०७ सासनप्पवत्तिक्‍कमो

सासनप्पवत्तिक्‍कमो
भगवतो हि परिनिब्बुतिकालतो पच्छा वस्ससतब्भन्तरे बुद्धसासने कोचिपि वादभेदो नाम नत्थि। वस्ससतकाले पन दुतियसङ्गीतिकारेहि थेरेहि निक्‍कड्ढिता वज्‍जिपुत्तका भिक्खू पक्खं लभित्वा धम्मञ्‍च विनयञ्‍च अञ्‍ञथा कत्वा महासङ्गीतिनामेन विसुं सङ्गीतिमकंसु। तदा सङ्गीतिद्वयारूळ्हपुराणधम्मविनयमेव सम्पटिच्छन्तानं थेरानं गणो थेरवादोति च तदञ्‍ञेसं महासङ्घिकोति च वोहरीयन्ति।
पुन महासङ्घिकतो (१) गोकुलिको (२) एकब्योहारिकोति द्वे आचरियगणा उप्पन्‍ना। पुन गोकुलिकतो (३) पञ्‍ञत्तिवादो (४) बाहुलिको (बहुस्सुतिको)ति द्वे उप्पन्‍ना। पुन बाहुलिकतोपि (५) चेतियवादिगणो उप्पन्‍नोति एते पञ्‍च मूलभूतेन महासङ्घिकेन सह छ पाटियेक्‍का आचरियगणा अहेसुं।
विसुद्धत्थेरवादतोपि (१) महिसासको (२) वज्‍जिपुत्तकोति द्वे आचरियगणा उप्पन्‍ना। पुन महिसासकतो (३) सब्बत्थिवादो (४) धम्मगुत्तिकोति द्वे उप्पन्‍ना। पुन सब्बत्थिवादतोपि (५) कस्सपियो, ततोपि (६) सङ्कन्तिको, ततोपि (७) सुत्तवादीति तयो उप्पन्‍ना। वज्‍जिपुत्तकतोपि (८) धम्मोत्तरियो (९) भद्दयानिको (१०) छन्‍नागारिको (११) सम्मितियोति चत्तारो उप्पन्‍नाति ते एकादस मूलभूतेन विसुद्धत्थेरवादेन सह द्वादस आचरियगणा अहेसुं। इति इमे च द्वादस पुरिमा च छाति अट्ठारस आचरियगणा दुतियततियसङ्गीतीनं अन्तरे जाता अहेसुं।
तेसु मूलभूतो थेरवादगणोयेव पोराणधम्मविनयगरुको हुत्वा अनूनमनधिकं केवलपरिपुण्णं परिसुद्धं पोराणिकं धम्मविनयं धारेसि। इतरे पन सत्तरस भिन्‍नगणा पोराणिकं धम्मविनयं अञ्‍ञथा अकंसु। तेन तेसं धम्मविनयो कत्थचि ऊनो कत्थचि अधिको हुत्वा अपरिपुण्णो चेव अहोसि अपरिसुद्धो च। तेन वुत्तं दीपवंसे पञ्‍चमपरिच्छेदे –
३०.
‘‘निक्‍कड्ढिता पापभिक्खू, थेरेहि वज्‍जिपुत्तका।
अञ्‍ञं पक्खं लभित्वान, अधम्मवादी बहू जना॥
३१.
दससहस्सा समागन्त्वा, अकंसु धम्मसङ्गहं।
तस्मायं धम्मसङ्गीति, महासङ्गीतीति वुच्‍चति॥
३२.
महासङ्गीतिका भिक्खू, विलोमं अकंसु सासने।
भिन्दित्वा मूलसङ्गहं, अञ्‍ञं अकंसु सङ्गहं॥
३३.
अञ्‍ञत्र सङ्गहितं सुत्तं, अञ्‍ञत्र अकरिंसु ते।
अत्थं धम्मञ्‍च भिन्दिंसु, विनये निकायेसु च पञ्‍चसु…पे॰…
४९.
