननतो धुतङ्गं नाम भविस्सति, धुतगुणे समादाय वत्ततीति वचनविरोधोपि च नेसं आपज्‍जति, तस्मा तं न गहेतब्ब’’न्ति पटिक्खित्तं पञ्‍ञत्तिधुतङ्गम्पि तत्थ दिस्सति। महाटीकायं (१-१०४) पन ‘‘येसन्ति अभयगिरिवासिके सन्धायाह, ते हि धुतङ्गं नाम पञ्‍ञत्तीति वदन्ती’’ति वण्णितं।
तथा पथवीकसिणनिद्देसे (१, १४४) ‘‘पटिपदाविसुद्धि नाम ससम्भारिको उपचारो, उपेक्खानुब्रूहना नाम अप्पना, सम्पहंसना नाम पच्‍चवेक्खणाति एवमेके वण्णयन्ती’’तिआदिना पटिक्खित्तएकेवादोपि तत्थ दिस्सति। महाटीकायं (१, १७२) पन ‘‘एकेति अभयगिरिवासिनो’’ति वण्णितं।
तथा खन्धनिद्देसे (२, ८०-पिट्ठे) ‘‘बलरूपं सम्भवरूपं जातिरूपं रोगरूपं एकच्‍चानं मतेन मिद्धरूप’’न्ति एवं अञ्‍ञानिपि रूपानि आहरित्वा पोराणट्ठकथायं तेसं पटिक्खित्तभावो पकासितो। महाटीकायं ‘‘एकच्‍चानन्ति अभयगिरिवासीन’’न्ति वण्णितं। तेसु जातिरूपं मिद्धरूपञ्‍च विमुत्तिमग्गे दस्सितं। न केवलं दस्सनमत्तमेव, अथ खो मिद्धरूपस्स अत्थिभावोपि ‘‘मिद्धं नाम तिविधं आहारजं उतुजं चित्तजञ्‍चाति। तेसु चित्तजमेव नीवरणं होति, सेसा पन द्वे अरहतोपि भवेय्यु’’न्तिआदिना साधितो।
एत्तावता च विमुत्तिमग्गे विसुद्धिमग्गेन असमानत्थानं वुत्तभावो च अभयगिरिवासीहि तस्स गन्थस्स पटिग्गहितभावो च सक्‍का ञातुं। अञ्‍ञानिपि पन ईदिसानि असमानवचनानि बहूनि तत्थ संविज्‍जन्तियेव, तानि पन सब्बानि न सक्‍का इध दस्सेतुं।
येभुय्येन पनस्स करणप्पकारो विसुद्धिमग्गस्स विय होति। या या हि पाळि अभिधम्मविभङ्गतो वा पटिसम्भिदामग्गतो वा अञ्‍ञसुत्तन्तेहि वा आनेत्वा साधकभावेन विसुद्धिमग्गे दस्सियति, तत्थपि सा सा पाळि येभुय्येन दिस्सतेव। तासु कञ्‍चिमत्तं उद्धरित्वा अनुमिननत्थाय दस्सयिस्साम।
या विसुद्धिमग्गे (१, ४७-पिट्ठे) ‘‘पञ्‍च सीलानि पाणातिपातस्स पहानं सील’’न्तिआदिका पटिसम्भिदामग्गपाळि दस्सिता, सा विमुत्तिमग्गेपि दिस्सतेव।
यञ्‍च विसुद्धिमग्गे (१, १३७-पिट्ठे) ‘‘समाधि कामच्छन्दस्स पटिपक्खो…पे॰… विचारो विचिकिच्छाया’’ति वचनं पेटके वुत्तन्ति दस्सितं, तञ्‍च तत्थपि तथेव दस्सेत्वा ‘‘तिपेटके वुत्त’’न्ति निद्दिट्ठं। तिपेटकेति नामञ्‍च पेटकोपदेसमेव सन्धाय वुत्तं भवेय्य। तत्थ हि विविच्‍चेव कामेहीति पाठसंवण्णनायं ‘‘अलोभस्स पारिपूरिया कामेहि विवेको सम्पज्‍जति, अदोसस्स। अमोहस्स पारिपूरिया अकुसलेहि धम्मेहि विवेको सम्पज्‍जती’’ति पाठस्स तिपेटके वुत्तभावो दस्सितो। सो च पाठो पेटकोपदेसे (२६२-पिट्ठे) ‘‘तत्थ अलोभस्स पारिपूरिया विवित्तो होति कामेही’’तिआदिना दिस्सति।
यथा च विसुद्धिमग्गे (१, २५८-पिट्ठे) ‘‘अयम्पि खो भिक्खवे आनापानस्सतिसमाधि भावितो’’तिआदिका पाळि महावग्गसंयुत्तकतो आनेत्वा दस्सिता, तथेव तत्थपि।
यथा च विसुद्धिमग्गे (१, २७२-पिट्ठे) ‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो’’तिआदि पाळि च (१, २७३-पिट्ठे) ककचूपमपाळि च पटिसम्भिदामग्गतो आनेत्वा दस्सिता, तथेव तत्थपि।
