२४ तन्‍निस्सयो

तन्‍निस्सयो
किं निस्साय कतोति एतस्सपि पञ्हस्स अत्थो आचरियेनेव पकासितो। वुत्तञ्हि एत्थ गन्थारम्भे –
‘‘महाविहारवासीनं, देसनानयनिस्सित’’न्ति [विसुद्धि॰ १.२]।
तथा निगमनेपि –
‘‘तेसं सीलादिभेदानं, अत्थानं यो विनिच्छयो।
पञ्‍चन्‍नम्पि निकायानं, वुत्तो अट्ठकथानये॥
समाहरित्वा तं सब्बं, येभुय्येन सनिच्छयो।
सब्बसङ्करदोसेहि, मुत्तो यस्मा पकासितो’’ति [दी॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा]॥
इमिना पन वचनेन अयमत्थो पाकटो होति – ‘‘विसुद्धिमग्गं कुरुमानो आचरियो महाविहारवासीनं देसनानयसङ्खाता पञ्‍चन्‍नम्पि निकायानं पोराणट्ठकथायो निस्साय तासु वुत्तं गहेतब्बं सब्बं विनिच्छयं समाहरित्वा अकासी’’ति। तस्मा या या एत्थ पदवण्णना वा विनिच्छयो वा साधकवत्थु वा दस्सीयति, तं सब्बं तस्स तस्स निद्धारितपाळिपदस्सनिकायसंवण्णनाभूताय पोराणसीहळट्ठकथातो आनेत्वा भासापरिवत्तनवसेनेव दस्सितन्ति वेदितब्बं। अयम्पि हि विसुद्धिमग्गो न केवलं अत्तनो ञाणप्पभावेन कतो, विसुं पकरणभावेन च, अथ खो चतुन्‍नम्पि आगमट्ठकथानं अवयवभावेनेव कतो। वुत्तञ्हि तासं निगमने –
‘‘एकूनसट्ठिमत्तो, विसुद्धिमग्गोपि भाणवारेहि।
अत्थप्पकासनत्थाय, आगमानं कतो यस्मा॥
तस्मा तेन सहायं, अट्ठकथा भाणवारगणनाय।
सुपरिमितपरिच्छिन्‍नं, चत्तालीससतं होती’’तिआदि [दी॰ नि॰ अट्ठ॰ ३.निगमनकथा]॥
या पन विसुद्धिमग्गे मग्गामग्गञाणदस्सनविसुद्धिनिद्देसे ‘‘अयं ताव विसुद्धिकथायं नयो। अरियवंसकथायं पना’’तिआदिना [विसुद्धि॰ २.७१७] द्वे कथा वुत्ता, तापि महाविहारवासीनं देसनानये अन्तोगधा इमस्स विसुद्धिमग्गस्स निस्सयायेवाति वेदितब्बाति।