वेतुल्लवादो
कीदिसो वेतुल्लवादो नाम, यतो महाविहारवासिनो अतिविय जिगुच्छिंसूति? इदानि वेतुल्लवादस्स सरूपं सब्बाकारेन पकासेतुं न सक्का, वेतुल्लनामेन पोत्थकानं वा निकायस्स वा एतरहि अपाकटभावतो। अभिधम्मपिटके पन कथावत्थुअट्ठकथायं [कथा॰ अट्ठ॰ ७९३-७९४ आदयो] कतिपया वेतुल्लवादा आगता। कथं? –
‘‘परमत्थतो मग्गफलानेव सङ्घो, मग्गफलेहि अञ्ञो सङ्घो नाम नत्थि, मग्गफलानि च न किञ्चि पटिग्गण्हन्ति, तस्मा न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हाती’’ति च (१)।
‘‘मग्गफलानेव सङ्घो नाम, न च तानि दक्खिणं विसोधेतुं सक्कोन्ति, तस्मा न वत्तब्बं सङ्घो दक्खिणं विसोधेती’’ति च (२)।
‘‘मग्गफलानेव सङ्घो नाम, न च तानि किञ्चि भुञ्जन्ति, तस्मा न वत्तब्बं सङ्घो भुञ्जति पिवति खादति सायती’’ति च (३)।
मग्गफलानेव सङ्घो नाम, न च सक्का तेसं किञ्चि दातुं, न च तेहि पटिग्गण्हितुं, नापि तेसं दानेन कोचि उपकारो इज्झति, तस्मा न वत्तब्बं सङ्घस्स दिन्नं महप्फल’’न्ति च (४)।
‘‘बुद्धो भगवा न किञ्चि परिभुञ्जति, लोकानुवत्तनत्थं पन परिभुञ्जमानं विय अत्तानं दस्सेति, तस्मा निरुपकारत्ता न वत्तब्बं तस्मिं दिन्नं महप्फल’’न्ति च (५)।
‘‘भगवा तुसितभवने निब्बत्तो तत्थेव वसति, न मनुस्सलोकं आगच्छति, निम्मितरूपमत्तकं पनेत्थ दस्सेती’’ति च (६)।
‘‘तुसितपुरे ठितो भगवा धम्मदेसनत्थाय अभिनिम्मितं पेसेसि, तेन चेव, तस्स च देसनं सम्पटिच्छित्वा आयस्मता आनन्देन धम्मो देसितो, न बुद्धेन भगवता’’ति च (७)।
‘‘एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बो। अयं पनेत्थ अत्थो – कारुञ्ञेन वा एकेन अधिप्पायेन एकाधिप्पायो, संसारे वा एकतो भविस्सामाति इत्थिया सद्धिं बुद्धपूजादीनि कत्वा पणिधिवसेन एको अधिप्पायो अस्साति एकाधिप्पायो, एवरूपो द्विन्नम्पि जनानं एकाधिप्पायो मेथुनो धम्मो पटिसेवितब्बो’’ति च (८) एवं वेतुल्लवादीनं लद्धियो आगता, एत्तकायेव नेसं वादा थेरवादगन्थवसेन दानि पञ्ञायन्ति।
एत्थ च आदितो चतूहि वादेहि सुत्तन्तागतसङ्घो च मिच्छा गहितो, विनयागतसङ्घो च सब्बथा पटिक्खित्तो। तदनन्तरं तयो वादा इस्सरनिम्मानवादानुवत्तका। अन्तिमस्स पन असद्धम्मवादभावो अतिविय पाकटोति।
अभिधम्मसमुच्चये पन वेतुल्लपिटकस्स बोधिसत्तपिटकभावो पकासितो, तस्मा सद्धम्मपुण्डरिकसुत्तादिके बोधिसत्तपिटके आगतवादोपि ‘‘वेतुल्लवादो’’ति वेदितब्बो [अभिधम्मसमुच्चये ७९-पिट्ठे]।