यथा च विसुद्धिमग्गे (२, ६९-पिट्ठे) ‘‘कतमा चिन्तामया पञ्‍ञा’’तिआदिका च पाळि ‘‘तत्थ कतमं आयकोसल्‍ल’’न्तिआदिका च पाळि (२, ७१-पिट्ठे) ‘‘दुक्खे ञाणं अत्थपटिसम्भिदा’’तिआदिका च पाळि अभिधम्मविभङ्गतो आनेत्वा दस्सिता, तथेव तत्थपि। सब्बापि च तत्थ वुत्ता एकविधदुविधादिपञ्‍ञापभेदकथा विसुद्धिमग्गे वुत्तकथाय येभुय्येन समानायेव।
‘‘येन चक्खुपसादेन, रूपानि मनुपस्सति।
परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति [विसुद्धि॰ २.४३६; ध॰ स॰ अट्ठ॰ ५९६] –
अयम्पि गाथा विमुत्तिमग्गेपि आयस्मता सारिपुत्तत्थेरेन भासितभावेनेव दस्सिता। ऊकासिरसमूपमन्ति पदं पन ऊकासमूपमन्ति तत्थ दिस्सति, तञ्‍च परम्परलेखकानं पमादलेखमत्तमेव सिया।
चतूसु सच्‍चेसु विसुद्धिमग्गे विय वचनत्थतो लक्खणतो अनूनाधिकतो कमतो अन्तोगधानं पभेदतो उपमातो च विनिच्छयो दस्सितो, सो च येभुय्येन विसुद्धिमग्गेन [विसुद्धि॰ २.५३०] समानोयेव।
यथा च विसुद्धिमग्गे (२, २४२-२४५) सम्मसनञाणकथायं पञ्‍चन्‍नं खन्धानं अतीतादिएकादसविधेन च अनिच्‍चादिलक्खणत्तयेन च विसुं विसुं सम्मसननयो दस्सितो, तथेव तत्थपि। चक्खादिजरामरणपरियोसानेसु पन धम्मेसु धम्मविचारपरियोसानानं सट्ठिया एव धम्मानं अनिच्‍चादिलक्खणत्तयेन सम्मसननयो तत्थ दस्सितो।
विसुद्धिमग्गे पन दिट्ठिविसुद्धिनिद्देसे (२, २३०-२३२-पिट्ठेसु) वुत्ता ‘‘यमकं नामरूपञ्‍च…पे॰… उभो भिज्‍जन्ति पच्‍चया’’ति गाथा च, ‘‘न चक्खुतो जायरे’’तिआदिका छ गाथायो च, ‘‘न सकेन बलेन जायरे’’तिआदिका छ गाथायो च विमुत्तिमग्गे भङ्गानुपस्सनाञाणकथायं दस्सिता। तासु अप्पमत्तकोयेव पाठभेदो दिस्सति।
विसुद्धिमग्गे (२, २६१-२-पिट्ठेसु) अरूपसत्तकेसु अरियवंसकथानयेन वुत्तो कलापतो च यमकतो च सम्मसननयो विमुत्तिमग्गे एत्थेव भङ्गानुपस्सनाञाणकथायं दस्सितो।
विमुत्तिमग्गे बुद्धानुस्सतिकथायं लोकविदूति पदस्स अत्थवण्णनायं सत्तलोकसङ्खारलोकवसेन द्वेयेव लोका दस्सिता, न पन ओकासलोको यथा विसुद्धिमग्गे (१, १९९-२००-पिट्ठेसु)।
एत्तावता च विमुत्तिमग्गो नाम गन्थो कीदिसोति सक्‍का अनुमिनितुं। सो पन यथा न महाविहारवासीनं गन्थो होति, एवं महायानिकानम्पि न होतियेव थेरवादपिटकमेव निस्साय कतभावतो। यस्मा पन तत्थ न किञ्‍चिपि सीहळदीपिकं नामं वा थेरवादो वा दिस्सति, तस्मा सो सीहळदीपे कतगन्थोपि न होति। इन्दियरट्ठिकं पन नामञ्‍च वोहारो च तत्थ बहूसु ठानेसु दिस्सति, तस्मा इन्दियरट्ठे कतगन्थोव भवेय्य। यस्मा चस्स पेटकोपदेसं निस्सितभावो बहूसु ठानेसु दिस्सति, विसेसतो पन मिद्धरूपस्स अत्थिभावो च, अरहतोपि तस्स अत्थिभावो च तमेव निस्साय दस्सीयति, पटिसम्भिदामग्गगण्ठिपदे च पेटकेति पदस्स [पटि॰ म॰ अट्ठ॰ १.१.३६] अत्थवण्णनायं ‘‘सुत्तन्तपिटकत्थाय अट्ठकथा पेटकं महिसासकानं गन्थो’’ति वण्णितो। तस्मा एसो विमुत्तिमग्गो महिसासकनिकायिकेन कतो भवेय्याति अम्हाकं मति।