अत्थं धम्मञ्‍च भिन्दिंसु, एकदेसञ्‍च सङ्गहं।
गन्थञ्‍च एकदेसञ्हि, छड्डेत्वा अञ्‍ञं अकंसु ते॥
५०.
नामं लिङ्गं परिक्खारं, आकप्पकरणीयानि च।
पकतिभावं जहित्वा, तञ्‍च अञ्‍ञं अकंसु ते॥
५१.
सत्तरस भिन्‍नवादा, एकवादो अभिन्‍नको।
सब्बेवट्ठारस होन्ति, भिन्‍नवादेन ते सह॥
५२.
निग्रोधोव महारुक्खो, थेर वादानमुत्तमो।
अनूनं अनधिकञ्‍च, केवलं जिनसासनं।
कण्टका विय रुक्खम्हि, निब्बत्ता वादसेसका॥
५३.
पठमे वस्ससते नत्थि, दुतिये वस्ससतन्तरे।
भिन्‍ना सत्तरस वादा, उप्पन्‍ना जिनसासने’’ति [कथा॰ अट्ठ॰ निदानकथा]॥
असोकरञ्‍ञो च काले परिहीनलाभसक्‍कारा अञ्‍ञतित्थिया लाभसक्‍कारं पत्थयमाना भिक्खूसु पब्बजित्वा सकानि सकानि दिट्ठिगतानि दीपेन्ति ‘‘अयं धम्मो, अयं विनयो, इदं सत्थुसासन’’न्ति। भिक्खूनं सन्तिके पब्बज्‍जं अलभमानापि सयमेव केसे छिन्दित्वा कासायानि वत्थानि अच्छादेत्वा विहारेसु विचरन्ता उपोसथकम्मादिकरणकाले सङ्घमज्झं पविसन्ति, ते भिक्खुसङ्घेन धम्मेन विनयेन सत्थुसासनेन निग्गय्हमानापि धम्मविनयानुलोमाय पटिपत्तिया असण्ठहन्ता अनेकरूपं सासनस्स अब्बुदञ्‍च मलञ्‍च कण्टकञ्‍च समुट्ठापेन्ति। केचि अग्गिं परिचरन्ति, केचि पञ्‍चातपे तपन्ति, केचि आदिच्‍चं अनुपरिवत्तन्ति, केचि धम्मञ्‍च विनयञ्‍च वोभिन्दिस्सामाति तथा तथा पग्गण्हन्ति। तदा भिक्खुसङ्घो न तेहि सद्धिं उपोसथं वा पवारणं वा अकासि, असोकारामे सत्त वस्सानि उपोसथो उपच्छिज्‍जि [कथा॰ अट्ठ॰ निदानकथा; पारा॰ अट्ठ॰ १.ततियसङ्गीतिकथा]।
इमञ्‍च पन पवत्तिं उपादाय एवम्पि सक्‍का गहेतुं ‘‘सत्तरसन्‍नं भिन्‍नवादगणानं धम्मविनयस्स पच्छिमकालेसु अपरिसुद्धतरभावो ईदिसेनपि कारणेन अहोसी’’ति। किञ्‍चापि हि बुद्धसासनभूते परिसुद्धधम्मविनये ‘‘कोचिपि निच्‍चो धुवो सस्सतो नाम नत्थि अञ्‍ञत्र निब्बानधातुया, परमत्थतो अत्तापि नत्थि, सब्बेपि सङ्खारा अनिच्‍चा अद्धुवा असस्सता अनत्तायेवा’’ति अत्थो अतिविय पाकटो होति, तथापि दानि अथेरवादिकानं गन्थेसु च पुब्बे वेतुल्‍लवादादीसु च ‘‘बुद्धो निच्‍चो धुवो सस्सतो अत्ता’’ति च, ‘‘सब्बेपि सत्ता निच्‍चा धुवा सस्सता अत्ता’’ति च अत्थो दिस्सति।
