०६ महायानिकनयविचारणा

महायानिकनयविचारणा
६. पुन सो तावत्तकेनापि असन्तुट्ठो आचरियं अवमञ्ञन्तो एवमाह – ‘‘महायाननिकायस्स पधानाचरियभूतानं अस्स घोस-नागज्जुनानं नयं वा, नाममत्तम्पि वा तेसं न जानाति मञ्ञे बुद्धघोसो’’ति। तं पन अतिविय अधम्मिकं निरत्थकञ्च निग्गहवचनमत्तमेव। न हि निकायन्तरिकानं वादनयानं अत्तनो अट्ठकथायं अप्पकासनेन सो ते न जानातीति सक्का वत्तुं। ननु आचरियेन आगमट्ठकथासु गन्थारम्भेयेव –
‘‘समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं।
सुनिपुणविनिच्छयानं, महाविहारे निवासिन’’न्ति च,
इधापि विसुद्धिमग्गे –
‘‘महाविहारवासीनं, देसनानयनिस्सितं।
विसुद्धिमग्गं भासिस्स’’न्ति [विसुद्धि॰ १.२] च,
‘‘तस्सा अत्थसंवण्णनं करोन्तेन विभज्जवादिमण्डलं ओतरित्वा आचरिये अनब्भाचिक्खन्तेन सकसमयं अवोक्कमन्तेन परसमयं अनायूहन्तेन सुत्तं अप्पटिबाहन्तेन विनयं अनुलोमेन्तेन महापदेसे ओलोकेन्तेन धम्मं दीपेन्तेन अत्थं सङ्गाहेन्तेन तमेवत्थं पुनरावत्तेत्वा अपरेहिपि परियायन्तरेहि निद्दिसन्तेन च यस्मा अत्थसंवण्णना कातब्बा होती’’ति [विसुद्धि॰ २.५८१] च,
‘‘सासनं पनिदं नाना-देसनानयमण्डितं।
पुब्बाचरियमग्गो च, अब्बोच्छिन्नो पवत्तति।
यस्मा तस्मा तदुभयं, सन्निस्सायत्थवण्णनं।
आरभिस्सामि एतस्सा’’ति [विसुद्धि॰ २.५८१] च,
पटिञ्ञं कत्वा यथापटिञ्ञातप्पकारेनेव अट्ठकथायो कता। एवमेतासं करणे कारणम्पेत्थ पकासेतब्बं, तस्मा दानि तम्पकासनत्थं सम्मासम्बुद्धस्स परिनिब्बुतिकालतो पट्ठाय याव आचरियबुद्धघोसस्स कालो, ताव सासनप्पवत्तिक्कमम्पि वक्खाम।