अथ असोको धम्मराजा सासनं विसोधेतुकामो मोग्गलिपुत्ततिस्सत्थेरस्स सन्तिके पठममेव समयं उग्गण्हित्वा एकलद्धिके एकलद्धिके भिक्खू एकतो कारेत्वा एकमेकं भिक्खुसमूहं पक्‍कोसापेत्वा पुच्छि ‘‘किं वादी भन्ते सम्मासम्बुद्धो’’ति। ततो ये ये ‘‘सम्मासम्बुद्धो सस्सतवादी’’ति वा, ‘‘एकच्‍चसस्सतवादी’’ति वा एवमादिना अत्तनो अत्तनो वादानुरूपं मिच्छावादं आहंसु, ते ते ‘‘नयिमे भिक्खू, अञ्‍ञतित्थिया इमे’’ति तथतो ञत्वा तेसं सेतकानि वत्थानि दत्वा उप्पब्बाजेसि। ते सब्बेपि सट्ठिसहस्समत्ता अहेसुं।
अथञ्‍ञे भिक्खू पुच्छित्वा तेहि ‘‘विभज्‍जवादी महाराज सम्मासम्बुद्धो’’ति वुत्ते ‘‘सुद्धं दानि भन्ते सासनं, करोतु भिक्खुसङ्घो उपोसथ’’न्ति वत्वा आरक्खञ्‍च दत्वा नगरं पाविसि। समग्गो सङ्घो सन्‍निपतित्वा उपोसथं अकासि। तस्मिं समागमे मोग्गलिपुत्ततिस्सत्थेरो यानि च तदा उप्पन्‍नानि वत्थूनि यानि च आयतिं उप्पज्‍जिस्सन्ति, सब्बेसम्पि तेसं पटिबाहनत्थं सत्थारा दिन्‍ननयवसेनेव तथागतेन ठपितमातिकं विभजन्तो परप्पवादमद्दनं कथावत्थुं नाम अभिधम्मपिटके पञ्‍चमं पकरणं अभासि। ततो मोग्गलिपुत्ततिस्सत्थेरप्पमुखा तिपिटकपरियत्तिधरा पभिन्‍नपटिसम्भिदापत्ता सहस्सं भिक्खू थेरवादिनो सङ्गीतिद्वयारूळ्हं परिसुद्धं पोराणधम्मविनयं पुन सङ्गायित्वा सुरक्खितं रक्खिंसु [पारा॰ अट्ठ॰ १.ततियसङ्गीतिकथा]।
अथ मोग्गलिपुत्ततिस्सत्थेरो नवसु पच्‍चन्तट्ठानेसु सासनपतिट्ठापनत्थं नव नायकत्थेरे उच्‍चिनित्वा पेसेसि। तेसु अट्ठहि थेरेहि अत्तनो अत्तनो पत्तट्ठानं गन्त्वा बुद्धसासने पतिट्ठापिते महामहिन्दत्थेरो छत्तिंसाधिकद्विसते (२३६) बुद्धवस्से जम्बुदीपतो सीहळदीपं गन्त्वा देवानंपियतिस्सराजप्पमुखं दीपकजनसमूहं पसादेत्वा बुद्धसासनं सम्पतिट्ठापेसि, तेन च रञ्‍ञा दिन्‍नं महामेघवनुय्यानं पटिग्गहेत्वा तत्थ महाविहारं नाम सङ्घारामं पतिट्ठापेसि [पारा॰ अट्ठ॰ १.ततियसङ्गीतिकथा]। ततो पभुति सीहळदीपे बुद्धसासनं याव वट्टगामणिराजकाला निकायन्तरवादाकुलरहितं निम्मलं सुपरिसुद्धं हुत्वा समुज्‍जलित्थ। वट्टगामणिराजकालतो पन पट्ठाय निकायन्तरवादापि सीहळदीपमुपागमिंसु। तदा विसुद्धत्थेरवादिनो यथा पुराणधम्मविनयो तेहि निकायन्तरवादेहि असम्मिस्सो अमलीनो पकतिपरिसुद्धो हुत्वा तिट्ठेय्य, तथा तं महुस्साहेन सुरक्खितं रक्खिंसु। कथं?